________________
उपदेश
॥४६० ।।
जडः शश्वदश्वग्रीवनृपोऽभवम् ।। १०८ ।। असौ मन्त्री कुकर्मा मे ग्रामे नास्तिकधर्मवान् । द्वावा कुमते ख्याती याती सप्तमनारकम् ।।१७२। युरात्मनः । सागराणि त्रयविशद्धिसकाभ्यां प्रपूरितम् ॥ ११० ॥ कर्मातिद्वेषसन्नद्धं वद्धं तत्रानुनाऽधिकम् । भ्रान्तोऽहमथ संवारं स्फारं पुण्योदयोज्झितः ।। १११|| न केनापि कृता सारा कारास्यस्येव नत्र मे । बहुकमंशयं कृत्वा मुत्वाऽहं त्वत्तोऽभवम् ॥ ११२ ॥ माहिषं शृणु सम्बन्धं बन्धनाविधादिकम् 1 भ्रान्तोऽसौ बहुलं कालं बालं वक्तुं सुधीरपि ।। ११३ || सप्तापि निरयाः स्पृष्टा दृष्टा तिर्यक्षु वेदना । चतुर्गत्यन्तरे भ्रान्तं श्रान्तं नानेन कुत्रचित् ।। ११४|| महिष्या अब जीर्णाया आयासीदुदरेऽप्ययम् । तत्र दुःखद्विषच्छतः सप्तकृत्वोऽलभन्मृतिम् ||११५ ।। मिलिडोऽयं भवे मेऽत्र नेत्ररोषान्मयाऽदितः । अथ प्राप्तो भवस्यान्तः शान्तवृत्तिजुषा मया ।। ११६ ।। महिषोऽप्यसुरः सोऽभूत्रों भूयो दुःखमाप्स्यति । ऋद्धि प्राप्तः क्रमान्मुक्तो युको भाव्येष सिद्धिगः ||११७।। एतत्पूर्वभवोद्भूत नूनं वृत्तमावयोः । विज्ञाय विबुधैः क्रोधरोत्र: कार्यों विशेषतः ||११८ || प्रबुद्धा बहवो भव्याः श्रव्यादस्मादुदन्ततः । राजा प्राप्तो निजावासं वासं संसारतो दधत् ||११९ ।। मृगध्वजमुनेर्ज्ञानस्थानके कृतवानसी । प्रासाद मसुरङ्ग रङ्गमण्डपम् || १२०|| मृगध्वजमुनेर्मूर्तिः स्फूर्तिमत्यन्तरे कृता । पादेन महिषः खखः खञ्जनाभः कृतोऽपि सः ।।१२१ ।। वितीर्योधनं नाम कामदेवस्य दत्तवान् । भलापनां स्वचैत्यस्य तस्य सोऽयमथासुरः ।। १२२ ।। विहारं केवली मह्यां सह्यावन्यामिव द्विपः । चकार विकसद्वैरकैरवश्री दवानलः ||१२३|| भूयमाणयतस्तूर्यः सूर्यवज्ज्ञानरश्मियुक् । निघ्ननज्ञानभृच्छायं स्मायं भाति प्रबोधकृत् ||१२४॥ हताष्टकर्मगोमायुः स्वायुः पूर्ण प्रपात्य च । शानी
सप्ततिका.
॥४६०॥