________________
२९३
क्षेत्रतखिलोकसंभवात्, कालतोऽतीतादे राश्यादिसमुत्थाद्वा, भावतो रागद्वेषप्रभवात, मिथुनं स्त्रीपसद्वन्द्र तस्य कर्म मैथुनं । तस्माद्विरमणमिति । तथा सर्वस्मात्कृतादेः, अथवा द्रब्यतः सर्वद्रव्यविषयात्, क्षेत्रतो लोकसंभवात्, कालतोऽतीतादेव राज्यादिभवाद्वा, भावतो रागद्वेषविषयान् परिगह्यते आदीयते परिग्रहणं वा परिग्रहस्तस्माद्विरमणमिति । तथा सर्वस्मात्कृतादिरुपात् दिवा गृहीतं दिवा भुक्तं १, दिवा गृहीतं रात्री भुक्तं २, रात्रौ गृहीतं दिवा भुक्तं ३, रात्री गृहीतं रात्री भुक्तं ४, इति चतुर्भङ्गरूपाचेत्यर्थः । अथवा द्रव्यतश्चतुर्विधाहारविषयात्, क्षेत्रतः समयक्षेत्रगोचरात्, कालतोऽतीतादे रात्र्यादिसंभवात्, भावतो रागद्वेषप्रभवात् रात्रिभोजनाद्रजनीजेमनाद्विरमणमिति । एवं सामान्येन व्रतषट्कमभिहितं । एतव्रतात्मषट्क साधुनाऽवश्य पालनीयं, अस्मिन्नर्थे सजीभवितव्यं ।। ____ अथ "पंच पमाया" इति तृतीयपदोपरि दृष्टान्ता उच्यन्ते, (तत्र) प्रथम मदिरापानदोषः सूच्यते--
बारवई नाव पुरी इह त्थि सुरनिम्मिया कणयसाला । भरहद्धचक्कवट्टी तत्थ हरी रजसिरिकलिओ ॥१॥ तस्स बलजरकुमारा दुवे वि खलु जिट्र भायरो जाया । एस पिया वसुदेवो जरदेवीए जराकुमरो ।।१रोहिणीए बलपुत्तो अटकुमारकोडि परियरिया । ते साब्वे इच्छियसुहमणुहवमाणा वसंति सुहं ।।३।। अह सिरिनेमी तत्थागओ हुउं साहुसाहुणिसएहिं : देवेहिं कओसरणे हरी समेओ पणामत्थं ।।४।। धम्मे कहिए पहुण कण्हो अह पुरुछई पहुं न मिओ। एयाए नयरीए पच्चरखं सम्गभूयाए ।।५।। जायवकुलस्स सामी कम्हाहितो भविस्सइ विणासो । केण निमित्तणं वा भयवं तत्तो समाइस इ ।।६।। इस्थत्यि परिव्यायगवेसेा दीवायणो गुहावासी । सो मज्जापाणमत्तेहिं सब्वसंबाइकुमरहि ।।७।।
२९३॥