________________
उपदेश
सप्ततिका
।।२७४।।
णस्यातिदुस्तरे ॥१८॥ परमेतदुराराध्यमधिया मुद्धतात्मनाम् । यतश्चटुलताभाजि करणानि स्वभावतः ।।१९।। विकारो दुनिवारोऽयं स्मरजः खलु देहिनाम् । नवे दयसि बत्तिष्णोस्तृष्णका हृदि वर्धते ।।२०।। गहिभिः सह सम्बन्धस्त्याज्यो नार्यश्च वारिताः। सोढव्याः प्रौढभावेन दुस्सहाश्च परीषहाः ।।२१॥ भ्रातः खलु त्वमद्यापि वर्तसे यौवनोन्मुखः । न बुध्यसे धर्ममर्म सभ्यगर्हत्प्ररूपितम् ।।२२।। पूर्वमाराधय श्राद्धधर्ममभ्यस्य सद्गुरोः । निविष्णकामभोगः सन् वार्धके व्रतमाचर ।।२३।। कातरैर्दुरनष्ठेयं चारित्रं यद्यपि स्फटम् । तथापि स्त्रप्रतिज्ञातं नाहं शिथिलतां नये ।।२४।। न हि धीरधियां किञ्चिदसाध्यं वस्तु विष्टपे । स्वीकृतं निर्वहन्त्येव धुर्य बद्धरं धुरम् ।।२५।। यद्यत्युकोऽसि वत्स त्वं तत्कुरुष्व यथारुचि । इत्युक्ते बार्यमाणोऽपि मुहद्भिरपि धीसखः ।।२६।। प्रवद्राज महाभूत्या काण्डरीक: सहानुगै: । सद्गुरोः सन्निधावेष | आरराध यतिक्रियाम् ।।२७।। यतिधर्ममुरीचक्रे पुण्डरीकस्तु भावतः । द्रव्यतस्तु दधौ राज्य मु द्विग्नो भवचारयात् ।।२८।।
राज्याधाराङ्गरुङ्लाभो यावत्ताबस्थिरो भव। सचिवरेवमाख्यातेऽतिष्ठच्छिष्टक्रियोद्यतः ।।२९।। स स्वाध्यायशुभध्यानविधानविधितत्परः । सुरेभ्योऽप्यधिक मेने सुखं दीक्षाप्रपालने ।।३०॥ कियानप्य तिचक्राम कालः कौशलशालिनः । एवं हि कण्डरीकरमर्षेण हितात्मनः ।।३१॥ प्रादुरासीदितश्चूत मञ्जरीम खसौरभः। सुरभिः कोकिलोदारमधुगरवमञ्जुलः ॥३२॥ युग्मम् ॥ ईग्विधे मधी प्राप्ते तच्चेतश्चलतामधात् । पत्रवच्चलपत्रस्य रागोदयमहाशुगात् ।।३३।। अहीं मोहोदयः पापस्थलयत्यखिलं जगत् । तत्पुरः कस्य चातुर्यमनिवार्य परिस्फुरत् ॥३४॥ ताद्दग्विधविरागेण यः प्रवज्यामुपाददे । सोऽपि चेच्चलति ध्यानाछिपिदग्दुष्कर्मचेष्टितम् 11३५।। अथवा कस्य नोन्मादजननं यौवनं स्मृतम् । मद्यपा
11२७४।