________________
उपटेगा- अचाहगाहसमसयामुगु, जात्यतुरगोऽसौ । वेत्त्यन्यं पन्थानं न हि बहिरन्तस्तथा बवापि ॥१४॥
ईशिक्षादक्षात्मानं तादयं विधाय जिनदासः । तमपालयद्दिवानिशमपास्तनिजगेहकृत्यभरः ।।१५।। राज्यसमृद्धयाऽवर्द्धत वसुधापतिरश्वरत्न लोभेन । ज्ञात्वोत्कटसैन्यबलं तं सीमाला महीपालाः ॥१६।।
अवहन्नतुच्छमत्सरमेनं चक्रुर्विमर्शमेकत्र । कथमप्यस्याश्वस्यापहृतिः स्थाच्छोभनं तद्भोः ।।१७।। ॥१०॥
एकस्यास्यत्तावन्मन्त्री छाप्रपञ्चचञ्चुर धीः । अहमस्य राज्यसारं हयं हरिष्ये हठाद्गेहात् ।।१८।। तद्राज्ञानुज्ञातस्तथेत्युकृत्य कपटपाटवभाक् 1 साधुसमीपे श्रावकधर्ममसौ चारु शिक्षितवान् ।।१९।। गस्वा च वसन्तपुरं चैत्यमथो साधुवृन्दमभिवन्द्य । जिनदाससद्मचैत्यप्रणतिचिकी. पार्श्वमस्यागात् ॥२०॥ तत्रत्याहृत्प्रतिमाः प्रणम्य सम्यक्तया विनिर्गत्य । श्राद्धोचितवन्दनयाऽवन्दत जिनदासमेष मुदा ॥२शा
सोऽपि तदभ्युत्थानप्रतिपत्तिपुरस्सरं सुखं पुष्ट्वा । को हेतुर्भो भवतामत्रागमने तमित्यूचे ।।२२।। 1 कपटाटोपी लोपी सुकृतस्यान्तस्तरामसौ कोपी । प्राहाहो सुश्रावक ! संसारोद्विग्नचित्तोऽहम् ।।२३।। PN सर्वत्र तीर्थयात्रामासूत्र्यार्थं निवेश्य धर्मार्थे । दीक्षां गृहीतुकामोऽस्मि प्रेमस्थेममुक् स्वजने ॥२४॥
मध्ये भवतामागामथ जिनभत्योऽवदन महाभाग ! । स्वागतमार्येण समं गोष्ठी मिष्टां करिष्यामि ॥२५।। तेनापि प्रतिपन्नं न दाम्भिकश्छल्यते जनः को वा । गणिकाभिर्धर्ममिषादभयः सहसव 'निगृहीतः ॥२६॥
१ विषमिदममृतस्यान्तः प्रकाशपूरे त मोभरप्रसरः । माधुर्ये कटुकमिदं धर्मविधी यच्छलं कुरुते.
1120