Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
Catalog link: https://jainqq.org/explore/032853/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ sarasvatIbhavana-granthamAlA [ 118] zrInRsiMhAzramaviracitA advaitadopikA [dvitIyo bhAgaH ] advaitadIpikAvivaraNAkhyaTokayA saMvalitA askRta-ni wlmww alla ullen zrutam gApAya sampUrNAnandasaMskRtavizvavidyAlayaH Page #2 -------------------------------------------------------------------------- ________________ SARASVATIBHAVANA-GRANTHAMALA. [ Vol. 118 ] ADVAITADIPIKA [PART TWO ] OF NRSIMHASRAMA With the Commentary ADVAITADIPIKAVIVARANAM by NARAYANASRAMA FOREWORD BY DR. GAURINATH SASTRI Vice-Chancellor Sampurnanand Sanskrit University Robe takurs cAlaya EDITED BY S. SUBRAHMANYA SASTRI Sastracudamani Professor Sampurnanand Sanskrit University VARANASI 1984 Page #3 -------------------------------------------------------------------------- ________________ Published by Director, Research Institute, Sampurnanand Sanskrit Vishvavidyalaya Varanasi Available at Sales Department, Sampurnanand Sanskrit Vishvavidyalaya Varanasi-221002 (India) First Edition : 1100 Copies, Price : Rs. 65-00 Printed by : Ghan Shyam Upadhyaya Sampurnanand Sanskrit Vishvavidyalaya Press Varanasi Page #4 -------------------------------------------------------------------------- ________________ sarasvatIbhavana-granthamAlA [118] zrInRsiMhAzramaviracitA advaitadopikA [dvitIyo bhAgaH] zrInArAyaNAzramaviracitAdvaitadIpikAvivaraNAkhyaTIkayA saMvalitA sampUrNAnandasaMskRtavizvavidyAlayakulapati zrIgaurInAthazAstriviracitaprastAvanayA samalatA hata Reaub vAvadhAlaya liyA . tam AA maga napAya sampAdakaH zrIessubrahmaNyazAstrI zAstracUDAmaNi-AcAryaH, sampUrNAnandasaMskRtavizvavidyAlaye vArANasyAm 1906 tame zakAve 2041 tame vaikramAbve 1984 tame khastAbve Page #5 -------------------------------------------------------------------------- ________________ prakAzaka:anusandhAnasaMsthAnanidezakaH, sampUrNAnandasaMskRtavizvavidyAlayasya vaaraannsii| prAptisthAnamvikrayavibhAgaH, sampUrNAnandasaMskRta vizvavidyAlayasya vArANasI-221002. prathamaM saMskaraNam, 1100 pratirUpANi mUlyam--- 65.00 rUpyakANi mudraka:-- ghanazyAma upAdhyAyaH, vyavasthApakaH, sampUrNAnanda-saMskRta-vizvavidyAlayIyamudraNAlayasya Page #6 -------------------------------------------------------------------------- ________________ FOREWARD I am glad to be able to write this Foreword to the secol. valume of Advaita-dipika containing the second and - third chapters of the original text. The fourth and pter is already in the press awaiting release in a ? volume in near future. e Svami Nysimhasrama, the author, meets the challenge dualists. It was for Sri Sankaracarya, the great to counteract the charges of the earlier exponents of Cortin mui, viz., the Naiyayikas and others, against the position of the monists. The dualists ask Sankara : You appear to be the only one who believes in monism. But, we, the dualists, are so many. How could you venture to overpower us ? Sankara answers : "Yes., I admit you are many. But, I am still sure of victory. Let me present my arguments that will outwit you all." In the BIhadaranyaka-Bhasya Sankara proclaims : The fortress of monism is impregnabie to the most ruthless attack by the advocates of Nyaya. The second chapter of the present work adumbrates the identity of Jiva with Brahman. It examines the contention of the dualists that Jivas are different from one another and from the Lord as well. The teachers of monism enquire of their opponents about the proof they would like to furnish Page #7 -------------------------------------------------------------------------- ________________ ( II ) to sponsor their point of view that Jiva is different from the Lord. For obvious reasons perception cannot come to their aid. The Lord is beyond the ken of perception as He is colourless and all-pervasive. It may be quite likely that the dualists will turn to inference for support. So they state : The Lord and the Jiva are different entities as they possess divergent qualities - one is omniscient while the other is little-knowing. The monists would find flaw in this form of argument as the omniscience of the Lord can only be established on the authority of the Vedic texts which, according to them, proclaim monism. The dualists, however, refer to some scriptural texts, Dva suparna etc., where we find a description of two birds sitting on the branch of a tree, one eating its fruits while the other looking on-the former obviously being the Jiva while the latter the Lord-and they continue to strengthen their point of view by saying that they are two separate entities. The monists, under the circumstances, press the point by saying that the expression 'two' in the Sruti text does not convey any idea of differnce. Madhusudana Sarasvati seems to be firm on this point that the knowledge of difference may be obtainable from the expression 'two' indirectly with the help of arthapatti; but, in the case under consideration it is not possible in the face of categorical statements of identity contained in the mahavakyas. The conclusion is irresistible that the Sruti texts do not lend support to the contention that Jiva is different from Brahman. The Vedic text, Vacarambhanan' etc., enunciates in clear terms the unreality of effects. The texts, Ne'ha nana' sti Page #8 -------------------------------------------------------------------------- ________________ ( III ) etc., state that the universe does not exist. The text, Vidvan etc., states that the universe of name and form disappears with the dawning of Brahman-consciousness. The dualists, however, are not prepared to accept the aforesaid interpretation of the text in view of the fact that perception does not corroborate the literal interpretation of these texts and as such they try to discover a secondary meaning so that compatibility of the results made available is reached. The monists however put greater weight on the authority of Sruti texts as they are not of human but divine origin. An erroneous cognition is explained differently in the different systems of Indian philosophy. The Naiyayikas explain it as anyathakhyati. Silver cognised as a piece of shell is in existence elsewhere. The Sankhyaites and the Prabhakaras aver that there is no illusion at all. The incorrect cognition 'this is silver', according to them is not one single cognition; but, it is partly perception and partly recollection. The Buddhists think that it is cognition itself that appears as silver. It is for the Advaitins to adumbrate that what is cognised in error is neither sat nor asat but something that baffles our power of understanding, i.e, anirvacaniya. It serves as an example in the well-known inference of the Advaitins : 'prapancah mithya disyatvat euktirupyavat' which is formulated to prove the unreality of the universe. The author closes the third chapter by proving on the strengh of inference mentioned above as also of sruti texts that God, be He Visnu or Siva, is not real. His qualities, his body Page #9 -------------------------------------------------------------------------- ________________ (V) and his mercy on us too, are unreal, though on the empirical plane they are intended as real. In the end, I must in the fitness of things, record my deep sense of admiration for the outstanding scholarship of the editor of this work, Panditaraj S. Subrahmanya Sastrin, who is held in high esteem all over the academic world. The University can rightly congratulate itself to have him as one of its Cudamani Professors. Gaurinath Sastri Page #10 -------------------------------------------------------------------------- ________________ upodghAtaH ajJAnatimirAndhasya jnyaanaanyjnshlaakyaa| cakSarunmIlitaM yena tasmai zrIgurave namaH // advaitadIpikAyAH prathame paricchede zrInasiMhAzramasvAmibhiH tvaMpadArthaH sAkSI nirUpitaH / "tvaMpadArthavivekAya sanyAsassarvakarmaNAm" iti smRtidarzanAt / tatra ca tvaMpadArthaH zarIrendriyAntaHkaraNebhyo bhinnaH zuddhaH iti nirdhaari| idAnIM zuddhasya tvaMpadArthasya brahmaNA'bhedaH pratipAdyate / nAhamIzvara iti pratyakSa tAvat nAbhedavirodhi ahaGkAraviziSTasya mAyAviziSTenopahitena vA bhedasyAsmAbhiraGgIkArAt / apratyakSapratiyogikabhedo'pi pratyakSagrAhyaH stambhaH pizAco neti pratyakSasya svIkArAd ityAha prH| vastutastu nedamaGgIkartuM zakyaM pratiyogino'pratyakSatvAt / apitu anumAnamidamiti bhvH| dvA suparNA sayujA saravAyA iti zrutirapi na jIvezvarabhede maanm| dvau iti prayogasya aupAdhikabhedenApyupapAdanadarzanAt, yathA rAmaparazurAmo ayudhyetAM ityAdAvekaviSNoravatArayorapi / api ca dvizabdo na bhedaparyAyaH, api tu dvitvasya' bhedavyApyatvAt zrutArthApattigamyo bhavati bhedaH, sA ca pratyakSazrativirodha bAdhyate tattvamasIti pratyakSazrutyA'bhedabodhanAt / api ca abhedasya pratyakSAdinA'prAptatvAt abhedaniSedhoprasaktapratiSedho bhavet / bhedasyApUrvatvAbhAvena niSprayojanatvena ca zrutitAtparyaviSayatvAbhAvAcca / vastutastu bheda eva dunirUpaH paTe yo ghaTabhedastasya paTAdbhinnatve tabhedo'pi bhinna Apadyateti bhedAnavasthA / bhedasyAdhikaraNIbhUtapaTasvarUpatve kutrApi bhedo na siddhayet / 'bhedazruteH' bhedavyapadezAt" ityAdisUtrANi tu upAsanaprakaraNe upAsyaM brahma na jIvaH, bhedAnumApakAnAmupAsyatvopAsakatvaprApyatvaprAptRtvAdidharmANAM kIrtanAn na jIva upAsya iti sAdhayituM pravRttAni / evameva "anIzayA zocati muhyamAnaH' iti zrutirapi IzvaratvAbhAvAt IzvaratvaM svasyaiveti jJAnAbhAvAd ityarthakam / sarvAn kAmAn saha aznute brahmaNA saha' iti ca brahmarUpeNa sarvAn kAmAn saha yogapadyenAznute ityarthakam / aMzA nAnAvyapadezAt iti sUtramapi nekadezArthakamapitu pratibiMbavat IzvarAbhinna ityarthe tAtparyakam 'AbhAsa eva ca' ityAdisUtrasvArasyAt iti nirNayaH kRtH| tRtIyaparicchede tu tatpadArthasyezvarasya svarUpaM vivicyate / prathamaM tAvat IzvaraH nAnumAnagamyaH kintu kevalamupaniSadekavedya iti nirUpayati / nyAyazAstroktasya kSityakurAdikaM sakartRkaM kAryatvAt ghaTavadityanumAnasya Page #11 -------------------------------------------------------------------------- ________________ ( 2 ) nezvarasAdhakatvaM anukUlatarkAbhAvAt kRtisAdhane'pi Izvare jJAnecchayorasAdhanAt / zarIrajanyatvAdyupAdheranumAne duritvAt / vedaikavedyatvaM ca tattvamasyAdivAkyAt brahmaikyaviSayakAparokSasAkSAtkArajananAt 'tamasaspAraM darzayati' "dRzyate tvacayA buddhayA" "tasmin dRSTeparAvare" ityAdizrutibhiH brahmaNaH sAkSAtkAraviSayatvapratipAdanAt / zabdasya sAkSAtkArajanakatvaM ca viSayasya sannihitattve dazamastvamasItyAdau prasiddham / atra prasaMgAt naiyAyikoktAlaukikasannikarSoM nirAkriyate manasaH sAkSAtkArajanakatA ca / kArya vedArtha iti prAbhAkaramataM ca nirAkriyate, atra cAnyathAkhyAtyakhyAtisatkhyAtInAM nirAsapUrvakamanirvacanIyakhyAtivyavasthApanam prapaJcamithyAtvasya zrutyA'numAnena ca vyavasthApanaM ca hRdayaGgamam / atra ca brahmaNaH nirguNatvasthApane bahu parAkrAntaM grnthkRtaa| tatra ca brahmaguNavad dravyatvAditi nAnumAna yuktaM brahmaNaH drvytvaasiddheH| brahmaNaH AdityavarNatvaM ca svaprakAzatvena na ruupvttven| brahmaNo mUrtimattve zivabrahmAdibhedenAnekatApattiH nArAyaNavat zrIrudro'pi brahmakoTireva / tasya jJAnaM svaprakAzam tadatiriktaguNAH na svprkaashaaH| brahmaviSNvAdizarIrANi mithyAbhUtAnyeva teSAM sarvajJatvamapi mithyaiva jJAnasya svarUpatvena satyatvepi sarvasya viSayasya mithyAtvAt / tadevaM tatpadArthaH zuddhaH paramAtmA, tadabhedajJAnAnmokSa iti nirnnyH| advaitadIpikAkRtAM ziSyaH zrInArAyaNAzramibhiH vistareNa mUlasya vyAkhyAtatvAt TippaNakRtyamapi taireva niyUMDhamiti mayA tatra na vyaapaaryte| mUle sammatipradarzanAya kRtA uddhArAH sarve prasiddhA eva prasiddhopaniSatsu dRzyanta iti teSAmAkaro'pi nAtra suucitH| ___ atrAGgalamayenAmukhenemaM granthaM bhUSitavadbhayaH sarvadarzanapAraGgatebhyaH vidvabandhubhyaH kulapatizrIgaurInAthazAstrimahAbhAgebhyaH savinayaM kRtajJatAM samarpayAmi / Page #12 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH viSayasUcikA viSayaH mUlakAravyAkhyAtroH maGgalAcaraNam jIvezvarabhede pUrvapakSaH tatra janyapratyakSapradarzanam tatraiva zrutiprAmANyapradarzanam bhedazruteH prAbalyanirUpaNam (pU) abhedAnumAnakhaNDanam siddhAntopakramaH abhedasya pAramArthikatvasAdhanam abhedaprasaktinirAsaH nAdvaitazruteradvaitAnuvAdakatA atiprasakteH anumAnAt IzvarabhedaprasaktinirAsaH bhedanirAsaH abhedazrutestatparatvAt prAbalyam zruteH bhedatAtparye prayojanAbhAvaH anIzayA zocatItyasya tAtparyam paramasAmyapadArthavicAraH pRthagAtmAnamiti zrutyarthavicAraH muktI bhedanirAsaH so'znute sarvAn kAmAn sahetyatra sahapadArthavicAraH jagati AtmasattAbhAnam viyadAdeH prAtibhAsikavailakSaNyaM pratyakSApekSayA zrutiH prabalA jIvezvarabhede anumAnanirAsaH uktabhedahetUnAM dUSaNam Page #13 -------------------------------------------------------------------------- ________________ " 83 viSayaH bhedasvarUpakhaNDanam bhedanirAse zlokAH abhedasya dunirUpatvanirAsaH brahma abhinnamiti prayogopapattiH jIvabrahmAbhede pramANAni atra navInazaMkAnirAsaH zarIrabhede'pyAtmA'bhedasya zaMkAnirAsena vyavasthApana jIvasyezvarAMzalaM na tAttvikam jIvasyezapratibimbatvasamarthanam pratibiMbasya dravyAntaratvanirAsaH mUlAjJAnasya tadbhedahetutvasamarthanam AtmanaH pratibiMbatve pramANam gaganapratibimbasamarthanam kAryopAdhirjIvaH kAraNopAdhirIzvaraH ajJAnalakSaNapramANAni ajJAne vivaraNoktAnumAnanirAsapUrvapakSaH ajJAnasamarthanaprArambhaH, tatra prAgabhAvanirAsaH prAgabhAvasvIkAre bAdhakam ajJAnasya sarvasyApyanAditvasAdhanam ajJAne pramANAni-tatrAnubhavaH sAmayikAbhAvojJAnamiti pakSanirAsaH parokSajJAnasyAjJAnanivartakatvAbhAvaH kvacit vAkyasyAparokSajJAnajanakatA suptotthitasya na kiJcidavediSamiti pratyayaH ajJAne pramANam ajJAne anumAnAni avidyAyA Avazyakatvam citsukhoktaM ajJAnAnumAnam 101-104 113 121 127 131 135 141 141 147 156 Page #14 -------------------------------------------------------------------------- ________________ 90Tha: 161 165 173 175 179 viSayaH avidyAyA anirvacanIyatA jJAnasyAjJAnanivartakatvavicAraH mAyAyA jJAnanivartyatvasamarthanam mantrAdeH mAyAtvanirAsaH ajJAne navInAkSepaH zuktirajatajJAnasya satyatvanirAsaH brahmaNo jagadupAdAnatvenAjJAnakalpanA ajJAnasya vyAvahArikatvam ajJAnAzrayanirUpaNam ajJAnasya cinmAtrAzrayatve pUrvapakSasiddhAnto AvRtatve prakArabhedaH ajJAnasya jIvaniSThatve parasparAzrayatvanirAsaH ajJAnaviSayatve prayojakavicAraH ajJAnaM cinmAtrAzrayaviSayakam 181 182 193 167 208 205 209 214 Page #15 -------------------------------------------------------------------------- ________________ pRSTha 215 216 217 218 223 222 224 230 217 228 229 tRtIyaparicchedaH viSayaH mUlaTIkayomaGgalAcaraNam tatpadArthanirUpaNapratijJA Izvare zrutereva pramANatA tAkiMkAbhimatasya IzvarAnumAnasya nirAkaraNam anukUlatarkAbhAvAnezvarAnumAnayuktam anumAnanirAsasya kSitikartuH kRtinirAse tAtparyam kAryekartRmatvaM durvacaM ataH upAdheduritvaM zarIrAjanyatvAdeH jJAnecchayoH kRtidvArA ghaTajanakatvanirAkaraNam aMkurAdinA kRtyanumAne jJAnecchayorIzvare asiddhiH jagatkartari nityajJAnasAdhanakhaNDanam kAryatvaliGgAdIzvarasiddhinirAsaH kSityAdikRteH sarvagocaratvaM nAnumAnAt siddhayet kRteH ceSTAmAtre hetutvaM na kAryamArge anumAnena Izvare sarvajJatvAsiddhiH / brahmaNaH upaniSadekavedyatAyAM aviSayatvAvyAghAtaH / zAbdAparokSavAde pUrvapakSaH pratyabhijJAne smRtilakSaNAtivyAptiH zabdasya vicArAsahakRtasya sAkSAtkAre hetutAnirAsaH zAbdAparokSavAde mAdhvapUrvapakSaH aparokSArthaviSayakatvamevAparokSatvaM tatra saMzayaH zAvdAparokSe siddhAntaH sAmAnyalakSaNAnirAsaH sAmAnyalakSaNAbhAvepi vyAptigrahaH jJAnala NAnirAsaH 230 231 1233 234 234 236 237 237 226 241 248 Page #16 -------------------------------------------------------------------------- ________________ pRSTha 254 257 259 260 262 264 272 273 274 275 viSayaH aparokSavalakSaNaM; tatrAnumityAdAvativyAptinirAsaH dazamastvamasItivAkyasyAparokSajJAnajanakatvam manasaH sAkSAtkArajanakatvanirAsaH sarvasya vedasya kAryaparatApUrvapakSanirAsaH . vidhiparavedabhAgasyAdvaite tAtparyam / kAryasya vedArthatvanirAsaH kAryatvasya nirvacanAsahatvAcca na liGarthatA niyogasya vAkyArthe mukhyaviSayatvapU0 tannirAsaH brahmaNaH vidhizeSatvena vedapratipAdyatA pU0 kasya brahmajJAnasya vidheyatetyazakyaprativacanatA sAkSAtkArasya vidheyatvanirAsaH sAkSAtkAravidhimabhyupetya samarthanam AtmajJAnasantAnavidhipUrvapakSaH jJAnavidhinirAsena siddhAntaH zravaNAdau vidhiH upAsanAvidhizeSatayA vidhisamarpaNapUrvapakSanirAsaH brahmaNo jagadupAdAnatvaM upAdAnave navInapakSa: tatkhaNDanaM ca pareSAM janikartuH prakRtiH iti sUtrasya nimittaparatvavAdaH anupAdAnatve'pi virodhAbhAvaH matAntaroktayuktInAM vicArAkSamatvaM brahmaNo jagadupAdAnatvanirNayaH paroktopAdAnatvalakSaNanirAsaH svamate upAdAnalakSaNam avidyA jagadupAdAnaM-tatrAnumAnAntaram / jaDo ghaTa ityAdyanugatabuddhiviSayaH avidyA 27pha 279 281 283 " 286 276 292 293 294 296 Page #17 -------------------------------------------------------------------------- ________________ pRSTha ( 8 ) viSayaH sAmAnAdhikaraNyapratIteviSayaH zukla ityAdI lopAnuzAsanaM abhedasUcanAya kAryakAraNabhAvasiddhaye sabheda itivAdanirAkaraNam paTe adhikatantuyojane paTAntarotpattinirAsaH avayavini parimANabhede adRSTAtiriktamAyApekSA parimANabhede na dravyabheda ityatra yuktayaH kSIrasya dadhibhAve'pi na kSIranAzaH pradhAnanirAsaH paramANunirAsaH paramANusAdhakAnumAnanirAsaH siddhAnte sthUlAdeva sUkSmotpattisAdhanam / 300 302 302 304 206 307 308 309 312 m 317 320 sthUlAt sthUlotpattinirAsaH sattAjAtinirAkaraNam bAdhAyogyatvaM sattetipakSanirAsa: asato'sattvasAdhanam brahmaNo nirvikAratvazrutisAmaJjasyam bAdhAyogyatvaM kiM svarUpamanyadvetivicAraH brahmaNa upAdAnatve citsukhoktamanumAnam brahmaNaH upAdAnatvabAdhakAnumAnanirAsaH Atmana AkAza ityAdeH nimittaparatvanirAsaH so'kAmayatetyAditaH upAdAnatvanirNayaH saccatyaccAmavat ityata upAdAnatAnirNayaH tattejo'sRjata ityAdeH siddhAntAbhiprAyaH brahmaNo nimittatvanirUpaNam brahmaNo jagatkartRtve AkSepaH tatraiva navInAkSepaH 320 322 324 325 327 328 Page #18 -------------------------------------------------------------------------- ________________ pRSTha 332 334 334 335 336 338 340 341 300 viSaya kartRtvasya vikalpyanirAsaH siddhAnte kartRtvanirvacanam IzakRtinirAsaH vivaraNoktasyAbhinnanimittopAdAnatvasyAbhiprAyaH jIvezvarAbhede anumAnam brahma akartR upAdAnatvAt iti prayoganirAsaH dvaitamithyAtve AkSepaH samAdhizca vAcArambhaNazruteH dvaitAbhiprAyanirAsaH / ekamevAdvitIyazruteH mithyAtve tAtparyam AtmA vA idameka evAgraAdityasya vetamithyAtvAbhiprAyaH atra paramatanirAsaH mithyAtve bhramajJAnasya prAmANyam bhrame naiyAyikapakSanirAsaH rajatasmRtisaMskArayoH pratyAsattitvanirAsaH prakArAntareNAnyathAkhyAtipUrvapakSaH punarapi pUrvaviSayasattvamAvazyakamiti zaMkAnirAsaH satkhyAtinirUpaNanirAsazca sata eva bAdha ityabhimAnanirAkaraNam bhramasya satkhyAtitvamatanirAsaH asadrajataM bhrame bhAtIti madhvanirAsaH niSedhasamuccaye zaMkAsamAdhAnaM ca anirvacanIyatve pramANAbhAvapU0 anirvAcyatve arthApattikhaNDanapU. anirvacanIyatve siddhAntaH prapaJcasya sattvaM kathamapi na yujyate sattvaM bahudhAvikalpya khaNDapate bAdhAyogyatvaM sattvaM 353 355 356 348 356 361 361 365 366 368 368 370 Page #19 -------------------------------------------------------------------------- ________________ pRSTha 372 375 (10) viSayaH paroktasattvAbhAvo'satvamiti pakSanirAsaH atyantAbhAvasya pratiyogivRttitvanirAsaH indriyajanyapratyakSamAtre sannikarSaH kAraNaM anirvacanIyatAbhyupagamasyAvazyakatA mithyeva rajatabhAnamiti pratyakSasyAnirvacanIyasAdhakatA sadasadvilakSaNatvAt rajataM mithyA atItAdivyavahAropapattiH asadginnasyAvazyakatA zuktirajatAdeH satvAbhAvepi nAnirvacanIyatA (pU.) : prapaJcasya sadasadvilakSaNatvopapattiH 377 '377 379 381 382 - 383 384 385 386 390 393 395 397 398 402 khyAtibAdhAnyathAnupapattyA'nirvacanIyatvaM jJAnenAjJAnanivRttau vizeSavicAraH asataH pratyakSatvazaMkAtannirAsau . prAtibhAsikasyAsadvilakSaNatve dUSaNaM samAdhAnaM ca mithyAtvamevAnirvacanIyatvam mithyAtvanirvacane siddhAntaH vyadhikaraNadharmAvacchinnAbhAvAbhyupagamaH AropitasyAbhAvaH adhiSThAnameva dhvaMsasya dvaividhyanirUpaNam kalpitasyAbhAvaH adhiSThAnameveti ajJAnasyopAdAnatvasamarthanam kAcAderupAdAnavanirAsaH doSasya sAkSAdmamahetutAnirAsaH zuktirajatajJAnasya jJAtaikasattAkatvaM ejanasya sAkSibhAsyatve AkSepa: okAzasya pratyakSatve bAdhakam 403 406 408 410 412 413 Page #20 -------------------------------------------------------------------------- ________________ '418 421 422 424 425 426 426 431 431 434 437 viSayaH AkAzasya AlokAkAravRttyabhivyaktasAkSibhAsyatvaM svapakSasyaiva siddhAntatvanirNayaH bhramaviSayotpattI kAraNapraznaH zuktirajatAdeH prAtItikatA ajJAnanivRttiprakAranirNayaH prapaJcamithyAtve anumAnAni prakArAntareNa sattvaniruktiH dRgdRzyasaMbandhAnupapattyA mithyAtvam mithyAtvamithyAtvanirUpaNam dRzyatvahetunirvacane pUrvapakSaH mithyAtvasya vyAvahArikatvam mithyAtvaniruktiH pramANamithyAtvepi viSayasattvopapattiH / pramAtmakAnRmitI liGgasya sattvAnapekSA svasya svaviSayatvAnupapattiH ghaTAdivyavahAre vRtterhetutAnirUpaNam sAkSiNA ghaTavyavahAranirAsaH dRzyatvaniruktau prakArabhedAH paricchinnatvaniruktiH avidyeva kAla: prapaJcaHsan asadasyatvAditi prayoganirAsaH sadbrahmeti buddharadhiSThAnaviSayatvanirAsaH siddhAntarahasyam brahmaNi dharmasAdhakAnumAnAni uktAnumAnAnAM nirAsaH brahmaNaH sarvajJatvAdyanuvAde phalam / brahmaNaH sAkSitvAdikamapi na guNaH 437 438 439 436 442 446 448 451 Page #21 -------------------------------------------------------------------------- ________________ ( 12 ) pRSTha 552 454 455 AdityavarNazruteH na rUpavattA brahmaNo mUrtimattve anekatApattiH zrIrudrasya brahmakoTitvameva brahmAdiguNAnAM mithyAtvam brahmaNaAnandarUpatvanirNayaH tarkAgocarabrahmaNaH taNanirAkaraNam zabdAdeva brahmaNonirdharmakatA vizeSadarzanAtsaMzayanivRttivicAraH brahmaNaH kalyANaguNAnumAnanirAsaH 454 460 Page #22 -------------------------------------------------------------------------- ________________ // zrIgaNezAya nmH|| zrInRsiMhAzramaviracitA advaitadIpikA zrInArAyaNAzramaviracitAdvaitadIpikAvivaraNAkhyaTIkAsahitA dvitIyaH paricchedaH naraharivapuSA yo dArayan dAnavoraH prakaTayati pumrtho'bheddRssttaavitiishH|| nijgunnmymaayaamaatrmaatraavimedo| gurutaradayayA mAM pAtu lkssmiishaayH||1|| jagannAthAzramamunezcitraM crnnrennbH| vAcAmagocare'pyarthe mUkaM vAcAlayanti mAm // 2 // sArthAni vedAntavacAMsi yena, yo hiraNyavidviT ca sudrshnaashryH|| pralhAda utsarpati yasya cintayA sa me nRsiMho yatirAT sadA parA gtiH||1|| ___ atItaparicchede lAghavAdyupolitAnumAnAdinA'hamatirikta ekaH kUTastho nivizeSazcidrUpaH siddha Atmetyuktam / tadayuktam / jIvezvarayoH jIvAnAM ca parasparabhedagrAhakapratyakSAdipramANavirodhena lAghavAnavatArAdityAdyAkSepanirAsAya bhedamithyAtvaM nirUpayituM paricchedAntaramArabhamANastadarthaM pradarzayan zrInRsihaM prArthayate naraharIti / narasiMhAtmakarUpamAsthAya sarvadA svasmRtimato hiraNyakaziporanarthahetuzarIrabandhamutpATayan nRsiMhapadalakSyatattvaMpadArthAbhedadRSTau cAzarIratvAkhyamokSo bhavatIti yaH prakaTayati sa iti draSTavyam / abhedapramaiva purupArthaheturiti manvAno bhedamithyAtvamAhanijeti / nijA anAdisiddhA guNamayI guNAtmikA yA mAyA'nirvacanIyAjJAnaM tanmAtrastadadhInasattAkaH pramAtrAdibhedo yasmin sa tathokta ityarthaH / bahavAdisammatabhedabhaGgenAdvaitasthApanasAmarthya gurucaraNasevayaiva prAptamiti dyotayan guru mahIkaroti-jagannAtheti / 'yato vAco nivartante' itizruteH zabdA'nabhidheye'pi Page #23 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm athAsya parasmAdvibhAgaH priikssyte| tatra jIvaparayoH svAbhAviko bhedaH pAramArthika iti kecit / aupAdhikaH pAramArthika ityanye / aupAdhiko'nirvacanIya iti bhgvtpaadiiymtaanusaarinnH| jIvezabhede pUrvapakSaH-pratyakSeNa bhedagrahaNam - nanu yadyatra pramANataH pratIyate tattatra sad viparItaM tvasaditi sthitiH jIve ca parasmAddhadaH pratyakSAdibhiH prtiiyte| .. tathAhi-tatra navInaH-pratyakSaM tAvajjIvabrahmaNorbhede pramANam / nAhaM sarvajJo, nAhaM niduHkha ityanubhavAt / na ca brahmaNo'pratyakSatvAttadbhedo'pyapratyakSa iti vAcyam / yatra hi yatsattvamanupalabdhivirodhi tatra tadabhAvaH prtykssH| na tu pratiyogipratyakSatvamabhAvapratyakSatve tantram / jalaparamANau pRthivItvAbhAvasya pratyakSatvaprasaGgAta / stambhaH pizAco na bhavatIti pratyakSapratItezca / pratItyanusAreNa hi prayojakaM kalpyabh / anyathA jIvezvarAbhedazruteraprasaktapratiSedhakatvaM syAt, tadbhadazrutezca tvaduktapratyakSaprAptAnuvAdakatvamapi na syAt / vastuni mUkamapi mAM vAcAlayanti paTutarabahubhASiNaM kurvantIti yat idaM citramityarthaH / jIvasvarUpanirUpaNAnantaraM tasyezvarAdbhado vicAryate iti pratijAnIte-atheti / tadaGgatvena vAdivipratipattiM darzayati-tatreti / vAdinAM madhye ityarthaH / svAbhAvika iti / anaupAdhika ityarthaH / 'bhAskarAdimatamAha aupAdhika iti| atirekAdhupAdhiprayukta ityarthaH / siddhAntamAha-aupAdhika iti / avidyAntaHkaraNAdyupAdhinibandhana ityarthaH / / atra pUrvapakSI jIvezvarabhedaH sanneveti vaktu sAmAnyataH sattvAsattvaprayojakamAhananu yatIti / tataH kim?, tatrAha-jIve ceti / - "mRtyoH sa mRtyumApnoti ya iha nAneva pazyati" ityAdinA bhedadarzanasya bahuzo ninditatvAt pUrvapakSatvenApi bhedasthApanamanucitameveti manvAnaH pUrvapakSaM navInamukhata eva -... nanu pratiyogipratyakSatvamabhAvapratyakSatve tantram / anyathA ghaTe jalaparamANvabhAvaH pratyakSaH syAt / tathA cApratyakSabrahmabhedo na pratyakSa iti netyAha--na ceti / abhAvapratyakSatve tAvadanyadeva prayojakamityAha--yatra hi yatsattvamiti / tarkitamiti zeSaH / pratIyogipratyakSatvaM tvanvayavyatirekavyabhicArAnna prayojakamityAha--natviti / prato yanusAreNeti / tadavyabhicAreNetyarthaH / tathA ca jIve brahmatAdAtmyamanupalabdhivirodhIti tadabhAvaH pratyakSa iti bhAvaH / tatpratyakSatvAnaGgIkAre siddhAnte bAdhakamAha-anyatheti / ... Page #24 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH - nanvantaHkaraNaviziSTasya parasmAdiH pratIyate sa mamApISTaH / yazca neSTaH zuddhacaitanyasya parasmAdbhadaH so'tra na bhAtIticet, n| yo'hamasvApsa, yasya. mamAjJAnaM saMsArazca so'haM nirdu:khAd bhinna ityajJAnasaMsArayorAzrayasyaiva tato bhedAvagamAt / saMsArAdha rAnAdhArayoreva hi bhede AvayovivAdaH natu caitanyasya caitanyA de IzvarasyApi jIvAde-"mamaivAMzo jIvaloke"-ityAditadvacanAnu mitaM tadIyapratyakSaM pramANam / jovezabhede-anumAnam anumAnamapi jIvabrahmabhede pramANam / brahma jIvapratiyogikarmisattAsamAna jIvo brahmapratiyogikarmisattAsamAnasattAkabhedavAn / asarvajJatvAt, asarvazaktitvAta asvatantratvAcca / ghaTavat / atra jIvabrahmazabdAbhyAM-tvanmate tattvamasItyatra tattvampadAbhyAM 'jIvAH paramAtmanastattvato na bhidyante'ityatra ca jIvaparamAtmazabdAbhyAM yevivakSite saMsArAdhArAnAdhAracaitanye, te ebAtrApi vivakSite iti na siddhasAdhanam / ... bhedapratyakSamaGgIkRtya tacchra tipratipAdyAbhedAvirodhItyabhipretya zaGkate--nanviti / suSuptyajJAnAzrayasya parasmAdbhedaH prtiiyte| sa ca tava niSkRSTAhaGkAracinmAtrameva / tathA ca kathaM na pratyakSavirodha ityAha--na yo'hamiti / nanu tathApi cinmAnaM cinmAtrAdbhinna pratyakSa pramANam / na ca yatra maanaabhaavH| aMzAMzibhAvena bhedAbhidhAyitadvacanamUlatvena tabanumAnAdityAha--Izvarasyeti / pratyakSAdibhirityAdizabdopAttamanumAnaM tAvadAha--anumAnamapIti / jIvapratiyogiko yo dharmisattAsamAnasattAko bhedastadvadityarthaH / jIvapratiyogikabhedavadityukte mithyAbhedenArthAntaratA syAt tadvAraNAya dharmItyAdi / tAvatyuvate ghaTAdibhedenArthAntaratA / tadarthaM jIvapratiyogiketi / jIvapratiyogikabrahmarmikabhedasya dharmisamAnasattAkatvaM satyatvaM vinA na sidhyatIti bhaavH| asiddhivAraNAya duHkhapadam / duHkhAnubhavo duHkhyahamiti jJAnaM tadabhAvazca sarvajJepIzvare'stIti naasiddhiH| jIvapratiyogikabrahmarmikabhedasya satyatvaM prasAdhya brahmapratiyogikajIvarmikabhedasya tatsAdhayati--jIva. iti / vizeSaNakRtyaM tu pUrvavadeva / nanu jIvabrahmapadavAcyayomisamasattAkabhedAGgIkArAsiddhasAdhanamityata Aha-atreti / 'jIvAH paramAtmanastattvato na bhidyante AtmatvAt : paramAtmavat' ityAcAryAnumAnamabhipretyAha-jIvA iti / vivakSite evAha saMsAreti / dhamizabdasya prakRtadharmAzrayaparatvAnna zuktirajatasamasattAkabhedena siddhasAdhanamityAhadharmIti / nanu zuktirajatAdeH prakRtajIvapratiyogikabhedaM pratyapi dharmitvAtsiddhasAMdhanaM Page #25 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm dharmizabdasya pitrAdizabdavatsaMvandhizabdatvAnmithyAtvaM prati mibhUtazuktirUpyasamAnasattAkabhedena na siddhasAdhanam / na hi mAtA pUjyetyukte svasutamAtA bhAryA pUjyate / mipadasthAne svapadaM vaa'stu| sattAtraMvidhyamate'pi brahmaNi bAdhAbhAvarUpAyAH sattAyAstadupalakSitasvarUpAyA vA sattvAnna baadhH| yadvA misattAsamAnasattAketi padasthAne pAramAthiketivA, yAvatsvarUpamanu vartamAneti vA, svAjJAnakAryapratItyaviSayeti vA, svajJAnAbAdhyeti vA vizeSaNaMdeyam / svazabdasya samabhivyAhRtatattatparatvasya vyutpannatvAnna kazciddoSaH // na cAye sAdhye dRSTAntasya saadhyvikltaa| ghaTo jIvapratiyogikapratiyogijJAnAbAdhyamedavAn / jIvarmikarmijJAnAbAdhyAbhedApratiyogitvAt / yadyajJAnAtadavasthamityarucerAha-dharmIti / svazabdasya samabhivyAhRtayogyaparatvAnnoktadoSa iti bhAvaH / nanvadvaitamate brahmaNa eva sattArUpatvAttatsamAnasattAyA brahmAntaratvAttadabhAvAdvAdha ityata Aha-sattAtraividhyeti / tadupalakSiteti / brahmaNo'pi bAdhAbhAvopalakSitasvarUpopapatterna bAdha iti bhaavH| nanvatra samAnazabdena sAdRzyaM kiM vivakSita mutaikyam ? / nAdyaH / vyAvahArikabhedasattAyA api sadvyavahArAnukUlatvena brahmasattAsadRzatvAtsiddhasAdhanApatteH / na dvitiiyH| bhede brahmasattayaiva sadvyavahAra iti siddhAnte'pyaGgIkArAdityarucerAha-yadveti / svAjJAnakAryeti / ajJAnakAryapratItirdhAntiH tadaviSayatve sAdhite'rthAtpAramArthikatvasiddhiriti bhaavH| tatra svapadaM ghaTAdau sAdhyAprasiddhivAraNAya / svajJAnAbAdhyeti / bhedasya brahmajJAnAbAdhyatve satyatvameva sidhyati / atrApi svapadakRtyaM pUrvavadeva / svazabdena ghaTAderapyabhidhAnAtsiddhasAdhanamityAzaGkyAha-svazabdasyeti / / na ca ghaTAdau pAramArthikabhedavattvamasiddhamiti zakyam anumAnAntareNa siddhatvAdityAha-na cAdye iti / ghaTe paTapratiyogikabhedavattvena siddhasAdhanatAvAraNAya jIveti / ghaTo jIvapratiyogikabhedavAnityukte vyAvahArikabhedena siddhasAdhanatA, tannibRttyarthaM pratiyogItyAdi / jIvapratiyogikabhedasya pratiyogibhUtAtmajJAnAbAdhyatve pAramArthikatvasiddhiriti bhAvaH / jIvardhAmako dharmijJAnAbAdhyo yo'yamabhedo jIve jIvAbhedastadapratiyogitvAditi hetvarthaH / ghaTasya svajJAnAbAdhyasvAbhedapratiyogitvAdasiddhivAraNAya jiivdhmiketyuktm| ghaTasya jIvarmikAropitAbhedapratiyogitvAdasiddhivAraNAyAbAdhyetyuktam / sAmAnyavyAptau sAdhanavaikalyaparihArAya dharmijJAnetyuktam / vizeSasAdhyAprasiddhaH sAmAnyena vyAptimAha--yadyajjJAneti / plakSasya nyagrodharmikAropitAbhedapratiyogitve'pi nyagrodhajJAnAbAdhyatadIyAbhedApratiyogitvamevetyabhipratya dUrasthetyuktam / / pratiyogijJAnAvAghyabhedavAnityatra kiM pratiyogijJAnaM bhrAntirUpaM vivakSitamuta pramArUpam ? / nAdyaH / jIvaviSayabhrAntijJAnAbAdhyatatpratiyogikabhedasyeSTatvAt / dvitIye Page #26 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH bAdhyayaddharmikAbhedApratiyogi tattajjJAnAbAdhyatatpratiyogikabhedavat / yathA dUrasthavanaspatyoreka ityAdyanamAnena ttsiddheH| yadvA brahma tattvato jIvAbhinnaM neti sAdhyam / evaM ca na sAdhyabaikalyazaGkA'pi / tvanmate'pi kalpite ghaTe tAttvikabhedavat tAttvikAbhedasyApyabhAvAt / na cAntaHkaraNasyaiva duHkhAnubhavitRtvAttadananu bhavitRtvaM jIve'nakAntikamiti vAcyam / duHkhAderbandhasya mokSasAmAnAdhikaraNyAya jIvasthatvAt / tvadabhimatAnarthAbhAva eva tena vivakSita iti na kshciddossH| ___ na caasNsaaritvaadebrhmnnysiddhiH| jIvenAnakAntikatvaM vA / tvanmate'pyaupAdhikazyAmatvAdivattasya vyavasthitatvAt / evaM brahma svajJAnAbAdhyajIvapratiyogikabhedavat / padArthatvAt / ghaTavat / jIvasyApi jIvAntarAbhinnatvAnna vyabhi kiM yatra yadvidyate tadviSathajJAnatvaM pramAtvamutAbAdhitArthakatvam ? Adya zanAyAdimajjIvajJAnasyApi pramAtvena tadabAdhyatadbhadavattvamiSTameva / dvitIye tajjJAnAbAdhyatatpratiyogikabhedavaditi sAmAnyavyAptAvapi jJAnapadenAbAdhitArthajJAnameva vktvym| taccAsiddham / brahmavyatiriktasya sarvasya vAdhyatvAdityarucerAha-yadvati / advaitamate jIvaghaTayorapyabhedAtsAdhyAprasiddhiratrApItyAzakya kalpitAkalpitayostAttvikAbhedAbhAvastavApi saMmata ityAha-evaM ceti / siddhAntimatenA''dyahetoyaMbhicArazaGkAM nirAkaroti-na ceti / jIvasyaiva mokSAnvayitvena duHkhAdibandho'pi tatraiva vaktavyaH / tathA ca na tatra heturityAhaduHkhAderiti / nanu jIve kalpita eva duHkhAdibandho na vAstava ityAzaGkaya tarhi kalpitasyAbhAva eva heturityAha--tvadabhimateti / nanu jIvasya saMsAritve tadabhinnabrahmaNo'pyasaMsAritvaM na syAdityasiddhiH / tasyAsaMsAritve tadabhinnajIvasyApi taditi vyabhicAro vetyata Aha--na ceti / pratibimba nukhazyAmatvasyaupAdhikatve'pi bimve'bhAvAt / bimbagatAvadAtatvasya pratibimbe'bhAvAdyathAkalpitabhedena tayorvyavasthA / evaM saMsAritvAsaMsAritvAderiti tavAbhimatatvAdityarthaH / kevalAnvayihetumapyAha-evamiti / mithyAbhedena siddhasAdhanatAvAraNAya svajJAnAbAdhyetyuktam / svazabda: smbhivyaahRtprH| jIve jIvapratiyogikabhedAbhAvAd vyabhicAramAzaGkayAha-jIvasyApIti / anumAnadAAya zruti smRti ca pramANayati-zrutizceti / Adipadena "ya AtmAnamantaro yamayati" 'RtaM pivantau" ityAdiH saMgRhItA / zrutyapekSitanyAyasUcakAni sUtrANyudAharati-sUtrANi ceti / yaH pRthivImantaro yamayatItyAdivAkyeSu zrUyamANo'ntaryAmI jIva eveti zaGkAnirAsAyedaM sUtram / "na ca smArttamataddharmAbhilApAt" iti pUrvasUtrAnnAnuvartate / tathA ca zArIrazcAntaryAmI na bhavati / tasya pRthivyAdiniyamane sAmarthyAbhAvAt / na ca samarthezvarAbhinna Page #27 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm jIvezvarabhede zrutiprAmANyaM cAraH / zrutizca jIvezvarayo de pramANaM dvA suparNetyAdyA / smRtizca yathezvarazca jIvazca satyabhedau parasparam / sUtrANi ca 'zArIrazcobhaye'pi hi bhedenenamadhIyate' ityAdIni / na ca pratyakSaprAptAnuvAdo'yam / pratyakSasya prAmANyasiddhau tenaiva bhedsiddhH| tadasiddhau pratyakSasyaikyazrutiviSayApahAra iva bhedazrutiviSayApahAre'pyazaktatvAt / ___pratyuta bhedazrutereva nigamanavat tattvamasIti navakRtvo'bhyAsavat, pipAsitasyaikajalaviSayazabdaliGgapratyakSarUpapramANasaMplavavat, tvatpakSe pratyakSasiddhabhAvarUpAjJAne tama AsIditi zrutivat, zruteraikyatAtparye SaDvidhatAtparya liGgavacca, pratyakSAnAzvAsanirAsena dADharthitvAt / agnyauSNyapratyakSasya prAmANyAnizcaye "agnihimasya bheSajam" ityanuvAdo na syAt / ki ca bhedazcaterbhedapratyakSAnapekSatvAnna sApekSAnuvAdatvam / nirapekSAnuvAdatvaM tu dhArAvAhikajJAna iva naapraamaannyhetuH| uktaM hi nayaviveke-sApekSAnuvAde hi na pratItirna davAdanuvAde dhaaraavaahikvditi| tvAtso'pi samartha iti cAcyam / yatkAraNa nubhaye'pi kANvA mAdhyandinAzcainaM zArIraM parasmAdbhadenAdhIyate / yo vijJAnamantaro yamayatItyantaryAminiyamyatvenainamAmananti kANvAH, ya AtmAnamantaro yamayatIti mAdhyandinA iti suutraarthH| Adipadena "guhAM praviSTAvAtmAnau" ityAdi parigRhyate / nanu dvAsuparNetyAdizruteH 'agnihimasya bheSajam' itivadanuvAdatvAnna bhede tAtparyamiti netyAha-na ceti / kiM pUrvabhAvi pratyakSaM pramANamuta na? Adye Aha- pratyakSasyeti / dvitIye zrutArthasya mAnAntarApUrvatvAcchu tistatparavetyabhipretyAha-tadasiddhAviti / zruteranuvAdatve'pi bhedapratyakSadAArthahetutvAnmadiSTasiddhiriti sanidarzanamAhapratyuteti / nigamanavaditi / yathA nigamanAvayavo mAnAntarabAdhazaGkAnirAsenAnumAnadAArtha evamityarthaH / pipaasitsyeti| tRSArtasyAnabhyastajale prathamapravRttapramANadAAya pramANAntarapravRttivadityarthaH / pratyakSasiddhAnuvAdaH pratyakSadAyityetadvayatirekamukhenopapAdayati agnyauSNyeti / ____ api ca smRtivatsApekSAnuvAdatve nirapekSatvalakSaNaM prAmANyaM hIyetApi / na caitadasti / Page #28 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH / kiM cAyamanuvAdo na "vAyurvaM kSepiSThA" ityAdivadvidhistutaye, nApi "dadhnA juhoti" ityatra juhotirivAnyavidhAnArthaH / anya vidhAnAya pramANenAnUditasya tAttvikatvaniyamAt / anuvAdyasya hyasattve AzrayAsiddhau dharmamisaMsargarUpAnumitivedya ivAnuvAdyavidheyasaMsargarUpavAkyArtho bAdhitaH syAt / nApi neha nAnAstItiniSedhArthaH / tatraiva kiM ca netyanuvAdAMzasya sattvAt / na hi "na surAM pibet" iti niSedhAya 'surAM pibet' iti vaakympekssitm| anaznaniti vidheyAntarazravaNAcca / yattannetyAdiniSedhArthAnuvAdaliGgAbhAvAcca / tadabhAve'pi niSedhAyAnuvAre tatssatyamityAdyasadvAidamana AsIditi niSedhAya brahmasattvAnuvAdakaM kiM na syAt / sarvapratyayavedyatvAd brahmasattvasya / kiM ca nAnyo'to'stIti atireva "bhinno'cintyaH paro jIvasaGaghAta" ityAdyabhedaniSedhAyAnAdivAdiparaMparAprAptakyAnuvAdinI kinna syAt / na cAnanu apauruyeyazruteH pratyakSAnapekSatvAdityabhipratyAha-kiM ceti / pramitiH pratItizabdArthaH / - kiM ca "dvA suparNe"tyAdizruteranuvAdamAtratve nirarthakAnuvAdAyogAdvidhistutayenyavidhAnAya vA'nuvAdyaniSedhAya vA'nuvAdo vktvyH| na tAvadAdyaH ityAhakiJcAyamiti / arthavAdatvasya vidhyekavAkyatvasya cAbhAvAdityarthaH dvitIyamapavadatinApIti / anya vidhAnAyAnuvAdatve'nUdyasya tAttvikatvaM vAcyamityAha-anyeti / tadeva sadRSTAntaM vipakSabAdhaka mukhenopapAdayati anuvAdyasyeti / tRtIyaM dUSayati-nApi neheti / kiJcanetyanena bhedasyApyanUditatvAt, dvaasuprnnetynuvaadaantrvaiyaadityrthH| niSedhakavAkyagatAnuvAde sati pRthaganuvAdAnapekSAyAmudAharaNamAha-na hoti / kiJca svavAkye evAjJAtajJApanalakSaNavidhizeSatvasanbhavAnna vAkyAntaragataniSedhazeSatvamityabhipretyAha-anaznanniti / niSedhazeSatve jJApakamiti yat tannetyAdi, tadapi netyAha-yattaditi / anuvAda eva niSedhazeSatve liGgamityAzakyAtiprasaGgamAha--tadabhAve'pIti / tatsatyamityasyAnuvAdakatvameva nAsti brahmasattAyA abhyato'siddhatvAdityAzakyAha --sarveti / tava mate ghaTaH sannityAdisattAvuddhebrahmasattAviSayatvAditi bhaavH| vastutastu bhedazrutigamya niSedhazeSAbhedAnuvAdAya vA'bhedazrutiH / na cAbhedasyAprApterananuvAdaH / anAdyadvaitavAdiparamparAprAptatvAt / .. taddhaika Ahurasadevedamagra AsIdityasadvAdisiddhAsadanuvAdavadityabhipretyAha-kiM ceti / nanu zruterbhedaparatve'pi zabdAntarAbhyAsAdikarmabhedapramANavavyAvahArikabhedaparatva Page #29 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm vAdakatve'pi bAdhyavyAvahArikabhedaparA zrutiH / aprAmANyApAtAt / na cAbhedazrutivirodhAta tadiSTam / tasyA lakSaNayA'khaMDacinmAtraparatvena bhedAvirodhitvAt / vaiparItyasyApi suvacatvAt / yadi tu bhedazrutiH pratyakSaprAptArthatvAd durvalA, tau~kya zrutirapi tadviruddhatvAttathA syAt / yadi caikyazrutiH pratyakSAviruddhakyaparA tahi bhedazrutirapi tadasiddhatrikAlAbAdhyabhedaparA'stu / na ca SaDvidhatAtparyaliGgavattvAdaikyazrutiH prabalA liGgAnAM tAtparyamAtrajJApakatvenArthatathAtvAjJApakatvAt / svIkRtaM ca bhedazruteranuvAdakatvaM tyajatA tvayApi bhedaparatvam / asti cAtrApi "anaznanpUrNaH paro jIvasaMgho hyapUrNa' ityAdyupapattirUpaM "satyaM bhidA satyaM bhidA'' ityabhyAsarUpaM ca tAtparyaliGgam / tadbahutvaM ca tvatpakSe pramANasaMplavavad vyartham / asti cAtra bhede AtharvaNazrutau upakramo 'dvAsuparNA iti / 'paramaM sAmyamupaiti'ityupasaMhAraH / "tayoranya anaznannanya" ityAdyabhyAsaH zAstrakagamyezvarapratiyogikasya taddharmikasya vA kAlatrayAbAdhyabhedasya zAstraM vinA'prApterapUrvatA / puNyapApe vidhUyeti phalaM ca / "asya mahimAnamiti vItazoka" itistuti mevA'stvityAzakya dRSTAntAsaMpranipattyA dUSayati--nAnanuvAdatva iti / tattvamasItyAdizrutivirodhAdbhedazruteraprAmANyamevetyAzaMkya tasyAH zruterbhedAbhAvAviSayatvAdvirodha eva nAstItyAha--na ceti / virodhamaGgIkRtyApyAha-vaiparItyeti / bhedazruteradhigatArthatvAdaurbalyaM cedabhedazruteH pratyakSaviruddhArthatvAttattulyatvamityAha--yadi tviti / nanu vyAvahArikabhedaviSayapratyakSeNa na pAramArthikAbhedaviSayazrutevirodha iti cettahi pAramArthika bhedaviSayazrutena tenAdhigatArthatetyAha--yadi ceti / nanUpakramopasaMhArau, abhyAso, 'pUrvaMtAphalama, arthavAdopapattI cetyetAni tAtparyaliGgAnyabhedazruteH santi / tataH sA prabaleti cenna / etaliGgairabhedazrutestAtparyavattvasiddhAvapi tadarthasya vidhivAkyArthavatpAramArthikatvAsiddherityAha-na ca SaDvidheti / tahiM tatparatvameva prAbalyaheturityAzaGkyAnanuvAdatvepi bAdhyavyAvahArikabhedaparA zrutiriti codyasamaye bhedazrutestatparatvaM tvayA'pi svIkRtam / vastutastu mayA vA svIkRtamityAha-svIkRtaM ceti / liGgaM vinA svIkAramAtreNa kathaM bhede tAtparyasiddhirityata Aha-asti ceti / azanAnazanapUrNatvApUrNatvarUpaviruddhadharmavyavasthAyA abhede'saMbhavAdbheda evopapattiriti bhAvaH / nanu abhedatAtparye liGgaSaTkaM bhedatAtparye tu dvayameveti vaiSamyamityata Ahatabahatvamiti / nanu paJcAvayavinA'numeyavizeSavatSaDvidhaliGgavinA na tAtparyasiddhirityata Aha-asti ceti / paramaM sAmyamiti / sAdRzyasya bhinnAzrayatvAdupasaMhAro bhedaviSaya iti bhaavH| apUrvatAmAha-zAstraiketi / dhAdigrahaM vinA bhedagrahAyogAddharmiNaH pratiyogino vezvarasya' mAnAntarAgocaratvAdbhedo'pi tthaivetypuurvtetyrthH| asya-Izvarasya Page #30 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH rUpArthavAdaH / asti anaznannanya ityupapattizca / niSedhavAkyatvAdekyazrutiH prabalA ced 'asadvA' ityAdivAkyaM satyajJAnAdivAkyAtprabalaM syAt / ki ca bheda eva aikynissedhruupH| kiM ca bhedazrutireva prabalA / pratyakSAdisaMvAdAniravakAzatvAcca / kiM cAyaM bhedo na vyaavhaarikH| muktAbapi smRteH, zrutezca / na hi sA muktirabAntarA "idaM jJAnamupAzritya mama saadhrmymaagtaaH| sarge'pi nopajAyante pralaye na vyathanti c"|| iti smRtau srgaadysmbhvoktH| 'na yatra mAyA kimutApare hareranuvratA yatra surAsurArcitAH / zyAmAvadAtAH zatapatralocanAH pizaGgavAsAH surucaH suvezasaH' iti smRtau mAyAniSedhAcca / "yo veda nihitaM guhAyAM soznute sarvAn kAmAn saha brahmaNA vipazcitA". ityatra zuddhabrahmajJAnaphalatvoktezca / bhUmavidyAyAH phaloktyavasare tasya "sarveSu lokeSu mahimAnamiti eti / iyaM ca stutireva na phalaM jIvasyezvaramahimAyogAditi bhAvaH / nedaM rajatamitivanniSedhakamAnameva balavadityAza yAtiprasaGgamAha - niSedheti / niSedhakasyaiva prAvalyamaGgIkRtyAha-kiM ceti / evaM sAmyamuktvA bhedazratereva prAbalye hetumAha-kiM ca bhedazrutireveti / na cApUrvatvAbhidhAnaviruddhaM pratyakSAdisaMvAdAbhidhAnamiti vAcyam / matabhedena tadupapatteriti bhAvaH / pratyakSAdisiddhabhedasya vyAvahArikatvAbhAve yuktayantaramAha-kiM ceti / ''idaM jJAnamupAzritya mama sAdharmyamAgatAH" "soznute sarvAn kAmAn saha brahmaNA "ityAdiH smRtizrutizabdArthaH / tato'vagamAditi zeSaH / smRteH-ramaraNAt, zruteH-zravaNAditi vaa'rthH| kAryabrahmaloke eva sAdezyasArUpyAdikanucyate, na parama muktAvityAzaGkayAha-na hoti / zrIbhAgavatesArUpyaM gatAnAMmAyAniSedhAcca sA parama muktirityAha-na yatreti / yatra vaikuNThe, na mAyA / apare mAyAkAryabhUtA rAgAiyo neti kinu vaktavyam / yatra hareranuvratAH santi teSAmeva vizeSaNaM surAsuretyAdi / suvezasa:suTvalaMkRtA ityarthaH // so'znute sarvAn kAmAniti ca prmbhuktirevocyte| brahmajJAnasAdhyatAvagamAt / kAryabrahmaprAptestUpAsanAsAdhyatvAdityAha-yo vedeti / chAndogye'pi muktisamaye bhedaH zrUyate ityAha-bhUmeti / "sa tatra paryeti" iti zrutiH paramamuktiviSayA svena rUpeNeti svarUpAvirbhAvoktarityAha-paraM jyotiriti / Page #31 -------------------------------------------------------------------------- ________________ 10 saTIkAdvaitadIpikAyAm kAmacAro bhavati ekadhA bhvti| tridhA bhavati" iti bhedoktezca / paraM jyotirupasaMpadya svena rUpeNAbhiniSpadyate sa uttamaHpuruSaH sa tatra paryeti"itisvarUpAbhivyaktyuktezca / "tadA vidvAn puNyapApe vidhUya niraJjanaH paramaM sAmyamupaiti' iti karmakSayoktezca "juSTaM yadA pazyatyanyamIzamasya mahimAnamiti vItazokaH pRthagAtmAnaM preritAraM ca matvA juSTastatastenAmRtatvameti' ityAdau bhedajJAnAnmokSoktazca / abhede ca na kiJcana mAnamasti / abhedAnumAnakhaNDanam nanu jIvAstattvataH paramAtmano na bhidyante / AtmatvAt, paramAtmavadityanumAnamastIti cenna / pratyakSAdyapahRtaviSayatvAt / jJAtRtvAdirUpAtmatvasya hetostavAsiddheH, avedyatvalakSaNasya mamAsiddhaH, jAtirUpatve ca virodhAt / "jIvAH paramAtmano vyavahArato na bhidyante tata eva tadvat" ityAbhAsasamAnayogakSematvAcca / nApi zrutiH pramANam / tasyAH pratyakSAdyupodvalitabhedazrutivirodhAdatatparatvAt / tasmAt zrutyAdipramANasiddhatvAjjIvezvarabhedaH prmaarthH| abhede ca pramANAbhAvAtsa svaabhaavikshceti| ucyate "paramArtho na jIvezabhedo mAnAprasiddhitaH / draSTrabhedazrutizcainaM paunaHpunyena bAdhate" // na hi bhedasya pAramArthikatvaM gotvAdivajjAtirUpaH kazciddharmaH padArthamAtragatajAterabhAvAt / sattAyAzca bhedAnadhiSThAnatvAt / kiM tu bAdhAgocaratvam / tacca niraJjanaH paramaM sAmyamityanenApi paramanuktirevocyate, puNyapApakSayazravaNAdityAhatadA vidvAniti / bhedasya tattvajJAnaviSayatvAdapi paramArthatvamityAha-juSTami te / evaM svapakSaM prasAdhya parapakSa dUSayati-abhede ceti / __abhede'numAnaM mAnamuta zrutiriti vikalpamabhipretyAdyamanUdya dUSayati-nanvityAdinA / kiM ca hetukRtamAtmatvamapi jAtirupAdhirvA ? / dvitIye'pi jJAtRtAdyAzrayatvaM tat, avedyatvaM vA ? / na sarvathA'pItyAha-jJAtRtvAdIti / AbhAsasAmyamapyAha-jIvA iti / dvitIyamapavadati-nApIti / tamubhedazruteH kA gatirityata Aha--atatparatvAditi / upAsanAdiparatvAdityarthaH / atyantabhedavAdimatamupasaMharati-tasmAditi // siddhAntopakramaH siddhAntamupakramate-ucyate iti / tatra tAvatpUrvapakSe doSaM zlokena saMgRhNAti- paramArtha iti / mAnAprasiddhita iti / maanshuunytvaadityrthH| bAdhitatvAcca na tasya pAramArthikatvamityAha- draSTrabhedeti / Page #32 -------------------------------------------------------------------------- ________________ 11 dvitIyaH paricchedaH na jIvezvarabhede'sti, "nAnyo'to'sti draSTA, nAnyo'to'sti mantA, nAnyo'to'sti "vijJAtA" iti draSTubhedasya niSiddhatvAt / atha pratyakSabAdhAgocaratvaM tat / tacca bhede'pyastIti cenna / lAghavena bAdhAgocaratvasya paramArthazabdArthatvAt / candraprAdezikatvAdAvativyAptezca / ___nanu anyaparamidaM vacanam / "bhinno'cintyaH paramo jIvasaMghAt" ityabhedaniSedhazeSAnuvAdatvAditi cenna / etasya zrutitve eva vipratipatteH / astu vA, tathApi na tAvadidaM vAkyamabhedaniSedhakam / niSedhabodhinAderazravaNAt / nanvabhedAbhAvo bhedaH, abhAvabodhakaM ca niSedhakamiti cet / tathAtve sarvameva pramANaM niSedhakaM syAt / tatprameyasya svAbhAvAbhAvarUpatvAt / abhedaniSedhakatvazaMkA nanvabhAvatvena tadabodhakamAnaM niSedhakamiti cenna, tathAtve sarvameva pramANaM niSedhakaM syAt prakRte tadabhAvAt / kiM ca-- nAnyo'to'sti zrotetyAdizrutirityarthaH / bAdhitatve'pi pAramArthikatvaM kiM na syAdityAzaGkaya kiM pAramArthikatvamakhaNDadharma uta sakhaNDaH ? / nAdya ityAha-na hIti / sa kiM sattAtiriktaH, uta sattva ? / nAdya ityAha-padArtheti / sAmAnyAdI jAtyaGgIkAre 'nvsthaadyaaptteH| sattAtiriktajAteH sattAvyApyatvaniyamAcceti bhaavH| dvitIyaM dUSayati-sattAyA iti / parAbhimatasattAjAtedrvyAditritayamAtravRttitvAnna bhede setyarthaH / bhedasya pAramArthikatvaM sakhaNDadharma iti pakSe sa kiM prAmANika bAdhAgocaratvaM tadbhinnaM vA ? / nAdyaH / tasya nirasiSyamANatvAt / zuktirajatAderapi yatkiMcitpramANagamyatvAccetyabhipretya dvitIyaM parizinaSTi-kiM tviti / zlokasyottarAddhaM vivRNvanneva dUSayatitacceti / ataH-antaryAmiNa ityarthaH / nanu pratyakSAbAdhitatvameva yathArthatvaM tacca zrutyA bAdhite'pyaviruddhamiti zaGkate-atheti / vyarthavizeSaNatvena dUSayati-na ca lAghaveti / candra dRzyamAnaparimANasya mithyAtve'pi pratyakSabAdhAbhAvAdativyAptizcetyAha-candreti / Adipadena gagananIlimAdi gRhyte| ____ yaduktaM pUrvapakSiNA -- nAnyo'to'stIti zrutirevAbhedAnuvAdena tanniSedhakabhedazrutizeSabhUteti / tadanuvadati-nanviti / bhinno 'cintya ityasya prasiddhazAkhAsvapAThAccha titvamevAsaMmatamiti dUSayati--na etasyeti / zrutitve'pyasya yadyabhedaniSedhakanvaM syAttIbhedazrateniSedhyAnuvAdenataccheSatA bhavet / natvetadasti niSevabodhipadAzravaNAdityAha-- astu veti / zabdato niSedhAnavagamepi arthaparyAlocanayA niSedhakatvameveti prativAdI codayati--nanbiti / evaM ca vidhiniSedhavyavasthA na syAditi dUSayati--tathAtva iti / / ___ abhAvaviSayatve samAne'pi pratiyogivirahAtmatvena tadbodhakatvaM niSedhakatvamiti vizeSaM zaGkate-nanviti / Page #33 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm "apratItevirodhAcca nAbhedaH pratibhAsikaH / vyAvahArikasattAko nApi tasmAdabAdhitaH" // asato niSedhAyogAmedavAkyenAbhedo'podyate iti vadataH kimabhedaH prAtibhAsikaH, kiM vA vyAvahArikaH ? / naadyH| ahaM brahmAsmItyaparokSamabhedApratIteH / nAhaM brahmAsmIti bhedapratyayavirodhAcca / ata eva ca na dvitIyaH / na hi tattvAvedakabhedapramAyAM vyAvahArikAbhedapramAyAM vA satyAM vyAvahAriko bhedaH saMbhavati / ato nAbhedavAkyaM bhedvaakyshessH| tadarthAnupayogAt / na ca vyadhikaraNadharmAvacchinnAbhedAnuvAdaH / anuvAdasyAsadviSayatvaprasaGgAt / tena vinA tatprakaraNe 'nuppttybhaavaacc| __etena bhedavAkyena jIvatAdAtmyaM brahmaNi niSidhyate iti pratyuktam / taddharmikatatpratiyogikatAdAtmyaniSedhe'pi brahmapratiyogikajIvamikAbhedasya 'nAnyo'to' sti' itivAkyArthasyAniSiddhatvena tasya tadazeSatvAt / na hi jIvasyAvacchinnasya yadrUpaM tadevezvarasvarUpamiti vedaantibhirissyte| tasmAt 'nAnyo'to'sti' iti vAkyArthaH paramArtha evaabhedH| tahi "bhinno'cintya" iti vAkyasyAbhedavirahAtmatayA bhedAbodhakatvAnna niSedhakatA ityAha--na prakRta iti / kiM ca kiM prAtItikasyAbhedasya niSedhaH, uta vyAvahArikasya, kiM vA pAramArthikasya ? / nAdyaH zuktirajatAdivadaparokSapratItyabhAvAdbhedapramAvirodhAcca tasyAsaMbhavAt / na dvitiiyH| samAnasattAkayorbhedAbhedayorekatra virodhAt / bhedasya pAramArthikatve'pi tatpramitidazAyAM tadabhAvasya vyAvahArikatvAyogAt / tRtIya eva pariziSyate / tathA ca na niSedhasaMbhava ityAha zlokena-apratIteriti / asata ityAdizlokavivaraNaM spaSTArtham / tadaryAnupayogAditi-abhedavAkyArthasya bhedavAkyArthajJAne' nupayogAdityarthaH / nanu jIvamikAbhedo jIve prasiddho vyadhikaraNena brahmapratiyogikatvenAvacchedyaniSedhAyAnUdyata iti cenn| paramate jIvamikezvarapratiyogikAbhedasya kvApyabhAvAdasadanuvAditvaM syAt / tathA cAnuvAdyasyetarapadArthasaMsarge'pyasati bhedavAkyamapramANaM syAditi tvaduktopAlambhastvayyeva nipatatItyabhipretyAha-na ca vyadhikaraNeti / vyadhikaraNadharmAvacchinnaghaTAdyabhedaniSevasyeva tAdRzajIvAbhedaniSedhasyApi prakaraNenA'nAkAG kSitatvAnna tatparatetyAha--tena vineti / nanu na bhedavAvaye jIvezvarAbhedasya niSedhaH : yena niSedhyasyAsattvaM syAt / ki ntu jIvatAdAtmyasya jIve sata eva brahmaNi niSedha ityata Aha--eteneti / etacchabdArthamAha-taddharmiketi / jIvastacchabdArthaH / niSedhyasya jIvamipratiyogikAbhedasya nAnyo'to'stItyanenApratItestatpratItasya jIvarmikabrahmapratiyogikAbhedasyAniSedhAnnoktazeSazeSibhAva iti bhAvaH / nanu tava mate jIvarmipratiyogikAbheda eva brahma Page #34 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 13 kiM ca 'bhinno'cintya' iti bhedo 'nadya nissidhyte| cintyatvaniSedhasya bhedaniSedhe paryavasAnAt / svarUpAkhyAnamAtrasya vaiyarthyAt / nApi draSTrabhedaniSedhazrutiranuvAdaH / draSTrabhedAbhAvasyAnyato'prApteH / na cAbhedavAdisiddhaM bhedAbhAvamanuvadatIti vAcyam / na hyabhedavAdIkasyacit jJAnasya svayameva karaNam / kiMtu karaNAntarajanyajJAnAzrayaH tatprasiddhaH kiM citkaraNaM nirUpyatAm / na hi pramaiva hetumapekSate na bhrAntiH / sarvadA sarveSAM bhrAntiprasaGgAt / na tAvatpratyakSamabhedaprasiddhau hetuH / jIvaparAbhedasyAnanubhavAt / pratyakSabhedapramAyAM satyAmabhedabhrAntyanupapattezca / nApi liGga, sphuTatarabhedapratyakSavirodhena vanyanauSNyAnumAnavattadanudayAt / bhedaliGgAnAmanekeSAM sattvAcca / na ca pratyakSasya bhramatvAbhimAnAnna tasyAnumAnabAdhakatvamiti vAcyam / pratyakSasiddhabhedasya bAdhakapramiti vinA bhramatvAbhimAnAnupapatteH / anumAnasyaiva bAdhakatve'nyonyAzrayAt / nApyanAdipauruSeyavAkyamadvaitavAdino'bhedabhramahetuH / sphuTatarabhedayorayogyatvanizcayena zAbdabuddhyanudayAt / zAbdajJAnamAtrasyaiva yogytaajnyaanjnytvaat| pauruSeyavAkyasya pratyakSAdivilakSaNaprAmANyasyAdvaitavAdibhiranabhyupagamAnna tasya bhednissedhshrutitulyyogkssemtaa| pratiyogika iti tanniSedha eva tanniSedha iti cenna / kartRbhoktajIvAbhedasya tadviparItabrahmapratiyogikatvAnaGgIkArAt / tadatiriktajIvAbhedasyAprasiddhatvenAnuvAdAyogAdityabhipretyAha-na hIti / abhedazruteranyaparatvApogena svArthe paryavasAnAt tadarthAbhedaH paramArtha evetyupasaMharati-tasmAditi / AstAM tAvad bRhadAraNyakazrutiH tvadudAhRtazrutireva bhedaniSedhaparetyAha-- kiM ceti / paramo jIvasaGghAdbhinno na cintya iti bheda eva niSidhyate / yathA caitro duSTo na cintya iti doSo niSidhyate / bhedacintAniSedhe'pi vizeSaniSedhasyetarAnujJApakatvAdabhinnazcintya iti syAt / tathA cAsmadiSTasiddhiriti bhAvaH / nanvacintyaH paramo jIvasaGghAdbhinna ityarthaH kiM na syAditi cenna / paramasya mumukSucintyatvenAcintyatvAyogAtprAkRtAcintyatvajJAnasyApuruSArthatvena bhedasya ca siddhatayA tadabhidhAnavaiyAdityabhipretyAha--svarUpeti / evaM bhedazruterabhedaniSedhakatvaM nirAkRtyAbhedazru teranuvAdaktvamapi netyAha--nApIti / vAdiparamparAprAptasyAnucAda ityuktamapavadati-na cAbhedeti / abhedavAdisiddhamityanenAbhedavAdinastatprasiddhau karaNatvaM vivakSitaM kartRtvaM vA ? / nAdyaH / jJAturanyasyAbhAvAdAtmanastvayApi karaNatvAnaGgIkArAccetyAha--na hyabhedeti / dvitIyaM parizinaSTi--kiM tviti / kimityata Aha-tatprasiddheriti // ___ tatra nAnyo'to'stIti zru tereva tatprasiddhimUlatvAnnAnuvAdakateti vaktuM karaNAntaraM parisaMcaSTe-na tAvaditi / Page #35 -------------------------------------------------------------------------- ________________ 14 saTIkAdvaitadIpikAyAm abhedaprasaktivicAraH naca pratyakSeNa bhedApratItidazAyAmanumAnAtpauruSeyavAkyAdvA'bhedabhrama iti vAcyam / jIvaparapadArthadvayajJAne sati tadbhadajJAnasyAvazyakatvAt / padArthadvayajJAnAbhAve 'bhedAnumityAderanudayAt / aikyasyAbhedavAdibhiH svatantrAnumAnapauruSeyavAkyagamyatayA'naGgIkRtatvAcca / sargapralayayoraGgIkAreNa pauruSeyavAkyAnumAnapravAhasyocchinnatvAtsargAdyakAlInabhramAsaMmavAt / na ca tadezvara eva vyAmohakArIti vAcyam / sarvajJatvaparamAtmatvAdivirodhAt / na ca sargAdyakAle kasya citpUrvabhramasaMskArAd bhramaH saMbhavati / vedamUlatve bAdhakAbhAvAt / tatkalpane codnaavaakysyaapynuvaadktaaptteH| tava mate bhedajJAnasya pramAtvAdabhedajJAnasya ca bhramatvAdvirodhipramAkAle bhramasyasaMbhavazcetyAha-pratyakSeti / parokSapramAyAH pratyakSabhramAvirodhitvAt, pratyakSetyuktam / bhedapratyakSasyAnumitipratibandhakatvAnnAnumAnamapyabhedabhramaheturityAha--nApIti / bhedasAdhakaviruddhadharmAdhyAsAdyanekaliGgaparAhatatvAcca nAbhedAnumitirityAha-bhedaliGgAnAmiti / agnyauSNyapratyakSasya pramAtvanizcayAdanauSNyAnumAnabAdhakatvaM, bhedapratyakSasya tu bhramatvAropAnna pratibandhakatvamiti vizeSa ityAzaGkaya bAdhakajJAnaM vinA bhramatvAropa eva na saMbhavatItyAha--na ca pratyakSasyeti / anumAnasya bAvakatvabhramAt tvatpakSe bhramatvAropa ityAzaGkayAha-anumAnasyeti / pratyakSasya bhramatvArope'numityudayaH / tadudaye sati tatra bAdhakatvAropapuraH saraM pratyakSabhramatvAropa ityanyonyAzrayAdityarthaH / nanu tvadguruvAkyAttavAbhedamramaH / tvadgurozca svaguruvAkyAt / tasyApi svaguruvAkyAdityanAdikAlaprApto'bhedabhrama iti cenna / pauruSeyavAkyamAtreNa bAvAbhAvalakSaNayogyatArahitena 'vahninA siJcet' iti vAkyeneva kasyApi bodhAnudayAdityAha-nASyanAdIti / zAbdapramAyAmeva yogyatAjJAnaM heturna tabhrama ityAzaGkaya lAghavAcchAbdajJAnamAtre heturityAha--zAbdajJAneti / nanu pratyakSavirodhe'pyapauruSeyavAkyAdadvaitavAdinAmabhedapratItivat pauruSeyavAkyAdayi tatpratItiH kinna syAdityAzaGkaya vaiSamyamAha--pauruSeyeti / pauruSeyavAkyasya pratyakSAdimAnamUlatayA tattulyameva prAmANyamiti na tadbAdhena svArthabodhakatvam / apauruSeyavAkyasya tu trikAlAbAdhyavastupratipAdanalakSaNa-tattvAvedanaprAmANyAGgIkArAtprabalatayA pratyakSAdikamAbhAsIkRtya svArthabodhakatopapattiriti bhAvaH / tahiM bAdhAnavatAradazAyAmanumAnAdito 'bhedabhrama ityata Aha-na ca pratyakSeNeti / kiM jIvaparayotiyoranumAnAdipravRttirajJAtayorvA ? Adya dharmipratiyoginorjAtatvAdapekSaNIyAntarAbhAvAdbhadajJAnaM bhavedeva / dvitIye pakSAdijJAnAbhAvAnnAnumAnodayaH / padArthajJAnAbhAvAcca na zAbdabodhodaya ityAha-jIvapareti / kiM ca jIvaparAbhedaH zratyana Page #36 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 15. na ca bhednissedhshrutitaatpryybhrmaaddvtvaadino'dvaitprsiddhiH| anupasthite jIvaparabhedAbhAve tatra zrutitAtparyyabhramasyaiva duHsaMpAdatvAt / na ca tarkAdinopasthite abhede zrutitAtparyavibhramaH / tarkitasya jIvaparAbhedasyAnyatrAbhAvAt / atrApyasattve bhedazrutyA tanniSedhAyogAt / abhedazrutitAtparyajJAnasya yathArthatvAt / tasmAdadvaitavAdino'dvaitaprasiddhamUlAntarAbhAvAdiyameva zrutiH sAkSAddhadaniSedhI mUlamiti naadvtshrutirnuvaadH| kiM ca pramANasiddhasyavAnuvAda iti vadataH kathamadvaitamapramANam / tatra vyAvahArikapramANAprasarAt / tattvAdedakapramANasyaiva tadviSayatvAt / na ca niSedhArthapekSAnumAnAdyagocara ityeva sarvAdvaitavAdibhinizcitatvAnna tatasteSAM tatpratItirityAha-- aikyasyeti / kiM cezvaravAdibhiH sargapralayAGgIkArAtsargAdyakAlInAbhedabhramanimittatayA pauruSeyopadezAnumAnAyogAt tadA tadbhamAbhAve tannimittopadezasyopadezanimittapuruSAntarabhramasya cAbhAva ityevaM pUrvapUrvAbhAve uttarottarAbhAva iti asmadAdibhramasyApyasaMbhavenedAnImapyanuvAdo na syAdityabhipretyAha-sargapralayeti / sargAdyakAle kaMcana puruSamIzvara eva svavAkyena bhrAmayatIti noktadoSa ityAzakyAha-na ca tadeti / kimIzvaraH saMtaM bhedamajJAtvaivAbhedaM bodhayati, jJAtvA'pi pratArayati vA? / Adye srvjnytvksstiH| dvitIye paramAtmatvaparamadayAlutvAdivirodha ityAhasarvajJatveti / na cezvarasya buddhAgamapraNayanena keSAMcid vyAmohakatvavadadvaitavAdimohanAyA''gamAntarapraNayanopapattiriti vAcyam / tAdRzAgamasya buddhAgamavaditihAsapurANAdiSvazravaNAt, mahAjanaparigRhItAnekazrutismRtItihAsapurANasaMvAdAcceti bhaavH| sargAdyakAle upadezAbhAve'pi pUrvakalpabhramajanyasaMskArAtsmRtirUpabhramasaMbhavAnna saMpradAyaviccheda ityAzakya tadA pauruSeyavAkyasya dRSTasya tatpratipattihetoH saMbhavAdadRSTasaMskArakalpanAyA anyAyyatvAnmaivamityAha-na ca sargAdyeti / sargAdyakAlInavaidikavyavahArasya saMskAramUlakatvakalpane tadA vidhiniSedhavAkyArthasmaraNasyApi kasya citsaMbhavAt tanmUlakalpasUtrAdismRtiparamparAprAptAnuvAditvaM codanAbhAgasyApi syAdityAha-tatkalpana iti / nanu "nAnyo'to'sti draSTA" iti zrutireva bhedaniSedhaparatayA viparyastatAmavabodhayati / saiva pazcAbhedaparatayA pramitA satI bhedAbhAvamanuvadatIti / netyAhana ca bhedeti / kiM jIvaparAbhede'nupasthite tatra tAtparyabhramaH upasthite vA ? Aye viSayaM nirUpya tAtparyasya viSayopasthiti vinA pratItyayoga ityAha-anapasthite iti / dvitIye'pi kiM pratyakSAdinA tadupasthitiH, utAbhedazrutyA, lAghavatarkAdinA vaa| nAdyaH / nirastatvAt / dvitIye'nyonyAzraya ityabhipretya tRtIyaM dUSayati-na ca tarkAdineti / bhedaviSayapratyakSazrutibhyAM virodhena lAghavAderanavatArAditi bhAvaH / kiM ca tarkAvatAre'pi tarkito jIva Page #37 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm tvAtpramANApekSA neti vAcyam / bhedinAM mate kvacitpramitasyaivAnyatra niSedhAt / jIvarmikezvarAbhedasyAnyatrApramitatvAt / atiprasakternAdvaitazra tyanuvAdakatA-- ___ nanvevama "asadevedamana AsIt" iti asadanuvAdo'pi na syAt / prapaJcasattAgrAhipratyakSavirodhena tdbhmaanuppttH| atastatprasiddhirapizrutimUlava syAditi cenna / asadvAdinaH zrutiprAmANyAnabhyupagamAt / utpaseH pUrva kAryamasat / anyathotpattyayogAdityAditarkAbhAsaprasiddhasyAsato'nuvAdasaMbhavAt / na ca pratyakSavirodho'pi tasyadAnIntanaprapaJcasattAviSayatayA bhinnaviSayatvAt / asatpadasya zakti grahA. bhAvenAnumAnAtpUrva zrutitastadavagamAsaMbhavAt / tasmAd draSTubhedaniSedhazrutirna bhedazrutizeSArthA / nApi "nAnyo'to'sti'' iti zrutiSTrabhedopAsanArthA / antaryAmyakSarabrAhmaNayo "rupAsIta" ityAdiliGAdyazravaNAt / kalpakApratItezca / vAkyasyAnubhUyamAnasvaprameyaparatve saMbhavati zrutaviruddhAzrutakAryakalpanAyogAcca / parAbhedastato'nyatra sanna vA ? / nAdyaH / tadbhinnasya tadabhedAyogAdityAha-tarkitasyeti / dvitIye'nuvAdyasya kutrApyasattvAt tasya niSedhasaMsargo'pyasanniti taniSThabhedazrutirapramANaM syAdityabhipretyAha--atrApIti / abhedatAtparyajJAnasya vakSyamANavidhayA bAdhakAbhAvena bhramatvamevAsiddhamityAha-abhedeti / nAnyo'to'stItyAdizruteranuvAdakatvanirAkaraNamupasaMharati-tasmAditi / abhedazruteranuvAdakatvamaGgIkRtyApi paramate tasya prAmANikatvamAvazyakamityabhipretyAhR--kiJceti / bhedavadabhedasyApi vyAvahArikapramANasiddhatvAdanuvAda ityAzakya tasya vyavahArAnanugatatayA tadayoga ityAha--tatreti / bhedasya aprAmANikatve parizeSAttattvAvedakamAnagamyatvamevetyAha-tattvAvedaka iti / nanu vidhyarthAnuvAdasyaiva prAmANikaviSayatvaniyamo na niSedhArthAnuvAdasyeti / idamapi tvatsamayaviruddhamityAhana ca niSedheti / astu tahIzvare pramitasya tadabhedasya jIve niSedha ityAzakya evamapyabhedazratyarthasyAnyatrApramitatvAnna tasya niSedha ityAha--jIvadharmi keti / abhedazrutyanuvAdakatvanirAsakayuktInAmatiprasaGgaparAhati zaGkate-nanvevamiti / tatra tAvadasatprasiddhiH zrutimUlaiva syAdityetadUSayati-na, asadvAdina iti / kena tarhi tasyAsatprasiddhiH, bhinnatatprasiddhi vinA vA kathamanuvAda, ityata Aha-utpatteriti / sRSTipUrvakAlInAsattvaviSayatarkasya sRSTayanantarakAlInasattAgrAhipratyakSeNa na virodhH| bhinnaviSayatvAdilyAha-na ceti / asadvAdinaH zrutitaH prathamamasatpratItyabhAve hetvantaramAha-asatyadasyeti / anumAnAtpUrvamiti / ukttrkaabhaasaatpuurvmityrthH| nAnyotostItizruterabhedAnuvAdakatvAbhAvAnna tadvArA bhedazrutizeSatvamityupasaMharati-tasmAditi / Page #38 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH astu tahi idaM vAkyamIzvarAntaraniSedhaparamiti cenn| tadbhadasyAprasaktatvAdaniSedhyatvAt / nanvIzvara IzvarapratiyogikabhedavAn AtmatvAt jIvavaditi bhrame bhedaM niSedhatIti cenn| anumAnasya dharmigrAhakamAnena bAdhitasyAnudayAt / atha "eSa te AtmA'ntaryAmyamRta"iti prasiddha dharmiNi tadbhadAzaGkAyAmiyaM zruti, riti cenna / eSa ityAyekavacanena lAghavAnugRhItenaiva tadbhadasyApi niSiddhatvAt / na cAntaryAmiNa eva pratiparyAyaM bhedAzaGkAyAmiyaM zrutiH / nAnyo'to'stItyataH zabdenAntaryAmimAtrasyaiva bhedAvadhitvenopasthiteH / anantaryAmiNa evAntaryAmyavadhikabhedAzrayatvAt / naapyntryaamivaakysaamrthysiddhaabhedaanuvaadH| ajJAtArthaparatve saMbhavati nirarthakAnuvAdakalpanAyogAt / - nanu abhedazruterananuvAdakatve'pi nAbhedaparatvaM bhedazrutyaviruddhopAsanAparatve saMbhavati tadviruddhArthaparatvAyogAt, abhedopAsanAyAzcAropitAbhedenApyupapatteriti netyAha-nApIti / bRhadANyake'ntaryAmibrAhmaNe "nAnyo'to'sti draSTA"ityAdi paThyate / akSarabrAhmaNe tu "nAnyadato'sti draSTu'ityAdi / ubhayatrApyupAstividherazravaNAnna ttprtetyrthH| kalpyatAM tahiM 'pUSA prapiSTabhAga" ityAdAviva vidhirityAzaGkaya tatra vidhiviSayAvinAbhUtadravyadevatAsaMbandhAdestatkalpakasya zravaNAt, iha tu vidhyavinAbhUtasya kasyacidazravaNAnmaivamityAha-kalpaketi / na ca bhedazrutivirova eva ttklpkH| tasyA niSidhyamAnabhedAnuvAdena tadanukUlatvAd virodhAbhAvAditi bhaavH| upAsanAvidhiparatve sAdhakAbhAvamuktvA bAdhakamapyAha-vAkyasyeti / shrutviruddheti| abhedazrutevidhiparatve zrutAbhede mAnAntaraviruddha tAtparyAbhAvena prAmANyAyogAt, vidhezcAnyathApyupapannatvAccha tAbhedo nAstItyevaM tadapalApanimittatvAtkalpitavidheH zrutaviruddhatvamiti drssttvym| azrutakAryakalpanAyogAditi / atiprasaGgAditi bhAvaH / - nAnyo'to'stItyAdizruterbhedaniSedhaparatve'pi IzvaranAnAtvasyaiva tato niSedhAnna jIvezvarabhedaniSedha iti codayati-astu tIti / - kimIzvarAnekatvasya pratyakSataH prasaktiH, utAnumAnAt, zrutyA vA ? / nAdyaH / tasya pratyakSAyogyatvAdityabhipretyAha-na tadbhedasyeti / dvitIyaM zaGkate-nanviti / kimatrA'numAnika IzvaraH pakSaH zrutisiddho vA / Adye dharmigrAhakAnumAnasya lAghavAdinA tadekatvagocaratayA tadvirodhAnna bhedAnumityudaya ityAha-anamAnasyeti / dvitIyaM zaGkateatheti / atrApi migrAhakavirodha eva / eSa antaryAmItyAyekavacanAntapadairlAghavAnugRhItaiH 'eko deva' ityAdivAkyAcca tadaikyasyApi siddhatvAditi dUSayati--na epa iti / tRtIyaM dUSayati--na cAntaryAmiNa iti / pratiparyAyamiti / "yaH pRthivImantaro yamayati, yo:po'ntaro yamayati" ityevamAdirUpeNa pratiniyamyaM pRthagupadezAt tattadantaryAmibhedAzaGkAyAmityarthaH / nAnyo'to'stItyataHzabdena prakRtaparAmarzakenAntaryAmitvameva niSidhyamAnabheda Page #39 -------------------------------------------------------------------------- ________________ 18 saTIkAdvaitadIpikAyAm anumAnAdIzvarabhedaprasaktinirAsa. nApi kSityAdikaM dvikartRkama kAyaMtvAta ghaTavadityanumAnAta kSitikartarIzvarasya bhedaprasaktau taniSedhatIti vAcyam / IzvaraprasiddhaH pUrva dvikartRkatvavyAptigrahAyogAt / ghaTamAtrasya jIvadvayAjanyatvAt / tatprasiddhau tu migrAhakamAnavirodhAt / kartRjanyatvenaiva kAryatvasya vyAptyA tathAvyAptyabhAvAcca / .... na ca kssityaadikmnekkrtRkm| vicitrakAryatvAt prAsAdAdivaditIzvarabhedaprasaktiH / kSityAderanekakartRkatve tatkartuH sarvajJatvAdyayogenAnIzvaratvAt / astu kSitikaturbhedaniSedhapareti cenn| antaryAmiNa evAtaHzabdena parAmarzAt / kSityAdikatraikyasya sRSTivAkyagataikavacanenaiva siddhatvAcca / draSTazrutyAavizeSaNAtaHzabdaparAmRSTAntaryAmyatirikte draSTamAtre buddhisthe taduparaktanasA tanmAtrAbhAvapramitezca / pratiyogitAvacchedakaM pratIyate / antaryAmimikaniSedhe tu naitduppdyte| bhadaminiSThadharmasya tatpratiyogitAnavacchedakatvAt / ato'nantaryAmiNa eva draSTurantaryAmipratiyogikabhedo'tra niSidhyata ityAha- nAnyo'ta iti / nanu tvaduktavidhathA lAghavAdyanugRhItakavacanAntazabdasAmarthyasiddhamantaryAmiNyabhedaM nAnyo'to'stIti zrutiranuvadatIti / tatrAha-- nApyantaryAmIti / punarapyA mAnAntareNezvarabhedaprasaktimAzaGkhayApavadati-nApIti / IzvarapakSakAnumAnavannAtra dhamigrAhakamAnavirodha iti zaGkiturabhimAnaH / atrApIzvare siddhe ghaTAdau dvikartRkatvavyAptigrahaH, utAsiddhe / caramaM dUSayati-Izvareti / kulAladvayajanyasya kasya cid ghaTasya saMbhavAt tatra vyAptigraha ityAzakyaikakulAlajanye vyabhicAradarzanAnna vyAptigraha ityabhipretyAha--ghaTamAtreti / Aye kalpe ekezvarakatRkakSityAdipakSIkAreNa dvikartRkatvasAdhane migrAhakamAnabAdha evetyAha-tatprasiddhAviti / nanvekakartRkaghaTAdeH pakSatulyatvena tatra vyabhicArAbhAvAjjIvadvayakartRkaghaTAdau vyAptigrahe sati kSityAdAvIzvaraprasiddhi vinApi dvikartRkatvAnumAnasiddhiriti netyAha- kartRjanyatvenaiveti / tatheti / gauraveNa dvikartRkatvasya kAryatvAvyApakatvAdityarthaH / nanu dhUmamAtrasya vahnimAtreNa vyAptAvapi surabhidhUmasya candanAdivahninA vyAptivat kAryatvamAtrasya kartRjanyatvamAtreNa vyAptAvapi vicitrakAryatvasyAnekakartRkenaiva vyAptiriti tatrAha-na ca kSityAdikamiti / tatra hetumAha--kSityAderiti / prAsAdAdAvekaikAMzameva hmekaiko jAnAti / atastameva karoti / na tu sarvasyaikaH parijJAtA, kartA vaa| evaM kSityAdAvapi tattatkartRNAmekakAMze eva jJAnakriyAsAmarthya miti naikaikasya sarvajJatvAdi. siddhiH| tathA cAnIzvaratvAtteSAM na tadbhedAnumAnenezvarabhedasiddhiriti bhAvaH / nanvatrezvarabhedo na nissidhyte| kintuktAnumAnaprAptakSitikatR bheda eveti zaGkate-astviti / Page #40 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH nanu pratyakSavirodhAtsAmAnyazrutiSTavizeSaviSayA niyamyata iti cenna / pratyakSasya kaltibhedaviSayatvena vAstavabhedaniSedhazrutyasamAnaviSayatvasyAnupadameva vakSyamANatvAt / kiM cAsya paramAtmabhedaniSedhakatve nAnyo'to'sti draSTetyetAvadeva syAt / nAnyo'to'sti zrotA mantA vijJAteti ca nirarthakamasaGgataM ca / paramAtmano nityasarvajJAnAzrayasya tadrUpasya vA'zarIriNaH shrotraadijnyjnyaanaashrytvlkssnnshrotRtvaayogaat| "tasmAdanavakAzeyaM naanyo'to'stiitybheddhiiH| bhrAntipratItajIvezabhedamevAvabAdhate" // nanu bhedo'pi pramANasiddhaH "satya AtmA, satyo jIvaH, satyaM bhidA satyaM bhidA"itizruteriti cenn| prasiddhazAkhAsvanavagamAt / anavakAzabhedApavAdazrutivirodhena tasyAH zruteH svArthaparatvAyogAt / taccheSAnuvAdatvAta-satya iti pratItasya bhedasya tathaivAnuvAdAt / niSidhyamAnabhedapratiyogyupasthApakenAtaHzabdena prakRtAntaryAmiNa eva parAmarzAt nAtra kssitikrtRtdbhedopsthitiH| anupasthitasya ca niSedho na pratyetuM zakya ityabhipretyAhanAntaryAmiNa iti / kiM ca Atmaivedamagra AsIdeka evetyekazabdAdeva kSityAdika.kyasiddheH punastadabhidhAnamanarthakamityAha-kSityAdIti / kiM ca niSidhyamAnabhedadharmyupasthApakadraSTapadena saGkocakAbhAvena cetanamAtropasthitatvAt tanmAtrasyAntaryAmiNo bhedo natrA niSidhyate, na kSitikarturevetyAha-draSTuzrutyeti / saGkocakAbhAvo'siddha iti zaGkate-nanviti / draSTravizeSaviSayeti / kSitikatR viSayetyarthaH / vyAvahArikabhedaviSayapratyakSasya vAstavatadabhAvazrutyA virodha eva nAstItyAha-na pratyakSasyeti / parAbhimatArthe vAkyazeSastha vaiyarthyamasamavetArthatvaM cetyAha-kiM cAsyeti / asAGgatyamevAha-paramAtmana iti / tadrUpasya veti svamatenoktam / siddhAnte tu na vaiyarthyam / jIvarmikabhedasyaiva niSedha iti prakaTanArthatvAditi bhaavH| parAbhimatAnyathAsiddhinirAkaraNaphalamAha-zlokena,tasmAditi / zrutyaiva kriyAsamabhihAreNa dvaitasatyatAbhidhAnAtkathaM tanniSedha iti codayati-- nanviti / asya zrutitvameva vipratipannamityAha-neti / zrutitvezyasya prabalazru tivirodhAnna bhede prAmANyamityAha--anavakAzeti / asya bhedaparatvAbhAve'rthAntarasyAnavagamAdAnarthakyApAta ityAzaGkaya bhedAnuvAdenAbhedaparatvamevaitasyetyata Aha-taccheSeti / niSedhAya bhedAnuvAde satyapadaM kimarthamityata Aha-satya itIti / pratyakSAdinA satyatvena pratIta eva bhedaH zru tyA niSidhyate / na tu tadbAdhitazcandrAdibhedo'pIti dyotayituM niSedhyopasthApakavAkye satyapadaprayoga iti bhAvaH // Page #41 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm trikAlAbAdhyabhedo na prasiddha iti cenn| pratyakSasya bhedaviSayasya zrutisamAnaprAmANyavAdinastava bhedazruteH pratyakSAsiddhabhedasattA'viSayatvAt / anyathA tava vAstavabhedapratyakSAdhupanyAsavyAghAtAt / zrutidvayavirodhasyAparihAryatvAcca / abhedazruteAvahArikAbhedAviSayatvasyoktatvAt / mAstu vA'sya vAkyAntarazeSatvam / etadeva vAkyamabhedaparamastu / tathA hi / satya AtmetyAdizrutirna kevalamAtmanastrikAlAbAdhyatvaM stytvmaah| kiM tarhi jIvatvamapi vAstavaM netyAha-asatyo jIvaH / jIvatvamiti yAvat / viziSTaniSedhasya vizeSyabAMdhena vizeSaNopasaMkramAta vividha padavimAge saMbhavati bahvabhedazrutyanurodhena ca vaNitanyAyena cAsatya iticcheda evocitH| anena sajAtIyo bhedo niraakRtH| * nanu satyaM bhideti trikAlAbAdhyabheda ucyate / na cAyaM pratyakSagocara iti kathaM tatsiddhAnuvAdakatvamiti zaGkate-trikAleti / . asmanmatavacchU teH pratyakSavilakSaNaprAmANyasya tvayA'naGgIkArAdbhadazruteH pratyakSAsiddhaviSayatvaM tava mate 'nupapannamityAha-na pratyakSeti / aviSayatvAditi cchedaH / vAstavabhedasya zrutyekagamyatvaM vadatastava pUrvAparavAvayavirodhazcetyAha-anyatheti / tvadIyazru tervAstavabhedaparatve'bhedazru tyA kalaho durvAraH syAdityAha-zrutidvayeti / nanvabhedazru tereva vyAvahArikAbhedaviSayatvenAvirodhaH kinna syAditi, netyAha-abhedeti / evaM tAvatsatyaM bhideti vAkyasya bhedAnuvAdadvArA vAkyAntaragamyAbhedaparatvamityuktam / ___ idAnImabhedazru tyavirodhAyedameva vAkyaM sAkSAdabhedaparatayA netuM zakyamityAhamAstu veti / AkAGkSApUrvakamuttarottarapadAnyavatArayannabhedaparatvamasya darzayati--tathA hIti - Atmana iti / jIvAtmana ityarthaH / asatya iticchedamabhipretyottarapadamavatArayatikiM tIti / nanu dhamivAcakajIvapadasya kathaM dharmamAtraparatvamityAzakya jIvasvarUpasyAsatyatve satya AtmetyetadvirodhAnmokSazAstrAnarthakSaprasaGgAcca jIvatvasyaiva satyatvaniSedha ityAha-viziSTeti / nanu satyo jIva iti padavibhAgena jIvatvamapi satyamityevArthaH kinna syAditi tatrAha--dvividha iti / varNitanyAyeneti / sAkSivivekoktatvaMpadArthazodhakanyAyenetyarthaH / satyaM bhidetyAdyavatArayituM pUrvabhAgasyAbhiprAyamAha--aneneti / jIvatvasyAsatyatve jIvasya brahmaNo bhedakAbhAvAttadbhedAbhAvasiddhiriti bhAvaH / ___ jaDaprapaJcastamipratiyogikabhedazcAsatya iti vaktumuttarasaMdarbha ityAha-vijAtIyeti / . uktAbhighAne sAmarthaM darzayati--paJceti / mUrtAmUrtabrAhmaNe pRthivyAditrayaM sad vAyvAkAzau tyaditi nirNItatvAtsatyazabdena paJcabhUtAtmakaM jagaductata iti bhAvaH / tatra Page #42 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH bhedanirAsaH vijAtIyabhedaM nirAkaroti "satyaM bhidAsatyam" iti / "paJcabhUtAtmaka jagatsatyaM saccAsaccAbhavat"iti zruteH "satyasya satyam"ityAdeca, tadeva bhidyate iti bhidaa| astymnirvcniiym| tasyaiva dADharyAya punruktiH| bhivA'satyaM bhideti / kaakaakssinyaayenaastymitysyobhytraanukrssH| evaM smRtirapi bhedamapavaditi vibhedajanake'jJAne nAzamAtyantikaM gte| Atmano brahmaNo bhedamasantaM kaH kariSyati" iti // .. "Atmeti hya pagacchanti grAhayanti ca" ityAdisUtrANyapi bhedamapavadanti / zrutyantarasamvAdamAha-sacceti / bhidAzabdaH karmasAdhana ityAha-tadeveti / bheda eva bhivetyupagame'pi satyaM bhidA cA'satyamityartho draSTavyaH / uttarapadatrayasthAsatyapadasya pUrvottarabhidApadAbhyAmanvayenoktAsatyatvamevAbhyasyate ityAha-tasyaiveti / evaM paroktasmRtisUtrayorapi vyAvahArikabhedaviSayatvamevetyapretya jIvaparabhedasyAvidyakatve viSNupurANavacanamudAharati--evaM smRtiriti / vibhedajnakAjJAne tattvajJAnena niravazeSaM nAzaM prApite sati jIvasya brahmaNaH sakAzAdbhedamatyantamasantaM punaH ko vA janayiSyati / na ko'pIti smRtyrthH| nanu viruddho bhedo yasya sa vibheda ityabheda ucyate / tajjanake'jJAne naSTa' punarAtmabrahmaNorasantamabhedaM kaH kariSyatyabhedasyaivAvidyakatvaM tadarthaH kinna syAditi cenna / __ "tadbhAvabhAvamApannastadA'sau prmaatmnaa| bhavatyabhedIbhedazca tasyAjJAnakRto bhavet // ityavyavahitapUrvazloke spaSTameva bhedasyAjJAnakRtatvasya svAbhedasya ca tattvajJAnakAlInatvasya zravaNavirodhAt / evaM "kSetrajJaM cApi mAM viddhi" "avibhaktaM ca bhUteSu vibhaktamiva ca sthitam" "jJAnI tvAtmaiva me matam" "baddho mukta iti vyAkhyA guNato me na vastutaH" ityAdismRtisahasravirodhAcceti bhAvaH / zruterabhedaparatvanirNAyakasUtrANyudAharati-Atmeti / jagajjanmAdikAraNaM brahma kiM parAktvena pratipattavyamuta pratyaktveneti vizaye viruddhadharmAdhyAsena pratyaktvAyogAdbha denaiva pratipattavyamiti pUrvapakSa tuzabdena nirasyA''tmetyeva pratipattavyamiti pratijJAte'rthe hetuvacanamupagacchantItyAdi / uddAlakAdayaH zvetaketuprabhRtIn tattvamasItyAdinA pratyagAtmatayA brahma grAhayanti svayamapi tvaM vA ahamasmItyAdinA tathA'nubhavanti / yata iti sUtrArthaH / Adipadena avasthiteriti kAzakRtsnaH, anyathA cApidAzakitavAditvamadhIyata eke ityAdIni gRhynte|| Page #43 -------------------------------------------------------------------------- ________________ , saTIkAdvaitadIpikAyAma 1 abhedazruteH tatparatvAt prAvalyam evaM tatparatvAdapyamedazrutirbalavatI / abhedasya mAnAntarAgocaratvAt / "tadAtmAnamevAvedahaM brahmAsmIti tasmAt tatsarvamabhavadi"ti brahmAtmaikyajJAnAtsarvAtmatAlakSaNamokSaphalazravaNAccAbhedazrutiH svaarthpraa| na ca bhede tAtparyamasti / __nanUktaM dvAsuparNetyasyAbhedaparatvamiti cenna / tsyaabhedaanuvaadtnnissedhmukhenaasnggodaasiinshodhittvNpdaaryprtvaat| tathA hi / "brahmavedamamRtaM purastAt" iti vAkye brahmaNaH sarvAtmatve nirdiSTe tahi moktrabhedAda brahmApi bhokta syAt / taccAyuktam / ato na sarvAtmatvamiti zaGkAyAmayaM mantraH paThyate / "yo dvau bimbapratibimbabhUto jIvezvarAvasmiJcharIre vrtete| tayormadhye anyo buddhipratibimbabhUtastadabhedAdhyAsAttaddharmAbhimAnI atti karmaphalaM bhuGkte anyaH san sa evAnyaH san buddhitAdAmyarahita: svarUpabhUtacaMtanyAtmanA anaznannabhicAkazIti / bhogarahitaH prakAzate / audAsInyabodhAbhyAM saakssimaatrmityrthH| anaznaniti ca bhoktRtvasya niSedhaH / tatra ca jIvasya svarUpeNa bhoganiSedhe abhedazru teniravakAzatvena prAbalyamuktvA tatparatvenApi tadAha-evamiti / abhedazruteH svArthaparatvagamakaM liGgamAha--abhedasyeti / etacca liGgadvayamAtmaivedamagra AsIt so'nuvIkSya nAnyadAtmano'pazyat / tadetad brahmApUrvamanaparamanantaramabAhyamayamAtmA brahma' ityupakramopasaMhArayoH brahmedamagra AsIdekameva Atmaivedamagra AsIdeka evetyAdyabhyAsasya / tadyo yo devAnAM pratyabuddhyata sa eva tadabhavat / atha yo'nyAM devatAmupAste 'nyo'sAvanyo'hamasmIti na sa veda yathA pshuri"tyaadistutinindaarthvaadsy| eSa iha praviSTa ityAdyupapattezcopalakSaNamiti draSTavyam / bhedazruteHdaurbalye hetumAha-na ca meda iti / bhede'pyupakramAderuktatvAttAtparyAbhAvo'siddha iti zaGkate--nanviti / paiMgirahasyabrAhmaNenAsyAbhedaparatayA vyAkhyAtatvAnna bhede tAtparyamityabhipretyAha-na tasyA iti / svaprakaraNaparyAlocanayApyabhedaparatvamevAvagamyata ityAha-tathA hIti / vAkya iti / brahmavedaM vizvamidaM variSThamityaneneti zeSaH / mantrasya prathamArddhana mAyopAdhikabhedo'nUdyata ityabhipretyAha-yau dvAviti / tayoranya iti / buddhyupAdhiko bhedo'nUdyate ityAha--tayormadhye iti / anaznannanya ityatrAnupahitAtmani bhedAnuvAdena bhogo niSidhyate ityAha-- anya iti / evaM sAtmyizru tyapekSitabhoganiSedhArtha bhedasyAnUdyamAnatvAttadanuvAdavaiyarthya codyamapyapAstamityabhipretyAha-anaznanniti / Page #44 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 23 hamanubhavavirodhaparihArAya sa evAntaHkaraNena kalpitatAdAtmyAt bhuGkta iti na bhoktatvasya caitanyasAmAnAdhikaraNyadhIvirodha iti bhedAnuvAdapUrvakaM tasya tadarzayatIti anyazeSo'yamanuvAdaH / atha vA jIvAnuvAdapUrvakaM kevalacaMtanyAtmano bhoktatvAbhAve darzite abhoktajIvasyezvarabhede pramANAbhAvAnnAsti jIvezabheda iti tanni dhAyava cAyamanuvAdaH tathA cAhamanubhavasiddha jIvasya na svarUpaM, kiM tvAvidyakam / jIvasvarUpaM tu tadvilakSaNamazanAyAdidharmarahitaM caitanyamAtramiti na brahmaNaH sarvAtmatvavirodha iti tAtparyam / etena saMsArAnAdhAracaitanyasya brahmAbhede na vivaadH| Atmano 'bhoktatve bandhamokSayovaiyadhikaraNyaM ceti praastm| brahmasvarUpeNa nityamuktasyAtmana eva buddhitAdAtmyena saMsAritvAt / na cAtra niSedhAyAnuvAde linggaabhaavH| tayoriti tacchabdasyopasthitaparAmarzitvAt / tena yacchabdasyApyanumAtuM zakyatvAt / anaznaniti nissedhaacc| etenAsya niSedhazeSAnuvAdatve sattvAdivAkyamapyasadvA idamagna AsIditi niSedhazeSAnuvAdaH syAditi parAstam / brahmaviSayasattvAdivAkyasya prapaMcAsattvaviSayavAkyasya ca bhinnaviSayatayA zeSazeSibhAvAyogAt / satyAdivAkyaprameyasya trividhaparicchedarahitatrikAlAbAdhyasattvasyAnyato'prasiddhazca // ___ evamapi tayoranyaH pippalaM svAdvattItyetad vyarthamityAzaGkyAhaMkArAnAtmavAde coktaM tadupayogaM punaH smArayati--tatra ca jIvasyeti / tasya vastuto bhogarahitajIvasyopahitarUpeNa bhogaM darzayatIti bhedAnuvAdo bhoganiSedhazeSa evetyarthaH / bhedaniSedhAyaiva bhedAnavAda iti pakSAntaramAha--atha bete / asminnapi pakSe upakrAntabrahmasarvAtmatvenApekSitameva tena samarthyata ityAha-tathA ceti / ... jIvasyAbhoktRtve yadbAdhakamuktaM tadapyapAstamityAha-eteneti / etacchabdArthamAhabrahmati / AropitasaMsArAzrayasyaiva vastuto'zanAyAdyatItasvarUpeNa brahmAbhedAbhidhAnAt tasyaiva muktyanvayitvAcca noktadoSa iti bhaavH| yattannetyAdiniSedhajJApakaM nAstIti tatrAha--na cAtreti / naJo'pi zravaNamastItyAha-anaznanniti / ... paroktapratibandImapi vakSyamANahetunA dUSayati-eteneti / asahA iti vAkyena pUrvasRSTipUrvakAle prapaJcasattAyA niSidhyamAnatvAtsattyAdivAkyasya ca brahmasattAbhidhAyakasya tadanuvAdakatvAbhAvena taniSedhazeSatvAyogAdityAha-brahmaviSayeti / yadapyuktam sarvapratyayavedyatvAd brahmasattAyAH satyAdivAkyamanuvAdakamiti tadapyayuktamityAha--sattyAdIti / asadvA idamiti vAkyasya sattAniSedhakatvamabhyupetyedamuktam / idAnIM tadeva netyAha-asati / Page #45 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm asadvA idamityasyApi sRSTipUrva jagadanabhivyaktanAmarUpamavyAkRtabrahmAtmakamityarthaparatvAcca / anyathA 'tato vai sadajAyata" ityuttaravAkyavirodhAt / asataH sadutpattyanupapatteH kathamasataH sajjAyeteti zrutyantare tasya niSiddhatvAcca / tvanmate ca tayormadhya eko'znAtItyukte devadatto vAmenAkSaNA pazyatItyuktyA taditareNa darzananiSedhavadarthAdIzvare tanniSedhasiddhastaduktivaiyarthyAt / anuvAdasya ca satyAM gatAvanyAyyatvAt / tadvayarthAcca / na ca pratyakSAdiprAmANyanizcayArthaM taditi vAcyam / tasyApi vedavatsvata eva ttsiddhH| parataH prAmANye'pi ghaTAdipratyakSavad vyavahArakAle bAdhAbhAvAdeva ttsiddheH| na ca pratyakSasya vedabodhitArthaviSayatayA tAttvikaprAmANyanizcayAnuvAda iti vAcyam / bhedasya svArthaparAnekazrutiniSedhAt / atatparAbhiH zrutibhiranuvAde'pi rudrarodanAdyanumAnasyeva pratyakSasyApi tadasaMbhavAt / tasmAnna bhedshrutirbhedpraa| asacchabdasya zUnyaparatve doSamAha--anyatheti / virodhamupapAdayati--asata iti / niHsvarUpasya zaktatvalakSaNasya niyatapUrvavartitvalakSaNasya vA kAraNatvasyAsaMbhavAdityarthaH / etAmevAnupapattimabhipretya chAndogyazrutyA'pyasataH sadutpattiniSiddhatyAha-kathamasata iti / svamate bhedAnuvAdasya bhoganiSedhazeSatvena vA ArthikAbhedazeSatvena vA arthavattvamuktvA paramate "tayoranya" itivAkyasAmarthyAdevezvare 'nazanasiddharanaznannitivAkyavaiyarthyamiti sadRSTAntamAha-tvanmata iti |arthsiddhmevaanuudyt ityAzaGkyAha-anuvAdasyeti / asyAnuvAdasya niSedhAdyazeSatvAdvaiyarthya cetyAha-tadvaiyarthyAcceti / azanAnazanalakSaNaviruddhadharmAnuvAdo bhedapratyakSadAyeiti na vaiyarthamityAzakya svataH prAmANyamate svata eva dRDhatvAnnAnyApekSeti dUSayati-na ceti / paratastvapakSe'pi samarthapravRttiliGgenaiva bhedapratyakSadADhya siddherna zra tyapekSetyAha-parata iti / arthakriyAdiliGgena vyavahArasamarthArthaviSayakatvalakSaNaprAmANyasiddhAvapi traikAlikabAdharahitArthakatvalakSaNaprAmANyaM pratyakSAdeH zra tisaMvAdAdeva siddhyatItyAzakya tAdRzabhedasya pratyakSAdyagocaratvAcchra to taMdavAcakapadAbhAvAcca, tatsaMvAdakatvAyogAtprabalazru tivisaMvAdAcca maivamityAha-na ca pratyakSasyeti / bhedazruteranuvAdakatvamaGgIkRtyApi pratyakSAdidADhya hetutvaM na saMbhavatIti sadRSTAntamAha-atatparAbhiriti / rudro rodanavAn cetanatvAt caitravadityanumAnasiddharodanAnuvAdakatve'pi 'so'rodIt' iti vAkyasya bahiSirajatadAnaniSedhaparasya yathA na tadanumAnaprAmANyadAyahetutA / evaM na bhoganiSedhAdiparayA bhedapratyakSAdidADhya siddhirityarthaH / bhedazruterbhede upakramAditAtparyaliGgAbhAvAnna bhedaparatetyupasaMhatitasmAditi / Page #46 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 25 akheH bhedatAtparya prayojanAbhAva: ki cAnuvAdazru teranuvAdyabhedasiddhaye tatra tAtparya kalpyate kiMvA tasya vedArthatvAya ? nAdyaH / pratyakSAdita eva tatsiddheH / atatparAdapratItyupapattezca / na dvitIyaH / tasya vedArthatvAbhAvAt / na hyadRSTArthaM tasya vedArthatvaM kalpanIyam / asasvanivRttestu pratyakSAdipramANaireva siddhatvAt / nanu na kalpyate tasya vedArthatvaM, kiM tu ghedajanyajJAnaviSayatvamanubhUyata iti cenna / na hi vedajanyajJAnaviSayatvamAtraM vedArthatvam / rudrarodanAderapi tatprasaGgAt / prayojanavadvedajanyajJAnaviSayArthoM vedArtha iti cet kiM prayojanavAnvedajanyajJAnaviSayazca yo'rthaH sa vedArthaH, kiM vA prayojanavadvedajanyaM yajjJAnaM tadviSaya iti ? nAdyaH / vAyukSepiSThatvAderapi prayojanavasvAd vedjnyjnyaamvissytvaacc| dvitIye ca na bhedo vedaarthH| bhedajJAnAdhInaprayojanasya pratyakSAdibhireva siddhaH / tadviSayazAbdajJAnasya niSprayojanatvAt / bhedazru terbhedatAtparyakatvakalpane'pi tava na kiJcitphalamastIti manvAno vikalpayati-kiM ceti| __ Adye'pi kiM tatpramitisiddhaye, uta pratItimAtrasiddhaye ? prathamaM dUSayatinAdya iti / dvitIye tAtparyAbhAve'pi rudrarodanAdipratItivattatpratItiH siddhyatItyAhaatatparAditi / prathamadvitIyastvasaMbhavItyAha-na dvitIya iti / pramANAbhAvaprayuktAsattvazaGkAnivRttaye hi vedArthatvaM kalpanIyam / na ca pratyasAdinizcite bhede'sattvazaGkAstI tyAha-na hyadRSTArthamiti / ___nanu vedajanyajJAnaviSayatvameva vedArthatvam / tasya ca bhede'nubhUyamAnatvAnna prayojanAbhAvenAkSepo yukta iti zaGkate--nanviti / tatra yathAzrutamatiprasaGgena nirAkaroti-na, na hIti / atiprasaGgaparihArAya vizeSaNAntaraM zaGkate-prayojaneti / prayojanavattvaM ki viSayasya vizeSaNa mupta jJAnasyeti vikalpayati-kimiti / AdyamarthavAdArthe'tivyAptyA dUSayati-nAdya iti / prathojanavattvAditi / vAyoH kSipramAmitvasya vRSTyAdidvArA'smatprayojanahetutvAdityarthaH / dvitIye niSpAditakriye karmaNotyAdinyAyena vedajanyajJAnasya prayojanavattvameva netyAha--dvitoya iti / anuvAdasyAnyaparatvAbhAve ''ya evaM vidvAn paurNamAsI yayate" ityAdivAkyamapi trikavidhAyakaM syAdityAha-anuvAdasyeti / Page #47 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm anuvAdasyApi tatra tAtparye vidvadvAkyamapi vidhAyakaM syAt / anadhigatArtha: bodhakasyaiva pramANatvAcca / tAtparyadvayakalpanAgauravAcca / tato nAnuvAdaH svaarthprH| etena pratyakSasyAprAmANyena vedasyAnuvAdakatAprAmANye ca tenaiva bhedsiddhiH| anuvAdyasyA sattve ca nAnuvAdyavidheyasaMsargasiddhiriti praastm| asadanuvAdasyApi darzanAt / vyAvahArikapramANasiddhatvamAtreNAnuvAdopapattezca / tattvAvedakapramANasiddhasyavAnuvAda ityatra nidarzanAbhAvAt / anuvAdyasya cAsattvaM yadi tucchatvam ? tadasat / prapaJcasya tucchatvAnabhyupagamAt / yadi sadvilakSaNatvaM ?, tahi tad bhUSaNameva vidheyasaMsargasyApi tathAtvAt / anyathA prakRte niSedhA'nanvayapraGgAt / tasmAd dvAsuparNeti vAkyaM zuddhajIvasvarUpaparaM na bhedaparamiti // zabdasya jijJAsitArthabodhakatvena prAmANyaM vaktavyam / anyathA tdvaiyrthyaat| jijJAsA ca na niti iti nAnuvAdasya prAmANyamityAha--anadhigateti / kiM ca tava mate jIvezabhede jIvabhoge IzvarAbhoge cAnekatAtparyakalpanAgauravaM vAkyabhedazcetyabhipratyAha-tAtparyeti / tata ityupsNhaarH| evaM paramataM dUSayitvA svamate uktadoSaM pariharati--eteneti / tatra bhedapratyakSasyAprAmANye vedasya nAnuvAdakatetyetattAvad dUSayati--asadanuvAdasyeti / sadvilakSaNasya bhrAntipratipannazuktirajatAderapi ydrjtmityaadynuvaaddrshnaadityrthH| kiM ca vedasyAnuvAdakatvAnupapattyA pratyakSasya prAmANyamAnaM sAdhyate uta tattvAvedakaprAmANyam ? / AdyamiSTamityapratyAha--vyAvahAriketi / dvitIyaM dUSayati-tattvAvedaketi / anuvAdyasyAsattve cetyatrAsattvapadena kiM tucchatvaM vivakSitamuta sadvilakSaNatvam ? / AdyamanaGgIkAraparAhatamityAha--anuvAdyasyeti / dvitIye tatsaMsargasya pAramArthikasyAsaMbhave'pi tatsamAnasvabhAvasya saMbhavAttasyaivAdvaitAnukUlasya dvaitavyavahArasamarthasya tadvAkyArthatvaM yuktmitybhipretyaahydiiti| kiM cAtra niSedhAyaivAnuvAdaH / niSedhazca satyasyAnupapanna iti tasminmithyAtvamAvazyakamityAha-anyatheti / svamatasya niravadyatAmupasaMharati-tasmAditi / samAne vRkSe puruSo nimagno 'nIzayA zocati muhymaanH|| juSTaM yadA pazyatyanyamIza masya mahimAnamiti vItazokaH // .. ityuttaramantrasyAsmanmata evoktArthopapAdakatayA pUrvamantreNaikavAkyatvaM na paramata ityabhipretya tavyAvartyAzaGkAmAha--tadanantaramiti / Page #48 -------------------------------------------------------------------------- ________________ 27 dvitIyaH paricchedaH / tadanantaraM ca kathaM bhoktu vasyAzanAdirAhityaM svarUpam / Agantukasya svarUpatvAyogAt / na ca tatsvAbhAvikaM jIvasyedAnI bhogaviziSTatvAt / na hi daNDaviziSTastadAnImeva tadabhAvaviziSTo bhavatItyAzaGkaya bhogasya kalpitatvAdadhiSThAnasya kAlatraye'pyAropyazUnyatvAd daNDivaiSamyam / na hi sarpabuddhigRhItA rajjustadAnImapi sarparahitA na bhavatItyabhipretyAha-samAne vRkSe puruSo nimagna iti / samAne bimbapratibimbarUpajIvezvarAzraye zarIre puruSo buddhyupahito nimagnaH kartRtvAdyabhimAnavAn / svruupennaaprkaashaannimgnH| ata eva tatkAraNamohAvato 'nIzayA svasyAnandarUpezvarabhAvApratItyA zocati / viSayAgamApAyanimittaM duHkhamanubhavati / anIzA padArtha nirUpaNam-- na cAnIzazA IzvaratvAbhAvastRtIyayA zokahetutvena nirdiSTo, na tu tadapratipattiriti vAcyam / tathA sati tava mate tasya muktAvapi sattvena tadApi tannimittazokaprasaGgAdasmanmata idAnImapi tdbhaavaadjnyaanmevaaniishaa| ata eva jIve .. anaznannityuktamazanAdirAhityaM kiM jIvasyAgantukamuta svabhAvikam ? / Adyapi tattasya svarUpaM dharmo vA ? naadyH| Agantukasya nityasvarUpatvAyogAt / na dvitiiyH| anazanasyAgantukadharmatve'zanasya svAbhAvikatvaprasaGgAt / dvitIye tatkiM svarUpaM dharmoM vA? : ubhayathApi tasyAzanAyAdimattvAnubhavavirodha iti shngkaarthH| anazanasya svAbhAvikatvamevAGgIkRtyoktazaGkAparihArAyottaramantra ityabhipretya parihAraprakAramAha-bhogasyeti / AropitaviparItAkAraH svabhAvika evetyatrodAharaNamAha-nahIti / mantraM vyAcaSTe-samAna iti / jIvezvarAzraya iti / tadabhivyaktisthAnatvAttadAzraya ityarthaH / nimagnaH sarvagatasya vastuto nimajjanAsaMbhavAdityabhipretya nimagnasAdRzyamAha-svarUpeNeti / tatra hetumAha-kartRtveti / ata evetyasya shoctiitynenaanvyH| nimagnasyApi brahmarUpatvAtkathaM zoka ityAzakya vismRtakaNThacAmIkaravatsato'pi brahmabhAvasyAnanubhavAcchoka ityAha-anIzayeti / tasya svaprakAzatvAdananubhavo vA kathamityAzaGkyAvidyAyA'vRtatvAdityAha--tatkAraNeti / krtRtvaadistcchbdaarthH| nanvanIzayetyatra zvaratvAbhAba eva zokahetutayA pratIyate / sa ca jIvezvarAbhedamate'nupapanna ityAzakya bhedimate'pi tasya zokahetutvamanupapannamatiprasaGgAt / tasmAdabhedazrutyanurodhAya tadapratItirevAnIzetyAha-na cAnIzeti / yata evAjJAnameva zokaheturata eva tadvirodhijJAnAcchokanivRttiruttarArddha zrUyata ityAha-ata eveti / juSTamitipadaM tvaM padArthaviSayatayA vyAkhyAya tatpadArthaviSayatayA'pi Page #49 -------------------------------------------------------------------------- ________________ 28 saTIkAdvaitadIpikAyAm zvarAbhedasAkSAtkArAtannivRtimAha-juSTaM kAryakAraNasaMghAtaH sevitama avivekibhistadAtmatayA gRhItam / yadAdhikArI anyaM vivecanAt zarIra trayAtpRthagbhUtaM zarIratrayasAkSitayA'vagataM zodhitatvaMpadArtha IzamIzaM santaM pazyati / Izvara iti svAtmAnaM pazyati / sAkSAtkarotIti yAvat / tadA'syAtmatvenAvagatasya mahimAmamaparicchinnAnandAtmatAmeti iti nAntarIyakatayA'narthanivRtti ca darzayati bItazoka iti| athavA juSTaM vivekavaMrAgyAdibhiH prakSAlitAzayamalaiH sanakAdibhinerantayeNAtmatvena sevyamAnamanyaM kAryakaraNasaMghAtAdvilakSaNamIzaM yadA pazyatItyarthaH / na tu padAtItAdanyaM pazyati / tadA tasya mahimAnamApnotItyarthaH tathA sati jIvezvaratadubhayabhedAnAM jJAnaM muktau hetuH syAt / tathA ca "tameva viditvA'timRtyumeti nAnyaH panthA vidyate'yanAya" ityAdijJAnajJeyaniyamazrutivirodhaH syAt / kiM ca bhede 'tasya mahimAnam' ityetadviruddham / anyasyAnadIyamahimaprAptyayogAt / tatsadRzamahimAnamitikalpanAyAM lakSaNAprasaGgAt / ata eva na stutimAtraparatayA'pi vyAkhyeyam / sambhavati mukhyArthe'tyantaparokSArthatAyA anyAyyatvAt / vyAkaroti-atha veti / evaM svamatena mantrArthamabhidhAya parAbhimatamarthaM dUSayatinatviti / jIvapratiyogikabhedavAnIzvara iti jJAnasya muktihetutve tasya bhedatarmipratiyogitattvAvacchedakarUpAnekapadArthaviSayatvaM vaktavyam / tathA ca "tameva viditvA'timRtyu - meti" "ekavAnudraSTavyam" "tamevaikaM jAnathaAtmAnam" "tameva dhIro vijJAya" ityAdizrutiSvAtmamAtrajJAnasyaiva muktihetutvAvadhAraNadhIvirodha ityAha--tathA satIti / ___kiM ca parAbhimatArthe mantrazeSasyezvarasya mahimAnametIti yathAzruta evArthaH, uta tatsamAnamahimAnamiti ? / AdhastvasambhavItyAha-kiM ceti / dvitIyaM dUSayati / tatsadRzeti / nanu nedaM phalavacanaM, kiM tu bhedajJAnastutiparamityAzaGkaya stuterapi lakSyatvAduktadoSatAdavasthyamityAha-ata eveti / lakSaNAyAH kvacit kvacinmatadvaye'pyaGgIkArAnna doSatetyAzaGkayAha-sambhavatIti / "sa yo havai tatparamaM brahma veda. brahmaiva bhavati" iti tRtIyamuNDakasamAptau brahmabhAvasyaiva jJAnaphalatvenopasaMhRtatvAdasya mahimAnamiti na stutimAtramipyAha-brahma vedeti / yadA pazyaH pazyate rukmavaNaM kartAramIzaM puruSaM brahmayonim / tadA vidvAnpuNyapApe vidhUya niraJjanaH paramaM sAmyanupaiti // iti tRtIyamantramapyAkAkSitasamarpaNenoktArthaparatayA vyAkaroti-atra ceti / pazyA-draSTA adhikArI, kartAraM puruSa-jIvaM, rukmavarNa-svaprakAzaM, brahmayoni-vedayonim, Page #50 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 29 "brahma veda brahmava bhavati" itivAkyazeSavirodhAta / atra ca jJAnAcchokanivRttina suptyAdAviva sAvazeSA / kiM tu tatkAraNapuNyapApayostatkAraNAjJAnasya ca nivRttasvAvAtyantikI, ityAha "yadA pazyaH pazyate rukmavarNam" iti / niraJjana ityavidyArAhityoktiH / paramaM sAmyamityaikyamAha / atyantasAdRzyasya ekatve eva paryavasAnAt / bhedagarmasAdRzyasya "na tatsamazcAbhyadhikazca dRzyate, na tvatsamo'styabhya. dhikaH kuto'nya" ityAdizrutismRtiiinaSiddhatvAt / paramasAmyapadArthavicAraH ___"tathA vidvAn nAmarUpAdvimuktaH" ityAdinA muktau nAmarUparAhityapratipAdanAt, sAdRzyAyogAcca, sAmyaM samatvaM sarvAtmatvamiti vA / "tasmAttatsarvamabhavat / IzaM santaM, yadA pazyatIti yojnaa| nanvatrAjJAnanivRttirna zrUyate ityatrAha-niraJjana iti / paramaM sAmyamupaitItIzvarasAdRzyamatra jJAnaphalatayA zrUyate / tacca muktAvapi bhedamantareNAnupapannamityata Aha-paramamiti / vailakSaNyasyAlpatvApekSayA sAmye paramatvanirdezo na tvaikyApekSayetyAzaGkayAha-bhedagarbheti / kiM cAtraiva tRtIyamuNDake yathA nadyaH syandamAnAH samudre 'taM gacchanti nAmarUpe bihAya / tathA vidvAn nAmarUpAdvimuktaH parAtparaM puruSamupaiti nityam // iti viduSo nAmarUpavilayazravaNAt tvadabhimatasArUpyAyoga ityAha tathA vidvAniti / nanvatra prAkRtanAmarUpayoreva vilayaH zrUyate, na tvaprAkRtayoriti cenna / saGkoce kAraNAbhAvAt / samudrapraviSTanadIdRSTAntena kRtsnanAmarUpavilayasyaiva prtiiteH| anyathA dRSTAntavaiSamyApatteH / nAmarUpamAtrasya prakRtikAryatvenAprAkRtayostayorabhAvAcca / anyathA viduSaH prAkRtazokavilaya' eva vItazoka iti zrutyartha iti aprAkRtanityazokastasya syAt / na ca tatra mAnAbhAvaH / "na ha vai sazarIrasya sataH priyApriyayorapahatirasti" iti sazarIrasya priyApriyasaMsarganiyamokteH / tvadabhimatamuktAnAJca sazarIratvAditi bhAvaH / sAmyazabdasya sAdRzyavAcakatve'pi paramamitivizeSaNAdabhede paryavasAnamityuktam / saMprati tasyArthAntaramAha-sAmyamiti / zrutyantare sarvAtmabhAvasyaiva jJAnaphalatvenoktatvAdatrApi sAmyapadena tadevocyate ityAha-tasmAditi / ahaM brahmAsmIti jJAnAdityarthaH / Page #51 -------------------------------------------------------------------------- ________________ 30 saTokAdvaitadIpikAyAm atra hote sarva ekIbhavanti / AtmA hyeSAM sa bhavati" ityAdizru tibhirviduSaH sarvAtmatvapratipAdanAt / etena dvAsuparNetyAderbheda upkrmaadibhiniraakRtH| pratyakSAdisiddhasya bhedasya zru tyopakramAdibhirapratipAdyatvAcca / pratyakSAdyasiddhabhedAbhAvAcca // pRthagAtmAnamiti zrutyarthasyAdvainAnukUlatA yattu "pRthagAtmAnaM preritAraM ca matvA" ityAdivAkyAddhadajJAnAnmuktiriti / tadasat / AtmAnaM kAryakAraNasaMghAtAta pRthagvilakSaNaM matvA na padArthajJAnamAtrAnmuktiriti vAkyArthamIzvaratAdAtmyamapyAha--preritAraM ca matveti / pRthaktayA'vagatamevAtmAnaM preritAraM matvA Izvara iti jJAtvetyarthaH / tenAmRtatvaM prApnotItyabhedajJAnAdeva / tatrApi mokSasya darzitAvAt / prakArAntareNa tadarthakathane kathitaniyamazra - tivirodhAt / "udaramantaraM kurute, atha tasya bhayaM bhavati / mRtyoH sa mRtyumApnoti, ya iha nAneva pazyati / nAtra kAcana bhidAsti / navAtra kAcana bhidAstyatra bhidA AtmA hyaSAmiti / sa vidvAn eSAM devAnAmAtmA bhavatItyarthaH / Adipadena 'tadvaitat pazyan RSirvAmadevaH pratipede'haM manurabhavaM, sUryazca'ityAdizrutiH sNgRhiitaa| evamAtharvaNazruteradvitIya evopakramAderupapAdanAt paroktabhedaviSayopakramAdirayukta ityAha-eteneti / mAnAntarAnadhigatasyaiva sarvatropakramAdibhiH pratipAdyatvAdbhadasya cAtathAtvAnna zrutigamyatetyAha-pratyakSAdIti / astu tIpUrvabheda eva zrutipratipAdya ityAzaGkayAhapratyakSeti / "pRthagAtmAnaM preritAraM ca matvA juSTastatastenAmRtatvameti' iti zrutau bhedajJAnAdevAmRtatvazravaNAd anyatrApi tathetyuktaM codyamaduvadati-yattviti / AtmAnaM preritAraM ca pRthaG matvA'mRtatvametIti naitcchutyrthH| pAmarANAmapi tAdRzamananasattvenAmRtatvaprAptiprasaGgAt / kiM tu zarIrAdyabhedena gRhItamAtmAnaM tataH pRthaG matvA pRthakkRtamAtmAnaM preritAraM ca matvA Izvaratvena ca nizcityAmRtatvametItyevamarthapareyaM zrutirityAha-tadasaditi / AtmAnaM praritAraM ca pRthaG matvetyarthakathane 'tameva viditvA' ityAdizru tivirodhazcetyAha-prakArAntareNeti / bhedajJAnasyAnarthahetutvAcchu,tibAdhitaviSayakatvena bhrAntitvAcca na mokSahetutetyAha-udaramiti / ud-api / aramalpam / antaraM-bhedam / alpamapi bhedaM yaH sAdhayatItyarthaH / nAneveti ivazabdena nAnAtvasya mithyaatvmucyte| tathA ca mithyAbhUtaM nAnAtvaM puruSArthatayA yaH pazyati, sa mRtyoranantaramapi punarmRtyumApnotItyarthaH tatsvarUpeti / 'nAtra kAcana bhidA'ityAdinA bhedasvarUpasyApi nissiddhtvaadityrthH| uktazru timUlakasmRtito'pi dvaitabuddharbhayahetutvamA Page #52 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH / 31 meva manyamAnaH zatadhA sahasradhA bhinno, mRtyoH samRtyumApnoti" iti zru tyA bhedajJAnasyAnarthahetutvapratipatteH / tatsvarUpaniSedhAcca / 'bhayaM dvitIyAbhinivezataH syAt' iti smRtezca / "tatra ko mohaH kaH zoka ekatvamanupazyataH / yanmadanyannAsti, kasmAnnu bibhemi / tadidamapyetahi ya evaM vedAhaM brahmAsmIti sa idaM sarva bhavati" ityabhedajJAnAt bhayanivRttizrayaHprAptyoIzitatvAcca / tasmAnna bhedajJAnAnmokSaH // muktau bhedasadbhAvanirAsaH yattu muktAvapi sattvAdbhedaH paramArtha iti tdst| viduSaH sarvAtmatvapratipAkodAhRtazra tivirodhAt / "mama sAdhayaMmAgatA" iti vaidharmyaniSedhadvArA 'bhedprm| "jJAnI tvAtmaiva me matam / kSetrajJaM cApi mAM viddhi" ityAdinA bhgvtaivaabhedsyottvaat| stheyamityAha bhayaMdvitIyeti / abhedajJAnasya tvanarthanivartakatvapuruSArthahetutvazravaNAt sa eva zrutyartha ityAha-tatra ko moha iti / 'sahAyamIkSAJcakre' itipUrvavAkyoktahiraNyagarbhekSaNasvarUpamAha-yanmadanyannAstIti / matto'nyannAsti yataH, ataH kasmAd hetorahaM bibhemiidetyrthH| yasmAdevAdayo brahmAtmatayA jJAtvA tadevAbhavan / tat-tasmAt / etarhi idAnImapi / ahaM brahmAsmIti yo veda sa sarvAtmakaM brahmaiva bhavatItyarthaH / parAbhimatazrutyarthanirAkaraNamupasaMharati-tasmAditi / . idaM jJAnamupAzritya mama sAdharmyamAgatAH / - itismRtI, '-so'znute sarvAnkAmAn" ityAdizrutau ca mokSe'pi bhedazravaNAtsa , paramArtha ityuktaM codyamanuvadati-yattviti / ____ tatra smRtivAkyaM tAvadabhedaparAnekazra tivirodhAt tadA nAmarUpavilayazra teH sAdRzyAsaMbhavAcca tadAnuguNyenaiva vyAkhyeyamityAha-tadasadityAdiAnA / bhedaparatvAbhidhAnaM pUrvAparavacanaviruddhaM cetyAha-jJAnIti / "sarvabhUteSu yenaikaM bhAvamavyayamIkSate' ityAdikamAdipadArthaH / bhagavadvacanamapi ahamevAsamevAne nAnyadyatsadasatparam / pazcAdahaM yadetacca yo'vaziSyeta so'smyaham // ahaM brahma paraM dhAma brahmAhaM paramaM padam / evaM samIkSannAtmAnamAtmanyAdhAya niSkale / ityAdipUrvAparavacanasahasravirodhAdudAhRtAnekazru tivirodhaccAvAntaramuktiparam / kathaM tarhi tatra mAyAniSedha ityAzaGkaya tadabhiprAyamAha- yattvityAdinA / Page #53 -------------------------------------------------------------------------- ________________ ' saTIkAdvaitadIpikAyAm yattu na tatramAyetyAdivacanam / tadapi rajastamasoH kAryamAtraniSedhaparam / bhedAvasthAyAM svarUpeNa mAyAniSedhAnupapatteH / vaikuNThavAsinAM mAyAvazitvAdvA mAyAniSedhavacanam / yadapi 'so'znute sarvAnkAmAn saha brahmaNA' iti vacanamudAhutam / tatra na tAvatsahazra tibrahmaNA sahatvaM darzayantI bhedaM drshyti| brahmaNaH sahatvAyogAt // sahapadArtha vicAra: sahatvaM hi brahmaNaH-putreNa sahAgataH pitetyatreva pradhAnakriyAnukUlatajjAtIyakriyAkartRtvena, kiM vA patnyA ivAnujJAmAtreNa ? / naadyH| brahmaNo'pi bhogaprasaGgAt / na dvitIyaH / Izvarasya prANimAtrabhoge anujJAdAtRtvAnmuktau tasya viziSyanirdezavayAt / brahmaNaH sahatve bhRtyena saha bhuGkte rAjetyatra bhRtyasyevAprAdhAnyamAvazyakamiti tasya sarvazeSitvamapi bhajyeta / na ca garbhadAsanyAyena zeSasyApi prAdhAnyam / svAmini bhAvibhRtyopakAravat, IzvarehyakAme muktakRtopakArAbhAvAt / tasmAd brahmaNaH sahatvAyogAnna sahayoge tRtIyA, nApi sarvAn kAmAniti sarvazabdabahuvacanAbhyAM muktAvanAtmabhedasiddhiH / tayoralpatvanivRttimAtraparatvAt / rajastamasoriti / sattvakAryajJAnasukhAdestadA sattvena taniSedhAyogAditi bhaavH| mAyAzabdena tatkAryalakSaNAyAM hetumAha-bhedeti / 'mAyAM tu prakRti vidyAt'iti mAyAyAH sarvakAryaprakRtitvazravaNAnmAyA'bhAve vaikuNThavAsinAM zarIrAdyabhAvApatteriti bhAvaH / vaikuNThavAsinAmicchAmanusarati mAyetyetAvatA vA na tatra mAyA, ityukta mityAhavaikaNTheti / parodAhRtazru tivAkyamapi svamatAnurodhena vyAkhyAtumanuvadati-yadapIti / kimatra saha brahmaNeti sahazru tibalAjjIvabrahmabhedaH pratIyate ityucyate, kiM vA sarvAnkAmAniti sarvazabdabahuvacanabalAdvijAtIyabheda iti ? / nAdya ityAha-na tAvaditi / ___ ayogamevopapAdayituM kAmabhoge brahmaNaH kena prakAreNa sahatvamiti pRcchatisahatvaM hIti / . puDhe pitRgamanAnukUlagamanavat brahmaNyapi vidvadbhogAnukUlabhogaH syAt / tathApa tasya nityatRptatvAdivirodha ityabhipretyAha--nAdya iti / dvitIye kimIzvarasya muktabhoga evAnujJAtRtvamuta sarvaprANibhoge ? naadyH| sarvakarmaphaladAturIzvarasya saMsAribhoge'pyanujJAtRtvAdityAha-Izvarasyeti / dvitIye doSamAha--muktAviti / pakSadvaye'pi brahmaNaH putravatpatnIvacca guNatvamapi syAt / "sahayuktepradhAne"iti smaraNAdityAha-brahmaNa iti / nanu yathA svAmino dAsIbAlakapoSakatve'pi na taccheSatvamevamIzvarasya' muktabhogAnukUlasyApi na taccheSatvamityAzakya vaiSamyamAha-na cetyAdinA / guNatvAdiprasaGgena brahmaNaH sahatvAyogAnna sahayoge tRtIyetyAha--tasmAditi / sarvazabdabahuvacanayoH muktau bhogatAratamyAbhAvamAtraparatvAnna vijAtIyabhedasiddhirityabhipretyAha-tayoriti / yathAzrutaparityAge hetumAha- tava mate iti / Page #54 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH tava mate'pi sarvazabdasyAsaMkucadvatterayogAt / jagatsarjana-lakSmIviharaNAdikAmAnAM jIveSu vAdhitatvAt / pRthagjanAnAM tatra tatra krameNa savaiH kAmyaramaravadhUparirambhaNAdibhirabhivyaGgyaM yatsukhaM brahmAtmakaM tadabhiprAyeNa vA sarvAnkAmAniti / tRtIyA cetthambhAve / brahmarUpeNa muktaH saha yugapat prmaanndmnubhvtiityrthH| tathA ca smRtiH so'znute sakalAn kAmAnakrameNa surrssbhaaH| viditabrahmarUpeNa jIvanmukto na sNshyH|| iti / sarveSvityAdibhUmaprakaraNasthaM vAkyaM nirguNavidyAstutiparamiti na bhede pramANam / sarvajJatAparaM vA / gatyarthasya jJAnArthatvAt / "atha yadalpaM bhinnaM tanmaya'm" iti tadbhedasya tatraiva ninditatvAt / tasmAnnazru tirbhede pramANam / nApi pratyakSam / taddhi bhedasattAmAtraM viSayIkaroti / sA cAdhiSThAnAtmava na tto'tiricyte| bhedasattAyA AtmasvarUpAtireke pratyakSasyodAsInatvAt / anyasya ca tatra pramANasyAbhAvAt // ___ asambhavamevAha-jagatsarjaneti / sarvazabdasyAzeSavAcakatvAdazeSasukhAtmakabrahmAbhivyaktiparameveda phalavacanamityAha-pRthagjanAnAmiti / evaM parAbhimatamarthaM dUSayitvA svAbhimatamarthamAha-tRtIyA ceti / uktArthe etacchu timUlakabrahmagItAvacanasaMmatimAhatathA ceti / yadapyuktaM sarveSu lokeSu kAmavAro bhavatIti bhUmavidyAphalatvena bhedaH zrUyate' iti, tadanyathayati-sarveSviti / viSayasaptamI caratergatyarthatvaM cAGgIkRtyArthAntaramAhasarvajJateti / stutiparatvameva na bhedaparatvamityatra hetumAha-atha yadalpamiti / mAnAprasiddhita itipratijJAviSayaH zrutiprAmANyAbhAvastAvatsiddha ityAha-tasmAditi / itarapramANeSvapi pratyakSaM tAvad bhede na mAnamityAha--nApIti / san bheda iti pratyakSa bhedasya sttvmnubhuuyte| tathA ca kathaM tat tatra na mAnamityAzaGkayAha--taddhIti / yathA mRdghaTa iti pratyakSe mRditi ghaTopAdAnamevAnubhUyate, evaM san bheda ityatra sadbuddharadhiSThAnaviSayatvAnna bhedasya sttvmityrthH| . nanu AtmAtiriktasattAjAtireva sabuddheviSayo na tvAtmetyAzaGkaya sattAyA AtmAtireke kiM pratyakSameva mAnamutAnumAnAdi ? / nAdya ityAha-bhedasattAyA iti / sadrUpAtmana eva sarvajaDAdhiSThAnatayA sadAkArAnugatabuddhayAlambanatvopapatte tatpratyakSamatiriktasattAmapekSate iti bhAvaH / ubhayavAdisaMpratipannasadrUpAtmatAdAtmyAdeva' sarvatra sadva yavahAropapatteratiriktasattAkalpane gauravAnna tatrAnumAnAderapi pravRttirityAha-anyasyeti / ___ nanu sattAyA Atmadharmatve tadanyasya ghaTAdeH kathaM sattvena pratipattiH ?, na hi prAsAdadhabalimnA kAko'pi dhavalaH pratIyate, iti zaGkate-nanviti / Page #55 -------------------------------------------------------------------------- ________________ 34 saTIkAdvaitadIpikAyAm jagati AtmasattAbhanam: nanu bhedaniSThatayA pratIyamAnA sattA kathamAtmasattA ?, anyadharmasyAnyaniSThatvena pratItyayogAditi cet / na, anidamapi rajate 'dhiSThAnedantAsaMsargAnubhavakasattAsaMsargAnubhavasyApyavirodhAt / nan yad yanniSThatayA pratIyate, tat tasyaivetyutsargasya kvacidbAdhAdapavAdaH / na cAtrAsti bAdhaH / tataH san ghaTa iti buddhirghaTasyAtmAtiriktasattAviSayeti ceta / na, "tadAtmAnaM svayamakuruta" itipratipannabrahmavivarttatvasya jagataH sAderivAdhiSThAnAtmasattAtiriktasattA'bhAvasyaivAtra bAdhakatvAt / sadrUpAtmA'bhedAt svataH sattAzUnyasyApi ghaTAdeH sadbuddhiviSayatve saMbhavati sattAntarakalpanAgauravAcca // nanu prapaJcastha pRthaka sattA'nabhyupagame kathaM tasya svakArya prati hetutvaM niyatapUrvakSaNe sata eva hetutvAditicet / na, hetutve pUrvakSaNe vidyamAnatvamAtramapekSyate, na tu sattvam / tasyAprayojakatvAt / tatra vidyamAnatvaM ca tatsambandhAzrayatvam / tacca atra kalpitabhedena sattAyA Atmadharmatvoktiriti draSTavyam / kimanyasattayA'nyasya sattvena pramitirAkSipyate uta bhraantiH| nAdyaH / issttaaptteH| dvitIye nAnupapattiriti sadRSTAntamAha-na, anidamiti / mithyArajate idantAsaMsargasya bAdhitatvAttadanubhavo bhramaH, anAtmani tu sattAsaMsargasyAbAdhitatvAnna tadanubhavo bhrama iti vaiSamyaM zaGkate - nanviti / bAdhakAbhAvo'siddha iti dUSayati-neti / "tadAtmAnaM svayamakuruta bahusyAM prajAyeya, sacca tyaccAbhavat" ityAdizrutibhiH kAraNasyaiva kAryAtmatApatterabhidhAnAt / pUrvarUpe sthite naSTe vA vastuto'nyasyAnyAtmakatAnupapattermAyayA hyanyadivayatra vA anyadiva syAdi tovazabdena bhinnaprapaJcasya mithyAtvoktezca rajjusarpavad brahmaNo'tattvato'nyathAbhAvatvAt jagatastadvivarttatvaM vAcyam / vivartasya cAdhiSThAnasattayaiva sahRdbhAnamiti na svataH sttaastiityrthH| prapaJcasattAgrAhipratyakSasya yuktibAdhamapyAha-sadrUpeti / prapaJcasya svataHsattAbhAve kAryakAraNabhAvAyogAd vyavahArAbhAvaH syAditi zaGkate--nanviti / . niyatasya pUrvakSaNe sattAsaMbandhitvApekSayA lAghavAniyatapUrvakSaNasaMbandhitvameva hetutAprayojakamiti na sattvaM vinA tadanupapattiriti dUSayati--na hetutve iti / vidyamAnatvameva sattvamantareNAnupapannamityAzaGkaya mAyArajatavatsadvailakSaNyamAtreNa tadupapattirityAhavidyamAnatvaM ceti / ghaTAdeH svataHsattvAbhAve zuktirajatAdivalakSaNyAnupapattiriti zaGkate-- tIti / ghaTAdeH kiM sattvameva, tato vailakSaNyaM, yadanupapannaM syAd, utArthakriyA, kiM vA cira zAyitvam ? / nAdyaH, dhaTAderapi sattvAbhAvAdityAha-na sadilakSaNatva iti / dvitIye Page #56 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH / svataHsattAzUnyasyApyasadvilakSaNasya sambhavati, zuktau rajatavat / tadyetadvailakSaNyaM prapaJcasya kiMnimittamiti cet / na, sadavilakSaNatvAMze tayoravizeSAt / arthakriyAvizeSastu prapaJcasyAvidyAtiriktadoSAjanyatvAt / paramate satyatvAvizeSe'pi doSAjanyajJAnasya satyapravRttihetutvavanmithyAbhUtaprapaJcasyApi kAraNavizeSakRtasvarUpavizeSAttadupapatiriti vakSyate / viyadAdeH prAtibhAsikavailakSaNyam nanu viyadAdizuktirajatayoH sattvavizeSAbhAve kimiti rajatAdirapi viyadAdivat sthAyI na bhavediti cet / na, tava mate'pi sukhAderiva tasya svarUpavizeSAtsvaviSayapratibhAsasamayaniyatasvAzrayasaMbandhitvAvirodhAt / zuktirajatamuttarajJAnAdinA vA svajanakasAmAnyajJAnavinAzena vA nivartate / tathaivAnvayavyatirekAt / viyadAdikaM tu na tathA / ananubhavAt / anvayavyatirekayomithyAtvaparamArthayostulya nimittamAha--arthakriyeti / zuktirajatAderavidyAtiriktakAcAdidoSajanyasvarUpavizeSatvAnnArthakriyAyogyatvaM, viyadAdestu tadajanyatvA parItyamityarthaH / sarvasya mithyAtvAvizeSe kathaM kasyaciddhetuvizeSAdhInasvarUpavizeSArthakriyAvizeSaH, kasyacinnetyetadvaiSamyamityAzaGkaya paramate sarvasya satyatvAvizeSe'pyetadvaiSamyavatsadanyatve'pi tadupapattirityAhaparamate iti / idAnIM tRtIyaM zaGkate--nanviti / sarvasatyatvamate yathA svarUpavizeSAdeva ghaTAdezcirasthAyitvaM, sukhaduHkhAdezca niyamenAzutaravinAzitvam, evaM mithyAtvamate'pi svarUpavizeSAdeva kasya ciccirasthAyitvaM, zuktirajatAdezca svapratibhAsakAla eva vidyamAnatvamiti pariharati-na, taveti / nanu satyatvamate svavinAzahetusamavadhAnAvadhikasattvaM sarvasyAnityasya tulyaM sukhAderapi dvitIyakSaNa eva' vinAzahetoH svaviSayajJAnAdeH sannidhAnAnniyamena tRtIyakSaNe vinAza ityAzaGkaya sadanyatvamate'pIdaM tulyaM zuktirajatAderapi vinAzahetusamavadhAnaparyantaM vidyamAnatvAGgIkArAdityabhipratya tadvinAzahetumAha-zuktirajatamiti | anirvacanIyaraGgAkArAdyutpattirAdipadArthaH / suSuptipUrva taNe kasyacidrajatabhramasaMbhavAttasya cottarajJAnAderabhAvAtkathaM vinAza ityAzaGkayAha-svajanaketi / viyadAdikaM tu noktakAraNavinAzya, tadvinAze tasyAnvayAdyananubhavAdityAha-viyadAdIti / nanu mithyApadArthAnAmanvayavyatirekAvevAnupapannau / na hi khapuSpAdeH kutracidanvayAdyastItyAzaGkaya prapaJcasyAsadvailakSaNyAbhyupagamAttatsamAnasvabhAvAvanvayavyatirekAvupapadyete, itarathA satyasyApyanvayavyatireko kutrApi mamAsaMpratipannAviti tava mate'pi tadanupapattistulyA, ityabhipretyAha-anvayeti / anyasattayaiva 'bhedaH san' iti pratIyate na svasattayeti sadRSTAntanupasaMharati-tasmAditi / Page #57 -------------------------------------------------------------------------- ________________ 36 saTIkAdvaitadIpikAyAm svAt / tasmAbhedasattAgrAhi pratyakSaM jalAdau gandhapratyakSavadanyaviSayam / anyazcAtrA''tmeti / "nAnyo'to'sti" iti zrutyA bAdhitatvAcca na pratyakSaviSayo bhedaH prmaarthH| pratyakSApekSayA zruteH prAbalyam zrutireva pratyakSeNa vAdhyatAmiti cet / na, anavakAzazruteH pratyakSeNa bAdhesprAmANyaprasaGgAt / pratyakSAprAmANyamapyanupapannamiti cet / kimanupapannam ? / na hi zrutyekadezAprAmANye'dhyayanavidheriva bhedasattAgrAhipratyakSasya sattAvaiziSTayAMze'prAmANye kiMcid bAdhakamasti / bhedAMzamAtre tu vidyamAnArthagrAhitvAdyathArthAnubhavatvalakSaNaprAmANyaM na hIyate / vidyamAnArthajJAnasyaiva yathArthajJAnatvAt / bhedasya sattAniSedha eva tanmithyAtvamiti na mithyeti nAmamAtram / etenedaM parAstaM 'yathA bheda sattA'dhiSThAnAtmasattaiva, evamabhedasattaiva kiM na syAt' iti / bhedapratyakSavirodhenA''ropitAbhedAbhAvAt / anAropitAbhedasya sadrUpAtmamAtratvAt / kiM ca bhedasya sadbuddhiviSayatve'pi na paarmaarthiktvm| abAdhitasyaiva paramArthatvAt / bhedasya ca "nAnyoto'sti draSTA" "neha nAnArita kiM ca na" "nAtra kAcana bhidAsti' ityAdizrutizatabAdhitatvAdityAha--nAnyo'to'stIti / vaiparItyameva kinna syAditi zaGkate--zrunireveti / ___ abhedazruteranyaparatvAsambhavAt svArthasyApi bAdhe'yantAprAmANyaM syAt / tathA cAdhyayanavidhivyAkopa ityabhipretya dUSayati--na. anavakAzeti / tahi pratyakSasyA yanavakAzatvAdaprAmANyamayuktamiti zaGkate-pratyakSeti / zuktirajatapratyakSasya bAdhitArthatvenAprAmANyadarzanAd bhedapratyakSasyApi sattAvaiziTyAMze'prAmANye'pi na kiJcidbAdhakamasti, zrutAvakSaramAtrAprAmANye'pi adhyayanavidhivirodhAtsA sarvatra pramANameveti vaiSamyamAhakimanupapannamiti / pratyajJasyApi dhayaMze na kutrApyaprAmANyaM dRSTamityAzaGkaya bhedapratyakSasthApi bhedAMze yathArthAnubhavatvalakSaNaM prAmANyaM na niryite, sadvilakSaNasthApi bhedasya pratibhAsadazAyAM vidyamAnatvAdityAha-bhedAMzeti / bhedasya vidyamAnatve tanmithyAtvaM pAribhASikamityAzaGkayAbAdhyatvalakSaNasatyatvaniSedhAdvidyamAnasyApi bAdhyatvalakSaNaM mithyAtvaM tvadanabhimataM siddhamityabhipretyAha-bhedasyeti / jIvezvarabhedasyAnyasattayA sadvadbhAne tadabhedasyApi tathAtvApattyA mithyAtvaM rayAditi codyaM vakSyamANavidhayA nirastamityAha-eteneti / kimAropitAbhedasattAyA adhiSThAnAtmatvamucyate, anAropitAbhedasattAga vA ? / nAdya ityAha-bhedeti / dvitIyaM dUSayati-anAropiteti / zAstrapratipAdyAbhedasya sarvAdhiSThAnAtmamAtratayA tadadhiSThAnasyaivAbhAvAditi bhAvaH / nanu bhedapratyakSavirodhAt "tattvamasi' ityAdestadvat tvamapi jJAnAdiguNavAnasItyevaMguNaparatvAnnAbhedapratipAdakatvamityata Aha--ata eveti / Page #58 -------------------------------------------------------------------------- ________________ 37 dvitIyaH paricchedaH ata eva pratyakSavirodhAdabhedazrutiH "Adityo yUpaH" iti zratiriva guNavAda iti pratyuktam / pratyakSasya sadvilakSaNabhedaviSayatvenApyupapatteH / bhedaniSedhavacanasya tAtparyaliGgAnugRhItattvAt / pratyakSazrutyoryathArthatve saMbhavati zruterbAdhA. yogaacc| etena pratyakSasyopajIvyatvena balavattvAttena zruterbAdha iti nirastam / upajIvyAMzasya zru tyAabAdhitatvAt / bhedasattAMze prAmANyasyAnupajIvyatvAt / tathA cAhuH "utpAdakApratidvandvitvAdi"ti / pratyakSasya jyeSThatve'pi pratyakSazrutyobhinnaviSayatvAnna shrtibaadhH| tasmAdadvatasiddhAntavijaye dundubhizrutiH / . nAnye'to'stIti jayati bhedavAdizugAvahA // ataH zabdaparAmRSTamevAha-pratyakSasyeti / vartamAnamAtraviSayasya pratyakSasya traikAlikabAdhAbhAvalakSaNasattvAgocaratvAt bhedavartamAnatvasya ca vAstavAbhedAvirodhAdabhedazruterjaghanyavRttyA na guNaparatA yuktya rthaH / kiM ca "Adityo yUpaH" ityAdyarthavAdasya pratyakSavirodhena svArthaparityAge'pi vidhyapekSitastutisamarpaNena vidhyekavAkyatayA praamaannymuppdyte| abhedazrutestvananyazeSatvAtsvArthaparityAge'tyantAprAmANyameva syAdityAha--bhedaniSedheti / kiM ca zAstragamyAbhedasattvepi bhedapratyakSasya tadvati tatprakArakatvalakSaNaprAmANyasya saMbhavAnna zrutibAdhakatetyAha-pratyakSeti / nanu loke gRhItasaMgatikAnAmeva padAnAM vede bodhakatvAtsaMgatigrahaNasya ca bhedagrAhipadapadArthaviSayapratyakSasApekSatvAdupajIvyapratyakSavirodhena zrutereva bAdho yukta ityata Aha-eteneti / saMgatigrahaNAya pada padArthabhedamAtramapekSyate, natu tatsattvamapi / mAyAviparikalpitahastyazvAdAvapi saMgatigrahadarzanAt tathA ca yadupajIvyaM bhedamAtrapratyakSaM, na tachU tyaabaadhyte| yacca bAdhyate sattAvaiziSTayAMzaviSayaM, na tadupajIvyamityarthaH / upajIvyAMza zrutirna bAdhate ityatrAbhiyuktasaMmatimAha-tathA cAhuriti / tathApi jyeSThapratyakSavirodhe zrutereva bAdho yukta ityAzakya jyeSThasyApi pratyakSasyAnupajIvyatvAnna zrutibAdhakatvaM pratyuta "paurvAparye pUrvadaurbalyam" itinyAyAjjyeSThatvaM bAdhyatve heturityabhipretyAha-pratyakSasyeti / abhedazruteH svArthaparatvamupasaMharati zlokena--tasmAditi / yasmAt "nAnyo'to'sti" ityAdizrutirnAnyaparA tasmAdvaitasiddhAntavijayasUcakadundubhighoSarUpaM parAjitabhedavAdinAM zokaM kurvantI sarvadezeSvapratihatA pravartata ityarthaH // - idAnIM prakArAntareNa zrutipratyakSayoravirodhamAha-kiJceti / Page #59 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm pratyakSasya jIve IzvarabhedAgrAhakatvam ki ca pratyakSe'ntaHkaraNAvacchinnAtmano bhedo'nubhUyate, na tu kevalasya ahamanubhavasya bhedaviSayasyAntaHkaraNatAdAtmyaveSTitAtmaviSayatvasyoktatvAt / na ca saMsArAjJAnAdyAzrayasya suSuptisaMbandhina evAhamanubhave bhedo'nubhUyata iti kathamantaHkaraNAvacchinnasyaiva bhedo'hamanubhavaviSaya iti vAcyam / ahamanubhavagocarAdatiriktacidAtmAjJAnadazAyAM tasyaivAjJAnAdyAzrayAbhedAropeNa tathA'nubhavAt / tajjJAnadazAyAM tu nezvarabhedo'nubhUyate na hamanumavagocarAtirikta AtmA IzvarAdbhinna iti kazcidanubhavati / antaHkaraNAdhiSThAnacaMtanyasya suSuptyAdimitvena tasyaiva kalpitabhedAzrayatayA yohamajJo'svApsa, so'hamIzvarAdabhinna ityanubhavasaMbhavAcca / kizca sarvagatAtmavAde ni:khAdahaM bhinna ityanubhavo nezvarabhedaviSayatayA niyantuM shkyte| zarIrAnavacchinnajIvapradezasyApi niduHkhtvaat| kiJca nAtra ahaM nirduHkho neti pratyakSe'hamanubhavaviSayamiko brahmabhedaH pratIyate / ahamanubhavaviSayazcAntaHkaraNatAdAtmyApanna eva cidAtmetyakatmivAre nirUpitam / tathA ca yasya zabalitasyezvarabhedaH pratyakSeNa pratIyate, na tasyezvarAbhedaH zAstreNa pratipAdyate / yasya tu kevalasyezvarAbhedaH pratipAdyate na tasya bhedaH pratyakSeNa pratIyata iti na zrutipratyakSayovirodha ityrthH| yaduktaM pUrvavAdinA yo'haM supto, yasma mamAjJAnaM saMsArazva, so'hamIzvaro netyantaHkaraNAnupahita evAtmaniIzvarabhedaH pratIyata iti tadapavadati-na ceti / kimahamanubhavagocarAccidAtmano'vivekadazAyAmayamanubhavaH, vivekadazAyAM vA ? / Adye bhedavatA viziSTena tadrahitasya kevalasthAbhedAropAduktapratyabhijJetyabhipretyAha --ahamanubhaveti / dvitIye'hamatiriktAtmana IzvarAbhedenaiva siddhatvAnna tatra tadbhedAnubhavo'stItyAha-- tajjJAneti / ajJAnopahitacaitanyasyaivAntaHkaraNopahitatvAttasyAhamarthAbhede'pi zuklasyaiva paTasya raktadravyoparAge rakto'yaM paTo na zudala iti pratIteriba yo'hamajJo'svApsaM so'nIzva" iti pratIteraupAdhikabheda eva viSaya iti na svAbhAvikAbhedavirodha ityAha-antaHkaraNeti / kiJca nirduHkhAdahaM bhinna iti duHkhAbhAvAvacchinnapratiyogiko bhedo'nubhUyate vibhvAtmavAdimate ca zarIrAnavacchinnajIvAtmano'pi duHkhAbhAvavattvAt tatpratiyogikabhedasya svAbhAvikasya tasminnasaMbhavAdopAdhikabheda evaitadanubhavaviSaya ityabhiprAyeNAhakiJca sarveti / api cAnyonyAbhAvarUpabhedasya yogyAnupalabdhirUpasahakAryabhAvAt na pratyakSamAnagamyatvamityAha--kiM ceti / anupalabdhestakitapratiyogisattvavirodhitvameva yogytaa| Page #60 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 39 yogyAnupalabdhirapyasti pittopahatanayanasya satyapi zo zvetAbhede tadanupalabdhivat sato'pi jIve brahmAbhedasyAvidyAdoSeNAnupalambhasaMbhavAt / "na taM vidAtha ya imA jajAnAnyadyuSmAkamantaraM babhUva" "etaM brahmalokaM na vidantyantena hi pratyUDhAH" "avidyAyAmantare vartamAnAH" "ajJAnenAvRtaMjJAnami"tyAdizrutismRtibhyAmajJAnAvaraNasya siddhatvAt / zrutisiddhAbhedasya zrutisiddhAvaraNenaivAnavabhAsopapattau tadabhAvakalpanAyogAcca / pratibaddhapratibhAsasyApyabhAvakalpanAyAmatiprasaGgAt / api ca yathA brAhmaNatvAdyAzrayAbhede satyapi manuSyazarIre tadupadezAsahakRtapratyakSeNa sa nAnubhUyate, viparItatayA ca gRhyate / evaM jIve brahmAbhede satyapi, tadatra nAstIti sadRSTAntamAha--pittopahateti / pittasya zaGkhazvatyAvabhAsapratibandhakatvenvayavyatirekavadavidyAyA brahmAbhe rapratibhAsapratibandhakatve na kiJcinmAnamityAzaGkamAhana taM vidAtheti / tamIzvaraM na vidAtha / yUyaM tamIzvara na vijAnItha / nanvIzvarasyAbhAvAdeva na vijAnImo, na tvasmadaparAdhAdityata Aha--ya Izvara imAH prasiddhA jarAyujANDajAdirUpAH prajA jajAna utpAditavAn / tathA ca jagatkartRtvenezvarasya siddhatvAnna tadabhAva ityarthaH / tathApi tasya bhinnatvAdviprakRSTatvAcana na jAnIma ityata Aha-anyallaukikakAraNavilakSaNaM / nityaprAtasyAyAcchAdakatvAdyupmAkamantaraM tatsvarUpAcchAdanena tato bhedakamajJAnaM babhUva / ato bhavantastamAtmatayA na jaanntiityrthH| yathA mArgapatitaM malinaM suvarNapiNDa suparyupari gacchantaH skhalanto'pi suvarNatvAjJAnAnna prApnuvanti / evameva sarve jIvA aharahaH suSuptau brahma gacchanto'pi etaM brahmaloka brahmaiva loko brahmalokaH taM na vidanti na prApnuvanti / tatra zrutyantarAdiprasiddha hetumAha--amRteneti / anRtamanirvacanIyamajJAnaM tena mohitA yata ityarthaH / nanvananubhUyamAnamabhedaM kalpayitvA tadanavabhAsaprayojakatathA pratibandhakasyApi kalpanAdvaramabhedasyaivAbhAvakalpanamityata Aha-zratisiddhati / ayogamevopapAdayati -pratibaddheti / pratibaddhaiti bahuvrIhiH // kiJca yathA vyAdhaparigahIte brAhmaNaputra rAjaputre vA vidyamAno'pi brAhmaNAdizarIrAbhedastannizcAyakopadezAbhAvAnnopalabhyate / ata eva vyAdhabhAvena viparyasyate ca / evaM jIvezvarAbhedasthApyupadezamAtragamyatvAttadabhAvadazAyAM sato'pyabhedasyopalambhakAbhAvAdevAnupalambhAdhupapatteogyAnupalabddhayabhAvAnnAbhedAbhAvarUpabhedaH pratyAyogya ityAhaapi ceti / sa nAnubhUyate iti / saMzayAdinivartakAnubhavaviSayo netyrthH| tadabhAvazceti / abhedAbhAvarUpabhedo bhrAntyA gRhyate ityarthaH / brahmAbhedasyopadezamAtragamyatve hetumAhanAvedaviditi / vedAntAnAmiti / adhItamAtravedAntAnAmApAtabodhahetutvaM AcAryoMktinyAyopodalitAnAM teSAM saMzayAdinivarttakasattAnizcayahetutvamiti bhAvaH / Page #61 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm yathAvadvedAntopadezArthAvagamAtpUrva sa nAnubhUyate, tadabhAvazca jJAyate / "nAvedavinmanute taM bRhantamiti tatra vedAntAtiriktamAnApravezasya "taM tvaupaniSadaM" sarve vedA yatpadamAmananti "AcAryavAn puruSo vedeti vedAntAnAmAcAryasya cAtmAvabodhasAdhanatvasya zrutisiddhatvAta / sahakArivirahAdanubhUyamAnasyApyabhAve sarvatra tathA prasaGgAt / jIvANutvavAdepi Izvarabhedo na pratyakSaH kiJca na tAvadaNvAtmanIzvarabhedaH pratyakSagrAhyaH / aNorjIvasyAtIndriyatvena tatra takitezvarabhedasya jIvAbhedavadatIndriyatvAt / nApyanumAnam / anukalatarkAbhAvenoktahetUnAmaprayojakatvAt / sarvajJatvakiJcijjJatvAderaupAdhikazyAmatvAvadAtatvavad vyavasthitatvAt / bhedaniSedhazrutiprAmANyabhaGgaprasaGgalakSaNapratikUlatarkaparAhatatvAcca / jIvezabhede anumAnanirAsaH . . brahma jIvapratiyogikarmisattAsamAnasattAkabhedavadityanumAnaM ca siddhasAdhanaM. buddhyupahitajIvAt saMsAriNastvaMpadavAcyAt tatpadavAcyasyAsaMsAriNo brahmaNaH sarva kiJca jIvasya brahmAtiriktasvarUpeNa sarvagatatve mAnAbhAvAnmavyamaparimANatve cAnityatvAdiprasaGgAdvastutobhede'Nutvameva vAcyam / tathA ca paramANAviva jIve'pi jIvapratiyogikarmisamasattAkabhedavad abhrAntatvAdityAdyanumAnAnyapi na bhede mAnamityAha-nApIti / Izvarasya bhrAntajIvAbhede'bhrAntatvasarvajJatvAdyanupapattirevAnukUlatarka ityAzakya tattvato'bhedepyaupAdhikabhedena bimbapratibimbamukhayoravadAtatvazyAmatvavadIzvarasya' sarvajJatvAdikameva, jIvasya tu bhrAntatvAdikameveti vyavasthopapattemavamityAhasarvajJeti / kiJca bhedaniSedhazrutInAmanyaparatAyA nirastatvAdabhedAbhAve tadaprAmANyApattilakSaNapratikUlatarkaparAhatizcetyAha-bhedeti / kiJca AdyAnumAne kiM jIvabrahmapadavAcyayorbhedaH sAdhyate, uta jIvAstatvato brahmaNo na bhidyanta ityabhedAnumAne yo jIvabrahmapadArthoM tayorvA kiM vA jIvabrahmapadopalakSitayoH ? / Aye siddhasAdhanaM brahmazabdavAcyasya viziSTarUpasya svasamAnasattAkAnirvacanIyajIvabhedavattvAbhyupagamAdityAha-brahma jIveti / dvitIye'pi siddhasAdhanameva syAt / anumAne tu tattvata iti vizeSaNAnna bAdha ityabhipretyAha- abhedAnumAnepIti / nanu tvapadavAcyasya brahmabhinnasya saMsAritvaM talla Page #62 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH zatvAdiviziSTasyAdvaitavAdibhirapi bhejasyAbhyupagatatvAt / abhedAnumAne'pi tayoreca jIvabrahmazabdAbhyAmabhihitatvAt / vizuddhacidAtmana evA''vidyakabuddhyupahitatayA saMsAraH, svarUpeNa nityamuktatvamiti bandhamokSayorekAdhikaraNatvAcca / na ca sarvajJatvAdyupalakSitasya pakSatvam / tasyaiva duHkhAdyanubhavitRtvena mamAsiddhaH / na ca tadupahitaM pakSaH / upahitatvasya vizeSaNopalakSaNatvayoH uktadoSAparihArAt / mithyAtvamizuktirajatAdisamAnasattAka bhedavattayA'rthAntaraJca // na ca dharmizabdasya sambandhizabdatvAta na rajataparAmazitvamiti vAcyam / kiM tarhi brahmaNo mitvaM kiM vA bhedasya ? / nAdyaH / brahmaNastadabhAvAt / dvitIye hi brahma bhedardhAmasamAnasattAkajIvapratiyogika bhedavaditi syAt / tathA ca zuktirajatAderapi jIvapratiyogikabhedamitvAtsiddhasAdhanam / na ca dharmipadaM brahmaNa eva vAcakam / ghaTAdau sAdhyavaikalyAt / na ca mipadasthAne svapadaprakSepAna. doSa iti - kSyasya brahmAbhinnasya muktiriti bandhamokSayorvaiyadhikaraNyaM syAdityAzaGmayAha-vizuddhati / paramate yathA zarIropahitAtmaniThena sukhaduHkhA bhavarUpabandhena tadanupahitAtmaniSThamokSasya sAmAnAdhikaraNyam evamahaMkAropahitacidAtmadharmabandhena kebalAtmAnvayimokSasyASi tadupapattiH / upahitAtmadharmo'pi bandhaH paramArtha iti pressaambhimaanH| asmAkaM tUpahite'pi kUTasthacidAtmanyAdhyAtika: sa ityetAvadeva vaiSamyamiti bhaavH| tRtIye'pi kiM brahmapadalakSyaM sarvajJatvAdhuralakSitaM tadupahitaM vaa?| Aye cinmAtrasya tadupalakSitatvena bIvacaitanyasyApi pakSatA syAt / tathA ca heturanyatarAsiddha iti dUSayati na ca sarvajJatveti / dvitIye upahitatvaM vizeSaNa mupalakSaNaM vA ? Aye siddhasAdhanam / dvitIye pUrvavadasiddhiriti dUSayati- na ca taditi / evaM pakSaM dUSayitvA sAdhyamapi dUSayati-mithyAtveti / . yaccoktaM dharmizabdasya sambandhivAcakatvAnmAtrAdizabdavat prakRtapadArthadharmivAcakatvameveti tadapavadati-na ceti / / atra hi pratijJAvAkye brahmapadArthoM bhedapadArthazca prakRtaH / tatra dharmipadena brahmako mitvaM vivakSitam, bhedasya veti vikalpayati-kiM tahIti / Adhe sAdhyAprasiddhirityabhipretyAha-nAdya iti / dvitIye zuktirajatAderapi jIvapratiyogikabhedaM prati dhamitvAt tatsamasattAkajIvabhedo brahmaNyabhedAvirodhISTa evetyAha--dvitIya iti / nanu brahmaniSThabhedasya prakRtatvAt tami brahlaba mmipadArtha ityata Aha--na ceti / ghaTAdAviti / tatra brahmasamasattAkabhedasya mamAsiddheriti bhaavH| yadapi coktaM dharmipadasthAne svapadaM vA'stviti tadAbhAsasAmyena dUSayati--na ca dharmIti / tAdRzaduHkhavadityatra hetu:jJAtRtvAditi / tatraiva dRSTAnto jIvavaditi / nanu migrAhakamAnena brahmaNa ekatvena cidrUpatvena nirduHkhatvenaiba ca siddhatvAduktahetUnAM dharmigrAhakamAnabAdha iti cet tahi jIvabhedAnumAne'pi brahmasAdhaka Page #63 -------------------------------------------------------------------------- ________________ 42 saTIkAdvaitadIpikAyAm vAcyam / brahma brahmapratiyogikarmisattAsamAnasattAkabhedavat, svasamAnasattAkajaDatvavat, tAdRzaduHkhavat duHkhAnanubhavitRtvAt; asaMsAritvAt, abhrAntatvAta; jJAtRtvAt ghaTavat, jIvavacca ityAbhAsasamAnayogakSematvAt / na ca pAramArthikabhedaH sAdhyaH / zrutiniSiddhasya pAramArthakatvAnupapatteH, dRSTAnte sAdhyAbhAvAcca // na ca ghaTo jIvapratiyogikapratiyogijJAnAbAdhyabhedavAna jIvarmikarmijJAnAbAdhyAbhedApratiyogitvAt itynumaanaatttsiddhiH| ghaTasya svarUpeNAnirvacanIyasya vinApi pAramArthikabhedaM jIvajJAnAbAdhyAbhedApratiyogitvAt / sati hi miNi satpratiyogikAbhedAbhAve san bhedaH sidhyati / bhedasya jIvajJAnAbAdhyatve'pi na stytaa| tasya brahmaviSayAjJAnAdeva jIvatvAderiva siddhatvAt / na ca jIvapratiyogikabrahmajJAnAbAdhyabhedavAniti vA sAdhyam / AtmAtiriktasya sarvasyApi brahmajJAnena bAdhAt / uktarItyA aprayojakatvAcca // mAnena zrutyA jIvAbhedenaiva tasya siddhatvAddharmigrAhakamAnabAdhastulya iti bhaavH| yadapi coktaM dharmisamAnasattAketipadasthAne pAramAthiketyAdivizeSaNaM deyamiti, tad dUSayatina ceti / pAramArthikatvAnupapattirityupalakSaNaM zrutiniSiddhatvAdeva yAvadbrahmasvarUpamanuvartamAnatvAdikamapi bhedasyAnupapannamityarthaH / pAramArthikabhedavaditi sAdhye doSAntaramAha-dRSTAnta iti / / yattu sAmAnyAnumAnena ghaTe jIvapratiyogikapAramArthikabhedasiddhirityuktaM, tad dUSayati-na ceti / ghaTe sadpajIvAbhedApratiyogitvasya sattvAbhAvenApi saMbhavAduktasAdhye heturaprayojaka ityAha-ghaTasyeti / kutra tIbhedAbhAvAtsan bhedaH siddhayatIti vIkSAyAmAha - sati hIti / bhedasya dharmipratiyogiparatantratvAttatsatyatvaM bhedasatyatve prayojakam / na hi-varmI sanna bhavati, dharmaH sanniti yujyte| ataH sadvilakSaNe ghaTe jIvAbhedAbhAvena bhedamAtrasiddhAvapi na tasya satyatvasiddhiriti bhAvaH / kiM ca pratiyogijJAnAbAdhyeti ghaTaniSThajIvabhedasya kiM kartRtvAdiviziSTajIvajJAnAbAdhyatvaM sAdhyate, uta tadupalakSitabrahmajJAnAbAdhyatvam ? / Adye siddhasAdhanaM brahmAjJAnakAryasya tasya tadajJAnAnivartakajIvajJAnAbAdhyatvAdityAhamedasyeti / dvitIyaM dUSayati-na ceti / asmin pakSe yadyajjJAnAbAdhyayamikAbhedApratiyogi tat brahmajJAnAbAdhyatatpratiyogikabhedavadityevaM sAmAnyavyAptirvaktavyA / atra na kiJciduhAharaNamasti dUrasthavRkSabhedasyApi brahmajJAnabAdhyatvAdityabhipretyAha-AtmAtiriktasyeti / anirvacanIyaghaTasya brahmajJAnena bAdhyajIvabhedavattve'pi tadabhedApratiyogitvopapattaratrApi heturaprayojaka ityAha-uktarItyeti / etena yAvatsvarUpamanuvartamAnabhedavadityAdisAdhyeSvapi hetoraprayojakatvamiti sUcitam / bhrAntyAderAvidyakatvena tadabhAvarUpAbhrAntatvaM ghaTAdAviva jIvapratiyogikAvidyaka bhedenaiva brhmnnyupptteH| evaM sAmAnyataH sarvahetUnAM pakSAdidUSaNamuktvA pratyekamapi dUSayati--prathameti / Page #64 -------------------------------------------------------------------------- ________________ 43 dvitIyaH paricchedaH uktabhedahetUnAM pratyekaM dUSaNam prathamahetau ca duHkhapadaM vyartham / ghaTAdau tena vinA'pi vyAptigrahasaMbhavAt / vyAptigrahopayuktasyaiva hetuvishessnntvaat| kevalAbhAvasya vyApyatve viziSTAbhAvasya gauraveNAvyApyatvAt / ananubhavitRtvamAtrasya brhmnnysiddhH| viziSTo'pi heturasiddha eva / sarvajJa brahmaNi duHkhAnanubhavAsaMbhavAt / svasamavetaduHkhAnanubhavitRtvaM heturiti cet / na, brahmaNi duHkhAbhAvena pratiyogyaprasiddhyA hetorasiddhaH / na ca duHkhagocaralaukikasAkSAtkArAnAzrayatvaM hetuH / asmanmate jIve vyabhicArAt, tadIyaduHkhasAkSAtkArasyApyalaukikasAkSitvAt, aprasiddhazca / abhrAntatvAdityapi heturasiddhaH / mithyAvastuviSayajJAnasya bhrAnteH kalpitaprapaJcasAkSiNi brahmaNyapi sattvAt // asadviSayaM jJAnaM bhrama iti ceta / na, 'asanna bhAsate' iti mate jIvana vyabhi duHkhapadaM vinA ghaTAdAvananubhavitRtvasyaivoktasAdhyavyApyatve'pyasiddhinivAraNena tadarthavadityAzaGakyAha--vyAptigraheti / asiddhinivAraNamAtreNa hetuvizeSaNatve kSityAdikamakartRkaM zarIryajanyatvAdityAdiprayogo'pi sAdhIyAn syAditi bhaavH| viziSTAbhAvasyAnyatvAnna vaiyarthyamityAzayAha-kevaleti / abhAvarUpaheto svagatasya vyApyatAvacchedakadharmasyAbhAvAt pratiyogyeva tadavacchedako vAcyaH / tathA cAnubhavitRtvamAtrasya pratiyogitayA vyApyatAvacchedakatve lAghavam / duHkhavizeSitasyAvacchedakatve tu gauravamiti bhaavH| tInanubhavitRtvameva heturastvityata Aha-ananubhavitRtvamiti / kiJca viziSTahetAvapi kiM duHkhaviSayAnubhavAbhAvamAtraM vivakSitamuta svasamavetaduHkhAnanubhavitRtvaM, duHkhagocaralaukikasAkSAtkArAnAzrayatvaM vA ? / Aye sarvajJabrahmaNo jIvagataduHkhAnubhavavattvAttadabhAvo'siddha ityAha -viziSTo'pIti / dvitIyaM zaGkate-- svasamaveteti / svazabdasya samabhivyAhRtabrahmaparatvAttadIyaduHkhAprasiddhayA tdnubhvo'pyprsiddhH| tadaprasidhyA ca tadabhAvarUpaheturAsiddha ityAha-na brahmagIti / tRtIyaM dUSayati-na ceti / vastutastvasmanmate duHkhagocaralaukikasAkSAtkArAbhAvena tadanAzrayatvasyAprasiddharatrApyaprasiddhirityAha-aprasiddhezceti / abhrAntatvAdityatrApi kiM mithyAvastujJAnaM bhrAntistadabhAvavattvaM hetutvena vivakSitamutAsajjJAnaM bhrAntistadabhAvavattvaM vA ? / Aye brahmajJAnasyApi mithyAbhUtaprapaJcaviSayatvena bhrAntitvAttadabhAvo brahmaNyasiddha ityAha--abhrAntatvAdityapIti / dvitIyaM zaGkate--asaditi // evaM sati vaizeSikAdimate jIve'pyasajjJAnAbhAvAt tatrApi hetuH syAt / tathA ca vyabhicAra ityAha-na asaditi / nanu tvanmate'pi jIve jIvAntarapratiyogikabhedasattvAnna Page #65 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm caaraat| lAghavena jJAnAbhAvasyaiva vyApyatvAdasiddhezca / asaMsAritvamapi yadi saMsAradhvaMsavattvaM tahi brahmaNyapyasiddhiH, svabhimatamuktajIveSu vyabhicArazca / atha maMsArAtyantAbhAvavattvaM, tahi asmadabhimatajIvasyAropitasaMsArAtyantAbhAvavattvAda vyabhicAra iti cenn| tathApi jIvatvAvacchinna pratiyogikajIvabhedastha jIve'bhAvAt / na ca yatkicijjIvapratiyogikajIvabheda eva sAdhya iti vAcyam / yatkiJcijjIvatvasyApi sarvajIvAnugatatvena tadavacchinnapratiyogikajIvabhedasya jIve'bhAvAt, bhedasya pratiyogitAvacchedakAdhikaraNajIve'saMbhavAditi bhAvaH / jJAnAbhAvasyaiva ghaTAdAvuktasAdhyavyAptatvAdasadvizeSaNaM vyartha cetyAha-lAghaveneti / astu tarhi jJAnAbhAva eva heturityataAha-- asiddhezceti / asaMsAritvAdityatrApi kiM saMsAradhvaMsavattvaM hetutvena vivakSitaM, tadatyantAbhAvavattvaM vA ? / Adya brahmaNi saMsArAbhAvena pratiyogisamAnAdhikaraNastaddhvaMso'pi tatrAsiddha ityAha--asaMsAritvamapIti / ki ca parAbhimata muktajIveSu, saMsAradhvaMsasattve'pi pUrvoktavidhayA jIvapratiyogikabhedAbhAvAdvayabhicArazcetyAha - tvadabhimateti / dvitIyamanUdya dUSayati-atheti / yadapi coktaM jIvo brahmapratiyogikarmisattAsamAnasattAkabhedavAn asarvajJatvAt, asarvazaktitvAt, asvatantratvAcca ghaTavaditi tatrApyuktadUSaNajAtamatidizati-evamiti / atrApi jIvabrahmapadAbhyAM viziSTavivakSAyAM siddhasAdhanaM, kartRtvAdyupalakSitavivajJAyAM brahmaNo'pi pakSalvena bAdhaH, tadupahitavivakSAyAM copahitatvasyApi vizeSaNatvopalakSaNatvayoraktadoSApAtAt / dharmipadasthAne svapadaprakSepe ca jIvo jIvapratiyogikasvasamAnasattAkayAvadbhedavAn svasamAnasattAkajJAnAdyatyantAbhAvavAn vA asarvajJatvAdibhyaH ghttvdityaabhaassaamym| asarvajJatvaM ca kiJcijjJatvaM sarvaviSayajJAnAbhAvo vA sarvaviSayasAkSAtkArAbhAvo vA sarvaviSayalaukikasAkSAtkArAbhAvo vA ? / Adye ghaTAdau sAdhanavaikalyam / na dvitIyatRtIyau / jIve'pi tava mate sAmAnyalakSaNAdipratyAsattijanyasarvaviSayajJAnasya tatsAkSAtkArasya ca sattvAt / turIye brahmaNi vyabhicAraH / saMyogAdiSaTkAnyatamapratyAsattijanyasya laukikasAkSAtkArasya brahmaNyabhAvena tatroktahetoH sattvAt, ghaTAdI jJAnAbhAvasyaivoktasAdhyavyApyatvAdvizeSaNavaiyarthya ca / asarvazaktitvamapi kiM sarvAsAM zaktInAM rAhityaM sarvakAryaviSayazaktirAhityaM kA ? / Adya brahmaNi vyabhicAraH vanhyAdigatadAhAdizaktebrahmaNyabhAvAt / dvitIye'pyasmanmate brahmaNi tAdRzazakterAropitatvena ta ibhAvasyApi brahmaNi sattvena vyabhicArAt / paramate'pi brahmapratiyogikaghaTaniSThabhede vyabhicAraH / tatra brahmapratiyogikabhedAntarAbhAvAt / ___ asvatantratvamapi kimakatRtvam anyecchAdhInavyApAravattvaMvA AzritatvaM vA kAryatvaM vA? / naadyH| jIvasya puNyapApAdikartRtvenAkartRtvAsiddheH / asmanmate brahmaNo'pi vastuto Page #66 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH vybhicaarH| evaM jIvapakSakabhedAnumAneSvapi vyarthavizeSaNAtvAdaya UhyAH sAdhyavaikalyaM ca ghaTasya brahmapratiyogikabhede sattvAbhAvAt / brahmapakSakAnumAnAntaradUSaNam yattu brahma tattvato jIvAbhinnaM netyanumAnaM, tnn| brahmasvarUpAtiriktasya jovAbhedasya vAstavatvAnupapatteH, zAstrapratipAdyatatsvarUpAbhedasya tvaasiddhH| etena jIvaparAbhede vAstavatvaM niSidhyata iti pratyuktam / tsyaasiddhaavaashryaasiddhH| siddhau vA paramArthatvAddharmigrAhakamAnabAdhAt / sarveSAM hetUnAmuktazrutivirodhAcca / ata eva karmajJAnopadezAnupapatti vasya brahmabhede mAnam / anyathA brahmaNa 'kartRtvena tatra vyabhicArAcca / dvitIye vyApArapadena kiM kRtirucyate parispando vA kAryamAnaM vA ? / Adya ghaTe sAvanavaikalyam / dvitIye jiive'siddhiH| tasya madhyamaparimANatve'Nutve vA'nityatvApratyakSatvAdyApatteH / sarvagatatvena vA parispandAyogAt / Aropitaparispandasya ghaTAdiSu tavAbhAvAt / tRtIye'pi jIvecchAdhInajIvazarIrasaMyogAdikAryavattvAt sarvagatezvarasya tatra vybhicaarH| tRtIyacaturthayozca jiive'siddhiH| sarvagatasya nityasya tasyAzritatvakAryatvayorabhAvAdityAdidUSaNaM jIvapakSakAnumAneSuhyamiti bhAvaH / atrApi dharmisattAsamAnasattAkapadasthAne pAramArthiketyAdipadaprakSepe doSamAha-sAdhyeti / kAryakAraNayorArambhaNAdhikaraNanyAyena vAstavabhedAyogAt ghaTAdezca brahmakAryatvAt tatra brahmapratiyogikavAstavabhedo'siddha ityarthaH / brahmapakSakAnumAnAntaramapyanUdya duussyti-yttvityaadinaa| . kimatra brahmasvarUpAtiriktasya tAttvikajIvAbhedasya niSedhaH uta tattvamasyAdizAstragamyabrahmasvarUpAbhedasya ? nAdyaH / brahmAtiriktasya tAttvikasyAprasiddhatvena tadabhAvasyApi ghaTAdAvaprasiddhaH sAdhyavaikalyAdityabhipretyAha-brahmeti / dvitIye nikhilabhedA bhAvAtmakasya satyajJAnAdirUpasya zAstragamyAbhedasya tavAsiddharuktadoSastadavastha ityabhipretyAha-zAstreti / nanvasminprayoge na tAttvikajIvAbhedo niSidhyate yenoktavikalpaH syAt, kiM tu jIvaparAbhede brahmaNi prasiddhaM tAttvikatvamevetyAzaGkAmapavadati--eteneti / etacchabdArthamevAha-tasyeti / jIvabrahmapakSakasarvAnumAneSvapi "nAnyo'to'sti"ityAdizrutibAdhazcetyAha-sarveSAmiti / jIvaparabhede zrutipratyakSAnumAnAni nirAkRtyArthApattimapi nirAkaroti-ata eveti / kamajJAnayorupadeza: karmajJAnopadezaH tdnuppttirityrthH| anupapattimevAhaanyatheti | karmAdyupadezasya kartRtvAdimAtrApekSatvAttasya cAnirvacanIyabhedAdapi prati Page #67 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm iva jIvasyApi tadupadezavaiyarthyAditi pratyuktam / AtmasvarUpasattayA labdhAtmA'nirvacanIyabhedenaiva tdupptteH| bhedasvarUpakhaNDanam / kiM ca na tAvadanyonyAbhAvo bhedH| tatpratiyogino'nirUpaNAt / tathA hina tAvad ghaTAdiH prtiyogii| saMsargAbhAvasAGkaryaprasaGgAt / nanu tAdAtmyaM tadavacchinno ghaTAdirvA pratiyogIti cet / na, ghaTapaTatAdAtmyasyApramitatvAt / asatpratiyogikAbhAvasyAbhAvAt / atha ghaTe ghaTatAdAtmyaM pramitaM paTe niSidhyate, ghaTatAdAtmyAbhAvazca paTAdhikaraNastasya tato bheda iti cet / na, tAdAtmyasya ghaTasvarUpatve ghaTe'pi ghaTabhedaprasaGgAt / atiriktamapi ghaTatvaM na tAdAtmyamiti vkssyte| tadanyattu dunirUpameva / kiM ca tAdAtmyAbhAvo rUpAdyabhAvavanna bhedaH / yo'bhAvo yasya yena tAdAtmyavirodhI sa khalu tasya bhedaH // bimbagatazyAmatvAdivajjIve vyavasthitatvAdvastuto brahmAbhede'pi noktAnupapattirityAha-- Atmeti / / bhedasvarUpasyaiva nirvaktumazakyatvAdanirvAcyabhedenaiva sarvatra viruddhadharmavyavasthetyabhipretya bhedasvarUpa khaNDayati--kiM ceti / bhedaH kiM padArthadharmastatsvarUpaM vA ? / Adye'pi kimanyonyAbhAvaH saH uktavailakSaNyam vA? / nAdya ityAha-na tAvaditi / kimanyonyAbhAvasya ghaTAdireva pratiyogI tAdAtmyaM vA tadavacchinno ghaTAdirvA ? / Adya pratiyogitadavacchedakabhedAbhAvAt saMsargAbhAvAdasya bhedo na syAdityAha-na tAvaditi / kiM cAsya pratiyogivirahasvabhAvatvena tatpratiyogikAle tatsAmAnAdhikaraNyAnupapattiH, tadvirahAtmatvAbhAve'bhAvatvameva na syAditi draSTavyam / dvitIyatRtIyau zaGkate - nanviti / kimatra paTarmikaghaTatAdAtmyaM tatpratiyogi uta ghaTarmikaghaTapratiyogikameva ? / Adya dUSayati--na ghaTeti / tataH kimityata Ahaasaditi / dvitIyaM zaGkate-atheti / kiM ghaTatAdAtmyaM ghaTasvarUpaM, tadatiriktaM vA ? naadyH| ghaTarmikaghaTapratiyogikAbhAvasya paramate ghaTe'pi sattvAt so'pi svasmAdeva bhidyateti dUSayati-na tAdAtmyasyeti / dvitIye'pi tatki ghaTatvameva tato'nyadvA ? / nobhayathApItyAha--atiriktamapIti / durnirUpameveti / ghaTaghaTatvAtiriktatAdAtmyasya dravyAdyanyatamatvena niruupnnaayogaadityrthH| tAdAtmyasyAnirUpaNAdeva tadavacchinnapratiyogikAbhAvo bheda ityetadapi nirastamiti draSTavyam / ghaTarmikaghaTapratiyogikatAdAtmyamaGgIkRtyApi tadabhAvasya bhedatvaM dUSayati-kiM ceti / tasyAbhedatvaM darzayituM bhedazabdArthamAhayo'bhAva iti / abhAva iti cchedaH / tahi ghaTarmikaghaTapratiyogikatAdAtmyAbhAva eva paTatAdAtmyavirodhIti sa eva tasmAdbheda ityata Aha-na ceti // Page #68 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 47 na ca ghaTapratiyogikaghaTarmikatAdAtmyAbhAvaH paTasya ghttprtiyogiktaadaatmyvirodhii| dharmabhedena tAdAtmyabhedAt / jIvasya brahmAbhedAvirodhitabhedasyAsmAbhiranivAryatvAt / jIvasya brahmatAdAtmyasya prAmANikatvAt / ata eva saMyogAvacchinnabRkSatAdAtmyAbhAvasya tasminneva tadabhAvAvacchinne sattvepi na vRkssbhedH|| tatra hetumAha-dharmabhedeneti / yathaikasmin vRkSe agratvAvacchinnavRkSapratiyogikamekaM kapisaMyogAvacchinnapratiyogikamaparaM vRkSatvAvacchinapratiyogikamanyadityanekAni tAdAtmyAni dhrmbhedaadbhidynte| tathA ca mUlAvacchinne vRkSe'gratvAvacchinnapratiyogikasya saMyogAvacchinnapratiyogikasya vA tAdAtmyasyAbhAve'pi vRkSatvAvacchinnapratiyogikatAdAtmyamastyeva / evaM mRdavacchinnaghaTapratiyogikasya dezavizeSasaMyogAvacchinnaghaTapratiyogikasya vA tAdAtmyasya paTatvAvacchinne'bhAve'pi ghaTatvAvacchinnapratiyogikatAdAtmyasya paTe'pi sattvAvirodhAnna ghaTarmikaghaTapratiyogikatAdAtmyAbhAvamAtrAtpaTe tdbhedsiddhirityrthH| nanu yatra yadavacchinnapratiyogikatAdAtmyAbhAvastasya tadavacchinnAtsa eva bhedaH / mUlAvacchinnavRkSasyApi agrAvacchinnavRkSAbheda evetyAzaGkaya vRkSavadeva jIvasya svarUpeNa brahmAbhede'pi sarvajJatvAdiviziSTarUpeNa tadbhedo 'viruddhatvAdiSTa evetyAha-jIvasyeti / nanu mUlAgrayovRkSAbhedasya pratyabhijJAsiddhatvAt so'pyabhyupeyaH, na tathA jIvabrahmaNoH svarUpAbhede pratyabhijJA'stItyAzakya tadabhAve'pi tattvamasyAdizrutisiddhatvAt so'pyabhyupeya ityabhipretyAha-jIvasyeti / nanu mUle vRkSaH kapisaMyogavAnna bhavatIti pratItena saMyogAvacchinnavRkSatAdAtmyAbhAvo viSayaH kiM tu saMyogAtyantAbhAva eva / tathA ca vRkSatAdAtmyAbhAvavati vRkSAbheda eva na tvabhedo'pi / evaM brahmatAdAtmyAbhAve jIvasya brahmabheda eva na tvabhedo'pItyata Aha-ata eveti / viziSTabhedasya svarUpAbhedenAvirodhAdevetyarthaH / ayamamisaMdhiH-idamidaM na bhavatIti jJAnasya ghaTAdaubhedaviSayatvAd vRkSe'pi tadviSayatvameva tasya vaktavyam / itarathA kapisaMyogatadabhAvayoradhikaraNabhedAbhAvAdanyatrApi bhAvAbhAvayovirodho dattajalAJjali: syAt / tadabhinne tadbhedo'pi viruddha iti cet / na, tata eva bhedasyAnirvacanIyatvAGgIkArAt, bhedAbhedayoH pratiyogitAvacchedakabhedenAvirodhopapattezca / anyathA 'nAhaM sarvajJa' iti pratIterapi sarvajJatvAderevAbhAvo viSaya iti na jIvezvarabhedasiddhiriti / / nanu yaddharmikatAdAtmye yatpratiyogikatvAbhAvaH sa eva tasya tato bheda iti zaGkate-atheti / Page #69 -------------------------------------------------------------------------- ________________ 48 saTIkAdvaitadIpikAyAm atha paTarmikatAdAtmye ghaTapratiyogikatvAbhAva eva tasya tato bheda iti cet tathApyabhedAtiriktatAdAtmyAbhAvAt / abhedazca bhedAbhAva ityanyonyAdhInatayA dunirUpo bhedaH / zAstrapratipAdyAbhedazca na svruupaadtiricyte| atha na tAdAtmyamanyonyAbhAvapratiyogi pratiyogitAvacchedakaM vA, kiMtu ghaTAdireva ttprtiyogii| na caivaM sNsrgaabhaavaanyonyaabhaavyorbhedprsnggH| adhikaraNaviSayapratiyogyAropajanyajJAnaviSayAbhAvatvaM sNsrgaabhaavtvm| adhikaraNaviSayapratiyogitAvacchedakAropajanyajJAnaviSayAbhAvatvamanyonyAbhAvatvamiti tadbheda iti cet| . kiM paTarmikatAdAtmyaM paTasvarUpameva paTatvaM vA bhedAbhAvo vA ? / nAdyaH / dharmadharmibhAvAnupapatteH / na dvitiiyH| paTatvasyAkhaNDadharmatvena tasminpaTapratiyogikatvasyApyabhAvena paTasya svasmAdapibhedApatteH paTatvasya svAbhAvapratiyogitvena paTasya paTatvAbhAvAbhedo'pi na syAt, paTatvarUpatAdAtmye ghaTapratiyogikatvAbhAve'pi ghaTabhedasya paTarmikatvAsiddhezca / tAdAtmyasyAsAdhAraNadharmarUpatve dharmAntarAbhAvAttasyetarabhedo na syAt tatrApi dharmAntarAGgIkAre 'nvsthaaptteH| tasmAt tRtIya eva pariziSyate ityabhipretyAhatathApIti / tathApi doSamAha-abhedazceti / paTAbhedajJAne tatra ghaTapratiyogikatvAbhAvarUpabhedajJAnaM, tajjJAne ca tadabhAvarUpAbhedajJAnamiti parasparAzrayAnna bhedaH prAmANika ityarthaH / nanu bhedasya dunirUpatve tadabhAvarUpAbhedasyApi tathAtvApattyA tasya zAstrapratipA. dyatvAnupapattirityata Aha-zAstreti / anirvacanIyabhedAdhiSThAnasya saccidAnandAtmanaH svarUpato niSpratiyogikasyaiva bhedasattAvirodhyabhedAtmanA zAstre pratipAdyamAnatvAnna tasya duniruuptvaadikmityrthH| tAdAtmyasya bhedapratiyogitvAderanaGgIkArAnnoktadoSAvakAza iti kazcittArkikaMmanyaH zaGkate- atheti / tahi niSpratiyogiko bhedo'nupapanna ityata Aha-kiM viti / saMsargAbhAve'pi ghaTAdereva pratiyogitvAdanyonyAbhAvarUpabhedasyApi tatpratiyogikatve tasya saMsargAbhAvAbhedo na syAdityuktamapavadati-na caivamiti / ekapratiyogikatve'pi lakSaNabhedAbheda ityabhipretya tayorlakSaNabhedamAha-adhikaraNeti / aprasaktapratiSedhAyogAt prasaktipUrvakapratiSedho vAcyaH tathA cAbhAvAdhikaraNaviSayako yaH pratiyogyAropaH, tajjanyaM yajjJAnaM tadviSayAbhAvatvaM saMsargAbhAvasya lakSaNam / abhAvAdhikaraNaviSayako yaH pratiyogitAvacchedakAropaH tajjanyaM yajjJAnaM tadviSayAbhAvatvamanyo. nyAbhAvasya lakSaNamiti lakSaNabhedAdabhAvabheda ityarthaH / ekasyaiva ghaTasya cakSuH sparzana janyajJAnadvayaviSayatvavat tvaduktAropadvayajanyajJAnadvayaviSayatvasyaikAbhAve'pi saMbhavAnna tato'bhAvabhedasiddhiriti dUSayati-na grAhaketi / Page #70 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 49 na, grAhakabhede'pi pratiyogitadavacchedakabhedAbhAvena grAhyabhedAbhAvAt / abhAvapratItestvadabhimatAropAjanyatvAt / tatpUrva tatsattve pramANAbhAvAcca / nacAbhAvapratItivalakSaNyameva pUrvaM tatsattve pramANam / viSayavailANyAdeva jJAnavailakSaNyopapatteH / anyathA tatra vilakSaNAropajanyatvasyaiva durgrahatvAt / abhAvagrahasAmagrovelakSaNyAdabhAvabhedazaMkAnirAsau nanu pratiyogijJAnAderavizeSAtkadAcid idamidaM na, idamiha na iti pratItivicitrAropahetukalpayati,tadanyasya pratItivyavasthApakakAraNasyAbhAvAditi cet| na, pratiyogitAvacchedakAropAbhyupagame tadabhAvasyaiva grhnnprsnggnaanyonyaabhaavdhiyo'bhaavprsnggaat| uktAropasyAbhAva grAhakatvamabhyupetyaitaduktaM, tadeva nAstItyAha-abhAveti / abhAvapratIteH pratiyogismaraNasahakRtatadanupalambhavizeSamAtrajanyatvAnna tadAropApekSetyarthaH / nanvaprasaktapratiSedho'nupapanna ityuktaM, tabAha-tatpUrvamiti / zAbdasyaiva pratiSedhapratyayasya zrotRviparyAsAdenivRttiphalakasya prasaktipUrvakatvaniyamo, na tvabhAvajJAnamAtrasyeti bhAvaH / manu 'idamiha na' 'idamidaM na' iti jJAnavailajhaNyaM vilakSaNakAraNamantareNAnupapadyamAnaM tadupapAdakatvenoktAropabhedameva kAraNatvena kalpayati, kAraNAntarasyobhayatrApi sAdhAraNasvAdilyAzakyAnyathaivopapattyA dUSayati-na cAbhAveti / viSayavailakSaNyAdeveti / duniruupvissyvailkssnnyaadevetyrthH| AropabhedajanyajJAnaviSayatvameva viSayavailakSaNyaM, na tvanyadityata Aha-anyatheti / Aropabhedajanyatvasya vilakSaNajanyatAvacchedakagrahaM vinA durgrahatvAt / jJAne ca svatovailajhaNyAbhAvAdviSayavailajhaNyaprayuktameva tadvailakSaNyaM vaktavyamityarthaH / nanaktajJAnavailakSaNyasya viSayavailakSaNyAdhInatve'pi bhUtalAdau viSayadvayesatyapi iimiha neti jJAnakAle idamidaM neti jJAnAbhAvaH siddhH| evami damidaM netijJAnakAle idamiha neti jJAnAbhAvaH / sa ca niyamena kAraNabhAvaprayukto vaktavyaH / tatra ca kAraNAntarasyobhayatrApi sattvAduktAropAbhAva eva tatprayojaka iti tasyAbhAvadhIkAraNatvasiddhiriti codayati nanviti / / pratiyogitAvacchedakArope'pi saMsargAbhAvadhIhetuH pratiyogyAropo'styeva / avacchedakasya svAtyantAbhAvapratiyogitvAt / tathA ca tadatyantAbhAvapratItireva syAnna ghaTAdyanyonyAbhAvapratItiriti dUSayati-na pratiyogiteti / nanu ghaTatvAtyantAbhAvasyaiva ghaTAnyonyAbhAvatvAt tatpratItireva ghaTAnyonyAbhAvapratItirityata Aha-na ceti / vailakSaNyamevAha-bhinnapratiyogitaye te / ghaTatvamiha neti ghaTatvatAvacchinnaghaTatvapratiyogiko 'tyantAbhAvo'nubhUyate / idaM ghaTo neti ghaTatvAvacchinna Page #71 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm na ca ghaTatvAtyantAbhAva eva ghaTa bhedaH / ghaTatvamiha nArita, idaM ghaTo neti vilakSaNatayA bhinnapratiyogitayA caanubhuuymaanyorektvaanupptteH| saMyogAtyantAbhAvavadekasminnapi tdtyntaabhaavoppttshc| anyonyAbhAvadhIsAmagrayA api sattvAt kathaM tadekaniyama iti cet / na, tadA ghaTatvaviziSTaghaTasmaraNAbhAvAt / sattve vA kathaM kadAcidayaM ghaTona, kadAcinnAtra ghaTatvamiti pratItiH // nanu yatra ghaTatvaviziSTaghaTasmaraNAnantaraM ghaTatvAropastatrAnyonyAbhAvadhIsAmagrI blvtii| yatra tu ghaTatvasmaraNAta tadAropaH, tatra tadabhAba eva pratIyate iti cet / na, ghaTatvaviziSTasmaraNe'pi ghaTatvArope ekadaiva ghaTaghaTatvayorAropaprasaGgAt / etena ghaTaghaTatve iti smaraNAnantaraM yatra ghaTatvAropastatrAnyonyAbhAvagraha iti prtyuktm| ghaTapratiyogiko'nyonyAbhAvo'nubhUyate / tathA ca pratiyogibhedAttadavacchedakabhedAcca nAnayoraikyamityarthaH / kiM ca ghaTatvapaTavAdhikaraNAbhede'pi mUlAvacchinnavRkSe kapisaMyogAbhAvavat paTatvAvacchinne ghaTatvAbhAvasaMbhavAnnAsau bhedo'bhedavirodhItyAha-saMyogeti / nanvadhikaraNe pratiyogitAvacchedakAropaspAnyonyAbhAvadhiyaM pratyapi hetutvAtkathaM ghaTatvAtyantAbhAva eva gRhyate na ghaTAnyonyAbhAva ityuktamiti zaGkate-anyonyAbhAveti / pratiyogitAvacchedakA rope'pi pratiyogismaraNalakSaNakAraNAbhAvAnnAnyonyAbhAvadhIriti pariharati-na tadeti / nanu ghaTaghaTatvayorekAnubhavagocaratvAd ghaTatvasmaraNeghaTasmaraNamapyAva yakamityAzaGkaya tathAtve sAmagrIdvayasAhityaniyamAnniyamenobhayajJAnaM syAt na kadAcitkiMJcijjJAnamiti dUSayati-sattve veti / - nanu ghaTavizeSaNatayA smRtaghaTatvAropo'nyonyAbhAvadhIhetuH, tadvizeSyatayA smRtaghaTatvAropastu ghaTatvAtyantAbhAvadhIheturiti noktadoSa iti codayati-nanu yatreti / anyonyAbhAvadhIhetughaTatvAropanimittasmaraNe ghaTasyApi viSayatvAt tasyApyAropaH syAt / tathA ca pratiyogyAropasyAtyantAbhAvadhIhetutvAd ghaTAnyonyAbhAvapratItisamaye (ghaTatvAtyantAbhAvadhIsAmagrayabhAvena tadabhAve'pi niyamena) ghaTAtyantAbhAvadhIH syAdityabhipretyadUSayati--na ghaTatveti / nanu ghaTa vazeSaNakaghaTatvavizeSyakasmaraNaM ghaTatvAropa eva hetuH / tena ca ghaTAnyonyAbhAvIrityAzaya tadA ghaTasmaraNasyApi ghaTAropadvArA tatsaMsargAbhAvadhIhetorghaTatvAbhAvadhIhetostadAropasya ca sattvAnnAnyonyAbhAvadhIvyavasthetyAha-eteneti / astu Page #72 -------------------------------------------------------------------------- ________________ 51 dvitIyaH paricchedaH anyonyAbhAvagrahasthale saMsargAbhAvagrahasAmagrayAH samAropaghaTitAyA api sulabhatvAt tadubhayAbhAvasya niyamena yugapad grAhyatve ca tvaduktasamArope na kinycinmaanmsti| ata evAdRSTAdiprayuktaM kadAcid ghaTatvAbhAvajJAnaM kadAcid ghaTabhedajJAnaM ceti pratyuktas / tvaduktAropaM vinApi tatastadupapatteH / bhedanirAsakazlokAH kiM cAsya ghaTabhedasya sthAnaM bhedibhirIryatAm / yatra sattAM bhidA labdhvA'saMkIrNaM kurute jagat // yatra pratIyate bhedastadevAsyA''spadaM yadi / apratItau suSuptyAdau vizvamekaM bhavettadA // yadA kadAciddhiSaNA tasya sthaanniyaamikaa| iti cet puruSe'pi syAttadbhedastatpratItitaH // yathArthAnubhavo yatra bhedasyAspadameva tat / iti cet nUnamAyAto duSTAtmA'nyonyasaMzrayaH // tIbhAvadvayasyApi niyamena yugapad grahastatrAha-tadubhayeti / ekaikAbhAvasyaiva pratItyanyathAnupapattyaiva hyAropabhedastvayA klyH| pratItiyogapadye ca sa eva na siddhyati / tarasiddhau ca taddhetukajJAnaviSayatvalakSagAbhAvavailajhaNyamapi na sidvyatItyarthaH / ubhayajJAnakAraNArope satyapyadRSTezvarAdivazAtkadAcikiMcit jJAnamityAzaGkhyAha-ataeveti / ataH zabdArthamevAha tvadukteti / bhedAzrayasyApi dunirUpatvAd bhedo mithyetyabhipretya pAThasaukaryAya zlokarAzrayadUSaNAni sNgRhnnaati-kinycetyaadinaa| bhedibhiH-bhedstytvvaadibhiH| AzrayAnirUpaNe'pi bhedasattAyAH kimAyAtamityata Aha-yatreti / svAzraye svapratiyogyabhedavirodhisvabhAvastattaddharmavyavasthApako jagatyasaMkIrNavyavahArahetuzca bhedastavAbhimataH, sa cAzrayAbhAve na siddhayatIti bhAvaH / yo bhedo yatra pratIyate sa eva tasyAzraya iti zaGkate-yatreti / kiM bhedavattayA pratIyamAnatvaviziSTo bhedAzrayaH, tadupalakSito vA ?: AdyaM dUSayati--apratItAviti / dvitIyaM zakate--yadeti / dhiSaNAbhedavattayA jJAnam / atrApi kiM bhedavattAjJAnamAzrayatvaniyAmakamuta tatpramA ? / Aye caitre eva caitrabhedabhramasya kadAcitsaMbhavAtso'pi svapratiyogakabhedAzrayaH syAditi dUSayati-puruSe'pIti / dvitIyamanUdya dUSayati--yathArthetyAdinA / anyonyAzrayameva vizadayati--yatreti / ghaTe paTabhedasattve tadviSayajJAnasya pramAtvasiddhiH, Page #73 -------------------------------------------------------------------------- ________________ 52 saTIkAdvaitadIpikAyAm yatra yasyAsti sattA tajjJAnaM tasya bhvetprmaa| pramAdhInArthasattAyAM nAnyonyAzrayatA katham // nanvevaM kumbhakuDyAdi kutra vartata ityapi / codyaM nAvatarItati mAyAvAde kathaMcana // sthANau sthANubhidAjJAnaM pramA vA na bhavetkatham / bhedapramAyA viSayo dharmIbhedazca nAdhikaH // sambandho'pyadhiko bhAti pramAyAmiti cetsa kaH / sNyogaaderyukttvaattto'nysyaaprsiddhitH|| svarUpayogo'bhAvena bhAvasyAstIti cenmatam / na, tadrUpAta pRthakki vA nAntye bhrAntirapi prmaa|| tatsiddhau ca tadviSayaghaTe paTabhedasattvasiddhirityanyonyAzraya ityarthaH / uktanyAyena ghaTAdyAzrayasyApi dunirUpatvAdghaTAderapi sattvaM na syAditi codyamiSTApattyA pariharati nanvevamityAdinA / mAyAvAde ghaTAdikaM yatra pratIyate sa eva tasyAzrayaH, ghaTabhrAntiviSayasyApyanirvacanIyaghaTAzrayatvAGgIkArAditi bhaavH| kiM ca bhedapramAyAH sthAnaniyAmakatve sthANau sthAgubhedajJAnasyApi pramAtvasaMbhavAt tatrApi tadbhedaH syAdityabhipretyAha--sthANAviti / puruSe sthAgubhedapramAyA yo viSayaH tasyAtrAbhAvAtkathaM pramAtvamityAzaGkyAha - bhedeti / tathA ca sthAgau sthANubhidAjJAnasyApi sthANurUpo dharmI tabhedazca viSayaH, tayozca sattvAttajjJAnamapi pramaivetyarthaH / puruSa sthANubhedasya saMbandho'pi tadviSayaH, sa ca tatrAsti / sthANau tu sa nAstIti kayaM tajjJAnaM prameti zaGkate-saMbandho'pIti / sthANubhedasya puruSeNa kiM saMyogaH saMbandhaH, samavAyo vA, anyo veti vikalpayati-sa ka iti / Adyau dUSayati--saMyogAderiti / dravyayoreva saMyogAd bhAvayoreva samavAyAccetyarthaH / tRtIyaM dUSayati-tato'nyasyeti / nanu jJAnecchAdau svaviSayeNa saMyogAdyatiriktaH svarUpasaMbandhaH prasiddhaH, sa eva bhadabhedinoriti zaGkate--svarUpeti / uktazaGkA niSedhati neti / tatra hetuM vaktuM svarUpasaMbandhaH kiM saMbandhibhyAM bhinno'bhinno veti vikalpayati-tadrapAditi / dvitIye sthANutabhedasaMbandhasyApi tadrUpasya sattvAt sthANau tadbhedadhIH pramA syAdityAha--antya iti / Adye'pi doSaM vaktuM vikalpayati--prathame'pIti / prathamaM dUpayati--nAgrima iti / tatra hetumAha-tasyeti / bhAvasyAbhAvena sambandhAbhAvena tadAzritatvAyogAt tatsaMbandhatvamapyanupapannamityarthaH / dvitIye pratiyogino dunirUpatvAttAdRzAbhAvo'pi dunirUpa ityAhanAntya iti / Page #74 -------------------------------------------------------------------------- ________________ 53. dvitIyaH paricchedaH / prathame'pi sa ki bhAvo'bhAvo vA nAgrimo bhavet / tasyAbhAvena saMbandhAbhAvAnnAntyo'nirUpaNAt // viziSTajJAnahetutvaM sNbndhaantrmntraa| svarUpasaMbandha iti brUSe doSaM tadA zRNu // atIndriyeSvabhAvasya saMbandho na bhavet tdaa| viSayatvavivakSAyAmapramA'pi pramA bhavet // viziSTadhIgocaratvasattvAtpuruSabhedayoH / svarUpasaMbandhAnirUpaNam atha saMbandhAntaramantarA viziSTa pramAgocaratvaM svarUpasaMvandha iti cet / na, ghaTe ghaTabhedabuddharapi tava mate pramAtvaprasaGgAt / na hyasaMbaddhabhAvAbhAvasvarUpadvayaviSayavijJAnaM kiJcitpramA kizcinneti vyavasthA yuktaa| viziSTabuddhaH svvissytvaayogaacc| evaM bhedAdivikalpena svarUpasaMbandhaM dUSayitvA tallakSaNamapyanUdya dUSayativiziSTeti / saMyogasamavAyayorativyAptivAraNAya sNbndhaantretyuktm| paramANvAdAvabhAvajJAnasya parokSatvena tasya viSayAjanyatvAt paramANvAdestadgatAbhAvasya ca viziSTadhIjanakatvAbhAvAtsaMbandho na syAdityAha--atIndriyeSviti / nanu hetutvapadasthAne viSayatvapadaM prakSipyate / tathA ca paramANvAderapi viziSTadhIviSayatvAnoktadoSa ityAzaGkAmanuvadativiSavatveti / kimatra viziSTajJAnamAtraviSayatvaM vivakSita muta viziSTapramAviSayatvam / Adya catre caitrabhedajJAnamapi pramA syAt viziSTadhIgocaratvarUpatabhedasaMbandhasya tatrApi sattvAdityAha-apramA'poti / dvitIyaM zaGkate-atheti / bhedajJAnasya pramAtve siddhe tadviSayatvarUpasaMbandhasiddhiH, tatsiddhau ca bhedaviziSTajJAnasya pramAtvasiddhiriti anyonyAzrayaH spaSTa ityabhipretya dUSaNAntaramAha-na ghaTa iti / bhedajJAnotpatteH pUrva ghaTabhedasya ghaTe paTe ca saMbandhavizeSAbhAvAdubhayatrApi tajjJAnaM pramA syAdapramA vA syAdityAha-na hyasaMbaddhati / kiM ca vizeSaNa-vizeSya-tatsaMbandha-viSayajJAnasyaiva viziSTajJAnatvAttadviSayabhUtasaMbandhasya viziSTapramAviSayatvarUpatve svasyaiva svvissytvprsnggH| vedyajJAnavAde ca tadanupapannamityabhipretyAha-viziSTabuddheriti / ___ yasya bhedasya yat pratiyogitAvacchedakaM tadatyantAbhAvaratadAzrayatAvacchedaka iti zaGkate-nanviti / Page #75 -------------------------------------------------------------------------- ________________ 54 saTIkAdvaitadIpikAyAm nanu pratiyogitAvacchedakadharmAtyantAbhAvavati bhedastiSThatIti ceta tarhi tadatyantAbhAva eva kva vartate iti nirUpyatAm / na hi minirUpaNamantareNa dharmANAM prAmANikatvaM sNbhvti| yatra pramIyate tatretyuktau datto dossH| pratiyogidezAnyadeze'tyantAbhAvo vartate iti cet / na, tathA sati tayoranyonyajJAnAdhInajJAnatvenAnyatarasyApyasiddhayApAtAt / ata eva pratiyogivyatirikta tadanyonyAbhAva iti pratyuktam / vyatirekasyavAnyonyAbhAvatvAd aatmaashryaadyaaptteH| anyonyAzrayaparihAreNa pUrvapakSaH tannirAsazca nanu naanyonyaashryaadidossH| na hi bhedo bhedena janyate, na vA jJAyate / na vA tadAzrayatve dhrminnstdpekssaa| anAdibhedAzrayatvasyApyanapekSatvAt / na ca bhedA bhedAzrayavadatyantAbhAvAzrayasthA yasaMpratipannatvAtso'pi vaktavya ityAha-tIti / atyantAbhAvasya prAmANikatvAdAzrayanirUpaNaM vinA kiM hIyata ityAzaGvAha -na hIti / tadvattayA pramIyamANatvaM tadAzrayatvaprayojakamityaGgIkAre suSuptyAdau tadAzrayo na syAdityAdidoSApattirityAha-tatreti / nanvatyantAbhAvasya yaH pratiyogo tadadhikaraNapratiyogikabhedavattvaM tadAzrayatAvacchedakamiti zaGkate-pratIyogIti / evaM sati ghaTabhede siddhe tadavacchedena ghaTatvAtyantAbhAvasiddhiH, tatsiddhau ca ta davacchedena ghaTabhedasiddhiriti parasparAzrayaH sthAdityAha-na tathA satIti / kiM ca paramate AkAzAdyatyantAbhAvastha pratiyogidezAprasiddhayA tadanyadezasyAprasiddhatvenA'nAzritatvaM syAditi draSTavyam / nanu ghaTavyatirikta eva ghaTAnyonyAbhAvAzrayaH / tathA ca na ghaTatvAtyantAbhAvApekSetyata Aha-ata eveti / ataH zabdArthamevAha--vyatirekasyeti / yo ghaTabhedaH paTAzritaH tadviziSTasyeva paTasya tadAzrayatve AtmAzrayaH / bhedAntaraviziSTe sa cetso'pi bheda etabhedaviziSTe vartate cedanyonyAzrayaH / bhedAntaraviziSTe ceccakrakApattiH / tasyApi bhedAntaraviziSTAzrayatve'navasthA syAdityarthaH // ___ nanUktAnyonyAzrayAdirna doSaH / bhedasyAjanyatayA tadutpattipratibandhakatvAbhAvAt pratiyogismaraNasahakRtAnupalabdhyAdinaiva tattajjJAnasaMbhavAd bhedajJAne bhedajJAnAnapekSaNAt, jJaptipratibandhakatvAbhAvAcca / utpattyAdipratibandhaka eva hi parasparAzrayatvAdidoSaH, anyathA prameyatvAbhidheyAdInAM parasparAzrayatA na syAdityabhipretya zaGkate-nanviti / . nan ghaTetarasya ghaTabhedAzrayatve tadapekSAstIti bhedAzrayatve parasparApekSeti zanAMnirAkaroti--na veti / AkAzAdau ghaTabhedAzrayatvasyAnAditvAnna tatra ghaTabhedApekSA, paTAdikAryasyApi svasattAmAtreNa tadAzrayatvAttatrApi na tadapekSeti bhAvaH / nanu ghaTabhinnasya ghaTabhedAzrayatvAbhidhAne bhinnatvajJAnaM vinA bhedAzrayatvajJAnAyogAtadAzrayatvajJaptau parasparAzrayAdirdoSa ityata Aha-na ceti / ghaTAderbhedAzrayatvAjJAne'pi tajjJAnanirapekSa Page #76 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH zrayatvajJAne pUrvabhedAzrayatvajJAnamapekSyate ityanyonyAzrayAdiriti vAcyam / paTAdeaMdAzrayatvajJAnAbhAve'pi tanniSThabhedasya pramitatvAt / na hi bhedajJAnepaTaniSThatadAzrayatvajJAnaM heturiti cet / na, bhedamitvasyAnirUpaNe idamasmAd bhinnamidaM neti vA vyavasthAyA AkasmikatvaprasaGgAt / etena mAbhUbhedasya kena cidAzrayeNa sambandhaH, naitAvatA tadabhAvaH / anAzritAnAmapi padArthAnAM bhUyasAM darzanAditi pratyuktam / anAzritabhedasyApratIteH, idamidaM neti pratItezca / anAzritabhedasiddhAvapi jIvabrahmarmikabhedasyAnAtmadharmikabhedasya cAsiddhazca / tasmAdasau svatantro nAbhedavirodhIti na bhedaH / AkAzAdau dravyaparibhASeva tasyApi bhedaparibhASAyAM vA nAsmAkamaniSTam / bhedajJAnasaMbhavAttasya prAmANikatvasiddhirityAha-paTAderiti / bhedajJAne tadAzrayatvajJAnAnapekSAmeva darzayati-na hIti / bherajJAnasya pratiyogismaraNasahakRtAnupalabdhisahitapratyakSamAtrajanyatvAdityarthaH / bhedAzrayAnirUpaNaprayuktabhedajJAnapramAtvavipratipattirbhedAzrayanirUpaNena nirasanIyA / tadanirAse idamasmAd bhinnamidaM netivyavasthA'yogAt / tathA ca pratiyogyatiriktaH pratiyogitAvacchedakAtyantAbhAvAzrayo vA bhedAzrayaH pratiyogitAvacchedakAtyantAbhAvazca pratiyogyatirikte eva vartata ityuktau bhedAzrayasya pratiyogyatiriktatvanizcaye satyAzrayAnirUpaNAbhAvAd bhedajJAnasya pramAtvanizcayaH tannizcaye *ca bhedAzrayatayA pratItasya pratiyogyatirikta vanizcaya iti parasparAzrayAdiprasaGgAnna bhedasya prAmANikatvasiddhirityabhipretya dUSayati-na bhedeti / ___ nanu bhedAzrayAnirUpaNe'pi tasya na paarmaarthiktvksstiH| AtmavatsvatantrasyApi tasya satyatopapatterityata Aha-eteneti / . Atmavatsvatantrabhede kiM zrutirmAnamuta pratyakSAdiH ? / nAdyaH / zrutau kutrApi svatastrabhedAzravaNAdityAha-anAzriteti / pratyakSAdinA sAzrayasyaiva bhedasya pratItena svatantrabhedastadviSaya ityAha -idamiti / nanu sattAvat pratyakSAdisiddhabhedasyAzrayAnirUpaNAdeva svAtantryasiddhiriticet / na, tasyAzritatvavat svarUpasyApyapAramArthikatve'pi pratyakSAditaH pratItyupapattiH ttstyttvmnggiikRtyaapyaah--anaashriteti| sAzrayasyaiva bhedasya svAzraye svapratiyogyabhedaviruddhatvAtsvatantrAsiddhitvAtsvatantrabhede'pi tAdRzabhedasya jIvabrahmaNorasiherna tdbhedaanuppttirityrthH| kiM cAbhedavirodhina eva bhedavyavahAraviSayatvAt asya cAtathAtvAnna bhedatvamapItyAha-tasmAditi / tatra laukikAnAM bhedavyavahArAbhAve'pi parIkSakANAM so'stItyAzakya tasya paribhAzamAtratvAttAvatA na tasya bhedavyavahAraviSayatvamityAhaAkAzAdAviti / bhedajJAnasvarUpaparyAlocanayA'pi bhedapramA na saMbhavatItyAha-kiM ceti / Page #77 -------------------------------------------------------------------------- ________________ 56 saTIkAdvaitadIpikAyAm bhedajJAnAsaMbhavena dUSaNam kiM ca bhedajJAnamapi na saMbhavati / kimetau parasparabhinnAviti bhedadhIH, ayamidaM na bhavati ayamasmAd minna iti vA ? / sarvathA'pyanyonyAzrayaH / prathame dvitvajJAnasya bhedajJAnAdhInatvAt, parasparAbhAvasyApi bhedarU patvAt / dvitIye bhedajJAnaM vinA parasya tadviziSTajJAnAyogAt / evaM bhedatvajJAnaM vinA tadviziSTajJAnAnupapatteH / na ca bhedatvamanupasthitameva prkaarH| paramate pUrvopasthitasyaiva prakAratvAt / anyathA vizeSaNajJAnamanyatrApi heturna syAt / tatazca tvadabhimataM nirvikalpakaM na syAt / tadasaMbhavamevopapAdayituM bhedasAdhakajJAnaM vikalpayati--kimetAviti / trividhajJAnasApekSatvAdasaMbhava ityAha-sarvatheti / ___ etau bhinnAvityatra dharmivizeSaNatayA dvitvAnubhavAtprathamaM tajjJAnaM vaktavyaM dvitbAzrayabhede jJAta eva dvitvajJAnamiti parasparAzrayAdityAha-prathama iti / na ca dvitvotpattimAtreNa tajjJAnasaMbhavAnna tasya bhedajJAnApekSeti vAcyam / bhinnAzritatvenaikatvadvayajJAnamantareNa dvitvotpattarevAyogAt / anyathA dUrasthavanaspatyorapi svarUpeNaikatvadvayajJAnAt dvitvotpattiprasaGgAt / tatrAbhedabhramo dvitvotpattipratibandhaka iti cetahi yatsaMzayavyatirekanizcayau yatra pratibandhako tannizcayastaddheturiti nyAyena bhedanizcayasya dvitvotpattihetutvAttadabhAve tdutpttirevaayuktaa| dvitvasya yAvadravyabhAvitvamate tu tajjJAnamevAzrayabhedajJAnaM vinA'nupapannam / anyathA dUrasthavanaspatyorapi tajjJAna prasaGgAditi bhAvaH / kiM ca parasparaM bhinnAviti parasparanirUpyo bhedaH pratIyate / parasparazabdazcAnyonyazabdaparyAyaH, anyazabdArthazca bhedaviziSTa eveti bhedajJAne bhedajJAnamityAhaparasparAbhAvasyeti / dvitIye bhedasya vizeSaNatayA bhAnAt paramate viziSTajJAnasya vizeSaNajJAnajanyatvaniyamAd bhedanirvikalpakAyogAttadviSayaviziSTajJAnAntarameva vizeSaNajJAnatayA kAraNaM vAcyam / evaM tasya tasya vizeSaNajJAnatayA bhedaviziSTajJAnAntarApekSaNAdanavasthA ityabhipretyAha- dvitIya iti / etad dUSaNaM pakSatraye'pi tulyam / kiM ca pakSatraye'pibhedatvaviziSTatayA bhedasya bhAnAttatpUrvabhedatvajJAnaM vizeSaNajJAnatayA vaktavyam / sapratiyogikabhedatvenirvikalpAyogAdviziSTajJAnAntaramAstheyam / tatazca pUrvavadanavasthA, ityabhipretyAhaevamiti / nanvata eva bhedatvaM pUrvamajJAtameva vizeSaNatayA bhAtItyaGgIkriyata iti ceta na / tava mate viziSTajJAnasya vizeSaNajJAnajanyatvaniyamena tathAGgIkArAyogAdityAhana ceti / tahi bhedajJAnanirvAhAyoktaniyama eva tyajyata ityAzakya tathA satyeka saMdhisatoparaM pracyavate ityAha-anyatheti / tRtIye'smAditipaJcamyarthaH pratiyogitvaM kiM bhedanirUpayo ghaTAdidharmastatsvarUpaM vaa?| Aye bhedapratItautannirUpitapratiyogitvadhIH, tatazca tadvizeSitabhedadhIriti parasparAzraya evetyAha-tRtIya iti / Page #78 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH tRtIye pratiyogitvagrahasya bhedagrahAdhInatvAt / na ca pratiyogitvaM ghaTAdisvarUpameva 'bhedasya ghaTaH pratiyogI'iti bhedenAnubhavAt / paJcamyAdivyatirekeNa ghaTAdipadAttatpratItezca / kiM ca yadi ghaTaH paTaH syAt tadvadevopalabhyeteti tarka vinA'nupalabdherananyathAsiddhatvAjJAnAnAbhAvarUpabhedanizcaya iti kathaM nAnyonyAzrayaH ? / tasmAna pratyakSeNa bhedagrahaH sNbhvti| ata eva nAnumAnAdikamapi tatra pramANam / tasmArmipratiyoginostajjJAnayozca dunirUpatvAta svarUpataH pratItezca vicArAsaha evAyamanyonyAbhAvaH kalpito bhedavyavahAraviSaya iti / bhedasya dunirUpatve'bhedasyApi tathAtvamityAkSepaH nanvevaM bhavadabhimatazAstrArthAbhedo dunirUpaH syAt / bhedAbhAvena tatpratiyogikAbhAvasyAsaMbhavAt / abhedena pratipannayomipratiyogitvajJAnaM tatazcAbhedajJAnamiti parasparAzrayatvAcceti cet na / brahmasvarUpAtiriktabhedAbhAvasyAzAstrArthatvAda dunirUpatAyA iSTatvAt / akhaNDacidAnandasya bhedAbhAvasvarUpasya brahmaNa eva zAstratAtparyabhUmitvAt / dvitIyaM dUSayati na ceti / kiJca pratiyogitvasya ghaTAdimAtratve ghaTAdivadeva prathamAdivibhaktayantaghaTAdipadairapi tatpratItiH syAt, na ca sAstItyAha-paJcamIti / api ca ghaTe paTAbhedAnupalabdherananyathAsiddhatvanizcayaM vinA tadabhAvarUpabhedanizcayAyogaH, anupalabdherananyathAsiddhatvanizcayazca yadi ghaTaH paTa: syAt paTavadevopalabhyetetitarkAvatAre satyeveti / tathA ca tatpUrva ghaTe' paTabhedAgrahe paTavaditi paTasAdRzyagrahAyogena taddhaTitatarkAvatArAdyabhAvApAtAt tadbhedagrahasyApi bhedagrahapurassaratarkasahakRtAnupalambhapuraH saratve'nyonyAzrayAdidoSo dunivAra ityAha-kiM ceti / pratyakSasahakAriNo yogyAnupalambhAdevizeSaNajJAnAdezcAbhAvAnna tatpramANako bheda ityupasaMharati-tasmAditi / upajIvyabhedapratyakSasya pramANatvAsiddhereva tadupajIvakAnumAnAdikI na tatra mAnamityAha-ata eveti / bhedasyAprAmANikatve kathaM sAdhanAdibhedavyavahAra ityAzakya svApnavyavahAravadanirvacanIyabhedaviSaya evetyAha-tasmAditi / / ___ bhedasya dunirUpatve tannirUpapyAbhedasyApi dunirUpatvAcchUnyameva tattvaM pariziSyeteti codayati--nanvevamiti / / kiM ca kiM bhinnayorabhedaM prati mitvapratiyogitve'bhinnayorvA ? nAdyaH / vyAghA. tAdityabhipretya dvitIyaM dUSayati-abhedeneti / kiM brahmAtiriktasya bhedavirahAtmamAtrasvabhAvasyAbhedasya dunirUpyatva nucyate uta saccidAnandamAtrabrahmasvabhAvAbhedasya ?, Adye iSTApattirityAha--na brahmati / dvitIye saccidAtmakasya svato niSpratiyogikatvAtsati bhedabhrame bhedAdhiSThAnarUpatadabhAvatayA'pi zAstreNa sa pratipAdyate / tadabhAve tu sadAdirUpeNaiveti noktadoSAvakAza ityabhipretyAha-akhaNDeti / Page #79 -------------------------------------------------------------------------- ________________ 58 saTIkAdvaitadIpikAyAm ata evAtiriktabhedAbhAvAnabhyupagame vedAntAnAmAtmamAtraprameyatayA na pratyakSAdibAdhakatA tadviSayabhedasya vedAntaprameyAvirodhAt / na hi bhedaprapaJca AtmanA viruddhyte| na cAdvitIyAtmA bhedaprapaJcavirodhIti vAcyam / advitIyazabdasyApi tava mate AtmamAtrArthatvAditi nirastam / kiM vedAntajanyajJAnAt pratyakSAdestad gocarabhedasya ca nivRttirna syAdityucyate kiM vA vedAntAttadgocaramithyAtvanizcayo na syAditi ? / nAdyaH / avidyAkAryatayA prapaJcasya brahmasAkSAtkAreNAvidyAnivRttI nivRtteH / na dvitIyaH vAcArambhaNAdivAkyatAtparyAttatsiddhaH satyAdivAkyaparyAlocanayApi trividhaparicchedazUnyaM brahmeti siddhau brahmaiva prapaJcasattAviroddhayabhAvAtmakaM siddhayatIti tatrapratIyamAnasyApi mRSAtvasiddhiH / brahma abhinnamitiprayogopapattiH nanvevaM brahmAbhinnamiti prayogo na syAt / ekasya vizeSaNavizeSyabhAvAnupapatteriti cett n| svarUpabhUtAbhedasyaiva pratiyogighaTitatayA kalpitabhedavattvena sadAdisvabhAvasyaivAtmano bhedasattAvirodhitadabhAvAtmanApi zAstreNa pratipAdyamAnatvAdeva codyAntaramapi nirastamityAha-ata eveti / nanu "ekamevAdvitIyam" ityAdizruteH sajAtIyAdibhedarahitAtmaparatvAdbhedapratyakSAdibAdhakatetyAzakya tasyApyAtmAtiriktabhedAbhAvAgocaratvAdAtmamAtrasya bhedAvirodhitvAt maivamityAha-na cAdvitIyeti / vedAntAnAmAtmatattvamAtraparatve kiM savilAsAvidyAnivRttirUpabAdhahetujJAnajanakatvaM na syAdityucyate, kiM vA prapaJcagocaramithyAtvanizcayarUpabAdhajanakatvaM na syAditi vikalpayati-kiM vedAnteti / / viyadAdiprapaJcasyAtmaviSayAjJAnakAryatvAdvedAntajAtmatattvasAkSAtkArAt tadajJAnanivRttau tatkAryanivRtterapi saMbhavAnna prathamaH kalpa ityAha--nAdya iti / ___"vAcArambhaNaM vikAro nAmadheyaM mRttiketyeva satyam" ityAdivAkyairghaTazarAvodaJcanAdivikArajAtaM vAcA vyabahriyate kevalaM tattannAmadheyavyatirekeNa tadeva nAsti / mRdAtmakakAraNameva satyaM, na kAryarUpamityuktvA "evaM saumya sa Adezo bhavati" iti dArTAntikazrutyA jagatkAraNasadAtmaiva satyaH, tatkArSa jagadasatyamityavAntaratAtparyeNAbhidhAnAdvedAntAnAM prapaJcamithyAtvanizcAyakatvarUpamapi bAdhakatvamastItyAha-na dvitIya iti / anantapadayuktasatyAdivAkyAdapi sadUpabrahmaNastrividhaparicchedarAhityapratipatterjaDAjaDayorvAstavatAdAtmbAyogAt prapaJcamithyAtvanizcayapurassarameva tadAnantyasiddhirityAha-satyAdIti / abhedabrahmaNorbhedAbhAve tayovizeSaNavizegyabhAyAyogAdbrahmAbhinnamiti prayogAnupa Page #80 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH .. tdupptteH| etenAstu tIbhedavaddhedo'pi svarUpamiti navInoktaM pratyuktam / svarUpaM vyaktiH, asAdhAraNo dharmo vA ? / naadyH| zuktyAdau rajatAdya nAropaprasaGgAt / idamiti jJAnasya zuktiviSayatvena bhramavirodhibhedasya gahItatvAt / brahmaNi tu svarUpaprakAzAviruddhAnAdibhAvarUpAjJAnAkhyavivekAgrahAd bhedaadibhrmH| na dvitIyaH / svarNatvena svarNa jAnatAM tasya pRthivyAdyabhedasaMzayAdyabhAvaprasaGgAta bhedA'grahAbhAvAt / ghaTatvAdyAzrayaH paTAdibhyo bhinna iti prayogAdyanupapattezca / ghaTatvasyaiva tadbhedatvAt / bhedasya svarUpatve dravyaguNAdiSu ghaTAdibhedAnu pattirityAzaGkya paramate bhedo bhinna itivat kalpitabhedenApi tadupapattirityAha-- nanvamityAdinA / abhedasya niSpratiyogikabhAvasvarUpatve bhedasyApi tathAtvAnnoktAnyonyAzrayAdidoSa iti codyaM vakSyamANavidhayA nirastamityAha--eteneti / bhedo'pi svarUpamityatra svayaM ca tadrUpaM ceti vastumAtraM vivakSitaM, svasya rUpaM svarUpamityasAdhAraNadharmoM vA ? ityabhipretya vikalpayati-svarUpamiti / vastumAtrasyaiva taditarabhedatve tadgrahasyaiva bhedAgrahavirodhitvAt tasya ca bhedabhramavirodhitvAt kutrApi bhramo na syAdityAha--nAdya iti / siddhAnte'pi brahmasvarUpAbhede svataH prakAzamAne kathaM bhedabhrama ityAzakya tatprakAzasya tadviSayabhAvarUpAjJAnAviruddhatvAttanmUlabhramopapattirityAha--brahmaNIti / dvitIye'pyasAdhAraNadharmagrahasthaiva bhedagrahatvAtsvarNe svarNatvagrahasya pRthivyAdibhedagrahatvAbhedAgraharUpakAraNAbhAvAt tatra pRthivyAdyabhedasaMzayo na syAdityAha-na dvitIya iti / nanu svarNe tejastvamevetarabhedaH tadajJAnAdeva pRthivyAdyabhedasaMzayAdiriti cet tahi ghaTAdibhyo'pi bhedAgrahAgrahAttadabhedasaMzayo'pi syAt / nanu svarNe ghaTAdibhyo bhedaH svarNatvameva tasya tatra jJAtatvAnna ghaTAdyabhedasaMzayaH pRthivItvAdyavacchinnapratiyogikabhedastu svarNe tejaratvaM tasya tatrAjJAnAttadabhedasaMzayAdiriti cet n| svarNatvatejastvayoH svato niSpratiyogikatvenaivaM vyavasthAyAM mAnAbhAvAt / anyathA pRthivItvAderapi tejastvAvacchinnapratiyogikatvApAtena tejastvajJAne tadavacchinnapratiyogikapRthivItvajJAnaM, tajjAne ca tadavacchinnapratiyogikatejastvajJAnamiti parasparAzrayaH syAt / kiM caivamapi svarNasya svarNAntarAbhedo na syAt / tatrApi tatrNatvadharma evetarasvarNAbheda iti cet kiM taddharme'pi kazcidasAdhAraNadharmo'sti, na vA ? / antye tasyetarabhedo na syAt / Aye tasyAyasAdhAraNadharmAntaramityanantAprAmANikadharmakalpanAgauravamiti bhaavH| asAdhAraNadharmasyaivetarabhedatve tadanuvAdenetarabhedavidhAyakazabdaprayogastata itarabhedAnumAnaM ca na syAdityAha--ghaTatvAdIti / kiM ca paTAdidravyeSu guNAdipadArtheSu ca ghaTabhedo ghaTabheda ityekaakaardhiidRshyte| vastunastadasAdhAraNadharmasya vA bhedatve teSAmanyonyavilakSaNatvenaikAkArabuddhyanupapattirityAha-bhedasyeti / anyonyAbhAvo bheda iti kalpaM abhedaprasaGgAgata Page #81 -------------------------------------------------------------------------- ________________ 60 saTIkAdvaitadIpikAyAm gatapratItyanupapattezca / nApi vailakSaNyaM bhedaH / asAdhAraNadharmanirAsenaiva nirastatvAt / ekasyApyAtmanaH paramate buddhacAdyanekalakSaNavatvAcca / viruddhalakSaNayogitvaM valakSaNyamiti cet / yadi parasparAtyantAbhAvasamAnAdhikaraNatvaM virodhaH, tahi sukhAdAvapi samAnam / atha parasparAtyantAbhAvenaiva samAnAdhikaraNatvaM, tanna / ghaTAdau vailakSaNyajJAnaM vinA'tyantAbhAvapratiyogitvasya dunirUpatvAt / atha parasparAzrayabhedasamAnAdhikAraNatvaM, na, parasparAzrayAt / / tasmAd jIvezabhede pramANAbhAvAt tasya svarUpato'pi dunirUpatvAccandrAdibhedavad bhrAntimAtrazarIro jIvabrahmabheda iti / abhede ca zrutiH pramANamuktam / svarUpabhedaM ca nirAkRpavalakSaNyaM bheda iti kalpaM nirAkaroti-nApIti / vividhalakSaNavattvaM hi vailakSaNyam / lakSaNaM casAdhAraNadharma eva / tasya ca bhedatvanirAsAdevedamapi nirastamityarthaH / kiM vividhalakSa yogitvameva vailakSaNyaM viruddhalakSaNayogitvaM vA ? / Adye paramate ekasyApyAtmano'nekatvaprasaGga ityAha-ekasyeti / dvitIyaM zaGkate-viruddha ti / ghaTatvapaTatvAdilakSaNasya kiM parasparAtyantAbhAvena sAmAnAdhikaraNyaM virodha uta tenaiva sAmAnAdhikaraNyaM, kiM vA parasparAzrayabhedasAmAnAdhikaraNyam ? / Adye buddhisukhaduHkhAdInAmavyApyavRttitvena parasparAtyantAbhAvasamAnAdhikaraNAnAM viruddhalakSaNatvena ta:dhikaraNabhedaprasaGga ityabhipretyAha-yadIti / dvitIyaM zaGkate--atheti / atra parasparAsamAnAdhikaraNatvamevakArArtha iti vaktavyam / asamAnAvikaraNatvaM ca bhinnAdhikaraNatvam / tathA ca ghaTatvasya svAzrayabhinnAdhikaraNakapaTatvasamAnAdhikaraNAtyantAbhAvapratiyogitvaM paTatvena virodha iti siddhayati / evaM ca ghaTapaTayorbhedasiddhau ghaTatvasya svAtrayabhinnAdhikaragakapaTatvasamAnAdhikaraNAtyantAbhAvapratiyogitvarUpavirodhasiddhiH, tatsiddhau ca viruddhalakSaNarUpabhedasiddhirityanyonyAzraya ityAha--na ghaTAdAviti / tRtIyaM zaGkate-atheti / atra parasparAzrayaH spaSTa eveti dUSayati-neti / bhede pramANAdinirAkaraNaphalamAha-usmAditi / abhede'pi mAnAbhAvAtso'yaparamArtha ityAzakya' "nAnyo'to'sti" ityAdizrutestatparatAyA nirUpitatvAtsA tAvattatra mAnamityAha -abheda iti / ___ anumAnamapyabhede mAnamityAha---anumAnamiti / atra cAntaHkaraNAtirikto'hamanubhave prakAzamAnaH pkssH| tathA ca muktirUpasyAtmano muktyanvayitvAbhAvAt pakSAsiddhiriti na zaGkanIyam -brahyAbhinnamiti / brahmabhedarahitamityarthaH / tathA ca paramate bhepratiyogikAbhAve tadabhAvAntarAbhAve'pi tatsvarUpavizeSa eva yathA pratiyogirUpabhedarahita ityucyate, evaM brahmabhedAbhAvasvarUpa evAtmA svAtiriktabhedAbhAvAbhAve'pi brahmabhedarahita iti saMbhavAnna bAdha iti draSTavyam / nanu cetanatvaM jAtirupAdhirvA ? / naadyH| aikAtmye tadayogAt / na dvitIyaH / tadanirUpaNAdityata Aha-cetanatvaM ceti / Page #82 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH jIvabrahmAbhede anumAnAnaM anumAnamapi--muktyanvayijIvasvarUpaM brahmAbhinnaM cetanatvAd brahmavat / cetanatvaM ca jJAtRtvam / tacca sarvajJe brahmaNi jIve ca nAsiddham / athavA prakAzatvAditi hetuH / na caasiddhiH| sAdhitatvAt / na ca pakSadRSTAntayobhaide bAdhaH, abhede ca dRSTAntAsiddhiriti vAcyam / kalpitabhedena dRSTAntopapatteH, tasya svAbhAvAviruddha tvena bAdhAbhAvAcca / na cAprayojakatvam / abAdhitacetananAnAtvAbhyupagame gauravAt, shrutivirodhaacc| / jIvabrahmAbhede mAnAntarANi __ jIvo brahmaNi svasattAvirodhyatyantAbhAvapratiyogibhedapratiyogI, brahmAti jJAtRtvaM nAma jJAnAzrayatvam / tacca jJAnarUpe jIve brahmaNi cAsaMbhavItyAzaGkya vastutastasyAsaMbhave'pi kalpitabhedAdhInasya vyavahArasamarthasya jJAtRtvasyobhayatrApi saMbhavAnnoktadoSa ityabhipretyAha-tacceti / jJAtRtvApekSayA jJAnatvasya laghutvAtsa eva vA heturityAha-atha veti / na ca paramate jIvasya jJAnAzrayatvAtatra jJAnatvamasiddhamiti vAcyam / jJAnAtmanorabhedasya sAkSiviveke sAdhitatvAdityAha--na ceti / nanvatra pakSadRSTAntayorbhedo'sti na vaa?| Aye bhinnayorabhedasAdhane bAdhaH / dvitIye'pi kiM pakSasya dRSTAnte'ntarbhAvo, dRSTAntasya vA pakSe ? / Adye dRSTAntasya nizcitasAdhyavattvAt pakSatvAbhAvaH, dvitIye pakSasya saMdigdhasAdhyavattvAd dRSTAntatvAbhAva iti cet; n| 'sAgaraH sAgaropama" ityAdivatkalpitabhedenApi pakSadRSTAntabhAvopapatteH, ityAha-- na cetyAdinA / nanu bhinnayorabhedasya viruddhatvAt tatsAdhane bAdha ityAzakya bhedasyAbhedasamasattAkatvAbhAvAnna tena virodho'to na bAdha ityAha--tasyeti / hetudva yasyAprayojakatvaM nirAkaroti-na ceti / gauravAditi / cetananAnAtvasyAprAmANikatvAderuktatvAdaprAmANikaM gauravameva vipakSe bAdhakamiti bhaavH| bhedasya vAstavatve taniSedhazrutiprAmANyabhaGgazca syAdityabhipretyAha--zrutIti / jIvabrahmAbhede prapaJcasAdhyakAnumAnamapyAha--jIva ityAdinA / brahmaNi svasattAvirodhIti / svastha bhedasya brahmaNyabAdhyatvarUpasattvavirodhI yo'tyantAbhAvastatpratiyogI yo bhedastatpratiyogItyarthaH / jIvapratiyogikabhedasya jIve svasattAvirodhyatyantAbhAvapratiyogitvena siddhasAdhanatAvAraNAya brahmaNItyuktam / brahmaNyAropitAbhAvapratiyogibhedapratiyogitvenAntiratAvAraNAya, bhedAbhAvasya brahmarUpatvamate bAdhavAravAraNAya vA svasattAvirodhItyuktam / bhedAtyantAbhAvaH pratiyogitAdAtmyaM, pratiyogitAvacchedakadharmo veti matena sAdhyAntaramAha--brahmAtiriktati / tathA ca brahmAtiriktAnadhikaraNakajIvarUpAtyantAbhAvapratiyogibhedapratiyogitvaM jIve paramate'pyastIti siddhasAdhana Page #83 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm riktAnadhikaraNakAtyantAbhAvapratiyogibhedapratiyogI, brahmaniSThAtyantAbhAvapratiyogibhedapratiyogI, svasyAsaMsAryabhedAvirodhibhedapratiyogI, brahmaniSThabhedapratiyogI na bhavatIti vA, padArthatvAt caitanyAbhAvavanmAtravRttidharmAnadhikaraNatvAdvA brahmavat / miti na zaGkanIyam / atra jIvapratiyogikabhedAtyantAbhAvasya jIvatAdAtmyAdirUpasya jIvabrahmaNostivabhede brahmAtiriktAnadhikaraNakatvAyogAta porabhedasiddhiH / AropitAbhAvo'dhiSThAnAtiriktastadAzrita iti matena sAdhyAnaramAha--brahmaniSTheti / na cAtra jIvapratiyogikabhedasya brahmaNyaropitAtyantAbhAvapratiyogitvenArthAntarateti vAcyam bhedapramAvirodhena brahmaNi tadabhAvAropAyogAdityuktatvAt / paramate AropasyAsadviSayatvenA ropitasyApi bhedAbhAvasya brahmaniSThatvAyogAditi bhaavH| matadvayasAdhAraNaM sAdhyAntaramAha-svasyeti / svazabdaH samabhivyAhRtaparaH svasyAsaMsAriNo yo'bhedaH tasyA'vira dhinI yA bhedapratiyogitA tadvAnityarthaH / atrApyAropitAbhedenArthAntaratA puurvvnnirsniiyaa| ghaTAderapyasaMsArisvAbhedapratiyogitvAt na tatra vybhicaarH|| evaM svAbhimatAbhedaM prasAdhya parAbhimatabhedaniSedhAya sAdhyAntaramAha--brahmaniSTheti / brahmaniSThasatyabhedapratiyogI netyarthaH / na ca siddhAnte niSedhyAprasiddhirdoSaH / paraprasiddhimAtreNa niSedhopapatteH / __ atha vA yathAzrutameva sAdhyamastu / na ca jIvasya brahmapAropitabhedapratiyogitvAGgIkArAttadabhAvasAdhane bAdha iti vAcyam / jIve tAdRzabhedapratiyogitvasyAropitatvena tadabhAvAvirodhAt / nanu ghaTAdo brahmaniSThabhedapratiyogitvaM nAropitaM kiMtu rUpAdivattadavacchinnacaitanye eva / itarathA ghaTajJAnAdeva tannivRttiprasaGgAt / tathA ca ghaTe tadabhAvAbhAvAd vyabhicAra iti cet, n| dvitIyahetorevaitatsAdhakatvena vivakSitatvAditi bhAvaH |-caitnyaabhaavvditi / caitanyAbhAvavaddhaTAdi tanmAtravRtti ghaTatvAdi tdndhikrnntvaadityrthH| dharmAnadhikaraNatvasya paramate'siddhatvAccaitanyetyAdi vizeSaNam / na cAsiddhivArakasyaitasya hetuvizeSaNatvamayuktamiti vAcyam / vizeSyamAtrasya kutrA yasiddhatvena tena vinA vyAptigrahasyApyasaMbhavAt, tadgrahe'pi tasyopayuktatvAt / nanu siddhAnte cidrUpAtmanazcaitanyAbhAvavattvaM vAcyam / atyantAbhAvasya pratiyogivRttitvaniyamAt / itarathA ghaTe'pi ghaTaH syAt / tathA cAtmadharmasya caitanyAbhAvavavRttitvAttadanadhikaraNatvamAtmanyasiddhamiti cenn| abhAvastha svAbhAvAnadhikaraNatvavadbhAvasyApi svAbhAvAnadhikaraNatvAt / na cAbhAvAnadhikaraNasya pratiyogyadhikaraNatvaniyamaH / ghaTAbhAve vyabhicArAt / cidrUpAtmanazcaitanyAbhAvavattve'pi tavRttidharmANAM tatrAropitavena tadanadhikaraNatvasyApi saMbhavAditi bhAvaH / "brahma jIve svasattAvirodhyatyantAbhAvapratiyogibhedapratiyogi, jIvAtiriktAnadhikaraNakAtyantAbhAvapratiyogibhedapratiyogi, Page #84 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH evaM brahmapakSakAnumAnam / jIvapratiyogiko bhedaH brahmaNi svasattAvirodhyatyantAbhAvapratiyogI bhedatvAd brahmabhedavat / evaM brahmabhedapakSa kAnumAnam / brahmaNo ghaTabhede vyabhicAraparihAraH na ca ghaTAdibhede vyabhicAraH tasya pakSasamatvAt / tata eva tatrApi saadhysiH| yadvA jIvo jIvatve sati brahmapratiyomikabhedavAnna bhavati padArthatvAt, ghaTAdivat tarkasadbhAve viziSTavyatirekiNo'pItarAnumAnavat svasAdhyasAdhakatvAta, tarkAbhAve'nyasyApyanumAnasya svasAdhyAsAdhakatvAt / tarkazcAtrokta eva / ata eva prapaJco jaDatve sati brahmapratiyogikabhedavAnna bhavati padArthatvAt jIvaniSThAtyantAbhAvapratiyogibhedapratiyogi, svasyAsarvajJAbhedAvirodhimmedapratiyogitAka, jIvaniSThabhedapratiyogi na bhavatIti vaa| tata eva, jIvavat" ityapi prayoktavyamityAha-vamiti / bhedapatakAnumAnamayAha--jIveti / brahmapratiyogikabhede siddhasAdhanatAvAraNAya jIvapratiyogika ityuktam / atra jIvapakSakAdyasAdhyavat sAdhyavizeSaNakRtyaM drssttvym| brahmapratiyogikabhedo jIve svasattAvirodhyatyantAbhAvapratiyogI bhedatvAt jIvabhedavadityapi prayoktavyamityAha--evamiti / nanu brahmaNo jIveneva ghaTAdinA'bhedAbhAvAttatra ghaTabhedaH satya eva / tathA ca tatra vyabhicAra iti / netyAha-na ceti / ___ghaTAdivattatpratiyogikabhedasthApyanirvacanIyatvAt pakSasamatvaM, tathA ca na tatra vyabhicAra ityarthaH / ghaTAdibhedasya pakSasamatve tatra kena hetunA sAdhyasiddhirityAzaGkyAsmAdeva hetorityAha--tata eveti / anena nyAyena padArthatvAditi hetorapi ghaTAdau vyabhicArazA nirasanIyeti bhaavH| viziSTavyatirekiNApi jIve brahmabhedAbhAvaM sAvyati-yati / ghaTAdau sAdhyavaikalyaparihArAya jIvatve satItyuktam / jIvatvaviziSTabrahmapratiyogikabhedavattvasyAbhAvo jIvatvAbhAvAd brahmapratiyogikabhedavattvAbhAvAdubhayAbhAvAdvA sidhyti| ghaTAdI jiivtvruupvishessnnaabhaavaadvishissttaabhaavsiddhiH| jIve tu vizeSyAbhAvamAdAya vishissttaabhaavsiddhaavjjiivtvsyaapybhaavsiddhiH| viziSTavyatire kiNaH sarvatrApi prasarAdatiprasaGgena na prAmANyamityAzakya sarvatra tarkAbhAvAnnAtiprasaGga ityabhipretyAha--tati / tahi prakRtasAdhyepi tarkAbhAvAdaprayojako hetustyiAzaya lAghavAdyanekatarkANAnuktatvAnmevamityAha--tarkazceti / prakRtasAvyasya tarkasadhrIcInatvAdeva tadrahitAbhAsasAmyamapi netyAha--ata eveti / nanvatrApi lAghavatarko'nukUlo'stItyAzakya kiM prapaJce brahmapratiyogikaH pAramArthiko bhedo niSidhyate uta kalpitaH ? / AyeddhatavAdimate siddhasAdhanamityAha--vAstaveti / dvitIye pratyakSapratItalaukikavaidikavyavahAravirodhAllAghavatarka eva nAbatarati / tathA Page #85 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm jIvavadityAbhAsasAmyaM pratyuktam / vAstavabhedaniSedhe siddhasAdhanAt, kalpitabhedaniSedhe pratyakSAdibAdhAt, bAdhite'rthe lAghavAnavatArAt / na cAtrApi prtykssbaadhH| tasyAbAdhitAbhedAvirodhAt / etena jIva eva viziSTaprasiddhiriti tatraiva kathaM tadabhAvasAnimiti prayuktam / rajatavatyapi zuktisthale taniSedhavadupapatteH / jIve brahmapratiyogikakalpitabhedAbhAvAnumAnamapi pratyakSAdivirodhena pratyAkhyeyam / etena jIvAnAmapyanyonyaM bhedo nirstH| navInazaGkAnirAsaH yatvatra navInoktaM "caitro maitrapratiyogikarmijJAnAbAdhyabhedavAn maitrAnusaMhitaduHkhAnanusaMdhAtRtvAd ghaTavat" iti, tdst| siddhasAdhanatvAt / na hi catrazabdAbhidheyazarIraviziSTAtmajJAnabAdhyaM maitrabhedamAcakSate vedAntinaH / nanu caitatsAdhye heturaprayojaka eva ityabhipretyAha--kalpiteti / jIve'pi brahmabhedaniSedhe pratyakSabAdhAditulyamityAzaGakya tasya vyAvahArikabhedaviSayasya na pAramArthikAbhedena virodha ityAha--na cAtrApIti / nanu jIvatve sati brahmapratiyogikabhedavattvasyAnyatrAbhAvAd jIve eva prasiddhivaktavyA, tathA ca tatra tasya prAmANikatve'prAmANikatve vA niSedhAnupapattiriti codyamayuktamityAha--eteneti / etenetyetadvivRNoti-rajatavatyapIti / na ca zuktau dezAntarIyarajatameva niSidhyata iti vaacym| tatra tasya prasavatayasaMbhavena niSedhAyogAt, anythaakhyaatenirsissymaanntvaat| na cAbhAsaprasaktyaiva tatprasaktiriti vAcyam / anyaprasakteranyaviSayatve'tiprasaGgAt, anirvacanIyarajatasya svAdhiSThAne pAramArthikasvAtyantAbhAvAvirodhena tatra traikAlikaniSedhasya tadviSayatvopapattau dezAntarIyarajataviSayatvakalpanAyogAcceti bhAvaH / jIvAH paramAtmano vyavahArato'pi na bhidyante AtmatvAt paramAtmavaditinavInoktAbhAsasAmyamapi nirastamityAha--jIva iti / ahamarthAtiriktajIvasyAdvitIyabrahmAbhinnatvAtpratizarIraM bhede pramANAbhAvAcca jovanAnAtvamapi nirastamityAha eteneti / / ___ jIvabhede paroktapramANaM dUSayitumanuvadati-yattvatreti / kiM caitrapadena zarIravizeSaviziSTa AtmA vivakSitastadupahitastadupalakSito vA ? / AdyaM dUSayati-tadsaditi / dvitIyaM zaGkate-nanviti / dhamizabdena prakRtaparAmazitvasya tvayaivoktatvAccharopahitAsmaiva dharmizabdArtho vktvyH| tathA ca taniSThabhedasya mithyAtve'pi upahitAtmajJAnabAdhyatvAnabhyupagamAtsiddhasAdhanamityAha-na dharmIti / . Page #86 -------------------------------------------------------------------------- ________________ 65 dvitIyaH paricchedaH catrazabdena tatsaMbandhyAtmaiva parAmRzyata iti cet, n| mipadenApi zarIropahitAtmana eva parAmarza catraniSThabhedasya tajjJAnAnivartyatvAbhyupagamena siddhasAdhanatvAt / bhedahetvajJAnavirodhibrahmajJAnasyaiva bhedanivartakatvAt / atha caitrasya yatsvarUpaM zuddhacidAtmarUpaM tadeva dharmoti cet, n| yathA nadyaH spandamAnAH samudra 'staM gacchanti nAmarUpe vihAya / tathA vidvAnnAmarUpAdvimuktaH parAtparaM puruSamupaiti divyam // iti nikhilasyApi bhedasya brahmajJAnabAdhyatvazrutivirodhAt, caitrasya maitrAnusaMhitaduHkhAnanusaMdhAnasyaupAdhikabhedenopapattaraprayojakatvAcca / ' upAdhibhede'pyanusandhAnapUrvapakSaH nanu hastapAdAdyupAdhibhede'pyanusaMdhAnaM dRzyate pAde me vedanA' 'zirasi me sukham' iti / na cAvayavabhede'pyanusaMdhAnaprayojakazarIrasyakatvAttatrAnusaMdhAnam / ata eva garbhasthasya na mAtRsukhAdyanusaMdhAnamiti caitrAdizarIrabhedAnnAnyAnubhUtAdyanusaMdhAnaprasaktiriti vAcyam / jAtismRtimato janmAntarIyasyApyanusaMdhAnadarzanAditi cet / nanvAtmAjJAnaprayuktabhedasyAtmajJAnabAdhyatvAdupahitasyAtmatvAtkathaM tajjJAnena na tadbAdha ityata Aha-bhedeti / / ___ bhedahetutvam-bhedaprayojakatvam / upahitasya vastuto'nupahitAdabhede'pi tena rUpeNa jIvezvarabhedaprayojakAjJAnAviSayatvAdupahitajJAnasya bhedaprayojakAjJAnAnivartakatvena bhedabAdhakatvAyogAt / ajJAnaviSyapratyagbrahma kyajJAnasyaiva bhedaprayojakAjJAnanivartanena bhedabAdhakatetyaryaH / tRtIyaM zaGkate-atheti / caitrazarIropalakSitacidAtmana eva maitrazarIre'pi duHkhAnusaMdhAtRtvAdasiddho heturityabhipretya dUSayati-neti / . AtmatattvajJAnAdabhidhAnAbhidheyamAtravilayazravaNAjjIvabhedasyAtmajJAnAbAdhyatvasAdhanaM bAdhita viSayaM cetyAha-yathA nadya iti / pakSatraye'pi sAdhAraNaM doSamAha-caitrasyeni / nanu caitrasya maitrapratiyogikaupAdhikabhedamAtrAnnatadIyaduHkhAnanusaMdhAtRtvamupapadyate satya'yopAdhikabhede yasya me pAde vedanA tasya me zirasi sukhamityekasyaivobhayAnusaMdhAnadarzanAt / tathA ca nAprayojakatvamiti zaGkate--nanu hasteti / zarIrarUpopAdhibheda evaannusNdhaanpryojkH| ziraAdau tu shriiraikyaadnusNdhaanm| garbhasyajantorapi zarIrabhedAdeva na mAtRbhogAnusaMdhAnam / tatazca caitrasyApi zarIra bhedAdeva na maitrabhogAnusaMdhAnaM, na tvAtmabhedAditi na zaGkanIyam / zarIrabhede'pi kasya cijjanmAntarIyabhogA nusandhAnadarzanAdityAha-na cetyAdinA / Page #87 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm na, sukhaduHkhAdayo hyantaHkaraNadharmAH, tadavacchinnAtmadharmA vA / ahaM sukhItyanubhavAt, "kAmaH saMkalpaH" ityAdizruteH, parizeSAcca / antaHkaraNopahitAtmA ca pratizarIraM bhinna iti nAnyAnubhUte'nyasya smRtiH| jAtismaraNe'pyantaHkaraNamekamiti tadanusaMdhAnaM yujyte| na ca kAyavyUhe yoginAmevaM satyanekadehe bhogAnusandhAnaM na syAd antaHkaraNabhedAditi vAcyam / teSAmupAsanAmahimnA IzvarakalpAnAM vazIkRtopAdhInAM parakIyasukhaduHkhasAkSAtkAravatsarvazarIravartibhogAnusaMdhAnasambhavAt / asarvajJAnAmevAtrAnusandhAnAnanusandhAnavyavasthAhetozcintyatvAt / caitramaitradehayorAtmana ekatve'pi bhoktabhedAnna parasparabhogAnusaMdhAnamityabhipretya sukhAdibhogasyAntaH karaNapariNAmatvaM tadavacchinnAtmanyadhyastatvaM cAha na sukheti / tatsamAdhAnam tatrAhaMkArAvacchinnAtmadharmatve mAnamAha - ahaM sukhIti / ahamanubhavasyAntaHkaraNaviziSTAtmaviSayatAyA uktatvAttadviSaya eva ca sukhAderanubhavAcchabalAtmadharmatvamityarthaH / antaHkaraNapariNAmatve mAnamAha-kAma iti / etatsarvaM 'mana eva' iti kAmAdermanastAdAtmyAbhidhAnAtprakRtivikArayoreva ca tAdAtmyasambhavAditi bhaavH| duHkhAdikaM sopAdAnaM bhAvakAryatvAt paTavadityanumAnAtpRthivyAderahaMtvasamAnAdhikaraNatayA pratIyamAnaduHkhAdyupAdAnatvAyogAt kUTasthAsaGgacidAtmano hetUparAgAbhAvena duHkhAdipariNAmAyogAtparizeSAdapi duHkhAdirantaHkaraNadharma evetyAha-parizeSAcceti / duHkhAdidharmiNaH pratizarIraM bhede phalitamAha--antaHkaraNeti / ekAntaHkaraNAvacchinnasyAntaHkaraNAntaravartiduHkhAdyananubhavitRtvAnna tasya tadanusandhAnaM duHkhAdidharmyahaMkAratAdAtmyAbhimAnarahitasya sarvasAkSiNo brahmaNaH sarvAnusandhAnamiSTamiti bhAvaH / ___ zarIrabhedo'nanusandhAnaprayojaka ityatroktadoSasya nAtra prasaGga ityAha-jAtIti / nanu saubhAdInAM yugapadanekazarIreSu bhogasmaraNAdekakAlInAnekazarIreSvantaHkarazaikyAyogAtkathaM teSAM sarvazarIrabhAvibhogAnusandhAnamiti cet na / teSAM yogamahimnezvaravadvazIkRtamAyatvAt sarvajJAnAM parakIyaduHkhAdyanusaMdhAnavadantaHkaraNabhede'pi svakIyasarvabhogAnusandhAnopapatterityAha-na ca kAyeti / kathaM tadyantaHkaraNaikyamanusaMdhAne prayojakaM, tadbhadastvananusaMdhAne ityuktam ? tatrAha-asarvajJAnAmiti / jJAnavizeSaviSayatvaprayojakacintAasmadAdijJAnaviSayaivetyatrodAharaNamAha---na hoti / Page #88 -------------------------------------------------------------------------- ________________ . dvitIyaH paricchedaH na hyasmadAdayo mahattvaM vinA dravyaM na pazyantIti yogino'pi na pazyanti / yoginAmapyantaHkaraNaM yogaprabhAvAdvaipulyaM prApta nikhilazarIrAvacchinnabhogaheturiti kecit / evaM ca saMpratipannAntaHkaraNabhedasyavAnanusaMdhAnaprayojakatve saMbhavati tadarthaM zrutiviruddhAnyabhedo'pi na kalpanIyaH / etenedaM pratyuktam-antakaraNabhedAdananusaMdhAnasya mamAsiddheH zarIrabheda iva tabhedo'pyaprayojaka iti / lAghavagauravanyAyasya tvayA'pyabhyupagantavyatvAt / anyathA prativAdisiddhameva vAdinA'pi sAdhanIyamiti niyame gataM kthaasngkthyaa| na cAntaHkaraNasya suSuptau vinAzAtadinA'ntarAnubhUtaM nAnusaMdadhyAditi vAcyam / suSuptAvantaHkaraNasyaiva vilInaghRtavadvartamAnatvAt / anyathA tadAzrita- dravyasyacAkSuSajJAnaviSayatve mahattve satyudbhUtarUpavatvaM prayojakamityetadyathA'smadAdijJAnaviSayameva tadrahitaparamANvAderapi yogicAkSuSajJAnaviSayatvAt / evamantaHkaraNakyAdanusaMvAnamityAdikamasmadAdiviSayamityarthaH / evaM paramatAnusAreNa kAyavyUhe'ntaHkaraNa'nAnAtvamabhyupetya parihAra uktaH, siddhAnte lvekasyaivAntaHkaraNasya saMkocavikAsazIlasya yugapadaneka zarIravyAptisambhavAdyoginAmanekazarIravartibhogAnusandhAnamityAha-yogi nAmapIti / nanu caitrasya maitrabhogAnanusandhAnamantaHkaraNabhedArAtmabhedAdvA ityatra niyAmakAbhAvAdubhayabhedo'pyananusandhAnaprayojaka ityatrAha-evaM ceti / antaHkaraNabhedo nAnanusandhAnaprayojakaH tattvena mamAsampratipannatvAt zarIrabhedavadityanumAnavirodhAdantaHkaraNabhedo'pi na prayojaka ityAzakyAha-eteneti / etacchabdArthamAha--lAghaveti / antaHkaraNabhedasyaiva prayojakatve pratizarIramAtmabhede mAnAbhAvAttadaikyamiti lAghavam / itarathA''tmAnantyam, AtmatvajAtiH, ityaneka kalpanIyamiti gauravam / tathA ca lAghave saMbhavati gauravasyAnyAyyatvAduktAnumAnamaprayojakamityarthaH / vipakSe bAdhakAntaramAha-- anyatheti / sarvatra pakSe sAdhyasya prativAdyasammatatvAdvipakSadRSTAntena tatra tadabhAvasya sAdhayituM zakyatvAtkimapi na sidhyediti kathApravRttireva na syAdityarthaH / nanu hyastanAntaHkaraNasya suSuptau lInatvAdadyatanAntaHkaraNaM tato bhinnamiti vaktavyam / tathA cAdya zastanaduHkhAdya nusaMdhAnaM na syAditi cet n| suSuptAvantaHkaraNasya sthUlAkAranAze'pi tadAyanirvacanIyasUkSmarUpeNa tasya vidyamAnatvAd dinAntare tasyaiva sthUlarUpeNAnuvartamAnatvena bhedAbhAvAdityAha--na cAntaHkaraNeti / / - suSuptAvantaHkaraNasya sarvAtmanA nAze bAdhakamAha-anyatheti / "vijJAnaM yajJaM tanute" "kAmaH saMkalpa' ityAdizrutyA'ntaHkaraNasyaiva karmakartRtvAbhidhAnAt subuptAvantaH Page #89 -------------------------------------------------------------------------- ________________ 68 saTIkAdvaitadIpikAyAm dharmAderapyabhAvAt punarutthAnAbhAvaprasaGgAd / piNDIbhUtAntaHkaraNasyaivAhamanubhavaviSayatvAd dravIbhUtAntaHkaraNasattve'pi vizeSavijJAnAbhAvAtsuSuptisaMbhavAcca / anyathA'vidyAvRttyApi tadbhaGgaprasaGgAt / na cAntaHkaraNasya sukhAnubhavahetutve muktau tadabhAvAt sa na syAditi navInoktaM yuktam / antaHkaraNaM hyAvRtasukhavyaJjakatayA jIvAnAM tadvyavasthApakaM na tu svayaM sukhvissysaakssaatkaaraashryH| svarUpAnubhaksyaiva tattvAt / muktau tu sukhamanAvRtamiti kimantaHkaraNaviraheNa hIyate / na ca buddhikalpitAtmano duHkhAdyAzrayatve karaNasya niravazeSanAze tatkAryavamadirapi nAzAtpunarutthAnaM na syaadityrthH| suSuptAvantaHkaraNasyAvinAze jAgratIva tadanubhavaH sthAdityAzakyAha-piNDIbhUteti / sthuulruupennaabhivyktaant:krnnryetyrthH| "suSuptikAle sakale vilIna" iti suSuptau sarvakAryavilayazravaNAdantaHkaraNAvinAze suSuptireva na syAdityAzakyAjJAnAtiriktataddhetukalApasya sUkSmarUpatApattirUpatvAt, anyathA suSuptau dharmAderapyabhAvaprasaGgAdantaHkaraNasyApi tAdRzalayAGgIkArAnna sarvalayazrutivirodhaH zabdAdiviSayasakalavRttijJAnAbhAvAcca suSuptitvopapattirityabhipretyAha--dravIbhUteti / sarvakAryAbhAva eva suSuptiriti vadantaM svayUthyaM pratyAha-anyatheti / 'sukhamahamasvA'sam, itiparAmarzahetusaMskArajanakatayA sukhAdyAkArAvidyAvRttestadAnImAvazyakatayA sarvakAryAbhAvarUpasuSuptirna syaadityrthH| antaH karaNabhedasya parakIyabhogAnanusandhAnaprayojakatvaM vadatastasyaiva sukhAdibhoktRtvamabhipretamiti bhrAntasya codyamapavadati-na ceti / srakcandanAdiviSayasaMparkAtsvarUpasukhAkAravRttirUpeNa pariNatamantaHkaraNaMravAvacchinnAtmAnaM pratyeva tatsukhamabhivyaJjayattasyaiva 'ahaM sukhI' ityAdipratisaMdhAnahetuH na tu svayaM sukhAnubhavAzrayatayA taddheturityAha-antaHkaraNaMhIti / na vevamapi muktau sukhAbhivyaJjakAntaH karaNAbhAvAt kathaM sukhAnubhava ityAzaMkya brahmasAkSAtkAreNa sarvAvaraNamUlAjJAnasya naSTatvAt tadA vyaMjakApekSaiva nAstItyAha-muktAvini-nanu buddhitAdAtmyAdhyAsApannasyAtmanaH kevalacidAtmabhinnatvenAcittvAt duHkhAdeH taddharmatve jaDadharmatA syAt / tathA ca bandhamokSayovaiyadhikaraNyaM ityAzaMkya vastutaH cidrUpAtmanyeva buddhitAdAtmyasya tadupAdhikasya cidbhedasya duHkhAdezca kalpitatvena cidAtmana evAdhyAsikabandhAzrayatvAnnoktadoSa ityAhana ca buddhIti / citpratiyogikakalpitabhedavattvamAtreNAcittve candre candrapratiyogikakalpitabhedAzraye candratvaM na syAt / taccAyuktam / bheda iva candratvAMze bAdhakAbhAvAdityabhipretyAhaanyatheti / Page #90 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH . cidbhinnasyAcitvAd duHkhAderjaDadharmatvApattiriti vAcyam / cityeva bhedamAtrakalpanayA dvitIyasyApi cittvAt anyathA dvitIyazcandro na syAt / na caivaM caitanyasyaivAnarthayogitvAt tadAtmakabrahmAvAptirmolo'puruSArthaH syAditi vAcyam / aupAdhikazyAmatvAdivad vyavasthitatvAt tasyAvAsta vtvaacc| 'yattu brahmAtmakacaitanyasya duHkhAdyAzrayatve tasya nityamuktatvazrutivirodha iti, tnn| kusumopAdhinimittAruNimnA sphaTikasvAbhAvikasvAcchyAnapAyavat kalpitaduHkhAdinA svAbhAvikamuktyanapAyAt / avidyAbhedAttadupAdhikabhedajIveSvanusaMdhAnAdivyavasthetyanye / kiMcAdRSTavizeSazUnyasya zarIrAbheda evAnusandhAnaprayojakaH / nanUktaprakAreNa cinmAtrasyaiva sarvAnanvayitvAttadrUpabrahmAvAptirapuruSArthaH syAditi cet na / vuddhayAyupahitacaitanyasyAnupahitabrahmacaitanyAdaupAdhikabhedavattvAdopAdhikaduHkhAderapi svasamAnasattAka bhedena tatraba vyavasthitatvAttadbhinnabrahmacaitanyasyAnatizayAnandAtmakasya nApuruSArthatvaprasaGga iti sadRSTAntamAha--na caivamiti / kiM cAtmanyadhyastasarvAnarthasyAtmatattvasAkSAtkAreNa bAdhitatvAnna muktAvanarthaprasaktirityabhipretyAha-tasyeti / nanu brahmasvarUpacaitanyasya buddhayAdhupAdhinibandhanaduHkhAdyAzrayatve 'yo'zanAyApipAse zokaM mohaM jarAM mRtyumatyeti" "anyatra dharmAdanyatrAdharmAt" ityAdizrutivirodha iti codyamanuvadati-yattviti / Atmani vastuto'zanAyAdirAhityaparazruteH aupAdhikAvAstavAzanAyAdimattvena na virodha iti sadRSTAntamAha-tanneti / evamekajIvavAde bhokturupAdhyantaHkaraNabhedAt prkiiybhogaannusndhaanmityuktm| anekajIvavAde tu jIvopAdhyavidyAbhedAdeva tadananusandhAnamityAha-avidyeti / idAnIM matadvaye'pi zarIrAbhedo'nusandhAne prayojakaH, tadbhedazcAnanusandhAna iti pakSAntaramAha-kiM ceti / na caivaM zarIrabhede'pi kathaM jAtismRtimato janmAntarIyabhogAnusandhAnamiti vAcyam / tasyAdRSTavizeSamahimnA yogitulyatvAttadvyatiriktaviSayaiveyaM cintetyabhipretyoktamadRSTavizeSazUnyasyeti / nanvevaM bAlasthaviradehayobhinnatvAtkathaM sthavirasya bAladehabhogAnusandhAnamityAzakya yo'sau tadA bAlaH sa evedAnI sthavira iti pratyabhijJayA dehaikyasiddherna dehabhedaprayuktadoSa ityAha--na caivamiti / Page #91 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm nacaivaM bAlazarIrAdibhede'nanusandhAnaprasaGgaH tasyApyekatvAt / kiM cAnanusandhAne hyAtmabhedo na prayojakaH / abhede'pi janmAntarIyasukhAdyananusandhAnadarzanAt / na ca tatra saMskAravinAzAdananusandhAnam / tasyaiva janmAntare jAtismaraNe'nusandhAnAt / kiM cAzrayAbhede'nubhUyamAne'nusandhIyamAne eva ca sukhAderanubhavAnusandhAnadarzanAt tadAzrayAbhedAjJAnameva tatra prayojakam / jAtismRtimato yoginAM ca kaalaatriiydeshaantriiysukhaadyaashryaabhedaajnyaanaabhaavaadnusndhaanm| devadattasya yajJadattAsmAbhedAjJAnanna tadIyasukhAdyanubhavastadanusandhAnaM vaa| na ca bAlasthaviradehayoH parimANabhedAdgurutvabhedAcca bhedasyAvazyakatvAdabhedapratyabhijJAnaM bhrama iti vAcyam / jalUkAdiSu parimANabhede'pi dravyabhedAbhAvAt / itarathopaviSTAccaitrAdutthitasya tasya bhedaH syAt / ekasminnapi gurutvabhedasya kAlabhedenAvayavopacayApacayAbhyAmevopapatterityupAdAnavAde vakSyate / nanvevamapi svapne devAdizarIreNa bhuktabhogasya kathaM jAgrati matuSyazarIre'nusandhAnamiti cet na / "prANena rakSannavaram kulAyam" iti zruteH svapne'pi jAgraccharIrasyAnuvartamAnatvAt tadA tadabhimAnAbhAve'pi vastutastadupahitasyaiva zarIrAntarAbhimAnena bhoktatvAttadekatvanibandhanAnusandhAnopapattiriti bhAvaH / Atmabhedasya vyatirekayabhicAreNAnanusandhAnaprayojakatvAyogAccharIrAdibheda eva tatprayojaka ityabhipretyAha-kiM ceti / nanu janmAntarIyabhogAnusandhAnaprayojakAtmAbhede satyapi saMskArarUpasahakArivirahAdeva tadananusandhAnaM na zarIrabhedAdityAzaGakya tajjanmani janmAntarIyAnasandhAnAbhAve'pi punarjanmAntare'dRSTavizeSavatastadanusandhAnadarzanAt saMskArAbhAvAyogAdityabhipretyAha-na ca tatreti / idAnIM yogyayogisAdhAraNamanusandhAnaprayojakamAha -kiMcAzrayeti / duHkhAdyAzrayasya svasya cAbhedAnubhavaH svakIyatvena duHkhAdya bhave prayojakaH, duHkhAdyAzrayAbhedapratisandhAnaM ca tathA tadanusandhAne prayojakam / tadabhedamAtre satyapi janmAntarIyaduHkhAnusandhAnAdyabhAvAdityarthaH / evaM duHkhAdyanusandhAnAdau prayojakamuktvA tadabhAve prayojakamAha -tadAzrayeti / uktAnusandhAnaprayojakasya sArvatrikatvamAha -jAtismRtimata iti / svA naduHkhAdyAzrayAbhedAnusandhAnAdeva jAgrati svAgnaduHkhAdyanusandhAnamiti cArthaH / AzrayAbhede'pyuktaprayojakAbhAvAnna parasya parakIyaduHkhAdyanubhavAnusandhAne ityAha-devadattasyeti / nanu yathA ziraHpAdAdiSvAtmaikyamanubhUyate, evamanekazarIreSvAtmaikyamasti cedanabhUyeta / tathA ca parakIyaduHkhAnubhavAdikamapi syAditi zaGkate-nanviti / tasya pramAtu Page #92 -------------------------------------------------------------------------- ________________ 71 dvitIyaH paricchedaH zarIrabhede'pyAtmAbhede pUrvapakSaH nanvAtmAbhede yajJadattasya devadattAtmAbhedAnubhava eva kinna syAditi cet n| svasya sarvAtmatAvArakAjJAnAdupadezAdisahakArivirahAdvA tadvirahasyoktatvAt avacchinnayobhinnatvAcca / yasya dehAntarIyAtmAbhedo liGgana zrutyA vA nizcitastena tatsukhAdikamapyanumAnena svIyatvena pratisaMdhIyata eva / evaM devadattasya 'nAhaM yajJadatta' iti bhedabhramo'pi tasya svakIyatvena yajJadattIyasukhAdyananusandhAnapratibandhakaH / na caivaM suSuptyAdAvanusandhAnaprasaGgaH / tadAnImanusaMdhAturahaGkAropahitasya sAkSiNo'bhAvAt / tasmAdadvaitavAde ekaH aneko vA jIvaH ubhayathA'pi zarIrAntarAvacchinnasya na parazarIrAvacchinnAtmasukhAdyanusaMdhAnamiti / ekajIvavAde anupapattInAM parihAraH yadapi navInoktaM bandhamokSapaNDitamarkhavyavasthA caitrapramayA caitrabhramanivRttirityAdivyavasthA ca na syAditi / tatra na tAvat bandhamokSavyavasthAnupapattiH / ekastattaccharIrAvacchinnAtmAbhedasyAnAvRtatvAtadanubhavaH tasyaiva zarIropahitAtmAbhedasya mUlAjJAnenAvRtatvAttadbodhakopadezAbhAvAcca tadananubhava iti yogyAnupalabdhinirAsasamaya evoktAmatyAha--na svasyeti / kiM ca sarvazarIreSvAtmano'bhede kiM devadattasya yajJadattazarIropalakSitAtmAbhedAnubhava ApAdyate uta tadviziSTAtmAbhedAnubhavaH ? / Aye iSTApattiH / devadattazarore'nubhUyamAnAtmano yajJadattazarIropalakSitvAt / na dvitIyaH / viziSTAtmAbhedAbhAvAdeva tadananubhava ityabhipretyAha-avacchinnayoriti / nanu vipratipannaM zarIramekasyaiva bhogAyatanaM zarIratvAccaitrazarIravadityAdiliGgAt "eko devaH sarvabhUteSu gUDha' ityAdizrutervA sarvazarIreSvAtmaikyajJAnAnantaraM svakIyatvena sarvazarIravartiduHkhAnusandhAnaM syAdityAzaGkhyAsyAbhedajJAnasya parokSatvAt parokSatastadanusaMdhAnamiSTamityAha-yasyeti / evamanusandhAnaprayojakAbhedapratItyabhAvAnna dehAntarIyasukhAdyanusaMdhAnamityuktam, idAnIM bhedabhrameNa pratibaddhatvAdapi na tadanusandhAnamityAha-evamiti / tahiM suptIbhedabhramAbhAvena pratibandhakAbhAvAtparakIyaduHkhAdyanusaMdhAnaM syAdityAzakya kimAtmamAtrasya tadA'nusaMdhAnamApAdyate utAhaMkAravizeSopahitasya ? / Adya issttaapttiH| dvitIye upAvibhUtAhaMkArasya tadA sUzramarUpeNa sthitatvAnna tadupahitasya tadanusaMdhAnamityabhipretyAha-na caivamiti / maitrAnusaMhitaduHkhAnanusaMdhAtRtvAdityasyAnyathopapattimupasaMharati-tasmAditi / . aikAtmye paroktaM bAdhakAntaramanuvadati dUSayituM yadapIti / kimekajIvavAde bandhamokSavyavasthA na syAdityucyate anekajovavAde vA ? / AdyaM nirasyati-tatra na tAva Page #93 -------------------------------------------------------------------------- ________________ 75 saTIkAdvaitadIpikAyAm jIvavAde vyavasthAyA evAbhAvAt / keSAMcinmuktyAdizravaNasya zravaNAdizeSArthavAdatvAt / na caivamanAdau saMsAre kasyApi muktyabhAve svasya muktaavnaashvaasH| vedaprAmANyAdetAvatkAlamamuktasya svasya bhaviSyanmuktAvAzvAsavadekajIvavAde'pyupapatteH / na ca jJAnArthamekasmin pravRtte'parasyApravRttiprasaGga iti vAcyam / ekasyevAparasyApyajJatvAd rAgaprAptapravRterbAdhakAmAvAda bhedbhrmaatprvRttyupptteH| abhede tu nizcite na kazcitpravartate / na cAptavAkyAjjIvakatvanizcayAnantaramanekeSAM pravRttirna syAditi vAcyam / gurAvavidyAnivartakasAkSAtkAraM svasmizcAvidyAM pazyato jiivktvnishcyaasNbhvaat| diti / nanvasmadAderidAnImapi baddhatvAdvAmadevAdezca muktatvazravaNAtkathaM vyavasthAbhAva ityAzakya zrutinyAyAbhyAM jIvavibhAgaprayojakAjJAnakye siddhe idAnIM saMsArAnubhavavirodhAtteSAM muktizrutirarthavAda ityAha-keSAMciditi / itaH pUrvaM kasyApi muktiphalaka jJAnAnudaye svasyApi tadanudayazaGkayA jJAnAbhyAse kasyApi niSkampapravRttirna syAdityAzaGkyAha-na caivamiti / tatra hetuH vedeti / yathA jIvanAnAtvamate svasyAnAdisaMsAre muktiparyantajJAnAnudaye'pi "brahma veda brahmaiva bhavati'' "tarati zokamAtmavit' ityAdivedaprAmANyAdeva bhaviSyannuktyapekSayA pravRttiH, evamekajIvapakSe'pi vedaprAmANyAdeva niHzaGkaM muktyathinastatsAdhanajJAnAbhyAse pravRttyupapattirityarthaH / nanvekasya muktyarthe jJAnAbhyAse pravRtterevAnyeSAmapi musukSaNAM tajjJAnAdevApekSitasiddhestadartha pravRttirna syAditi cet na / ekasya yathA svasminnajJAnatatkAryarUpAnarthadarzanAttannivRttaye pravRttiH, evamanyeSAmapi svasvAtmanyanubhUyamAnAjJAnAdyanarthanibRttikAmitvAdyAge zUdravacchAstreNAparyudastatvAcca tadarthapravRttiranivAryetyAha-na ca jJAnArthamiti / kimaikAtmye nizcite pravRttirna syAdityucyate anizcite vA ? nAntyaH svasyAdhikAryantarAbhedAnizcayadazAyAM svasya tato bhedabhramAt svaprayojanAya pRthak pravRttyupapatterityAha-bhedabhramAditi / Adye'pi tannizcayaH kimapratibaddhasAkSAtkArAtmakaH parokSajJAnAtmakovA ?Aye iSTApattiH / tataH sarvAnarthamUlAjJAnanAzena tadanantaraM kasyApi saMsAriNo'bhAvAdityabhipretyAha-abhede sviti / dvitIyamanUdya dUSayati-na ceti / kiM gurAvaparokSajJAnanizcayavatastadvAkyAj jIvaikyanizcayaH parokSajJAnanizcayavato vA ? / nAdyaH / aparokSajJAnino gurorajJAninazca svasya viruddhadharmavattvenAbhedajJAnAsambhavena jIvaikatvanizcayAyogAdityAha-gurAviti / / dvitIye parokSajJAne satyapyajJAnasyAnuvartamAnatvAdaparokSajJAnenaiva tannivartyamiti matvA tadarthaM svayamapi pravartata ityAha-gurAviti / Page #94 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH gurau parokSajJAnanizcayavAMstvavidyAnivRtteryatnAntarasAdhyatvanizcayena svayamapi prvrtte| anyatra vighnazaGkayApi svayaM prvrtte| svarganarakAdivyavasthA ca jIvasyaikasyaivAvidyApratibimbasyAnekAntaHkaraNAvacchedabhedena sNgcchte| nAnAjIvavAde ca yasya brahmasAkSAtkAraH tasyopAdhinivRttinetarasya upAdhizcAnAdijIvaniSTho brahmaniSTho vA / yo yasya brahmabhAvapratibandhakaH sa tasya brahmasAkSAtkAreNa nivartate, ato nAtiprasaGgaH / pANDityAdestu pramAturantaHkaraNAvacchinnasyaiva dharmatvAttadbhadAdeva vyvsthaa| na ca guruziSyabhAvavyavasthA'sambhavo jIvadvayAbhAvAditi vAcyam / parokSajJAnina evopadezakartRtvamitimate'ntaHkaraNabhedena tadupapatteH / brahmaniSThatvaM ca nanu gurupravRttyaivAparokSajJAnasaMbhavAtsvena kimarthaM pravartitavyamityata Aha-anyatreti / nanvekajIvavAde kathaM svarganarakayostaddhetudharmAdharmayozca vyavasthetyAzaGakya kartRtvopArantaHkaraNasthAnekatvAdyadantaHkaraNopahitena yatkarma kRtaM tadupahitenaiva tatphalaM bhoktavyamiti vyavasthopapattirityAha--svargeti / idAnImanekajIvavAde bandhamokSavyavasthAmabhyupetya tadupapattimAha-nAneti / tasyopAdhinivRttiriti / tasya brahmaNaH skaashaadbhedpryojkaajnyaanruupopaadhitddhrmaadenibRttirityrthH| nanu ca upAdhiH kiM jIvaniSTho brahmaniSTho vA ? / naadyH| jIvezvaravibhAgasyAjJAnaprayuktatvena parasparAzrayAt / na dvitIyaH / brahmaNo'jJatvabhrAntatvAdiprasaGgAdityAzaGkyobhayathA'pi na doSa ityAha--upAdhizceti / ajJAnajIvatvayoranAditvAt sAkSimAtrabhAsyatvAccotpattau jJaptau vA na parasparAzrayaH, sthitau ca parasparAzrayaprayojakatvaM, dravyatvaguNavattvayorivAviruddham / ajJAnarUpopAdhezcinmAtrabrahmaniSThatve'pi sa yaM prati brahmarUpamAvRNoti tasyaivAzatvAdiprayojaka iti na brahmaNo'jJatvAdidoSaprasaGga iti bhAvaH / ekajIvamate pANDityamaurtyavyavasthA'pi svarganarakAdivyavasthAvadevetyAha-pANDityAdestviti / nanvekajIvamate guruziSyabhAvo na sambhavati gurorjAnitvAt ziSyasya cAjJAni- , tvAt jJAnAjJAnayorekadaikatra virodhAditi cet parokSajJAnasyAjJAnAvirodhitvAt pramAtRbhedena guruziSyabhAvopapatterityAha--na cetyAdinA / "nanu samitpANiH zrotriyaM brahmaniSTham" iti zruterbrahmaniSThasyaivopadeSTutvAt kathaM parokSajJAnino gurutvamityata Aha--brahmaniSThatvaM ceti / aparokSajJAnina evopadeSTutve'pi guruziSyabhAvopapattirityabhipretya matAntaramAha-kecittviti / bhagavAneva gurudehaM gato brahmopadizatIti prathamaM saMbandhaH / nanu bhagavatastattvajJAnitvena jIve svAtiriktatvabhramAbhAvAt kathaM tadupadezArthaM pravRttirityAzakya jIvakalpitavyAva Page #95 -------------------------------------------------------------------------- ________________ 74 saTIkAdvaitadIpikAyAm tasyApi bhavati / ananyavyApAratAlakSaNabrahmaniSThatAyAstasyAvirodhAt / kecittu bhagavAnevAntaryAmI ziSyasya svamatikalpitatvazaGkAvyudAsAya guruzuzrUSAdizAstrArthavattvAya ca parokSanizcayavad gurudehaM gatastadabhedajJAnAttadArAdhanayA'pi saMtuSTo brahmopadizati stryAdizarIre gandharvopadezadarzanAt / ___ "yo vai vedAMzca prahiNoti tasmai" tene brahma "hRdAya Adikavaye" ityAdipramANAdantaryAmiNa upadeSTutvAd / jIvasya copdeshaanukuulvyaapaarvtsvshriiraabhedaabhimaanaatsvsyopdesstttvaabhimaanH| ata eva "manmuktyavAsi muktastvam" ityupadezApAdanamapi nirvkaashmiti| hArikabhedena tanniyantRtvavat tadupadeSTratvamapyastItyAha-antaryAmIti / nanvIzvaro'dhikArihRdayastha eva tasya bodhayatu brahma, kiM tasya gurUpadezenetyAzakya tathAtve ziSyasya svabuddhimohAdityaMsphuratIti zaGkayA nivicikitsabodhAyoga ityAhaziSyasyeti / evamapyantahita evezvaraH zrutivAkyopanyAsapUrvakaM brahmopadizatvityAzazaGkyAha-guruzuzrUSeti / mUrkhazarIraM prati ziSyasya jJAnAyopasarpaNAbhAvAttatropadezAsambhava ityabhipretya parokSanizcayavadityuktam / nanu gurorevopadezAthe prArthitatvAdaprAthitasyezvarasya katha pupadeSTratvamityAzayopadeSTratvabuddhayA gurorAra dhitatvAttAvatA saMtuSTo bhagavAnupadizatItyAha- tadabhedeti / nanvanyazarIre'nyasyopadeSTutvaM kutrApi na dRSTamityata Aha-styAdIti / darzanAdityupalakSaNaM pataJjalasya kApyasya bhAryAyAM praviSTasya gandharvasya yAjJikAdIn pratyupadeSTutvazravaNAccetyarthaH / IzvarasyopadeSTutve mAnAbhAvazaGkAyAmAha-yo vA iti / Adipadena "dadAmi buddhiyogaM taM yena mAmupayAnti te" / yo'ntarbahistanubhRtAmazubhaM vidhunva nAcAryacaityavapuSA svagatiM vyanakti / ityAdi gRhyte| nanvevaM satyahamasya gururmamAyaM ziSya iti kathamAcAryo vaktotyata Aha-jIvasyeti / ekajIvamate jIvadvayAbhAvAdupadeza eva na sambhavati / tatsambhave'pi manmuktyaivAsi muktastvaM mA yatnaM kuru muktaye / / ___ ityevopadezaH syAditi codyaM parokSajJAnina Izvarasya vopadeStRtvAGgIkArAdeva nirastamityAha-ata eveti / na jIvasyezvarasya vopadeSTutvaM kiM tu mAyAvijRmbhita Page #96 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 75 anye tu svapne kalpitapitrAdyapadiSTamantrAdiriva kalpitAcAryopadiSTavidyA'pi phalavatIti svapna iva jAgratyapi vidvattvena klpitsyopdessvRtvmityaahuH| bhagavatpAdAdayastu zrIraghunAthAdiriva svecchAkRtazarIrA bhagavadaMzA eva / dvApare dvApare viSNuAsarUpI mahAmune / caturbhiH sahitaH ziSyaiH zaGkaro'vatariSyati / ityAdipurANavacanAt / ato na tanmuktyApIdAnIntanasaMsArAnupalambhaH / ato'nukUlatarkAbhAvAjjIvabhedAnumAnamaprayojakam / ananusaMdhAtRtvasyaiva ghaTAdau maitrabhedavyApyatayA itarasya vyAptyanavacchedakatvAcca / tasmAd devadattAtiriktatayA pratIyamAno jIvo na devadattAta tattvato bhidyate jIvatvAd devadattavat / abhedepynusndhaanaadivyvsthoppttirnukuulstrkH| gauravaM ca vipakSe bAdhakam / "yathA hyayaM jyotirAtmA vivasvAnapobhinnA bahudhako'nugacchan / upAdhinA kriyate bhedarUpo devaH kssetressvevmjo'ymaatmaa|" "savAeSa bhUtAnIndriyANi virAjaM devatAH kozAMzca sRSTvA pravizyAmUDho mUDha iva vyavaharannAste mAyayaiva tasmAdadvaya evaaymaatmaa|" iti zrutirapi jIvaparayorjIvAnAM copAdhinimittaM bhedaM darzayati, evopadeza iti matAntaramAha-anye viti / vidvattveneti / vidvattvena parikalpitazarIrAvacchinnacaitanyaniSThAvidyA mumukSukArAdhitaparamezvarapreritA ttattadupadezAkAreNa pariNamata ityarthaH / mAyikopadezasyonmattapralApavadabuddhipUrvakatvAnna phalaparyavasAyitvamityAzakya yathArthatvAtphalavattvamiti sadRSTAntamAha-svapna iti / ekajIvamate vyAsAdInAM tattvajJAnitve idAnIM sNsaaraanuppttiH| teSAmatattvajJatve cArvAcInAnAM tattvajJAnaM prati nairAzyaprasaGga ityAzakya teSAmIzvarAMzatvAnna tattvajJAnena jIvagatasaMsArAbhAva ityAhabhagavatpAdAdaya iti / vyAsAdInAmIzvarAMzatve mAnamAha-dvApara iti / maitrAnusaMhitaduHkhAnanusaMdhAtRtvAditi hetoraprayojakatvamupasaMharati--ata iti / vyarthavizeSaNatvenApyuktahetuM dUSayati - ananusandhAtRtvasyeti / jIvanAnAtve mAnAbhAvavattadaikye'pi na mAnamityAzakya tatrAnumAnazrutI pramANayati--tasmAdityAdinA / ayaM pratyakSato'nubhUyamAnaH jyotirAtmA jyotiHsvarUpo vivasvAn sUryaH yathA bahudhA bhinnA apaH pratibimbabhAvenAnugacchannupAdhinA pratibimbopAdhibhUtanAnAjalena bhedarUpaH kriyate nAnAtvena bhAsate / evaM dIvyata iti devaH svaprakAzo'yamAtmA sarveSAmahamanubhavasiddhaH kSetreSu brahmAdistambaparyanteSu tattadehAdhupAdhinaiva bhedena bhAsata ityarthaH / bhede satyatvabhramanivRttiH paramezvarAnugrahAdeveti matvA zraddhAviSTastatpraNatiM kurvannarthAdvakSyamANavAdArthadADhyaM darzayati--mAyAsaMbhRteti / mAyAkAryeSvantaHkaraNeSu yo bimbitaH pratibimba Page #97 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm vAstavabhedaM ca nirAkarotIti siddhaH svata AtmAbheda iti / mAyAsaMbhRtamAnaseSu bahudhA yobimbito bhaaste| brahmabrAhmaNadevadaityapazubhirbhAsvAnivApsu prabhuH // yaH svAbhApahRtAkhilAzubhavapuryo bhautikajyotiSAM jyotiH zrIpataye mRgendravapuSe tasmai parasmai nmH||" jIva-ya tAtvikAMzatvamataM tannirAsazca kecitta jIvAH paramAtmanaH paarmaarthikaaNshaaH| "mamaivAMzo jIvaloke" iti smRteH / na ca niravayavasyAMzavattvaM viruddham / aupAdhikasya tasyAvirodhAt / ata bhAvaM prApto bahudhA bhAsate / bahudhA bhAnameva darzayati-brahmeti / caturmukhAdyuccAvacarUpeNetyarthaH / tRtIyA cetthaMmbhAve / bimbasyaiva pratibimbabhAvena nAnopAdhiSu bahudhAbhAne dRSTAntamAha-bhAsvAniti // nanvevaM bahudhA bhAnasya sukhapratibimbavaccitpratibimbe'saMbhavAbimbabhUtezvarasyaiva bhedabhramo vktvyH| tathA ca tatprayuktasaMsArAropo'pi tasyaiva syAdityata Aha-- yaH svAbheti / svasya yA AbhA--anAvRtasvarUpaprakAzaH tayA apahRtam -aprAptam akhilAzubhavapuH--bhrAntyAdisakaladoSasvarUpaM yasmin sa tathoktaH / bimbarUpasyApIzvarasya svatastattvajJatvAnna tatra bhrAntyAdiprasaktiH mukhapratibimbasya jaDatvAdeva na bhrAntiH, na tu pratibimbatvAt / bimbasyApi stambhakumbhAderjaDasya bhrAntyabhAvAt / citpratibimbasya tu jIvasya cetanatvAdajJatvAcca tasyaiva bhrAntyAdirityarthaH / nanvIzvarasya bimbarUpatve mukhAdibimbavattattvajJataiva na syAdityAzakya mukhAderjaDatvAdeva na tattvajJatA, Izvarasya tu cidrUpatvAdajJatvAbhAvAcca tattvajJatetyabhipretya tasya sarvasAkSicidrUpatvamAha-yo bhautiketi / AdityAdijyotiSAmapi jyotiH sattAnizcayarUpaprakAzaH, anyeSAM kimu vaktavyamiti bhAvaH / tathA ca zratiH--"tameva bhAntamanubhAti sarva, tasya bhAsA sarvamidaM vibhAti" iti / mRgendravapuSe-narasiMhAtmakavigrahopalakSitAya sarvAvayavApekSayA zirasaH pradhAnatvAttasya siMhAkAratvAt, itarAvayaveSu narAkArasyApi vapuSo mRgendrAkAratvavyapadeza iti drssttvym| jIvezvarayoraMzAMzibhAvena bhedastAttviko na tu bimbaprativimbabhAvena kalpita iti tAntrikamatamanuvadati dUSayituM-kecittviti / nanu "tatastu taM pazyate niSkalaM dhyAyamAnaH" "niSkalaM niSkriyaM zAntam" ityAdiniraMzatvapratipAdakazrutivirodhAt smRtiranyaparatayA neyetyAzakya niraMzasyApyAkAzasyevopAdhikAMzasaMbhavAdvirodha eva netyAha Page #98 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH evAgnivisphuliGgAdidRSTAntazrutyA jIvAnAM prsmaadutpttishrvnnmviruddhmityaahuH| tnn| svato niraMzasyopAdhito'pi vAstavAMzAsaMbhavAt aupAdhikasya sphaTikalauhityAderivAnirvacanIyatvAt / niraMze upAdhijanyasya tajjJApyasya tatta. ntrasya vA vAstavAMzasyAbhAvAt / anyathA niraMzatvavyAhateH / agnisaMyogajanyalauhityAzrayasyApi vastuto'lohitamAtrasvabhAvatvAt / "brahmadAzA brahmaveme kitavAH" iti zrutivirodhAcca / "mamaivAMza" iti smRtirapi bimbapratibimbabhAvanAMzAMzibhAvaM kalpitamAhAbhedAya / ata evAgnivisphuliGgazrutirapi na virudhyate agnisvabhAvAparityAgena visphuliGgAnAM pRthagbhUtatvamAtratvAt / anyathA "na jAyate" iti zrutivirodhAt kRtahAnAdinyAyavirodhAcceti / / na ceti / svabhAvato nityasyApyAtmana aupAdhikotpattisaMbhavAtmamApISTetyAha-ata eveti / vastuno vastuto dvairUpyAsaMbhavAnniraMzatvasya svAbhAvikatve sAMzatvasyAvAstavatvamAvazyakamiti dUSayati-tanneti | ___ niravayave pradezabhedasyaupAghikatvavatsAMzatvasthApyaupAdhikatvaM dunirUpamityabhipretyAha-niraza iti / aupAdhikasyApi vAstavatvAbhyupagame bAdhakamAha-anyatheti / aupAdhikasya vAstavatve tadviparItapUrvarUpasya hAnirevetyatrodAharaNamAha-agnIti / alohitaghaTe'gnisaMyogAllauhityasya satyasyotpattau tadanantaraM tsyaalohitsvbhaavaabhaavaadityrthH| kiM ca dhIvarAdInAmapi vastuto brahmAbhedAbhidhAnAnna jIvezvarayostivabhedaH saMbhavatItyAha-brahmadAzA iti / tahyaM zatvAbhidhAyismRteH kA gatirityAzaya zrutyanurodhenaiva sA vyAkhyeyetyAha--mameti / abhedAyeti / abhedapramitaye ityrthH| nanvagnivisphuliGgadRSTAntazrutyA jIvAnAnutpattizravaNAdutpannAnutpannayostivAbhedAyogAttadaGgIkAre tacchu tivAdha iti, tatrAha-ataeveti / ataHzabdArthamAha-agnIti / brahmasvabhAvAparityAgena jIvAnAM tata aupAdhika eva vibhAga iti vaktu zrutidRSTAntatvena visphuliGgAnAmauSNyAdyagnisvabhAvAparityAgena tato vibhAgamAtraM vakti na tu teSAnutpattimapi / agnyavayavAnAmeva tato vibhaktAnAM visphuliGgatvena teSAM tata utpattyabhAvAditi bhAvaH / jIvAnAmutpattAveva visphuliGgadRSTAnta ityuktau bAdhakamAha--anyatheti / / jIvaparayobimbapratibimbabhAve'pi tayorabhedAsambhavAdbheda eva vAstava iti sadRSTAntamAha--atrAheti // Page #99 -------------------------------------------------------------------------- ________________ 78 saTIkAdvaitadIpikAyAm bimbapratibimbabhAve pUrvapakSaH ___ atrAha navInaH yadi jIvo brahmaNaH pratibimba ityucyate, tahi tAttvika evaitayorbhedaH syaat| abhede mAnAbhAvAt / tathA hi-tatra na tAvat pratyakSaM mAnam / 'ime caitra-tacchAye bhinne' itivad 'ime caitratatpratibimbe bhinne' iti pAvasthena grahaNAt, svenApi svakara-tatpratibimbe bhinne iti grahaNAt / ___ nanu yathA bahiH sthitazcaitro yatsvalakSaNaH pratipannastatsvalakSaNa eva vezmAntaHstho bhAti, tathA yatsvalakSaNaM grIvAsthaM mukhaM tatsvalakSaNameva darpaNasthamapi bhAtIti na tadvastvantarama / tasmAdekamekadezasthaM mukhaM bhinna bhinna dezasthamiva bhAtIti cet n| kimanena savyetarahastayorivAtyantasAdRzyadhIrupanyastA pratyabhijJA vA ? / Aye na tyoraikysiddhiH| antye'siddhiH| kiJcitsvacchatAmrAdau pratIte mukhacchAyAmAtre mukhasaMsthAnavizeSApratItyA pratyabhijJA'bhAvasya sphuTatvAt / svanetragolakAdau svasyAbhijJA'bhAvena pratyabhijJAyogAcca / sUryapArzve pratisUrya iva 'darpaNe mukhacchAyA' ityanubhavena 'darpaNe mama mukhaM lagnam' itipratItya bimbapratibimbayorabhede kiM pratyakSa mAnamutAnumAnaM kiM vA smRtiH ? / nAdyaH pratyakSeNa tadbhedasyaiva grahAditi sadRSTAntamAha-tatra na tAvaditi / pArzvasthena bhedena grahaNe'pi caitreNa tayorabheda eva gRhyata ityAzaGkayAha-svenApIti / nanu gRhAba hazcaitro yadrUpo dRSTastadrUpa eva gRhamadhye dRSTa iti yathA tasya bahirdaSTAdabhedaH, evaM grIvAsthamukhaM yatsvarUpaM dRSTaM tatsvarUpameva darpaNe dRzyata iti yatsvalakSaNaM grIvAsthaM mukhaM tatsvalakSaNaM darpaNasthaM bhAti tattsvarUpameva darpaNe'pi dRzyata iti tattato na bhidyte| tathA ca tatra bhedAdipratibhAso bhrama iti TIkAkAroktamanuvadati-nanvityAdinA / bhinnamityatrApi ivazabdo drssttvyH| yatsvalakSaNaM grIvAsthaM makhaM tatsvalakSaNaM darpaNasthaM bhAtItyanena kiM bimbapratibimbayoH sAdRzyaM bhAtItyucyate, utAbheda iti vikalpayati--kimaneneti / Aye sAdRzyasya bhedasApekSatvAnnAbhedasiddhirityAha-Adya iti / dvitIye kvacinmukhapratibimbavatvena mukhAkArapratItyabhAvAtpratyabhijJaiva netyAha-antye iti / kvacicca vizeSyendriyasaMnnikarSAbhAvenAbhijJA'yogAtpratyabhijJA'bhAva ityAhasvanetreti / yatrApi pratibimbe nukhAkAro dRzyate tatrApi na pratyabhijJeti sadRSTAntamAha-. sUryeti / pratyabhijJA'bhAvAdeva bAlAnAM svapratibimbe cetanAntaratvabhrama ityAha-ata eveti / kathaM tahi darpaNe mama mukhamityAdivyapadeza ityAzakya jJAtabhedayorabhedavyapadezatvAd gauNa eveti sadRSTAntamAha-kvaciditi / kiM ca bimbapratibimbayorabhedapratibhAse tvadabhimatabhedabhrama eva na syAttanmUlAjJAnasya tena nAzAdityAha-kiM ca yadIti / Page #100 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH bhAvAcca / ata eva bAlAnAM pratibimbe bAlAntarabhramaH / kvacit mamamukhamiti vyapadezaH svacchAyAzirasi svazirovyavahAravat mArgavinyastapAdAkRtau svapAdavyavahAravacca gaunnH| bhedajJAne satyabhedavyavahArasya gauNatvaniyamAt / kiM ca yadyaikyaM bhAsate tayajJAnasya nivRttatvAnna bhedabhramaH syAta, na ca tatropAdhyabhAvasahakRtAdeva jJAnAdajJAnanivRttiriti vAcyam / jJAnasya svaprAgabhAvanivRttAvivAjJAnanivRttAvapyanapekSatvAt / anyathA tatrApi 'na jAnAmi' ityanubhavaprasaGgAt / na ca mUlAvidyAkAryaH pratibimbabhrama iti vAcyam / vyaavhaariktvprsnggaat| na ca sopAdhikabhrame nAjJAnahetuH, na vA jJAnamajJAnanivartaka, kintUpAdhireva kAraNaM tadabhAvazca nivartakaH iti vAcyam / bhrAnteranurUpamajJAnameva hetuH asatyaM ca na jJAnAtiriktanivartyamiti tvadabhyupagamavirodhAt / nApyanumAnaM tatra mAnaM; tatra na tAvat atyantasadRzatvaM hetuH| savyetarazRGgAdau vyabhicArAta, sAdRzyasya bhedavyAptatvena virodhAcca / nApi vaidhAbhAvo liGgam asiddhH| nApi bimbacalaapratibaddhajJAnasyaivAjJAnanivartakatvAd bimbapratibimbAbhedajJAnasya copAdhinA pratibaddhatvAnna bhedabhramamUlAjJAnanivartakatetyAzakya jJAnasya svaprAgabhAvanivRttAvivAjJAnanivRttAvapi nivAtiriktAnapekSatvAdupAdhyabhAvasya tatra sahakAritvamevAyuktamityAha-na ca tatretyAdinA / nanu kAryamAtra pratibandhakAbhAvasyAnukUlatvAttadabhAve kathamajJAnanivRttilakSaNakAryamityAzakya tahi tadanivRttau mukhAbhedaM na jAnAmItyanubhavaH syAt / ajJAnasya sAkSimAtrabhAsyatvAt; ityAha-anyatheti / nanu bimbapratibimbabhAvena bhramo na mukhAbhedAjJAnajanyaH, yena tannivRttyA nivarteta; kiM tu viyadAdhupAdAnamUlAjJAnajanyaH tasya ca mukhAbhedajJAnenAnivRttatvAttadbhedabhramAnuvRttirityAzakya tathAtve ghaTAdibhedavat bimbapratibimbabhedasyApi vyAvahArikasatyatAprasaGga ityAha-na ca mUleti / . nirupAdhikabhrama evAjJAnajanyaH sopAdhikabhramastudarpaNAdhupAdhinaiva janyo yAvadupAdhyanuvartata ityAzayApasiddhAntaprasaGgena dUSayati-na ca sopAdhi ketyAdinA / dvitIyamapavadati--nApIti / tatra hetoranirUpaNAditi shessH| kiM pratibimbasya bimbAbhede'tyantasAdRzyaM hetuH, vaivAbhAvo vA, bimbacalanAdhInacalanavattvaM vA, bimbakAraNamAtrajanyatvaM vA ? / AdyaM vyabhicAreNa dUSayati-savyetareti / sAdhyaviparyayavyAptatvAdviruddhazcAyaM heturityAha-sAdRzyasyeti / zyAmatvAvadAtatvapratyaGmukhatvAdiviruddhadharmavattvAd bimbapratibimbayodvitIyo heturasiddha ityAha-nApIti / bimbe calati bhUtalAdau tacchAyAyA api calanavattvAttatra vyabhicAreNa tRtIyaM dUSayati-nApi bimbeti / pratibimbasya Page #101 -------------------------------------------------------------------------- ________________ 80 saTIkAdvaitadIpikAyAm nAdhInacalanatvAt kriyAsAmyaM chAyAyAmakAntyAt / nApi bimbakAraNamAtrajanyatvaM bimbAdarvAcIne pratibimbe tdsiddhH| pRthagdRSTakAryAnurodhena pariveSendracApacchAyApratisUryAdAviva kAraNasya kalpyatvAt / pratibimbamapi cchAyAvizeSo dravyAntaraM vA tmovt| etena darpaNaM mukhavyaktizUnyaM tatkAraNazUnyatvAdityanumAnaM pratyuktam / "noparaktaM na vAristham" iti smArttavyavahArastu "citre siMha' iti lokavyavahAravat yathA jatumayI yoSid ityAdivacanavacca gauNa iti na kiMcidabhede mAnam / tadabhedastu pratyakSeNa calatvAcalatvanyUnAdhikaparimANapratyaGmukhatvatvaggrAhyatvAgrAhyatvaliGgazca siddhH| abhede bimbakAraNamAtrajanyatve tayoH paurvAparyAyogAt turIyo'pi heturasiddha ityAha-nApIti / pratibimbasya kAraNAntarAnirUpaNAd bimbakAraNamAtrajanyatvam / tathA ca paurvAparyAvabhAso bhrama ityAzaGkyAha--pRthagdRSTeti / / nanu bimbAtiriktaH pratibimbaH kiM dravyAdyanyatamastadatirikto vA ? nAdyaH / tasya pRthivyAditritayAntarbhAve gandhagurutvadravatvoSNasparzAdyupalambhaprasaGgAt / vAyvAdidravyAtmakatve cAkSuSatvAyogAt / rUpAdimattvena guNAdAvapyantarbhAvAyogAt / na dvitIyaH / dravyAdiSaTkAtiriktabhAvapadArthAprasiddheH, ityAzaGkyAha--pratibimbamiti / prasiddhacchAyAyAM zubalarUpAderabhAvAcchAyAvizeSa ityuktam / tathA ca cchAyAyA dazamadravyatvAdidamapi dazamaM dravyamityarthaH / tadatiriktaM vA dravyAntaramiti pakSAntaramAha--dravyAntaraM veti / prasiddhadravyeSvanantabhUtasya dravyAntaratve dRSTAntamAha-tamovaditi / mukhapratibimbasyAmukhatvAGgIkArAdeva darpaNe mukhAbhAvasAdhanaM siddhasAdhanatvena duSTamityAha-eteneti / nekSetodyantamAdityaM nAstaM yantaM kadAcana / noparaktaM na vAristhaM na madhyaM nabhaso gatam // - iti smRtau vAristhamAdityaM nekSeteti vAristhapratibimbasyA''dityatvenAnUditatvAttadbhedaH siddha iti tRtIyaM dUSayati-noparaktamiti / gauNa iti / jnyaatbhedyorbhedvypdeshtvaadityrthH| bhede'pi na mAnamityAzakya 'ime caitratatpratibimbe' iti pratyakSeNa tAvatsiddhaH ityAha--tabhedastviti / "bimbapratibimbe parasparaM bhinne viruddhadharmAzrayatvAdadahanatuhinavat" ityanumAnenApi tadbhedaH siddhaityabhipretya tayoviruddhadharmAnAha-calatveti / tvagagrAhyatveti / bimbasya tvagindriyagrAhyatvamitarasya tadagrAhyatvamityarthaH / darpaNasthapratibimbasya bimbAdabhede bAdhakAntaramAha-abheda iti / nanu svataHprAGmukhatvAdirUpe mukhe pratyaGmukhatvAdeH zaGkha pItatvavad bhrAntyA pratibhAsAnna biruddhadharmAzrayatvamityAzaDakya Page #102 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH kastUrIpratibimbe gandhasya guDAdipratibimbe rasasya cAnubhavaprasaGgAt / na ca pratibimbe pratyaGmukhatvAdibhrAntiH pratibimbaM bimbAbhimukhaM neti kadApyananubhavAt // etena "darpaNAbhihatA dRSTiH parAvRttya svamAnanam / vyApnuvantyAbhimukhyena vyatyastaM darzayenmukham" iti nirastam / parAvRtya svamukhasyaiva grahaNe pAvasthamukhapratItyayogAt / asminpakSe netrAbhighAtamAtropakSINatvena darpaNakya iva tadbhede'pyekamukhapratItyApattezca / asyAH prakriyAyA brahmapratibimbe jIve'saMbhavAt / jalasya netrAbhighAtakatve jalAntargatasvarNAderagrahaprasaGgAcceti / navInAkSepanirAsaH ucyate / na tAvadiyaM mukhcchaayaa| prasiddhacchAyAyA atyantavilakSaNatvAt / tathAhi-darpaNe pratIyamAnaM mukhaM puruSAbhimukhaM puruSamIkSamANaM spaSTataradantarasanAdyavayavavizeSaM ca dRshyte| na ca tamovizeSacchAyAyA etadasti / evaM rajatAdarzAdau pratibimbamukhamazyAmamanuzrUyate / prasiddhA tu cchAyA niyamena zyAmaiva // / tatpratibhAsasya bAdhakAbhAvAnna bhrAntitvamityAha-na ceti / pratibimbe pratyaGmukhatvAdi- . prataM terbAdhakAbhAvAdvAtikakAroktiranyayuttetyAha--eteneti / svamAnanaM vyApnuvantItyatra svamiti vizeSaNamanyayogavyavacchedArthamiti matvA dUSayati - parAvRttyeti / darpaNAbhighAtena parAvRttadRSTayA grIvAstha nukhameva vyatyastatayA bhAtIti pakSe vahUnAM darpaNAnAM sannidhAne'pi teSAmekasyaiva dRSTipratihatimAtrahetutvAdekameva pratibimbamukhaM bhAyAdityAha-asminpakSa iti / upAdhipratihatadRSTayaiva pratibimbabhrame cakSuraviSaye brahmaNi jIvabhAvena pratibimvabhramo na syAdityAha-asyA iti / darpaNavadeva jalasyApi cakSuHpratighAtakatvena cakSuSastadadhastanadravyasaMyogAbhAvAttadavabhAso na syAdityAha-jalasyeti / grIvAsthameva mukhaM darpaNAdhupAdhyabhighAtarUpadoSavatA cakSuSA vyatyastatayA gRhyamANaM tatpratibimbamiti vaktuM chAyAvizeSaH prativimba mati mataM prathamaM dUSayati-na tAvaditi / tava mate yathA cchAyAyAH pRthivyAdivilakSaNatvAttato bhedaH, evaM chAyAto'pi vilakSaNatvAtpratibimbaMna cchaayetyrthH| vailakSaNyameva darzayati-tathA hoti / pratibimbasya cchAyAtve niyamena zyAmatA syAt, na ca sAstItyAha--evamiti / kiM ca prauDhAlokasaMsRSTA''darzatale cchAyAyA asaMbhavAttatra pratIyamAnaM pratibimbaM tato'nyadityAha--evamiti / Page #103 -------------------------------------------------------------------------- ________________ 82 saTIkAdvaitadIpikAyAm evaM pracarAlokavati pradeze pratyAlokaM pratibimbamanubhUyate / chAyA caa''loknivaa| chAyAvidhurasyAdityAderapi prtibimbdrshnaacc| na ca pratibimbamukhasya cchAyAvizeSatvAnnaitatsarvaM viruddhamiti vAcyam / atyantaprasiddhacchAyAvilakSaNe tasmin kathamapi cchAyAtvAnubhavAbhAvena tadvizeSatvasya kalpayitumazakyatvAt / na caivaM tatra pratibimbe cchAyAzabdaprayogaH kathamiti vAcyam / prasiddhacchAyAyAmivA''ropitabhedAzrayapratibimbe'pi bimbacalanAdhInacalanatvadarzanena tasya gauNatvAt / uktavaidharyeNa bhedajJAne satyabhedavyavahArasya gauNatvAt / 'darpaNe mukhaM pazyAmi' 'mama mukhaM sundarataraM' 'tava mukhaM viparItam' iti darpaNe pratIyamAnamukhe mukhatvasaMsargatadabhedayoranubhavAcca / na ca cchAyAyAmivaitadaupacArika kiM na syAditi vAcyam / tadvadatra mukhatvasaMsargAdyanubhave bAdhakAbhAvAt / na ca bhedapratyayAdireva bAdhaka iti vAcyam / evaM tahi darpaNasthaM mukhAntarameva klpytaamubhyprtyypraamaannyaay| chAyAyAM kalpyasyAlaukikakAraNasya tatrApi kalpayituM zakyatvAta na ca tadapIti vakSyate / pratyAlokamiti / aalokaabhimukhmityrthH| kiM ca candrasUryyAdyAlokanivArakavRkSAdipratiyogikatvAt chAyAyAzcandrAdezacAlokAnivArakatvAttacchAyAyA asattve'pi jalAdau tatpratibimbadarzanAnna tasya cchAyAtvamityAha--chAyAvidhurasyeti / chAyAvizeSatvAdeva vRkSAdito vailakSaNyamityAzakya chAyAtvavyApakAnAM zyAmatvAlokavirodhitvAdInAmabhAvAnnaiva cchAyAtvaM, kutastadvizeSatvamityAha--na ca pratibimbetyAdinA / kathaM tarhi 'darpaNe mukhacchAyA' iti kvacid vyapadeza ityAzakya pitRsadRze putre pitRcchAyAtvavyapadezavadgauNa ityAha--na caivamityAdinA / nanu mukhyatve saMbhavati gauNatvamanyAyyamityAzakya prasiddhacchAyAto bhedasya spaSTamanubhavAnna mukhyatvasaMbhava ityAha - ukteti / kiM ca chAyAtvAbhAvavyApta mukhatvAdereva prativimve'nubhavAnna tasya cchAyAtvamityAha-darpaNa iti / yadukta svacchAyAzirasi svazirovyavahAravat svapAdAkRtau pAdavyavahAravacca 'darpaNe mama mukham' iti vyapadezo gauNa iti, tad dUSayati--na ceti / nanu 'ime caitratatpratibimbe' iti bhedAnubhava evaM pratibimbasya mukhatvAdimattve bAdhaka ityata Aha-na ca bhedeti / pratibimvasya bimbabhedAnubhavo na tasya mukhatvasaMsargAnubhavabAdhakaH / tasya mukhAntaratve'pi tadupapatteH / tathA ca na tvadabhimatachAyAtvamityabhipretyAha-evaM tIti / darpaNe mukhakAraNAbhAvAttatra mukhAntaramasambhavItyAzakyAha--chAyAyAmiti / tvadabhimatacchAyAvizeSa ityarthaH / astu tarhi tanmukhAntaraM, tAvatA'pi bimvapratibimbayorabhedAsiddhirityAzaGkyAha-na ceti / / Page #104 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH kiM ca darpaNe chAyAM pazyAmItyanubhava evAstu, tathApi 'darpaNe mukhaM pazyAmi' 'mamedaM mukhaM' 'grIvAsthameva mukhamatra pratIyate' ahaM pUrvamukhaH' 'mama mukhaM tu madamimukhaM pratIyate' ityAdimukhatvasaMsargatadabhedAdyanubhavaiH sa baadhyte| na ca vaiparItyApattiH / anekAnubhavaprAmANyAnurodhenaikasyaiva chAyA'nubhavasyAprAmANyAt / na ca bhavanmate'pi mukhe darpaNasthatvabimbAbhimukhyabhedapratyayAnAmaprAmANyaM kalpanIyamiti vAcyam / tathApi mukhatvavyAptadharmAnubhavAnAmanekeSAmaprAmANyaprasaGgAt / asmanmate dvividhapratyayaprAmANyopapattezca / dharmikalpanaM cAdhikam / pratibimbasya dravyAntaratvanirAsaH ata eva na drvyaantrmpi| kiM ca chAyA vA dravyAntaraM vA darpaNasthaM mukhamiti mate alaukikaM kAraNAntaramapi kalpyaM, taccAyuktam / mukhamiti vA'tyantamukhasadRzatayA vA pratIyamAnasya savyetaraviSANavattadatiriktavilakSaNa pUrva pratibimbe chAyAtvavyapadeza eva sa gauNa ityuktam / idAnIM tadanubhavamaGgIkRtya tasya mukhatvAdyanubhavena bAdhitasya bhrAntitvAnna pratibimvasya cchAyAtvamityAha-- kiM ceti / chAyAtvAnubhavenaiva mukhatvAdyanubhavAnAM bAdhaH kiM na syAdityAzaGkyAnekeSAmaprAmANyakalpanApekSayaikasyaiva tatkalpanamiti dUSayati--na ca vaiparItyeti / bimbapratibimbayorabhedamate'pi vahUnAmanubhavAnAmaprAmANyaM tulyamityAzakyAsmanmate tricaturajJAnAprAmANye'pi tava mate mukhatvavyApyacakSuHzrotranAsikArantajihvAlAlAkezazmazrulalATagaNDa vubukAdharAdiviSayajJAnazatAprAmANyaprasaGgAdvaiSamyamityAha-na ca bhavanmata ityAdinA / bhedAdijJAnAnAmaprAmANyamaGgIkRtyedamuktam, asmanmate cAnirvacanIyabhedAdyaGgIkArAtteSAmapi tadvati tatprakArakatvalakSaNaprAmANyamupapadyata ityAha-asmanmata iti / kiM ca tava mate pratyaGmukhatvAdidharmAstaddharmI cetyanekaM kalpatIyamiti kalpanAgauravam / asmanmate tu prAGmukhe eva dharmiNi pratyaGnukhatvAdidharmamAtrakalpanAGgIkArAllAghavamityabhipretyAha-- dharmIti / evaM pratibimbasya chAyAvizeSatvamataM nirAkRtya tasya dravyAntaratvamatamapi dUSayati-ata eveti / bahutarapratyayAprAmANyaprasaGgAt kalpanAgauravAccetyarthaH / na kevalaM mikalpanAgauravaM tatkAraNaM cAdhikaM kalpanIyamityAha--kiM ceti / kAryAnurIdhena tatkalpanamityAzaGkyAha-tacceti / dravyAntaratve dRSTAntitasya tamasaH pratibimbAdvaiSamyamAha-andhakArazceti / rUpavattve satyAlokanirapekSacakSugrAhyatvAttamasastAdRzAvayavA mUlAjJAnaM vA tatkAraNatvena kalpyamityarthaH / saurAdyAlokasyaivAbhravizeSopAdhau pariveSAdirUpeNa bhAnAt Page #105 -------------------------------------------------------------------------- ________________ 84 saTIkAdvaitadIpikAyAm . kAraNajanyatvAyogAt / andhakArazca prasiddhadravyavilakSaNa evAnubhUyata iti tatra vijAtIyaM kAraNaM kalpyam pratisUryAdikaM ca kluptatejaAdidravyeSvevAntarbhavati / kiJca kAraNAntaramapi darpaNAdisaMyuktaM tadupAdAnam, uta svAtantryeNa vartamAnam ? / naadyH| jalAzayatIre kiJcidravyavahitAnAM vRkSANAM jalAzayapradezAdanyatraiva prasRtiparimitajale tAmrAdau nakSatrAojanAdivyavadhAnena pratibimbAnubhavAta / anyatra sthitasyopAdAnasyAnyatra kAryAjanakatvAt / vyavahitAnubhavo bhrama iti cet / na, tvanmate darpaNe mukhAkArabuddheriva vyavahitadezAnubhavasyApyabAdhitatvAt 'jalopari vRkSa' iti kadAcidapyananubhavAcca / na dvitiiyH| jalAderyojanAdivyavahitadeze kAryAjanakatvAt / anyathA nadIsthajalena nidAghasamaye tIramapyA kriyeta / na ca jalAdistatra kAraNameva na bhavatIti vAcyama / anvayavyatirekavirodhAt / bimbasyApyanvayavyatirekasiddhaM hetutvaM bhajyeta / chAyAyAM zarIravad vyavahitasyApi hetutvaM na viruddhamiti cet / na, zarIrasyApi vicchinnadezacchAyAyA ajanakatvAt / chAyAyAzca tamovizeSatvAnna tatrAlaukikaM kAraNaM kalpyamiti na tatra dRSTAnta ityabhipretyAha-pratisUryAdikamiti / kiM ca pratibimbasya dravyAntaratve kiM tat nimittakAraNenaiva janyate, utopAdAnakAraNenApi ? / nAdyaH / bhAvakAryasyopAdAnaM vinotpattyayogAdityabhipratya dvitIyaM vikalpayati-kiM ceti / svAtantryaNeti / upAdhisaMsarga vinA yatra kutra vartamAnamityarthaH / bimvasya upAdhinA yAvadvayavadhAnaM pratibimbasyApi tAvadvayavadhAnapratIterupAdhisaMsRSTopAdAnasya na tajjanakatvamityAha - nAdya iti / vyavadhAnapratItebhramatvAdupAdhisaMsRSTameva pratibimbamiti zaGkate--vyavahiteti / bhedapratIteriva vyavadhAnapratIterapi bAdhakAbhAvAnna bhramatvamityAha--na tvanmata iti / bAdhakAbhAvameva vizadayati--jaloparIti / / dvitIye jalAdhupAdhirapi pratibimbakAraNam, uta na ? / AdyamayuktamityAhajalAderiti / vyavahitedeze kAryajanakatve'tiprasaGgamAha-anyatheti / dvitIyaM dUSayati-na ceti / anvayavyatirekavata upAdheH pratibimbAhetutve bimbasyApi tadApAta ityAha-bimbasyApIti / nanu prAta: zarIrAdervyavahitadezavarticchAyAhetutvaM dRSTa, tadvadupAdhyAderapi tatkinna syAditi zate-lAyAyAmiti / dRSTAntAsaMmatyA dUSayati-na zarIrasyApIti / Alokarahitapradeze zarIramavaSTabhyaiva cchAyAyA utpattena tasya vyavahitArambhakatvam / itarathA vanasthadaNDavattasyApi tajjanakatvAyogAdityarthaH / api ca "zarIrAdeHcchAyAvirodhyAlokApasaraNadvAreNAnukUlatAmAtraM, na hetutvam / tatazca vyavahitakAryahetutve tannodAharaNamityabhipretyAha-kiJceti / anvayavyatire Page #106 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 85 kiJca chAyAyAM zarIraM tadvirodhyAlokotsAdakatvenopayujyate, na tu hetuH| anyathA sarvatastulyaprabhAvadanekadIpaveSTanepi cchAyAprasaGgAt / evaM pRthivyAdivyavahitadeze pratibimbitanakSatrAdeH pratItyanupapattezca / asaMbaddhasyApi cakSuSo grAhakatve'tiprasaGgAt / cakSuSo'nvayavyatirekAbhyAM tatrApekSitatvAt / api caivaM tava mate zuktirajatAderapyalaukikasya saMbhavAttvadabhyupagatA'satkhyAtirapi na siddhyet / tasmAnna chAyA dravyAntaraM vaa| ataeva darpaNe pratIyamAne mukhatvasaMsargAnubhavAt bhedAnubhavAtpratyaGmukhatvAdiviruddhadharmAnubhavAcca mukhAntaram na ca tdutpttikaarnnaabhaavH| darpaNasaMyuktAnAM mukhAvayavAnAmeva tadutpAdakatvAt / tacca mukhaM gurutvodbhUtasparzahInamiti na karAvamarzana mukhapratItirna vA gajAdipratibimbe darpaNAderduvahatvam / anubhavAdarpaNamukhasyAnyatve siddhe pArthivadravyasyApyanupalambhAd gurUtvAbhAva siddheH| kAbhyAM sAkSAdeva hetutvaM kiM na syAdityAzaGkyAha--anyatheti / paramate yathA pratibimbotpattiranupapannA, evaM tatpratItirapyanupapannetyAha--evamiti / jalasyopariSTAnnakSatrAdi yAvaddUre pratIyate, tatpratibimbamapi tadadhastAttAvare pratIyata iti sarvAnubhavasiddham / tathA ca yojanAdivyavahitAdhastanadezagatasya pratibimbasya jalAdyAzrayapRthivyAdinA vyavadhAnAdacAkSuSatApattirityarthaH / pratibimbamasaMnikRSTameva cakSuSA bhAsatAmityAzaGkyAha-asambaddhasyeti / ata eva pratibimbaM na cAkSuSaM kintu mAnasaM, sAkSigamyaM vA ityAzajhyAndhAdInAM pratibimbAdarzanAttasya cAkSuSatvamAvazyakamityAhacakSaSa iti / kiM ca tava mate darpaNAdAvalaukikakAraNena pratibimbotpattivacchuktyAdAvapi rajatAdyutpattisaMbhavAttannAzasaMbhavAcca satkhyAtyupapattau asatkhyAtyabhyupagamo nimUla ityAha-api ceti / navInamatanirAkaraNamupasaMharati-tasmAditi / __ pratibimbe mukhatvatadvayAptadharmAnubhavAnAM bhedAnubhavasya ca prAmANyAya mukhAntarameva taditi matAntaramapavadati-ata eveti / asya pratyuktamityuttareNa sambandhaH / mukhAntarotpattau kAraNAbhAvAttadasaMbhavamAzakya darpaNasaMyuktapukhAntarAvayavAnAmupAdAnatvAddarpaNabimbAdInAM nimittatvAnmaivamityAha--na ceti / darpaNAdau bimbasadRzaM vastvantaramasti cet, tahi bimbavaddhastenApi gRhyeta, gajAdipratibimbAzrayadarpaNAdezca durvahatvaM syAdityAzaGkyAha-tacca mukhamiti / nanu gajAdeH pArthivatvena tatsajAtIyapratibimbasyApi pArthivatvAtkathaM gurutvAbhAva ityAzakya pArthivatve'pi dhUmAdAvivAnupalambhAdeva tadabhAva ityAha- anubhavAditi / asminpakSe mukhabhedAnubhavAvirodhe'pi mukhasaMsargAbhAvAnubhavavirodha ityAzaGkaya tasyAnya Page #107 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm na caivaM darpaNe mukhaM nAstIti drpnnmukhsNsrgnissedhdhiivirodhH| tasyA grIvAsthamukhaviSayatvAt / darpaNe mama mukhamiti pratItizca putrAderiva svshriirjnytvaadpyuppdyte| na ca pratyutpannadarpaNAdau mukhapariNAmArtha kArukarmApekSAdarzanAttadabhAve kathamanyatra mukhaM jAyeteti vAcyam / kAruvyApArasya darpaNasvacchatAyAmevopayuktatvAt / mukhapratibimbasya tena vinApi darzanAditi pratyuktam / grIvAsthamevAtra pratIyate darpaNe mukhaM nAsti pratyaGmukhameva prAGmukhamanubhUyate itynubhvvirodhaat| kiJca santi tAvaccaturaGgulavistIrNAdarzAdau gajaturaGgAdInAM tAvatparimANAnAmeva yugapadasaGkIrNAni pratibimbAni / tAni kathamAdarzasaMyuktAvayavapariNAmAni bhaveyuH ? / alpadeze gajAdizarIrANAM tAvatparimANAnAmasaGkarasamavAyA. yogAt / na cAlpaparimANAnyeva tatra gajAdizarIrANi jAyante sthUlabuddhistu bhrama iti vAcyam / 'darpaNe gajaH' iti pratIteriva 'sthUlo gajaH' iti pratIteH sati bimbasannidhau bAdhAbhAvAt, 'sUkSmo gajaH' iti kadApyapratItezca // kiJca tava mate. dharmI dharmAzcetyaneka kalpanIyam, pArthivasyAlaukikasvabhAvo'pi kalpanIyaH, anekadezavyavahitAnAmapi darpaNAsaMyuktAvayavairArambhaH, viSayatvAnmaivamityAha-na caivamiti / pratibimba khasya bimba mukhAd' bhede kathaM darpaNe mama mukhamiti pratItirityAzaGkya mama putra itivadupapadyata ityAha-darpaNa iti / nanu mUSAyA putrAnnamAtre darpaNe pratibimbotpattau nigharSaNAdikArukarmApekSAdarzanAkAlAntare tadabhAvAttatra kathaM pratibimbotyattirityAzakya kArukarmaNaH prathamamapi pratibimbapratibandhakadarpaNagatamalanivRttAvevopayuktatvAnna pratibimbahetutetyAha-na cetyAdinA / ata evetyuktaM vivRNoti-grIvAsthamiti / kiM ca bimbasajAtIyeSu pratibimbeSu pratIyamAnaM parimANamapi yathArthaM na vA ? nAdyaH / alpaparimANe darpaNajalAdau bimbasamaparimANAnAM gajAdipratibimbAnAM parasparAsaMsRSTAnAmanubhavAtteSAM tatsaMsRSTAvayavaistatrArambhAsambhavAdityAha-kiMJceti / dvitIye bimbasamaparimANatvapratItebhramatvaM vaktavyam, tadayuktam / dravyavatparimANe'pi bAdhakAbhAvAdityAha-na cetyAdinA / bAdhakAbhAvamevopapAdayati--sUkSma iti / pratIyamAnaparimANasyAlIkatve tatra parimANAntare mAnAbhAvAnmukhAntaratvAdyanupapattiriti cArthaH // pratibimbasya mukhAntaratvamate'pi kalpanAgauravadoSo durvAra ityAha-kiM cetyAdinA / nanu tava mate'pyanirvacanIyapratyaGmukhatvadarpaNasthatvabimbabhedAnAM tatpramA'prAmANyasya Page #108 -------------------------------------------------------------------------- ________________ 87 dvitIyaH paricchedaH vyavahitasyApi cakSuSA grahaNaM, grIvAsthameva mukhamatra bhAti, darpaNe mukhaM nAsti, pratyaGmakhameva prAGmukhatayA bhAtIti pratyayAnAmaprAmANyaM ceti aneka kalpanIyam / mama tvekasminneva mukhe pratyaGmukhatvAdidharmA eva kalpyAH / bAdhakabalAt pratyayAnAmaprAmANyaM ceti lAghavam / prekSAvatAM svamukhavizeSaparijJAnAya darpaNAdyupAdAnamapi snggcchte|| tasmAd grIvAsthe mukhe darpaNasthatvam, ekasmizca tasmin bhinnatvaM, prAGmukhe ca tasminpratyaGmukhatvamiti dharmA eva pratibimbabhrame Aropyante / mukhAjJAnAbhAvAdAropo na bhavedityAkSepaH nanu mukhe grIvAsthatvenAnubhUyamAne tadviSayAjJAnAbhAvAtkathaM tadAropa iti cet / na, mukhaikatvAdyAvArakAjJAnAbhAve'pi tadaviSayakAjJAnAntarasya tatra sattvAt / na ca tatra mAnAbhAvaH / bhramasyeva tatkAryasya tatra mAnatvAt / na caanuplmbhbaadhH| saviSayakaM hyajJAnam 'idamahaM na jAnAmi' iti viziSyAnubhUyate / viSayazca pramANajJAnAviSaya evAjJAnaviSaya iti viziSyAnanubhave'pi tatsattvAt / ' ca kalpyatvAtkalpanAgauravamityAzakya tathApi mitadavayavacakSuHzrotrAdikalpanA'bhAvAt tricaturANAmeva dharmANAM kalpyatvAttatpratyayAnAM ca grIvAsthameva muvaM darpaNe bhAtItyAdipramitibAdhitatvenAprAmANyasya nyAyyatvAllAghavamityAha--mamatviti / kiM ca grIvAsthamukhasyaiva darpaNAdAvapratItau taddidRkSayA darpaNAdhupAdAnaM na syAt / anyapratyakSeNAnyasya pratyakSatvAyogAt parokSapratItAvapi pratyakSajJAnAya darpaNAderupAdAnAd grIvAstha nukhasyaiva darpaNe pratyakSatvAt tadupAdAnamityAha-prekSAvatAmiti / bimbasyaiva pratibimbatvAttava darpaNasthatvAdikaM bhrAntimAtrasiddhamityupasaMharatitasmAditi / yaduktaM mukhaikatvAvabhAse tadajJAnanAzAd bhedabhramAyoga ityetadanuvadati-nanviti / AvaraNazaktimadajJAnanAze'pi .vikSepazaktimadajJAnasattvAttadupAdAnako bhedAdyadhyAsa ityAha--na mukheti / anAvArakAjJAne mAnAbhAvAttadeva nAstItyAzaGkyAnirvacanIyabhedAdyadhyAsa eva svapariNAmitayA tat kalpayati / anirvacanIyakAryasyAnirvacanIyakAraNaM vinA'nupapatterityAha-na ceti / mukhAdAvajJAnakalpanamanupalabdhiviruddhamityAzaGkyAhana ceti / sato'pyajJAnasya upalambhAyogyatvAt anupalambha iti vaktuM upalambhAyogyamajJAnamAha--sabiSayakamiti / mukhAdAvajJAnamasti cettadapi tadviSayaH syAdityAzaGkyAha Page #109 -------------------------------------------------------------------------- ________________ 88 . saTIkAdvaitadIpikAyAm ata eva tasya tadA na jJAnAnivRttiH / viSayAvaraNasyaivAjJAnasya svasamAnaviSayajJAnena nivRttH| na ca tadA''varaNAbhAve kathaM tatra bhramahetutvamajJAnasyeti vAcyam / bhramavirodhivizeSadarzanAbhAve sati ajnyaanmaatraattdutpttH| atra ca nAsti tAdRzaM vizeSadarzanam / upAdhinA pratibaddhasya tasya tadavirodhitvAt // atha vA mUlAjJAnameva tatra kAraNam / na caivaM vyAvahArikatvApattiH / avidyAtiriktadoSAjanyatvasyaiva tatprayojakatvAt / asti cAtrAtirikto dossH| astu tahi darpaNe'nirvacanIyaM mukhamiti cet / na, Adarza mukhaM nAstIti saMsargamAtraniSedhAt / bhedamAtrakalpanayA'pi mukhabhedapratItyupapattau dhrmiklpnaagaurvaat| nAtra mukhaM tadevedamityanubhavAcca / viSayazceti / nukhAbhedasya pramitatvAtsa nAjJAnaviSaya ityarthaH / tatazca tadajJAnasyopalambhAyogyatvAnnAnupalabdhivirodha ityAha--itIti / bhedAdibhramahetorajJAnasya mukhAviSayatvAdeva na tasya tajjJAnena nivRttirityAha-- ata eveti / AvArakAjJAnasyaiva vikSepahetutvAtkathamanAvArakAjJAnAdbhedabhramaH / anyathA darpaNAdyabhAve'pi tatprasaGgAdityAzaGkayAha--na ceti / atiprasaGgaparihArAyAhabhramavirodhIti / darpaNasannidhAne'pi vizeSadarzanasattvAtkathaM bhrama ityAzaGkayopAdhyabhAvaviziSTasyaiva tasya tadvirodhitvAt, satyupAdhau na virodhitetyAha-atra ceti / ___evaM mukhAdAvanAvArakamavasthAjJAnamaGgIkRtya tadvilAso bhedAdibhrama ityuktam, saMprati mUlAjJAnavilAsa evAyaM bhrama iti matAntaramAha-atha veti / atrApyuktadoSamapavadati-na caimiti / atrAvidyAtiriktadoSAjanyatvameva vyavahArikatve tantraM, na tu malAjJAnajanyatvam / ajanyAjJAnAdau tadabhAvAt / mukhabhramasyAvidyA'tiriktadarpaNAdyabhighAtarUpadRSTidoSajanyatvAnna vyAvahArikatetyarthaH / nanu bhedAdivatpratibimbasvarUpasyAvidyakatvasambhavAnna tasya bimbAbheda iti zaGkate-astviti / yadaMze bAdhaH, sa eva klpitH| anyathA idamaMzasyApi tadApAtAt / bAdhazca pratibimbasya darpaNasaMsargaviSaya eva dRzyate, na tu ttsvruupvissyH| nedaM rajatamitivannedaM mukhamityadarzanAt / tathA ca grIvAsthamukhe eva vyatyAsaH kalpita ityabhipretyAha-na Adarza iti / darpaNa'nirvacanIyamukhasyApyabhAve kathaM bhedapratItirityAzaGkaya candrabhedajJAnavattadupapattirityAha-bhedamAtreti / pratibimbapratItikAle'pi darpaNe tadabhAvAvagamAbiMbAbhedAvagamAcca na tatra kalpitamityAha-nAtreti / nanu svapRSThadezavartipuruSapratibimbaH svapurovartidarpaNe dRzyate, tatrApi tava mate pRSThadezavartipuruSe eva darpaNasthatvAdikamAropyate iti vAcyam, tadayuktam / pAzcikAdhiSThAnasya svendriyAsaMnikRSTatvenAropakAraNAbhAvAditi zaGkate- nanviti / Page #110 -------------------------------------------------------------------------- ________________ 8 dvitIyaH paricchedaH nanu mukha eva darpaNasthatvAdyArope pazcAdbhAgavatimukhapratibimba na pratyakSa syaat| adhiSThAnendriyasaMprayogAbhAvAditi cet / na, laukikapratibimbasthale'styeva cakSuSo'dhiSThAnasambandhaH / bimbasyopAdhipratihatanayanarazmibhirgrahaNaniyamAbhAve paramANoH kuDyAdivyavahitasthUlasyApi cakSuSA pratibimbabhramaprasaGgAt / na cAvyavahitasthUlodbhUtarUpavata eva cAkSuSapratibimbabhramo nAnyasyeti vaacym| sthaulyodbhUtarUpayoH svAzrayacAkSuSajJAnahetutvenAdhiSThAnasya cAkSuSajJAnAnaGgIkAre tadgatayoranapekSitatvAt // atha pratibimbajJAne na tayorhetatvaM, ki ta pratibimbitarUpAdAviti ceta / na, dravyAntaraM mukhAntaraM vA pratibimbamiti mate bimbasya nimittatvena tadgatayo citpratibimbabhramasyAcAkSuSatvAnna ttraadhisstthaanendriysnnikrssaapekssaa| rUpavatpratibimbasya sarvatrAnvayavyatirekAbhyAM cAkSuSatvAt / darpaNAntarvaticchAyAvizeSAdau cakSuH saMprayogAsambhavasyoktatvAdupAdhipratihatanayanarazmisaMyuktameva svamukhaM svapRSThadezasthazarIrAdikaM ca tattatpratibimbAtmanA bhAtItyavazyamabhyupeyam / tathA ca darpaNAbhihatA dRSTiH parAvRtya svamAnanam / / ityetadayogavyavacchedaparaM, natvanyayogavyavacchedaparamityabhipretyAha-laukiketi / nanu cakSuSa upAdhisannikarSa eva pratibimbagrahaheturnatu bimbasannikarSaH / tathA ca pratihatadRSTerna bimbasannikarSaH kalpya ityAzaGkyAha-bimbasyeti / bimbagatayormahattvodbhUtarUpayoH kuDyAdyavyavadhAnasya ca tatpratibimbajJAnahetutvAt na paramANvAdipratibimbaprahaprasaGga ityAzaGkyAha-na ceti / kiM bimbagatodbhUtarUpAdeH sAkSAtpratibimbagrahahetutvam, uta svAzrayacAkSuSajJAdvArA ? / naadyH| tasya ghaTAdau svAzrayacAkSuSajJAnahetutAyAH kluptatvenAnyatra cAkSuSajJAnAjakatvAdityAha-sthaulyeti / dvitIye cakSuSo bimbasannikarSaH kalpyo'nyathA tatra cAkSuSajJAnAyogAdityupAdhipratighAtena vyAvRttacakSuSastatsaMnikarSa Avazyaka iti bhAvaH / - bimbagatodbhUtarUpAdeH pratibimbajJAnAhetutve'pi tatra na tadanapekSA, pratibimbacAkSuSajJAnahetubhUtatadgatodbhUtarUpAdijanakatvena bimbagatasyApekSitatvAditi zaGkateatheti / upAdAnagataguNAnAmeva tatkArye svasamAnajAtIyaguNArambhakatvAtparamate bimbasya pratibimba nimittakAraNatvAnmaivamityAha-na dravyAntaramiti / nanu pratibimbajJAne tadgatarUpAdau vA na bimbagatarUpAdyapekSA kiM tu daNDatvAderiva bimbasya tatkAraNatAvacchedakata 12 Page #111 -------------------------------------------------------------------------- ________________ 90 saTIkAdvaitadIpikAyAm stayoH pratibimbagatarUpAdyajanakattvAt / na ca tayoH bimbakAraNatAvacchedakatvameva na tu kAraNatvamiti vaacym| svatantrAnvayavyatirekavirodhAt / anyatrApi viSayagatayostathAtvaprasaGgAt / . AvaraNadravyasya pratihatanayanarazmisambandhavighaTanaM vinaiva pratibandhakatve cakSaH sannikarSamAtrasya kAraNatvavilopaprasaGgAt / pratihatasannikarSAnaGgIkAre gRhAntargatasyAkAzoditAdbhutapratibimbamramAbhAvaprasaGgAt / tasmAdananyathAsiddhacakSuranvayavyatirekAbhyAM nayanonmIlanasamanantameva tasya mArtaNDamaNDalasaMyogakalpanavadarpaNAdinA pratihatasyApi nayanasya parAvRttya yathopalambhaM svaparabinbasaMyogaH kalpyaH / na cAsminpakSe darpaNasyAnyathAsiddhatvAdekadarpaNaiva tadbhade'pyekameva mukhaM pratIyeteti vAcyam / anekadarpaNasthatvArope anekeSu mukhamiti pratItyupapatteH / ekameva mukhamanekadarpaNeSu bhinnavatpratIyata ityanubhavAt / yeti cet / na ghaTAdijJAna iva pratibimbajJAne'pi svatantrAnvayavyatirekAbhyAM kAraNatvasyaiva nyAyyatvAdityAha-na ca tayoriti / anyathA ghaTAdAvapi tayozcAkSuSajJAnakAraNatAvacchedakatApAtenApasiddhAntaH syAdityabhipretyAha-anyatrApIti / kiM ca kuDyAdivyavadhAnasya pratibimbajJAnapratibandhakatvAttatra tadabhAvApekSeti vAcyam / tathA ca kuDyAdeH kiM cakSuSo bimbasannikarSarUpakAraNavighaTakatvena pratibandhakatvamuta sAkSAt ? / Aye bimbasannikarSaH pratihatacakSuSa Avazyaka ityabhipretya dvitIyaM dUSayati-AvaraNeti / cakSuHsannikarSeti / cakSurviSayayoravyavadhAne sati sannikarSAH bhAvena cAkSuSajJAnAbhAvAdarzanAt tatsannikarSaH kutrApi kAraNaM na syaadityrthH| nanu smaryamANamukhAdereva darpaNAdAvAropAbhyupagame parAvRttacakSuSo bimbasannikarSo'kalpyaH cAkSuSAropasyAropapyagatasthaulyAdyapekSitatvAttasyApyanyathopapattirityAzaGkyAha-prati - hateti / gRhAntaHsthitena bahiHsthitajalAdAvAkAze'bhinavatayotpannasya pUrvamananubhUtasyolkAyudbhUtasya pratibimbadarzanAt smaryamANAropapakSe tdnupptteH| kuDyAdivyavahitasyApi smaryamANasya jalAdau pratibimbabhramaprasaGgAcceti bhAvaH / nanu nayanonmIlanAnantarameva pratibimbaM dRzyate upAdhipratihatanayanasyAdityAdibimbasannikarSApekSAyAM vilambaHsyAdityAzaGkAmupasaMhAravyAjena nirAkaroti-tasmAditi / ekasyevAnekasyApi darpaNAdeH pratighAtadvArA cakSuSo vimbasannikarSamAtra evopayuktatvAdekasminnivAnekeSu teSvekameva mukhaM bhAyAditi codyamapavadati-na ceti / anekadarpaNAbhighAtarUpadoSaduSTacakSuSA mukhasyAnekadarpaNasthatvAropAttadanekatvabhrama ityAhaaneketi / na caitadutprekSAmAtraM, ki tvevamevAnubhavo'pItyAha-ekameveti / Page #112 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 91 na ca jalAderna yanapratighAtakatvena najalasthasUkSmagrahaH syAditi vAcyam / keSAzciccakSuSoravayavAnAM parAvRttya svamukhasaMyoge'pi keSAJcittadantargatapadArthasaMyogena tadavagamasaMbhavAt / etena nayanAdipratibimbo'pi vyaakhyaatH| yattvISatsvacchatAnAdau mukhasaMsthAnApratItyA na pratyabhijJAnamiti, tanna / tatrApi mukha spaSTam na pratIyata ityanubhavAdeva mukhamAtrasya dharmimAtrasya vA pratyabhijJAsaMbhavAt / yatta pratibimbaMpazyAmi, na caitrama' caitrastu tenAnumIyata ityAdi, tanna / darpaNe caitram pazyAmItyanubhavAt, vagitarItyA sarvatra bimbasannikarSasambhavAcca / caitram na pazyAmItyanubhavastu caitrasya dezavizeSAjJAnaviSayaH / Atmapratibimbe tu neyaM vidhA / tatra brahmacaitanyasya svataH siddhaprakAzatvAccakSurAdhanapekSaNAt / yadapyukta darpaNavajjalasyApi dRSTipratighAtakatvena darpaNAntaH sthitavajjalAntaH sthitamapi na bhAyAditi, tadayuktam / jalAdeviralAvayavadravyatvena keSAMcinnayanarazmInAM tadantaH pravezopapatterityabhipretyAha-na ca jalAderiti / yadapicoktaM scanetragolakAdAvabhijJAbhAvAt tatpratibiMbe tadevedaM netramityAdipratyabhijJAnupapattiriti tadapyayuktaM darpaNAbhihatadRSTayA svanetragolakAderapi vyastatayA grahaNAt abhijJAderupapattirityAha-aiteneti / kvacitpratibiMbe bibAbhedapratyabhijJAbhAvaH spaSTa ityuktamanUdya dUSayati-yattvityAdinA, dharmimAtrasya veti / tadevedamityevamAkAreNevyarthaH / pratibimbajJAnasamaye bimbajJAnAbhAvasyaivAnubhUyamAnatvAdvimbasannikarSapratyabhijJayorasambhava iti paroktaM codyamanuvadati-yatviti / pratibimbajJAnasyaiba caitraviSayatvenAnubhavAttajjJAnAbhAvo'nupapanna ityAha tanneti / nanu bimbajJAnakAraNasannikarSAbhAvAttajjJAnAnubhavo bhrama ityata Aha-varNiteti / darpaNe caitraM pazyAmItyanubhavAnna pazyAmItyanubhavastadatiriktadeze tadajJAnaviSayaH atastadanumAnamapi tasya dezavizeSasaMsargaviSayamityabhipretyAha-caitramiti / yaduktam cakSuragocarAtmapratibimbe nAyaM prakAraH sambhavatIti tadaGgIkAreNa pariharati-Atmeti / cAnuSapratibimbabhUme hi cAkSuSAdhiSThAnasAmAnyajJAnAya pratihatasannikarSApekSA, AtmapratibimvabhUme tvadhiSThAnacidAtmanaH svaprakAzatvena tadbhAnasya svataH-siddhatvAt tadbhamasya cAcAkSuSatvAcca na cakSurAdyapekSetyarthaH / alaukikasannikarSakalpanArUpadoSabhayAt sannikRSTopAdhAveva mukhasaMsarga AropyatAmityanyathAkhyAtivAdinazcorya dUSayati-ata eveti / smaryamANAropAsambhavena pratihatacakSuH snnikrsssyaavshyktvaadevetyrthH| tRtIye paricchede'nyathAkhyAtenirasiSyamANatvAcca na tanmatamAdartavyamityAha-anyatheti / madhUcchiSTAdAvaGga lIyakapratimudrAvaddarpaNAdau Page #113 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm ata evoktadoSaparihArAya darpaNa eva mukhasaMsarga AropyatAmiti nirastam / anyathAkhyAtenirasiSyamANatvAcca / mukhapratimudraiva pratibimbamityapyata eva nirastam jalAdebimbasaMzleSAbhAvAt / jale pAdAdipratimudrAyA apynuplmbhprsnggaacc| tasmAtpratyabhijJAparizeSAbhyAM bimbapratibimbayorameda iti / kiM ca darpaNaM mukhAdhAro na bhavati mukhakAraNazUnyatvAt / na ca pratibimbasya chAyAtvamate siddhasAdhanam tasya nirastatvAt / naapysiddhiH| darpaNe sukhakAraNasadbhAvasya nirastatvAt / yatu bimbapratibimbayorabhede kastUrikAdipratibimbAdau gandhAdhupalambhaprasaGga iti, tnn| bimbAnyapratibimbakastUryAdyabhAvAt / mukhAdipratimudrava pratibimbamiti matAntaraM dUSayati-mukheti / ata eveti / pratyabhijJAdivirodhAdevetyarthaH / mudrAyA upAdhisaMsarge satyeva pratimudrotpatternabhassthAdityAdejalAdisaMyogAbhAvAnna tatra tatpratimudrA sambhavinItyAha- jalAderiti--jalAdigatapratibimvastha pratimudrAtve pratyakSatA ca na syAdityAha-jaleti / kiM ca pratimadrAyA upAdhirUpasajAtIyarUpavatvAddarpaNasthapratibimbasya pratimudrAtve raktarUpAdera nuppttiH| pratimudrAzrayasya darpaNasya samatalatA'nupapattiH / bimbApAye ttprtimudraapaayaanuppttishcetyaadynuktsmuccyshcshbdaarthH| mukhapratibimbasya cchAyAdyAtmakatAnirAsAtparizeSAnmukhatvasiddhiH, pratyabhijJAvirodhAnmukhAntaratvAnupapatteHgrIvAstha nukhAbhedasiddhizcetyAha--tasmAditi / bimbapratibimvAbhede'numAnamapyAha--kiM ceti / mukhakAraNazra nyatvAditi / tadupAdAnasaMsargarahitatvAdityarthaH / tathA ca na mukhAvayave vyabhicAraH / ekAvayavasyetarAvayavasaMsRSTatvena tatra hetorabhAvAt / atra paroktadoSamapavadati-na ceti / chAyAtvamata iti dravyAntaratvamate pratimudrAtvamate cetyapi draSTavyam / pratibimbaM mukhAntaramiti mate darpaNe tadupAdAnAGgIkArAdasiddho heturityAzajhyAha-nApIti / tathA ca darpaNasya mukhAdhAratve niSiddhe grIvAsthameva mukha darpaNasthatayA bhAtIti siddhayatIti bhAvaH / atra paroktaM bAdhakamanuvadati dUSayitum-patviti / vastuto darpaNAdau pratibimba surarIkRtya tasya bimbAbhedam na brUmaH / yena tatrApi kastUrikAdeH satvena tadgandhopalaMbhaH syAtkintu bimbameva darpaNasthatayA bhAntyA pratIyamAnaM pratibimbamiti / tathA ca darpaNAdau kastUrikAderevAbhAvAnna tatra gandhopalambha ityAha-tanneti / bimbAnyatayA pratIyamAnakastUrikAderdarpaNAdAvabhAvAdityarthaH / / __nanu kastUrikAderdarpaNAdAvabhAvena tatra tadgandhapramA mA bhUt tatra tadgatarUpAdibhramavattadgandhabhramo'pi kinna syAditi zaGkate-nanviti / Page #114 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH nanu mA bhUdanyat tadeva tadrUpaviziSTatayA yathA darpaNAdau pratIyate, evaM tadagatagandharasAdiviziSTamapi pratIyatAmiti cet na, cakSuSo gandharasAdyagrAhakatvAt / dhrANAdezca svadezasanikRSTagrAhiNo'sannikRSTagandhAdyagrAhakatvAt / tava mate cAyaM doSo duSpariharaH / kastUrikAdicchAyAyAstajjAtIyarUpavattatsajAtIyagandharasAderapyAvazyakatvAt / rUpasya cakSuSA'sanikRSTenApi grahaNavadgandhAderapyasanikRSTaghrANAdinA grahaNaprasaGgAt / ata eva "noparaktaM na vAristham" itismArtavyavahAro'pi nagauNa iti bimbapratibimbayorabhede mAnaM bhramavirodhibhedajJAnasyaiva gauNatvaprayojakatvAt / AtmanaH pratibimbe pramANAni / na cAtmanaH pratibimbe maanaabhaavH| "yathA hyayaM jyotirAtmA vivasvAna" ityAdivivasvatpratibimbadRSTAntena jIvaparayorbhedAnuvAdazruteH, pravezazrutezca / tatra kiM cakSuSA gandharasAdibhrama ApAdyate uta tadgrA kaghrANAdinA? nAdyaH / cakSuSastatpramAyAmiva tabhrame'pyahetutvAdityAha-na cakSuSa iti / dvitIyaM dUSayati-ghrANAdezveti / prANarasanAdInAM cakSurvabahinirgamanAbhAvena pratihatasannikarSAyogAdyatra svayaM vartate nAsAgrAdau tatra kastUrikAderabhAvAdadhiSThAnasAmAnyajJAnAbhAvena tatra darpaNasthatvAdyAropAyogAdityarthaH / yanmate vastuta evopAdhau pratibimbamasti tanmate evAyaM doSa ityAha-tava mata iti / darpaNagatacchAyAdau gandhAderevAbhAvAttadanupalambha ityAzakya yadgataM rUpaM yatra svasajAtIyarUpArambhakaM tadgatagandhasyApi tatra svasajAtIyagandhArambhakatvaniyamAttatra gandhAdikamAvazyakamityAha -kastUrikAdIti / tathApi darpaNAntargatagandhasya ghrANAsannikRSTatvAnna tadgraha ityAzaGkyAha-rUpasyeti / asannikRSTeneti cchedaH / yaduktaM vAristhamAdityamiti smArtavyavahAro gauNa iti, tadapyayuktamityAha-ata eveti / ataH zabdArthamevAha--bhramavirodhIti / na hi bhedajJAnamAtramabhedavyavahArasya gauNatvaprayojakaM nabhaHsthacandrabhedajJAne satyapyeka evAyaM candra iti vyavahArasya abhedajJAnasya mukhyatvAt, kintvabhedabhramavirodhyeva bhedajJAnaM tathA / yathA mANavake siMhabhedajJAnam / bimbaprativimbayostu bhedajJAne satyapi tava bhramatvena sammatasyAbhedajJAnasyAnuvartamAnatvAnna tadvyavahArasya gaunntvmityrthH| bimbapratibimbayorabhede'pi jIvasya brahmapratibimbatve mAnAbhAvAnna tayorabheda ityAzaGkyAha-na cAtmanaH iti / pravezazrutezceti / 'tatsRSTvA tadevAnuprAvizattadanupravizya kozAMzca sRSTvA pravizyAnena jIvenAtmanA'nu pravizya" ityAdiH sraSTurevezvarasyasRSTopAdhiSu pravezaH zrUyate / Page #115 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm mAnatvAt / ata evAtropAdhyavacchinnAMzo jIva ityeva tadarthaH kiM na syAditi nirstm| dRSTAnte jalasya sUryasaMbaMdhAbhAvenAvacchedakatvAbhAvAt / niraMzasya vAstavopAdhisaMbandhAbhAvena tadavacchedAnupapattezca / kiM ca yadyavacchinnaM brahma jIvabhAvamApadyata tInavacchinnabrahmaNaH srvgttvaadishrutiviruddhyet| avacchedakAbhAvaviziSTatvalakSaNAnavacchinnatvasya pratiyogivaiziSTyAzrayapradezAzrayatvAyogAt / "ya Atmani tiSThan" iti ca jIvavyAvRttarUpeNaiva sarvagatvAdizravaNAt / bimbatvaM tu sarvagatAdhiSThAnavyApyavRttIti tadviziSTaM brahmApi sarvagatamiti na pratibimbapakSe doSa ityaacaaryaaH| na ca sarvagatasyezvarasya caitrasya gRha iva maNDUkasya pASANa iva vA praveza upapadyate, kiM tu sUryo jale praviSTa ityatra yathA tasya pratibimbabhAva eva pravezazabdArtha evamIzvarasyApyajJAnAdyupAdhiSu jIvarUpeNa pratibimvabhAva eva pravezazrutyartha iti bhAvaH / bimbapratibimbadRSTAntena jIvaparabhedasya zrutisiddhatvAddhaTAkAzamahAkAzavadavacchinnAnavacchinnabhAvena tayorbheda iti matamayuktamityAha-ata eveti / vivasvato'pi bahUpAdhyavacchedenaiva bahubhAvo dRSTAntazrutyartho, na pratibimbabhAvenetyAzaGkyAha-dRSTAnta iti / asaMbhavAdapi nAyaM pakSa upAdeya ityAha-niraMzasyeti / brahmaNa upAdhyavacchinnarUpeNa jIvatvam, anavacchinnarUpeNezvaratvaM, tabhedazca yathArtha eveti mate virADupAdhibhUtabrahmANDAnavacchinnezvarasya tadantarAlavatitvAyogAttapratyacetanAcetananiyantRtvAnupapattirityabhipretyAha-kiM ceti / nanu siddhAnte saprapaJcasyApi niSprapaJcatvavadavacchinnasyApyanavacchinnatvaM kinna syAdityAzakya tava mate upAdhyavacchedasya vAstavatvena tavaiziSTayAzrayAvacchinnapradeze tadabhAvaviziSTatvarUpAnavacchinnatvasya viruddhatvenAsaMbhavAnnAnavacchinnasya sarvagatatvamityabhipretyAha-avacchedaketi / nanu brahmaNazcidrUpeNaiva sarvagatatvaM sarvaniyantRtvaM ca nezvararUpeNetyAzakya "ya Atmani tiSThannAtmano'ntaro yamAtmA na veda, yasyAtmA zarIraM, ya AtmAnamantaro yamayati" iti jIvabhinnarUpeNa niyantRtvazravaNAniyamyajIvasyApi cidrUpatve tena rUpeNa niyantRtvAyogAccetyabhipretyAha--ya AtmanIti / nanu pratibimbavati pradeze bimbasyApyabhAvAnna bimbarUpezvarasyApi sarvagatvamityAzakya mukhAdigatabimbatvasya tatra vyApyavRttitvadarzanAtsarvagatacaitanyavRttibimbatvamapi tad vyApya vartate iti tadviziSTacidrUpezvarasyApi sarvagatatvAdyupapadyate ityAhabimbatvamiti / Page #116 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH evaM "rUpaM rUpaM pratirUpo babhUva" iti paramezvarasya pratirUpatadabhedI darzayati / nacAtrAntaryAmiNa eva pratirUpatvamucyata iti vAcyam / bimbAtmanaiva paramezvarasya niyantRtvAdyupapattau jIvabhAvAnupravezavyatiriktapravezAntarasya ekenaiva sakalajaganniyamanAdyupapattau tadbhedasya cAnapekSyatvAt zruteratadarthatvAt / pratibimbabhAvena praviSTasya mauDhayazrutezca tasyAntaryAmitvAnupapatteH / pratibimbavAde baadhaaniraasH| etena bimbapratibimbayorabhede vAristhAdityasya darzananiSedhena nabhasthasyApi tatsyAditi pratyuktam / dharmyabhede'pi dharmabhedena vyavasthopapatteH / anyathoparaktAdityadarzananiSedhena kevalasyApi darzananiSedhaprasaGgAt / na ca bimbapratibimbAdityayorabhede pratibimbadarzanAdeva bimbAdityadarzananimittazAstrArtho'nuSThitaH syAditi vaacym| paramezvaravigrahasyakatve'pi maJcasthaparamezvaradarzanena rathasthaparamezvaradarzanA'siddhivadvAristhasavitRdarzanena nbhsthtvaadivishissttdrshnaasiddhH| anyathA nabhasthatvaviziSTAdityadarzanenaivoparaktatvAdiviziSTAdityadarzanaphalamapi syAt / Izvarasyaiva zarIrAdyupAdhiSu pratibimbabhAvena jIvatvasya mukhata eva zravaNAnna jIvezabhedaH paramArtha ityAha -evamiti / nanvIzvarasya tattaniyamanAya tatra tatra pratirUpabhAva etanmantrArtha ityAzakya bimbarUpezvarasyaivecchAmAtreNa sarvaniyamanasaMbhavAttadarthaM pratibimbabhAvasya tannAnAtvasya cAnapekSitasya tadarthatvAyogAdityAha--nacAtretyAdinA / "kozAMzca sRSTvA pravizyAmUDho mUDha iva vyavaharannAste / "sa eSa iha praviSTa AnakhAgrebhyaH / sa prANanneva prANo nAma bhavati" ityAdinA praviSTasya mauDhyaprANanAdeH zravaNAdapi na praviSTasya niyantRtvamityAha-pratibimbeti / evaM vAstavabhede bAdhakamuktvA punarapyabhede paroktaM bAdhakAntaramapAkarotieteneti / etacchabdArthamAha-dharmIti / jalasthatvarUpadharmAvacchedena darzananiSedhaH nabhasthatvarUpeNa tadabhAva iti vyavasthetyarthaH / dharmyabhedamAtreNAvyavasthAyAmatiprasaGgamAha-anyatheti / nanu caNDAlAdidarzanaprAyazcittatvenAdityAdidarzanaM taddarzane jyotiSAM darzanamityAdi zAstrAdvidhIyate / tadarthazcAdityAdipratibimbadarzanenApyanuSThitaH syAt / tava mate tasya tadabhedAdityAzakya kimAdityAdidarzanamAtraM tacchAstrArthaH uta nabhasthAdityadarzanam ? Aye pratibimbadarzanasyApyAdityAdisvarUpaviSayatAyA upapAditatvAttato'pi tadarzanamAtraM zAstrArtho'nuSThita eva / nabhasthAditye'spaSToparAgaM zarAvajalasthatatpratibimbe dRSTvA snAnAdyarthaM prayatante vRddhaaH| gaNezacaturthyAM niSiddhaM candradarzanaM jalAdAvapi pariharantItyabhipretya dUSayati-na ceti / dvitIye pratibimbadarzanAnna nabhasthatvenAdityadarzanasiddhiriti Page #117 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm yatta bimbapratibimbayorabhede pratibimbajIvajJAnAdeva mokSa iti / tatra kiM jIvatvaviziSTajJAnAnmokSa uta kartRjIvasya yatsvarUpaM brahma tajjJAnAt ? // nAdyaH / bhrAnteravidyAnivartakatvAyogAta, abhedaviSayAjJAnasya jIvatvajJAnAnivartyatvAcca / na dvitIyaH / issttaaptteH| na ca bimbapratibimbayorabhede sarvajJatvakiMcijjJatvayoH sAMkaryaprasaGga iti vAcyam mukhazyAmatvAvadAtatvAderiva kalpitabhedena tadvyavasthAsaMbhavAt / yattvacAkSuSasyAtmano gandhAdivatpratibimba eva na syAt kuto vyavastheti, tnn| acAkSuSasyApi gaganasya pratibimbadarzanAt / na ca gaganamapi cAkSuSameva, tajjJAnasya cakSuranvayavyatirekAnuvidhAnAditi vAcyam / nIrUpasyApi cAkSuSatve vAyorapi tatprasaGgAt / paJcIkaraNanyAyena gagane rUpamastIti cet / na, rUpahInabhAgasyAdhikatvena cAkSuSatvAyogAt / anyathA vAyAvapi prasaGgatAdavasthyAt / sadRSTAntamAha-paramezvareti / dharmyabhedamAtreNAtiprasaGgastava mate'pi tulya ityAha-- anyatheti / jIvabrahmaNorabhede jIjJAnenApi brahmajJAnaprayojanaM syAditi codyAntaramanuvadatiyattviti / kiM jIvaviSayabhrAntijJAnAnmokSa ApAdyate uta tadyAthAtmyajJAnAditi vikalpayati--tatreti / rajatabhrameNa zuktayajJAnAnivRtterna bhrAntyA tannivRttirityAha-nAdya iti / kiM cAjJAnasya svasamAnaviSayajJAnanivartyatvAdajJAnAviSayajIvatvajJAnena na tannivRttirityAha-abhedeti / jIvasya pAramArthikasvarUpabrahmajJAnAnmokSApAdanamiSTamiti dvitIyaM dUSayati - na dvitIya iti / sarvatra virUddhadharmANAM svasamAnasattAkarmibhedena vyavasthitatvAtsarvajJatvakiMcijjJatvAdInAmapi tAdRzarmibhedena vyavasthopapattestanmAtreNa sAMkaryApAdanamayuktamityAha--na cetyAdinA / __ AtmA pratibimbatvAdirahitaH acAkSuSatvAd gandhAdivat / tathA ca zyAmatvA. divanna sarvajJatvAdervyavastheti codyaM vyabhicAreNa dUSayati -yattvityAdinA / gagane hetorevAbhAvAnna vyabhicAra ityAzaGkyAha--na ceti / cakSuranvayavyatirekayorvakSyamANavidhayA'nyathAsiddhirityabhipretya gaganasya cAkSuSatve bAdhakamAha--nIrUpasyeti / siddhAnte paJcIkaraNAGgIkArAdgagane rUpavadaMzasyApi sattvAnnIrUpatvamasiddhamityAzaGkate--paJcIkaraNeti / tathA'pi vAyAviva rUpahInAMzasyAdhikatvAdacAkSuSatvamityAha-na rUpeti / Page #118 -------------------------------------------------------------------------- ________________ 97 dvitIyaH paricchedaH na ca gagane rUpamastyeva 'nIlaM nabhaH' iti buddharbAdhAbhAvAditi vAcyama / samIpasthe'pi gagane rUpAnubhavaprasaGgAt / uccataraparvatazikharamArUDhasya pUrvapratItarUpagaganapradezasyaiva niiruuptvaanubhvaacc| trivRtkaraNasyaiva zrutisUtrayoH siddhatvAcca / kva tahi cakSuranvayavyatirekayorupayoga iti cet / na, AkAzavyApiprabhAjJAne eva tadupayogAt / tasmAdAkAzasya cAkSuSatvAyogAt liGgAdyanusaMdhAnaM vinA'pyanubhavAtsAkSipratyakSamAtramAkAmiti / zruti siddhAtmapratibimbasya nIrUpatvena niraasaayogaacc| cAkSuSapratibimbasyaiva rUpavadvimbakatvaniyamAcca / anyathA rUpasparzavata eva dravyasya pratyakSatvaM dRSTamiti tvadabhimatAtmA pratyakSo na syAt / . pRthivyAdAviva gagane'pi rUpaM svAbhAvikameveti mataM dUSayati-na ceti / rUpaM kiM gagane vyA yavRtti utAvyA'yavRtti ? / Adye dossmaah-smiipeti| na dvitIyaH rUpasyAvyApyavRttitvAyogAt / tadaGgIkRtyApi doSamAha--uccatareti / / paJcIkaraNanyAyenAkA 'pi rUpamastItyatra dUSaNAntaramAha--trivRtkaraNasyeti / __ "tAsAM trivRtaM trivRtamekaikAmakarot" iti zrutau "saMjJAmUttiklRptistu trivRtkurvata upadezAt" [ bra0 sU0 4-2-3] iti sUtre ca tejobannAnAM trivatkaraNasyaivoktatvAtpaJcIkaraNaM vinA'nupapattyabhAvena tatkalpanAyogAcca tdevaasiddhmityrthH| AkAzasyAcAkSuSatve tajjJAne cakSuranvayavyatirekavirodha iti zaGkate--kaba tIti / anavacchinnAkAzApratItestadavacchedakAlokajJAne cakSuSa upayoga ityAha-na AkAzeti / kathaM tAkAzapratIti rityAzakya parizeSAtsAkSipratyakSagamyaM tadityAha-tasmAditi / liGgAdyanusaMdhAnaM vinApIti | varNAtmakaH zabdo nityaH sarvagatazca / dhvanyAtmakastu vAyudharma eveti matAnusAriNAmapi nIlaM nabha iti pratIti darzanAccakSuSedamaMzajJAne tatratyarajatavadAloke cakSuSA jJAte tadavacchinnaM nabhaH sAkSimAtrabhAsyamityarthaH / eka eva hi bhUtAtmA bhUte bhUte vyavasthitaH / ekadhA bahudhA caiva dRzyate jalacandravat // "yathA hyayaM jyotirAtmA vivasvAn' ityAdizrutibAdhitaviSaya cAtmapratibimbAbhAvAnumAnamityAha-zrutisiddheti / bimbasyaiva vyatyastatayA gRhItasya' pratibimbatvAdvimbasya rUpavattvAbhAve pratibimbastha cAkSuSatvApogAcvAkSaSadravyapratibimbasyaiva rUpavabimbakatvaM na pratibimbamAtrasyetyAha-cAkSuSeti / pramANasiddhasyApi yuktitopalApe bAdhakamAhaanyatheti / advaitavAde'vidyopAdherAtmAtirekeNa sattvAbhAvAttatrAtmanaH pratibimbabhAva evAnu13 Page #119 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm na cAtmasattAtiriktasattAhInasyopAdheH kathamAtmapratibimbopAdhitvamiti vAcyam / adhiSThAnAtiriktasattAbhAve'pi AropitasyAsadvilakSaNatayA ghaTAderiva svocitakAryakaratvAt / vimbapratibimbabhedAnumanAni cAnukUlattarvAbhAvAdanyathAsiddhAni, uktapratikUlatarkaparAhatAnica tasmAlloke bimbapratibimbayostivAbhedAjjIvabrahmaNorapyabhedo vAstava iti| kastA pAdhiH ? / na tAvatsthUla. zarIram kAdAcitkasya tasyAnAdijIvopAdhitvAyogAt / jIvasyAnAditvAbhAve kRtahAnAkRtAbhyAgamAdidoSaprasaGgAt / ata eva kSaNikavijJAnamAtraM jIva ityayaM pakSo'nupapannaH / tatkRtadharmAdeyAtsukhAderAkasmikatvaprasaGgAcca |svrgaayupdeshen caityavandanAdyananuSThAnaprasaGgAt / santAnivyatiristhAyisantAnAbhyupagame sarva kSaNikamiti pakSakSatiH / santAnasya draSTutvAbhyupagame sa eva sthAyyAtmA syAt / tasya tadanabhyupagame vA draSTuH papanna ityAzajhyAsadvilakSaNatvA svasamAnasattAkAtmabhedavattvAdayakriyAsamarthatvAcca darpaNAdivatpratibimbopAdhitvopattirityAha--na cetyAdinA / calatvAcalatvaprAGmukhatvapratyaGmukhatvAdIni bimbabhedAnumAne liGgAnyaprayojakAnItyAha-bimbeti / cakAro'nuktasamucca paarthH| abhedAnubhavabAdhitAni cetyarthaH / jIvaparayobimbapratibimbabhAvopapAdanaphalamAha--tasmAditi / abhedo vAstava ityuktyA bhedasyaupAvikatvamabhipretaM tatropAdhimAkSipatikastahIti / kiM sthUlazarIraM jIvaparabhede upAdhiH, antaHkaraNaM vA, ajJAnaM vA, bhrAntijJAnaM vA, tatsaMskAro vA, anyadveti kiMzabdArthaH / sthUlazarIrasyAgantukatvenAnAdijIvavibhAgaprayojakatvAbhAvAnnAdya ityAha--na tAvaditi / jIvatvamapyAgantukamityata Aha-- jIvasyeti / kRtahAnAdidoSaprasaGgAdeva sugatamatama yanupapannamityAha--ata eveti / tatra kRtahAnAdikameva vizadayati-tatkRteti / tena vedaprAmANyAnaGgIkArAdagnihotrAdidharmaveyarthyaM tasyeSTamityAzaya tadabhimatadharmasyApi vaiyayaM syAdityAha--svargAdati / vijJAnAnAM kSaNikatve'pi tatsaMtAnasyaikatvAnnanakRtahAnAdiprasaGga ityAzakya kiM kSaNikavijJAnAtiriktaH saMtAnaH tadanatirikto veti manasi nidhAyAcaM dUSayati-- saMtAnIti / kiM ca sthAyisantAnasya draSTutvasti na vA ? Aye tasyaivAtmatvAnmadiSTasiddhirityAha-santAnasyeti / vikalpadvaye'pi dvitIyaM duussyti--tsyeti| dvitIyaM dUSayati-nApIti / etasmAt jAyate prANo manaH sarvendriyANi c"| "suSuptikAle sakale vilIne tamo'bhibhUta" ityAdinA manasa utpattyAdizravaNAttadupAdhikasya jIvatve kRtahAnAdiprasaGga ityabhipretyAha-tasyApIti / Page #120 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH kartuH sthAyino'bhAvAtsmRtyAdivirahaprasaGgaH / naapyntHkrnnmupaadhiH| tasyApi kAryatvAt, suSuptipralayayovinAzAcca / atha suSuptipralayayonatyintaM tasya vinAzaH punaranutpattiprasaGgAt / nanu na vinaSTasya punrutpttiH| tatra mAnAbhAvAt / kintu tajjAtIyasyaiveti cet / na, asata utpattyanupapattyA vinaSTakAryasya svakAraNAtmanA sthitasya punanimittayogAdabhivyaktaH / kAryabhede pramANAbhAvAcca / parimANabhedasya jlkaadaavivaavirodhaat| ekasminnapi vRkSAdyavayavini mUlAgrabhedena parimANabhedAnubhavAcca / na cAvayavaparimANabheda eva tathA'nubhUyata iti vaacym| vRkSatvasAmAnAdhikaraNyenaivAnubhavAt / anyathA'vayavini parimANamAtravilopaprasaGgAt / kAryasya kAraNAbhede vA tulitatantvArabdhapaTe dviguNagurutvopalambhaprasaGgAt / tasmAtkAraNameva kAryasvarUpama, AkArastvanirvacanIyo bhidyata iti sati kAraNa nAtyantaM vinAza iti cet / tahi suptyAdAvantaHkaraNakAraNamajJAnaM vartata ityuktaM syAt / tathA ca tadeva jIvopAdhi syAt / tadapi na saMbhavati / prAgutpatte zAnantaraM ca kAsyAsattvAnabhyupagamAnnoktadoSa iti zaGkateatheti / suSuptAvasattvaparyantaM nAze punarjAgratyutpattirna syAt, asata utpattyayogAdityAhapunariti / kAryasya vinAzAnantarAsattvameva, pazcAdutsatistu tadanyasyaivetyasatkAryavAdI zaGkate-nanviti / asata utpatteH sAkSiviveke nirastatvAdvinAzasAmagrayA kAraNAtmatAmApAditasyotpattisAmagrayA punaH sthUlAkAreNAbhivyaktireveti pariharati-nAsata iti / yaduktaM vinaSTAdeva tajjAtIyaM kAryanutpadyata iti, tatrAha- kAryeti / nanu bAlasthavirazarIrayostadanvayiduHkhAdyupalambhena tadupAdAnAntaHkaraNaparimANabhedasyAvazyakatvAt parimANabhedAcca bhedo'numIyata ityAzaGakyaikasminnapi kAlabhedAtparimANabhedadarzanAnmaivamityAha- parimANeti / ___ ekasminnaivaikadApi parimANabhedo'vacchedakabhedena dRSTa ityAha ekasminniti / nanu mUlAdyavayavArimANameva bhedena pratIyate na vRkSaparimANamityAzakya mUle sthUlo vRkSaH agre sUkSma iti vRkSatvasAdezyAnubhavAnmaivamityAha-na cAvayaveti / avayavini pratIyamAnaparimANabhedasya bAdhakAbhAve'yavayavadharmatvakalpane bAdhakamAha-anyatheti / kAryakAraNayorbhedAbhAvAdapi naikakAraNajanyakAryANAM bheda ityabhipretya tayorbhede bAdhakamAha -kAryasyeti / kAryakAraNayorbhede kAraNagatagurutvavyatirekeNa kArye gurutvAntarasyAvazyakatvAttulAyAmArabdhapaTakatantvArope pUrvopalabdhagurutvAdadhikagurutvamupalabhyetetyarthaH / Page #121 -------------------------------------------------------------------------- ________________ 100 saTIkAdvaitadIpikAyAm ajJAnasyAsvacchasya pratibimbAzrayatvAyogAt / ahamanubhavAgocarasya tasya jIvopAdhitve mAnAbhAvAt / / kAryopAdhirayaM jIvaH kaarnnopaadhiriishvrH| iti zrutivirodhAt / jIvasya brahmaNyajJAnamityajJAnasya jIvasaMbandhitvAvagamAcca / nApi mithyAjJAnaM tadvAsanA vaa| tayorapi kAdAcit katvAt / ebhyo'nya upAdhistu pramANavihInaH zaGkitumapi na zakyata iti cet, ucyte| antaHkaraNamupAdhiH "kAryopAdhirayaM jIvaH" iti zruteH, ahamityanubhavagocaratvAcca / na ca suptyAdau tadabhAvaH / tatrApyantaHkaraNasya sUkSmatayA sattvAt / na caivmjnyaanopaadhitvaapttiH| dunirUpeNApi sUkSmarUpeNa tatsattvasyAvazyakatvAt / 'kAryopAdhirayaM jIvaH'' "kozAMzca sRSTvA pravizya'' ityAdizrutyA'hamanubhavena ca tasyaiva jIvabhedanimittatvAvagamAt / utpatteH pUrvamapi kAryasya kAraNAtmanA'vasthAne kathaM kAryakAraNabhAvaH, kathaM vA kAryArthinaH kAraNagaveSaNA ? ityAzaya kAryasya kAraNAtirekeNa sattvAbhAve'pi tattadatinirvacanIpasthUlAkArApekSayA kAryakAraNabhAvAyupapattirityAha-tasmAditi / phalitamAha-itIti / suSutvAdAvantaH karaNasthAjJAnAtmanaivAvasthAne tasyaivAvasthAtrayAnuyAyino jIvopAMvitvApAtena tRtIyapakSAntarbhAva ityAha-tahIti / tadyajJAnameva tadupAdhiriti pakSo'stvityAzaGkyAha-tadapIti / kimajJAnaM darpaNAdivabhedakam, uta ghaTAdivat ? / nAdya ityAha-ajJAnasyeti / jIvopAdhi vive vanam dvitIyaM dUSayati-ahamanubhaveti / ghaTAkAzajJAne ghaTavaniyamena jIvajJAneajJAnApratItena tasya ghaTavadbhedakatvamityarthaH / ajJAnasya jIvopAdhitvaM zrutiviruddhaJcetyAhakAryeti / brahmaviSayAjJAnasya jIvAzritatvAnubhavAt jIvatvastha tadadhInatve parasparAzrayaprasaGga ityabhipretyAha-jIvasyeti / caturthapaJcamau dUSayati --nApIti / SaSThaM dUSayati-- ebhya iti / sattvapradhAnamAyApratibimbamIzvaraH, antaHkaraNapratibimbaM tu jIva iti matamAzrityAha--ucyata iti / atra ca zrutyanubhavI mAnamityAha--kAryeta / yaduktaM suSuptAvantaH karaNasya nAzAttadanAdijIvatvAprayojakamiti tatrAha--na ceti / kAryasya kAraNAtmatApattereva sUkSmatvAdajJAnopAdhitApattirityuktaM dUSayati--na caivamiti / "naveha kiMcanAgra AsIt" "mRtyunavedamAvRtamAsIt" iti zrutau sRSTipUrvaM kAryakAraNayorAvRtAvarakabhAvena bhedAbhidhAnAllayakAle'pi kAraNAtirekeNAnirvacanIya kArya sUkSmarUpamastyeva itarathA suSuptAvantaH karaNAbhAve tadgatapuNyapApAderabhAvena punarutyAnAdyayogAditi bhAvaH / suSuptAvajJAnAntaH karaNayoH satoH kathamantaH karaNasyaivopAdhitvamityAzakyAha--kAryeti / Page #122 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 101 athvaa'jnyaanmevopaadhiH| vibhedajanake'jJAne nAzamAtyantikaM gate / Atmano brahmaNo bhedamasantaM kaH kariSyati // iti smRtyA tasyaivopAdhitvAvagamAt / kAryopAdhirityAdizratizca nAjJAnopAdhitvaM nivArayati, kitvantaHkaraNAvacchinno vyavahArayogya iti tasya spssttopaadhitvaabhipraayaa| na cAjJAnasyAsvacchatvAnna pratibimbAzrayatvamiti vAcyam / triguNAtmakasya tasya sattvaguNaprayuktasvAcchyasyApi sattvAt / jIvopAdhyajJAnasyApi jIvAzrayatvasya vakSyamANatvAt jIve bhrAntyAdijanakatvAcca jIvasya brahmaNyajJAnamityanubhava iti / ajJAnalakSaNam nanu kimidamajJAnam ? / na tAvadanAdibhAvarUpatve sati jJAnanivartyatvaM tallakSaNam / avidyAsambandhe ativyApteH / na ca sAkSAjjJAnanivartyatvaM vivakSitamiti ajJAnapratibimvitaM caitanyaM jIvaH, tadvimbarUpa Izvara iti matenAha--atha veti / kiM tatra mAnamityAzakya tadbhAvabhAvamApannastadA'sau paramAtmanA / bhavatya bhedI bhedazca tasyAjJAnakRto bhavet // iti jIvezabhedasthAjJAnAdhInatAmuktvA "vibhedajanake jJAne' ityajJAnanAzAttabhedAbhAvAbhidhAyakaviSNupurANavacanamatra mAnamityAha--vibhedeti / "kAryopAdhirayaM jIvaH" iti zrutiviruddho'yaM pakSa ityAzayoktasmRtyanurodheneyaM zrutirayogavyavacchedaparA na tvandhayogavyavacche sparA ityAha--kAryeti / ajJAnasya tamorUpatvAnna pratibimbopAdhitvamityAzakya dizuddhasattvaprAdhAnyena tadupapattirityAha--na cetyAdinA / yaduktamajJAnasya jIvaniSThatvAnubhavAnna tasya jIvatvaprayojakateti tatrAjJAnasya jIvAzrayatvamaGgIkRtyAjJAnajIvatvayoranAditvAtsAkSimAtrabhAsyatvAcca notpattyAdau parasparApekSA sthitAvAnyonyaprayojakatvaM dravyatvaguNavattvAdAvivAviruddhamityanantaravAde vakSyata ityAha--jIvopAdhIti / cinmAtrAzrayamajJAnamiti mate tasya kathaM jIvasambandhAnubhava ityAzakyAha--jIva iti / bhAvarUpAjJAne lakSaNapramANAyorabhAvAttadeva nAsti, kutastasya jIvopAdhitvamityabhipretya codayati--nanviti / anAdibhAvatve sati jnyaannivrtytvmjnyaanlkssnnm| uta bhramopAdAnatvamiti kiM zabdArthaH / tatrAdyaM dUSayati-na tAvaditi / nanvatra sAkSAjjJAnanivartyatvaM vivkssitm| Page #123 -------------------------------------------------------------------------- ________________ 102 saTIkAdvaitadIpikAyAm vAcyam / tathA satyanAdipadavaiyarthyAt, asaMbhavAcca / kalpitatvena dossjnytvniymaattsyaanaaditvaanupptteH| ajJAnaM nAnAdi jJAnanivartyatvAt / na cAjJAnasaMbandhe vyabhicAraH tasya pakSatulyatvAt na cAjJAnatvAnadhikaraNatvamupAdhiH pakSe. taratvAt api cAnAderabhAvavilakSaNasyAtmavanna jJAnanivartyatvam / na ca bhAvatvaM AtmatvaM vopAdhiH / atyantAbhAve'sati ca sAdhyAvyApteH / nanu sAditvamanAditvaM vA vinAzAvinAzayona nimittaM, ki tu virodhi. snnipaataasnnipaatau| ki ca 'anAdibhAvo na nivartate' iti sAmAnyajyApteH 'ajJAnaM jJAnanivartyam' iti vishessvyaaptirbliiysii| abhAvavailakSaNyAdAtmavada. nivRttau bhAvavailakSaNyAtprAgabhAvavannivRttiH kiM na syAt iti cet / avidyAsambandhasyAvidyAnivRttidvArA tannivaya'tvAnna tatrAtivyAptirityAzakya tAnAdipadavyAvaya'zuktirajatAdeH sAkSAtpadenaiva vyAvRttatvAdanAdipadavaiyarthyApAtAditi dUSa. yati-na ca sAkSAditi / na ca sAkSAjjJAnanivatyecchAdAvativyAptivAraNAyAnAdipadamiti vAcyam / icchAdeH siddhAnte jJAnanivartyatA'na ghupagamAtparamate'pi tasya jJAnatvena tannivaryatvAbhAvAcceti bhAvaH / kalpitAjJAnasya zuktirajatavadanAditvamasaMbhavi cetyAha -ajJAnamiti / yasyAjJAnAnAditvamasaMmataM, tasya tatsaMbandhAnAdityamapi tatheti na tatra vyabhicAra ityAhana ceti / uktahetoppyatvAsiddhi nirAkaroti-na ceti / pakSetaratvAditi (vizeSaNasya) pakSamAtravyAvartakavizeSaNatvAtvApakSetaratvam / tasyAdhupAvitve'tumAnamAtrocchedApAta iti bhaavH| ajJAnasyAnAdyabhAvavilakSaNatvAbhyupagame tasya jJAnaniyarvatvamapyasaMbhavi tata evAtmavattadabhAvAnumAnAdityAha --api ceti / Atmano jJAnAnivartyatve'nyadeva prayojakamityAzaGkyAha - na ceti / atyantAbhAvasthAsato vA jJAnanivaryatvAbhAve'pi bhAvatvAderabhAvAttatra sAdhyAvyAptirityarthaH / / nanu sAditve'pi yAvadvirodhisaMnipAtamavinAzAttatsaMnipAta eva vinAzitve prayojaka ityavinAze tadabhAvaH prayojakaH / tathA cAnAdibhAvarUpasyApyajJAnasya virodhisannipAte vinAzo durnivAra iti zaGkate-nanviti / ___"na hiMsyAtsarvA bhUtAni" iti sAmAnyazAstrAd yathA ''agnISomIyaM pazumAlabheta" iti vizeSazAstrasya balavattvam, evaM tvaduktavyAptyapekSayA 'ajJAnaM jJAnanivartyam' iti vizeSavyApterbalIyastvAdbhAvarUpAjJAnasyApi jJAnaniva-tvasiddhirityAha--kiM ceti / ajJAnasyAnAdyabhAvavilakSaNatvenAvinAzAnumAnaM pratiprayogagrastaM cetyAha-abhAveti / yadRktamajJAnasya virodhisannipAtAdvinAzopapattiriti tatrAha-na ajJAnamiti / ajJAnaM jJAnanivartyamiti vizeSavyAptirbalIyasItyetadatiprasaGgena dUSayati-yaH parvata Page #124 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 103 na, ajJAnaM na virodhisaMsagi anAdibhAvatvAt AtmavadityanumAnAt 'yaH parvataH so'nagnikaH' iti vizeSavyAptiprasaGgAt tvadabhimatAjJAnasyAsiddhaH / vizeSavyAptyabhAvAd bhAvavailakSaNyAnivRttau dhvaMsAtyantAbhAvAderapi nivRttyApAtAt / pratibhAsazarIrasyAjJAnasya tatpratibhAne sAkSiNi sati nivRttyayogAcca / zuktyavacchinnacaitanyaniSThAjJAnasyAnAditvAsambhavena lakSaNasya ttraavyaapteH| zuddhaM brahma vRttivyApyamapi neti mate'jJAnasya tadjJAnAnivartyatvAccAvyAptiH / na hyanyAjJAnamanyajJAnena nivrtte| evaM jiivnmuktikaaliine'pyjnyaane'vyaaptiH| tasya jJAnanivartyatve svakArye ArabdhakarmabhiH sahaiva pUrvakAlInasAkSAkAreNaiva nivRttyApAtAt / nApi bhramopadAnatvamajJAnalakSaNam / anutpAditabhramAjJAne'vyApteH / mAyAvacchinnaM brahmavopAdAnamitimate'saMbhavAt mAyAbrahmaNI dvitanturajjau sUtradvayavadupArAne iti mate brahmaNyativyAptezca / iti / vizeSavyAptirapi kiM tvadabhimatAjJAne madabhimatAjJAne vA ? / nAdyaH / bhAvarUpAjJAnasya mamAri ddhatvAdityAha - tvadabhimateti / na dvitIyaH / madabhimatAjJAnasya jJAnaprAgabhAvasya svanivRttirUpajJAnanivartyatvAbhAvAditi bhAvaH / pratiprayogaM dUSayati-bhAveti / na ca dhvaMsAderapi jJAnAnivRttiriSTeti vAcyam / dhvaMsasya nivRttyA dhvastaghaTasya punarunma jjanApatteH / atyantAbhAvAdazca nivRttI tattvavyAghAta ityAzayaH / kiM cAjJAnas / pratibhAsamAtrazarIratvAGgIkArAttatpratibhAse nityasAkSiNi sati kathaM tadvinAza ityAhapratibhAseti / kiM . ca prAtItikarajatAdhupAdAnAjJAnasyAvacchinnacaitanyaniSThatvAdavacchedakazuktayAderAgantukatvena tadavacchinnarUpasyAgantukatvAttaniSThAjJAnasyAnAditvAsambhavena tatrAvyAptirityAha-zuktyavacchinneti / vAcaspatimate zuddhabrahmaNo vRttiviSayatvasthAyabhAvAttadviSayakamUlAjJAnasya nivapattvAsaMbhavAttatrAvyAptirityAha-zuddhamiti / upahitabrahmajJAnAdeva zuddhabrahmaviSayAjJAnaM nivartatAmityatrAha-na hIti / kiM ca jIvanmuktasya prArabdhakarmopAdAnAjJAnalezasya jJAnanivatya'tvAyogAttatrAvyAptirityAha-evamiti / tadapi prArabdhakarmakSayAnantaraM jJAnenaiva nivartatAmityAzajhyAha-tasyeti / dvitIyaM lasaNaM dUSayati-nApIti / anuvAditeti / skItAlokamadhyavartighaTAdau prathamata eva vizeSajJAnotpattestadajJAnasyAnutpAdyaiva bhramaM tato vinAzAttatrAvyAptirityarthaH / yanmate mAyAvacchinnaM brahmaivogAdAnaM, tanmate mAyaHyAstantutvAdivattadavacchedakatvenAnupAdAnatvAdasaMbhavazcetyAha-mAyeti / yanmate mAyAbrahmaNoH samaprAdhAnyena jagadupAdAnatvaM tanmate brahmaNyativyAptirityAha-mAyAbrahmaNIti / evamajJAne lakSaNAbhAvaM pratipAdya pramANAbhAvaM pratijAnIte-nApIti / Page #125 -------------------------------------------------------------------------- ________________ 104 saTIkAdvaitadIpikAyAm nApi pramANaM bhAvarUpAjJAne pshyaamH| tatra "ahamajJa" ityanubhavastAvanna pramANama ahamarthasya bhAvarUpAjJAnAnAzrayatvena tatprAmANyAya tatpratyakSasya 'sukhaM na jAnAmi" iti pratyakSavat jJAnAbhAvaviSayatvAt / parokSajJAnAnivartakatvena satyapi tasminna jAnAmItyanubhavApAtAt / nApi tvaduktamarthaM na jAnAmItyAdyanubhavastatra pramANam tasyApi tava mate jaDaviSayAjJAnAbhAvena jJAnAbhAvaviSayatvasyaiva vaktavyatvAt / jJAnAbhAvaviSayatvenAbhimatAnnayi jJAnaM nAstIti jJAnAdahamajJa iti jJAnasya vizeSaNavizeSyabhAvavyatyAsaM vinecchA dveSAdijJAnasyeva viSayabhedApratItezca / na ca pratiyogijJAnasattvAsattvayorAtmani jJAnAbhAvAnubhavo na saMbhavatIti vAcyam / idAnI brahmasAkSAtkAraprAgabhAvasya sattvena tadjJAnasya tvayApi vaktavya kiM bhAvarUpAjJAne pratyakSa pramANam, anumAnaM vA, arthApattirvA zrutirvA ? / Adye'pi kim "ahamajJaH" ityanubhavastatra mAnaM, "vaduktamayaM na jAnAmi" ityanubhavo vA ? / "na kiMcidavediSam" iti parAmarzamUlasaupuptikAjJAnAnubhavo vA ? tatrAdyaM dUSayati-- tatreti / "ahamajJa" iti hyahamarthAzritAjJAnaM pratIyate tvabhimatAjJAnasyAhaMkArakAraNavena tadAzritatvAyogAttatprAmANyamahaMkArAzritAgantukajJAnAbhAvarUpAjJAnaviSayakatvenaica nirvahaNIyaM yathA "-sukhaM na jAnAmi'' ityanubhavasya sukhaviSayajJAnAbhAvarUpAjJAnaviSayakatvenaiva prAmANyaM sukhaviSayabhAvarUpAjJAnasya tvayA'pyanabhyupagamAttadvadityAha--ahamarthasyeti 'ajJo na janAmi" ityanubhavasya bhAvarUpAjJAnagocaratve tava mate parokSajJAnasya tadanivartakatvAda sumitavahnayAdAvapi bhAvarUyAjJAnasattvAt vahni na jAnAmItyanubhavApAta ityAha--parokSeti / nanu tvaduktamarthaM na jAnAmItyarthavizeSitamajJAnamanubhUyate / jJAnAbhAvarUpAjJAnasya ca tajjJAna dazA vAmasaMbhavAdbhAvarUpAjJAnameva tadviSaya iti tattatra mAnamiti dvitIyamAzakya tava mate jaDArthaviSaSabhAvarUpAjJAnAbhAvAdaspa tadviSayatvAnupapattervakSyamANavidhayA jJAnAbhAvaviSayatvamevAbhyupeyamiti dUSayati--nApivaduktamiti / siMhAvalokananyAyenAhamajJa ityanubhavasya jJAnAbhAvaviSayatve yuktyantaramAha-- jJAnAbhAveti / nanu tvaduktamathaM na jAnAmItvatra kimarthajJAne gRhIte tadabhAvo'nubhayate utAgRhIte ? nAdyaH / jJAnavizeSaNatayA'rthasyApi jJAtatvena tajjJAnAbhAvarUpAjJAnasyaivAbhAvena tadanubhavAsaMbhavAt / na dvitIyaH, pratiyogijJAnarUpakAraNAbhAve'bhAvajJAnAyogAdityata Aha-- na ca pratiyogIti / pratiyogiviSayakajJAnAtiriktArthajJAnAbhAva eva na jAnAmItyanubhavaviSayaH / itarayoktanyAyena tava mate brahmajJAnAbhAvasyedAnImananubhavApAtAdityabhipretyAha-- idAnImiti / kiM ca arthajJAne sati tavajJAnameva na saMbhavati tadajJAne ca tadvizeSitapratiyogino'pyajJAnAttadabhAvAnubhavAyoga ityetadbhAvarUpAjJAnepi tulyamityAha-mAveti / Page #126 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 105 tvAt bhAvarUpAjJAnamapi na jAnAmIti jJAnavirodhitvenaiva bhAtIti kathaM tadavacchedakajJAne sati pratIyeta / avacchedakAjJAne ca natarAm / sAkSI nAjJAnavirodhItye. tattujJAnAbhAve'pi tulyaM tasya pratiyogino'nyatvAt / atha vA tadvizeSajJAnAbhAva evAjJAnaM tadjJAnaM prati tatsAmAnyajJAnameva hetuH tathaivAnvayavyatirekadarzanAt / apare tu vizeSasya svarUpato jJAne'pi vizeSato na jAnAmIti vizeSaprakAraka jJAnaM nissiddhyte| tasyaiva saMzayavirodhitvAt / saMbhavati ca sarvatra prameyatvAdirUpeNa vishessjnyaanmityaahuH| anye tu karatalAmalakAdijJAne svaviSayetarapratiyogikavyAvRttyadhikaraNatAvacchedakadharmaviSayatvAdikaM prasiddhamiha jJAne niSiddhyata ityaahuH| tadavacchedake te / tasyAjJAnasyAvacche rako viSayaH tajjJAne sati tadviruddhAjJAnasyaivAbhAvAtta pratItyayogaH / tadajJAne ca nAgRhItavizeSaNAnyAyena sutarAM tadasaMbhava ityrthH| nanu siddhAnte saviSayamajJAnaM sAkSiNaiva gRhyate tasya pramANajanyajJAnanivaryatvena sAkSiNA'virodhAdityAzakya tahi jJAnAbhAvarUpAjJAnamapi sapratiyogikaM sAkSiNaiva gRhyate tasyatatpratiyogyanyatvena tadavirodhAdititulyamityAha -sAkSIti / pUrva pratiyogiviSayajJAnAtiriktArthajJAnAbhAvasyaivAjJAnatvAnna virova ityuktm| saMpratyarthavizeSaviSayajJAnAbhAva evAjJAnaM, tajjJAne cArthasAmAnyajJAnaM heturiti tasya tenAvirodhAdanubhavasaMbhava ityAhaathaveti / sAmAnyajJAnasyApratiyogitvAtkathaM tajjJAnaM vizeSajJAnAbhAvarUpAjJAnAnubhave detarityAzaGkyAha-tathaiveti / ghaTajJAne satyapi tatprakArakajJAnAbhAvAi arthavizeSajJAne satyapi tatprakArakajJAnAbhAvarUpAjJAnasaMbhavAttadanubhavopapattiriti matAntaramAha-apare tviti / vizeSasya prakArata paiva pratItirna tvanyathetyAzaGkyAha saMbhavatIti / tvaduktamayaM na jAnAmoti nArthajJAnaniSedhaH kiM tu tajjJAne karatalAmalakAdijJAne prasiddhAsAdhAraNadharmaviSayatvaM niSidhyate iti matAntaramAha-anye viti svaviSayeti / svasyAmalakajJAnasya viSaya AmalakaM taditaradghaTAdi tatpratiyogikA yA vyAvRttirAmalakaniSThobhedaH tadadhikaraNatAvacchedako yo dharma AmalakatvAdi tadviSayakatvaM tajjJAne prasiddhaM tadabhAvaH paroktArthajJAne vidyamAno na jAnAmItyanubhavaviSaya ityarthaH / Adipadena svAviSayaniSThavyAvRtipratiyogitAvacchedakaviSayatvAdikaM gRhyte| parokte'rthe jJAnamAtre satyapi sAkSAtpramANajJAnasyApyasaMbhavAnna virodha iti matAntaramAha-kecitta sAkSAditi / arthavizeSitAjJAnAnubhavasya pramANatvAdaviSayatvAcca / tasminsati kathamarthe pramANajJAnAbhAva ityAzakyAsyAnubhUyamAnAbhAvapratiyogijJAnavi Page #127 -------------------------------------------------------------------------- ________________ 106 saTIkAdvaitadIpikAyAm kecittu sAkSAttvaduktArthaviSayaM pramANamapi nAstItyarthaH / na cAsyaiva viziSTaviSayajJAnasya pramANatvAttadvizeSaNatayA'rthasyApi pramANenAdhigamAtsvavacanavyAghAta iti vAcyam / asya sAkSAttadviSayatvAbhAvAt / sAkSAtpramANaviSayatvasya ca sttvpryojktvaadityaahuH| etena bhAvarUpAjJAnamevAjJAnazabdena samudAyazaktayA'bhidhIyate iti tadeva na janAmItyanubhavagocara iti parAstam / vRttijJAnanivartyasyAjJAnasya tadviruddhatvena klaptAvayavazaktyaivopapattau samudAyazaktikalpanAgauravAt / kiM cAjJAnaM vRttiviSayo na cettatrAnumAnaM zabdaprayogopi na syAt / vRttigrAhyaM cettadavacchedakaviSayasyApi tagrAhyatve kathaM tatrAjJAnam / na ca parokSavRti jJAnavirodhinIti vAcyam / parokSatopi jJAne na jAnAmItyanubhavAbhAvAt / ajJAnAnivRttI parokSe vyavahArAyogAcca / parokSavRttyA prokssbhrmaanivRttiprsnggaacc| zAstrazravaNena dharmAdyajJAnaM nivRttamityanubhavAcca / zeSaNatayA'rthaviSayatvena sAkSAttadviSayakatvAbhAvAnna virodha ityAha-na cetyAdinA / idaM rajataM jAnAmIti jJAnavizeSaNatayA pramANagocarasyApi rajatasya satvAbhAvAtsAkSAtpramANaviSayatvamevArthasattvaprayojakaM tathA ca tadabhAva eva tatsaMzayAdiprayojakAjJAnamityabhipretyAha--sAkSAditi / ____nanvajJAnazabdasya bhAvarUpAjJAne rUDhatvAttadarthasyaiva na jAnAmItyanubhavagocaratvAnna jJAnAbhAvastadgocara ityAzaGkyAha--eteneti / etacchabdArthamAha--vRttIti / klatayogasya kalpyarUDhibAdhakatvAdyogasya cAbhAvarUpAjJAne'pi sattvAnnoktadoSa ityarthaH / evamabhAvarUpAjJAnasya pramANajJAnAdinA'virodhamupapAdya bhAvarUpAjJAne tadvirovamAha--kiM ceti / kimajJAnaM vRtteviSayo na vA ? / antye doSamAha-anumAnamiti / Adyamanuvadati--vRttIti tatrApi kimajJAnaviSayavastvapi ajJAnaviSayavRtteviSayo na vaa?| Adye svasamAnaviSayapramANajJAnena virodhAdajJAnasya na tadgrAhyatetyAha--tadavacchedaketi / ajJAnaviSayavRtterajJAnaviSayavastuviSayakatve'pi parokSatvAnnAjJAnavirodhinI seti cet, na parokSato jJAte'pi vanhyAdAvajJAnAnubhavAbhAvAtparokSajJAnasyApi tadvirodhitvAdityAha--na ca parokSeti / parokSavRttyA tadviSayAjJAnAnivRttAvajJAte vyavahArAbhAvena tatastadvayavahAropi na syAdityAha-ajJAneti / kiM ca parokSapramANajJAnena parokSabhramo nivartate iti tavApi saMmataM tadanupapannam / ajJAnAnivRttau tanmUlakabhramanivRttyayogAdityAha--parokSeti / parokSajJAnAdajJAnaM na nivarttata ityenadanubhavaviruddhaM cetyAha--zAstreti / dvitIyamanuvadati-ajJAneti / Page #128 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 107 ajJAnagrAhakavRttyA viSayo na jJAyate cet tahi jJAnAbhAvagrAhakavRttyA'pi viSayo na jJAyatAm / na kiJcidavediSamiti svApakAlInasya tasya parAmarzo'pyetAvantaM kAlaM duHkhaM nAvediSamiti parAmarzavat jJAnAbhAvaviSayaH suSuptau dhAdijJAnAbhAvastu tavApyaniSTaH / tena vinA bhAvarUpAjJAnasyApyananubhavAt / suSuptau sAmAnyena viSayajJAnAdajJAnAnubhava ityetat jJAnAbhAvepi tulyam / suSuptau kevalamajJAnamanubhUtamutthitena saviSayaM parAmRzyata ityapyabhAve'pi tulyam / abhAvasyApi prameyatvAdinA jJAne pratiyogijJAnAnapekSaNAt / atha vA nAyaM parAmarzaH kiM tUtthitasya jJAnAbhAvAnumitiH avasthAvizeSatvasyendriyaprasAdena taduparamAnumAne sAmagrayabhAvasya prAtargajAyabhAva iva tulyayoga tIbhAvarUpAjJAnAnubhavasyApyajJAnAviSayatvAt na tena tasya virodha ityAha-- tIti / tRtIye na kiMcidavediSamityasya parAmarzatvamabhyupetya tasya bhAvarUpAjJAnaviSayatvAbhAvAttanmUlAnubhavo na tatra mAnamityAha-na kiMciditi / duHkhaM nAvediSamiti parAmaviditi / duHkhaviSayabhAvarUpAjJAnAnabhyupagamAttatparAmarzasya tadviSayajJAnAbhAvaviSayatvamAvazyaka, tdvdityrthH| nanu sarvajJAnoparamasaSaptau dharmipratiyogijJAnAbhAvAnna jJAnAbhAvarUpAjJAnAnubhavaH tadabhAve ca kathaM tatparAmarza ityAzakya dhAdyajJAne bhAvarUpAjJAnasyApyanubhavAyogAttavA yayaM doSastulya ityAha--suSuptAviti / nanu bhAvarUpAjJAnAnubhavasya sAkSigo nityatayA dhAdijJAnAnapekSaNAdajJAnAvacchedakaviSayasyApi sAmAnyena tadviSayattvAttadavacchinnAjJAnAnubhave na kAcidanupapattirityAzaGkaya tIbhAvarUpAjJAnasyApi sAkSivedyatvasaMbhavAttatrApi nAnupapattirityabhipretyAha--suSuptAviti / suSu tAvajJAnamAtraM sAtiNAnubhUtaM pazcAdviSayAvacchinnaM parAmRzyate ityetadapyabhAvarUpAjJAne tulyamityAha--suSuprAviti / kiM ca sapratiyogittvenaivAbhAvAnubhavo dhAdijJAnamapekSate na tadanubhavamAnaM tasya tena vinApi darzanAdityAha-abhAvasyApIti / nanu suSuptau tava mate nityasAkSiNo'bhAvAnna tanmUlako'yaM jJAnAbhAvaparAmarzaH anityasAkSyupagame ca sussuptibhnggprsnggH| tasya dhAdijJAnaM vinA'nupapattizca ajJAnasya tadA svarUpeNa vedyatve tato viziSTa viSayaparAmarzAyogAt / asmanmate nityasyApi sAkSiNo'saGgasya bhAvarUpAjJAnena vinA dRzyena jJAnAbhAvAdinA vAstavasaMbandhAyogAnmatadvaye'pi na jJAnAbhAvarUpAjJAnAnubhavasaMbhavaH / tadasaMbhave ca kathaM tadviSayaparAmarza ityAzaGkyAsya parAmarzatvamevAsiddhamityAha--atha veti / tadanumitau liGgatrayamAha-avastheti / suptotthitendriyeSu prasAdadarzanAtteSAM svApakAle vyApArAbhAvarUpa uparamo'numIyate / indriyacyApArAbhAvAcca pratyakSajJAnasAmagraya Page #129 -------------------------------------------------------------------------- ________________ 108 saTIkAdvaitadIpikAyAm kSeme'pyAtmAdau smaryamANe'pi niyamenA'smaryamANa vasya vA liGgatvAt / bhavanmate'pi suSuptAvahamarthAbhAvenAnyAnubhUte'nyasya parAmarzAyogAt suSuptAvajJAnasya kevalasAkSivedyasya saMskArAbhAvena parAmarzAyogAcca / na ca suSuptAvavidyAvRttivinAzAt saMskAra iti vaacym|thi jAgaraNe'pyajJAnasyAvidyAvRttivedyatvaniyamaprasaGgana tadvirahadazAyAmajJAne sNshyaadyaaptteH| ki ca bhavanmate'pi suSuptau jJAnAbhAvaH kathaM siddhyet / bhAvArUpAjJAnaliGganAnumIyate iti cet na / tvanmate jaDe tadabhAvAdiyuktatvAt, saakssivedyecchaadijnyaanaabhaavaasiddhyaapaataacc| ki cavaM suSuptikAlIno rAgAdyabhAvo na siddhayet / na hi tadA rAgAdivirodhidvaSo'sti yenAjJAnena jJAnAbhAva iva dveSeNa rAgAbhAvo'numIyeta / na ca bhAvaH, tataH pratyakSajJAnAbhAvaH, tataH paro jJAnAbhAva iti sarvajJAnAbhAvasiddhirityAhaindriyeti / prAtazcatvaramArgeNAnyatra gatazcaitra: kena cit gajostIti sAyaM samaye pRSTo yathA gajasamAnayogakSemapASANAdau smaryamANepi gajasyAsmaryamANatvaligena tadabhAvaM tatra nizcinoti / evaM jJAnasamAnakAlInAtmAdau smaryamANepi suSuptau jJAnasvAsmaryamANatvAttadabhAvanizcaya ityAha-prAtariti / na kiMcidavediSamityayaM na parAmarzaH kiMtvanumitirityatra kinniyAmakamityavAha-bhavanmate'oti / asmanmate'pi suSuptAvajJAnAnubhavAyogena tatparAmarzAyogAdityaperarthaH / kiM ca bhAvarUpAjJAnAnubhavasya sAkSigo nityatayA tataH saMskArAnudayAttatkAryaparAmarzo'nupapanna ityAha-suSuptAviti / nanu suSuptAvajJAnAdiviSayAvidyAvRttyaGgIkArAttatastatatarAmarzahetusaMskArotpattiriti cet na / tathA satyajJAnasya kevalasAkSivedyatvAbhAvApAtena jAgaraNe'pi tathA syAt tathA ca sthANvAdAviva tatra kadAcitsaMzayAdiH syAdityAha-na cetyAdinA / uktaliGgAnAbhAvAnumityanabhyupagame tava mate'pi svApe jJAnAbhAvo na siddhyedityAha-kiM ceti / nanu yadA yadviSayabhAvarUpAjJAnaM tadA tadviSayavRttijJAnAbhAva iti jAgrati niyamadarzanAtsvApo'pi sarvaviSayAjJAnena parAmarzasiddhena sarvaviSayajJAnAbhAvo'numIyate iti zaGkate-bhAvarUpeti / jaDaviSayabhAvarUpAjJAnAbhAvAdeva tena tadviSayajJAnAbhAvAnumAnAyogAditi dUSayati---na tvanmata iti / kiM cecchAdiviSayabhAvarUpAjJAnAnaGgIkArAtsvApe tajjJAnAbhAvo na siddhyedityAha-sAkSIti / api ca svApe' tadvirodhidarzanena tadabhAvanizcaye tadA rAgAdyabhAvo'pi na siddhyedityAha--kiM caivamiti / nanviSTajJAnAdeH rAgAdikAraNatvAttadabhAva eva bhAvarUpAjJAnAnumitastatkAryarAgAdyabhAvamanumApayatItyAzakya tathApi tadA prakAzamAnAtmasukhAdAvajJAnAderabhAvAttadvi Page #130 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 109 jAnAbhAvAdeva raagaadybhaavsiddhiH| prakAzamAnAtmAdau tdbhaavaasiddhH| tasmAna pratyakSaM bhAvarUpAjJAne mAnam / vivaraNoktAnumAnena bhAvarUpAjJAnasAdhananirAsaH naapynumaanm| tatra na tAvatpramANajJAnaM svpraagbhaavytiriktsvvissyaavrnnsvnivrtysvdeshgtvstvntrpuurvkm| aprakAzitArthaprakAzakatvAt / andhakAre prathamotpannapradIpaprabhAvadityanumAna pramANaM sukhAdisAkSipramAyA ajJAnAnivartakatvena bAdhAt vRtteH pakSatve parokSavRttau bAdhAt / aparokSavRtteH pakSatve ca parokSavRttau vyabhicArAt / tadvyAvRttyarthaM hetuvizeSaNe cAprayojakatvAta, bhrame dhayaMzAparokSapramANe baadhaacc| tadanyasya pakSatve dhArAvAhikadvitIyAdipramAyAM bAdhAdasiddhezca prathamapramAdyavyavahitAyAstasyA ajJAnAnivartakatvAt, prakAzitArthaprakAzakatvAcca, sUkSmatattatkSaNAnAmapratyakSatvAcca / tadanyasya pakSatve'pyanAtmaviSayAparokSavRttau bAdhAt jaDAvarakAjJAnAbhAvAt / SayarAgAdyabhAvo na siddhyedityAha-na ca jJAneti / pratyakSanirAkaraNamupasaMharatitasmAditi / dvitIyaM dUSayati - nApIti / prathamaM vivaraNAcAryAnumAnaM nirAkaroti--tatreti / bhAvarUpAjJAne ityarthaH / pramANajJAnamityanena kiM yathArthajJAnamAtraM pakSIkriyate uta pramANajanyaM vRttijJAnam ? / Aye aMzatobAva ityAha-pukhAdIti / dvitIye'pi kiM tAdRzavRttimAtra pakSaH utaaprokssvRttiH| Adye parokSavRttau bAdhaH tasyA ajJAnanivartakatvAnaGgIkArAdityAha-vRtteriti / dvitIye doSamAha-aparokSeti / aprakAzitApirokSaprakAzakatvAditi hetovivakSitatvAnna parokSavRttau vyabhicAra ityAzakyAha-nadvayAvRttyarthamiti / parokSajJAnasyevoktasAdhyaM vinA'pyaprakAzitArthaprakAzakatvasambhavAdaprayojakatvamityarthaH / kiM ca bhrAntAvidamAkAravRtterajJAnanivarttakatve tanmUlarajatabhramAyogAttatra bAdha ityAha-bhrama iti / bhramavirodhitvenApi pakSavizeSaNe doSamAha-tadanyasyeti / dhArAyAM dvitIyAdijJAne hetorasiddhizcetyAha-asiddhezceti / doSadvaye'pi krameNa hetumAha-prathameti / nanu prathamAdijJAnAnAmuttarottarakSaNaviziSTaghaTAdiviSayakatvAd uttarottarakSaNaviziSTaghaTaviSayakadvitIyAdijJAnamajJAtArthaviSayamiti noktadoSadvayamityata Aha--sUkSmeti / dhArAnyatvenApi pakSo vizeSyate ityAzaGkyAha-tadanyasyati / bAdhamevopapAdayati--jaDeti / ghaTAdyAkAravRtterapi tadavacchinnacaitanyAvarakAjJAnanivartakatvAnna tatra bAdha iti zaGkate--ghaTAdIti / Page #131 -------------------------------------------------------------------------- ________________ 110 saTIkAdvaitadIpikAyAm ghaTAdyavacchinnacaitanyasyAvArakamajJAnaM tatrApi nivarttata iti cet na, ekAjJAnapakSe tadabhAvAt / avacchinnasyAsvaprakAzatvena ghaTAdAviva tatrApyajJAnAyogAcca, rUpAdihInasyAvacchinnacaitanyasya cAkSuSatvAyogAcca / adhyAtmaviSayAparokSavRttaH pakSatve'nAtmajJAne vyabhicArAt / AtmaviSayatvena hetuvizeSaNe dRSTAntasya sAdhanavaikalyAt / sAdhye'pyAdyadhizeSaNaM vyartham / yato jJAnamajJAnasyaiva nivatakamiti jJAnameva prAgabhAvanivRttiriti ca mate svanivartyavizeSaNenaiva tasya vyAvRttatvAt abhAvavyatiriktapadenaiva tavyAvRttisiddhayA zeSavaiyarthyAcca / dvitIyavizeSaNaM cAyuktam / jaDAvarakAjJAnasyAnaGgIkRtatvAt / utpAdakAdaSTavyAvattarAvaraNapadenaiva siddhatvAccheSavaiyarthyAcca / tvanmate jJAnasyAjJAnamAtranivartakatvena svanivartyapadenaiva tadvayAvRttisiddhezca / / ajJAnamekameveti mate ghaTAdivRttInAmajJAnanivartakatvamayuktamityAha--na eketi / nanu mUlAjJAnasyaikatve'pyavasthAjJAnaM tatadavacchinna caitanyAvarakaM tattadviSayavRttinivayaM cAnantamabhyupeyate / atra ca noktadoSa ityAzaGkyAvacchinnacaitanyastha cinmAtrAdanyatve jaDatvAdAvArakAjJAnamevAnupapannamityabhipratyAha--rUpAdIti / tayanAtmaviSayavRttAvabAdhAyAtmaviSayavRttireva pakSIkriyata ityAzAyAha-Atmeti / aprakAzitAtmaprakAzakatvAditi hetovivakSitatvAdanAtmaviSayavRttau na vyabhicAra ityAzaGkyAha-- Atmeti / evaM pakSaM dUSayitvA sAdhyamapi dUSayati--sAdhye pIti / siddhAnte bhAvarUpAjJAnasyaiva jJAnanivartyatvAtparamate tu jJAnasyaiva svaprAgabhAvanivRttirUpatvena tatprAgabhAvasya sannivaya'tvAbhAvAt / matadraye'pi svanivartyapadenaiva svaprAgabhAvastha vyAvRttatvAttadarthamAdyavizeSaNaM vyarthamityAha--yata iti / prAgabhAvastha pratiyoginivartyatvamate'pi abhAvavyatiriktetyetAvatApi tavayAvRttisiddheH svaprAgiti vizeSaNaM vyarthamityAha - abhAveti / svaviSayAvaraNetyetadasaMbhavena dUSayati--dvitIyeti / kiM ca pakSIbhUtajJAnajanakAdRSTavyAvRttaye hi dvitIyavizeSaNam / tatra cAvaraNapadenaiva tavyAvRttisaMbhavAtsvaviSayeti vyarthamityAha-utpAdaketi / utpAdakAdRSTasya siddhAnte jJAnanivartyatvAbhAvAt tRtIyavizeSaNenaiva tavyAvRttisidvitIyaM sarvaM vyarthamityAha-- tvanmata iti / svanivAtivizeSaNamapyasaMbhavi viSayasaMsRSTatayotpannA vRttiH svopahitacaitanyasya viSayasaMbandhaghaTiketi mate viSayAdhiSThAnacaitanyameva vRttyA tadavacchinnacaitanyena vA'bhivyaktaM viSayaprakAzakamiti mate cAjJAnasya vRttyanivartyatvAdityAha--tRtIya ceti / vRttipratibimbitacaitanyasya ghaTAdiprakAzakatayA tadajJAnanivarttakatvAvRttirapi tatsahakA Page #132 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 111 tRtIyaM cAyuktam / vRttizciduparAgArtheti mate ghaTAkArabRttyA tatpratibimbita. caitanyena vA'bhivyaktaM ghaTAdhiSThAnaM caitanyaM ghaTaprakAzakamiti mate ca ghaTaviSayajJAnasya ghaTAjJAnAnivartakatvAt / vRttipratibimbacaitanyena viSayasyAdhyAsikasaMbandhAbhAvena ghaTAdyaprakAzakatvAcca / caturthaM cAyuktam / ajJAnasyacinmAMtrAzrayatvAt / vRttestatpratibimbitacaitanyasya tadabhivyaktAdhiSThAnacaitanyasya vA pramANajJAnasya tadanAzritatvAt / kiJca svaviSayAvaraNapUrvakamityetAvadevAlam / na hi pramAprAgabhAvastaddhatvadaSTamanyadvA jJAnAtiriktaM kiJcidAvaraNaM bhavati / tathAtve tenaiva brahmasvarUpAvaraNasaMbhavAdaprayojako hetuH syAt / na ca tamovyAvRtyarthantRtIyaM vizeSaNam / tasya pramAmAtraviSayAvaraNatvAbhAvAt / na ca vyApakavizeSaNAnAmuddezyapratItyarthatvAnna vaiyarthyamiti vAcyam / yatrAvizeSita sAdhyaM prati hetoraprayojakatA vimataM bhinnAbhinnaM samAnAdhikRtatvAdityAdau tatraiva viziSTa pratIteruddezyatvAt / anyathA'tiprasaGgAt nIladhUmajanyavanhipratIterevoddezyatvAditi vaktuM zakyatvAt hetAvapi tadabhAvaprasaGgAt / riNItyAzakya vRttipratibimbitacaitanye ghaTAderanadhyAsAttasya ghaTAdinA''dhyAsikasaMbandhAbhAvena tatprakAzakatvamevAnupapannamityAha-vRttIti / ajJAnasya pakSIbhUtajJAnadezagatatvamAyayuktam / vRtteranta: karaNagatAyAzcinmAtragatAjJAnasAdezyAbhAvAt / vRttipratibimbitacaitanyasya tadabhivyaktaviSayAdhiSThAnacaitanyasya vA pramANajJAnatvena vivakSAyAM tayorapi niradhikaraNatayA'jJAnasamAnAdhikaraNatvAbhAvAdityAha-caturtha ceti / idAnImekavizeSaNamaGgIkRtyetaravizeSaNAnAM vaiyarthyamAha-kiM ceti / ajJAnAtiriktasyApyAvArakatve tata eva brahmasvarUpAnavabhAsasaMbhavAt uktasAdhye heturaprayojakaH syAdityAha-tathAtva iti / nanu svaviSayAvaraNapUrvakamityuktI saMtamasapUrvakatvena siddhasAdhanatA syAt tannivAraNAya svanivAti vizeSaNamarthavadityAzayAtra gandhAdiSayapramAyA api pakSatvAtsvazabdena tasyApi grahaNAttamasastadviSayAvarakatvAbhAvAnmavamityAha -- na cetyAdinA / / nanvatra svaprAgabhAvAtiriktatvAdivizeSaNaviziSTAjJAnapratIterudda zyatvAdekenApi vizeSaNena vinA tadayogAna kasyApi vaiyarthyamityAzaGkAmapavadati-na ca vyApaketi / viziSTapratItirna sarvatroddazyA, kiM tu yasminsAdhye vizeSaNena binA heturaprayojakaH / yathA bhedamAtre abhedamAtre vA samAnAdhikRtatvaheturaprayojakaH, tatraiva vishissttprtiitiruddeshyaa| prakRtasAdhye tu vizeSaNena vinA hetu pryojkH| tato na viziSTapratItirudda zyetyAhayatreti / itarathA hetuvizeSaNasyApyavaiyApAta ityAha-anyatheti / tadevopapAdayati-nIleti / evaM sAdhyaM dUSayitvA hetumapi dUSayituM vikalpayati-hetau ceti / Page #133 -------------------------------------------------------------------------- ________________ 112 saTIkAdvaitadIpikAyAm hetau ca prakAzakatvaM kiM jJAnatvaM, jJAnahetutvaM vA, sAkSAtparaMparayA vyavahArahetutvamAtra vA, tamonivartakatvaM vA, AvaraNanivartakatvaM vA, AjJAnAndhakArAnyataranivartakatvaM vA, prakAzazabdavAcyatvaM vA ? naadyH| dRSTAnte'bhAvAt / na dvitIyaH / asiddhaH, indriyAdau vyabhicArAcca / ata eva na tRtIyaH / na caturthaH / ajJAnAndhakArAnugatatamastvAbhAvAt / na ca paJcamaH / sAdhyAvaiziSTayAt / ata eva na sssstthH| na sptmH| zabdasAmyeva sAdhyasAdhane gozabdavAcyatvena pRthivyAdau zRGgitvasAdhanApAtAt / kiM cAnumitera pakAzitArthAprakAzatve sA vyarthA / aprakAzitaprakAzakatve vA'syAmevAnumitau vybhicaarH| anAditve sati bhAvatvamabhAvavilakSaNatvaM vA na nivartyaniSTham / anAdibhAvamAtravRttitvAt / anAdyabhAvavilakSaNamAtravRttitvAdvA Atmatvavat / nivartyatvaM vA nAnAdibhAvaniSTham / nivartyamAtravRttitvAtprAgabhAvatvavat / anAditvaM vA nAvaraNaniSTham / anAdimAtravRttitvAt praagbhaavtvvt| pramANajJAnaM vA nAnAdibhAvanivartakam / jJAnatvAdapramAvaditi stprtipksstvaacc| dIpaprabhAyAM jJAnatyAbhAvAtsAdhanavaikalyenAdyaM dUSayati-nAdya iti / asiddheriti / pakSIkRtajJAnamAtrasya jJAnAhetutvAdityarthaH / indriyAderapi jJAnadvArA vyavahArahetutvena tatra vyabhicArAdeva na tRtIya ityAha-ata eveti / ajJAneti / jJAnadIpaprabhAniva~yorajJAnAndhakArayoranugatasya jAtirUpasyopAdhirUpasya vA tamastvasyAbhAvAt jJAne tannivartakatvamasiddhamityarthaH / sAdhyAvaiziSTayAditi / jJAnanivartyAvaraNasyaiva sAdhyatvAdAvaraNanivartakatvaM jJAne siddhamityarthaH -ata eveti / sAdhyAvaiziSTyAdevetyarthaH / jJAnasyAjJAnAndhakArAnyataranivartakatvamajJAnanivartakatvena vAcyaM, tdevaasiddhm| tasyaiva sAdhyatvAdityarthaH / prakAzazabdavAcyatvamiti pakSamAbhAsasamatayA dUSayati-na saptama iti / anumitAvapyuktaheturasti na vA ? antyaM dUSayati-kiM ceti / Aye ajJAnaviSayAnumitAveva vybhicaarH| ajJAnAvarakAjJAnAntarAbhAvAt / tatroktasAdhyAbhAvAdityAha-aprakAziteti / pratipakSaparAhatimadhyAha--anAditva iti / prAgabhAvagatAnAditve siddhasAdhanamityAzaGkyAha-abhAveti / ghaTatve vyabhicAravAraNAya hetAvanAdIti vishessnnm| prAgabhAvatve tadvAraNAya bhaavpdm| prameyatve tadvAraNAya mAtrapadam / ajJAnaniSThAbhAvavilakSaNatve'yaM heturasiddha ityAzaGkyAha--anAdyabhAveti / uttarAnamAnAni spaSTArthAni / jJAnotpatteH pUrvaM tadviSayAvarakatannivayaMbhAvarUpAjJAnAbhAve'pi hetoH saMbhavAdaprayojakatApItyAha-pUrvImati / Page #134 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 113 pUrvaprakAzAbhAvamAtreNAprakAzitaprakAzakatopapatteraprayojakazca / nApi devadattapramA devadattagatapramAprAgabhAvAtiriktAnAdinivattikA pramAtvAt yajJadattapramAvadityanumAnaM pramANam / devadattasukhAdipramAyAM bAdhAta / kiM ca sAdhye devadattagatatvaM ki pramAtatprAgabhAvayoranyatarasya vizeSaNaM tadatiriktAnAdervA ? naadyH| vRttestatpratibimbitacaitanyasya vA pramAyA AtmagatasvAbhAvAt / prAgabhAvasya prtiyogismaanaadhikrnntvaat| . na dvitIyaH / dRSTAnte sAdhyAbhAvAt / yajJadattapramAyA yajJadattagataprAgabhAvanivartakatve'pi devadattagatAnAdyanivartakatvAt / sAdhye ca pramApadavaiyarthyam / caitrapramA caitragatasyAbhAvAtiriktasyAnAderanivattikA pramAtvAtmatrapramAvaditi prtipryogaacc| caitrapramA svaprAgabhAvAtiriktAnAdyabhAvanivattikA pramAtvAdityAbhAsasamAnayogakSematvAcca / arthApattirapi tatra na mAnam / tena vinA'nupapannArthAbhAvAt / prapaJcasya pAramAthikatvAt / zrutau ca mAyAdizabdAnAmanyArthatvAt / tasmAllakSaNapramANa yorabhAvAnna bhAvarUpamajJAnamiti / ajJAnasamarthane'jJAnalakSaNam prAgabhAvanirAsaH atrocyte| anAditve sati jJAnanivartyamajJAnam / na ca praagbhaave'tivyaaptiH| tatra pramANAbhAvAt / tathA hi--tatra na tAvadutpannamAtratantuSu citsukhAcAryAnumAnamapi nirAkaroti-nApIti / pakSadoSamAha-devadatteti / sukhAdiviSayabhAvarUpAjJAnAbhAvena tatpramAyAstannivartakatvAbhAvAdityarthaH / sAdhyamapi vikalpya dUSayati - kiM ceti / AtmagatatvAbhAvAditi / vRtterantaHkaraNagatatvA tadavacchinnacaitanyasya ca niradhikaraNatvAdityarthaH / caitanyasya prAgabhAvAbhAvAt vRttiprAgabhAvasyAntaHkaraNagatatvenAtmagatatvamasiddhamityAha-prAgabhAvasyeti / devadattagatatvamanAdevizeSaNamiti kalpaM dUSayati-na dvitIya iti / abhAvavyatiriktatvavizeSaNenaiva pramAprAgabhAvasyApi vyAvRttisaMbhavAditaravaiyarthaM cetyAha-sAdhya iti / uktasyApi pratiprayogaparAhatimapyAhacaitreti / svaprAgabhAveti / atra svazabdaH pakSavAcI, tathA ca maitrapramAyAM na sAdhyavaikalyam / tRtIyaM dUSayati-arthApattiriti / prapaJcamithyAtvaM tAdRzopAdAnamantareNAnupapannamityAzaGkyAha-prapaJcasyeti / 'mAyAM tu prakRti vidyAt" "ajAmekAm" "bhUyazcAnte vizvamAyAnivRttiH" ityAdizrutistatra mAnamiti kalpaM nirAkaroti-zrutAviti / pUrvapakSanupasaMharati-tasmAditi / uktadoSoddhAraM pratijAnIte-atrocyata iti / svAbhimataM lakSaNamAha-anAdIti / parAbhimatecchAdiprAgabhAve'tivyAptiM nirAkaroti-na ceti / tatreti / prAgabhAvamAtre ityarthaH / etacca lkssnnaabhaavsyaapyuplkssnnm| Page #135 -------------------------------------------------------------------------- ________________ 114 saTIkAdvaitadIpikAyAm paTo nAstIti pratyakSaM prmaannm| paTo nAstIti buddhaH paTatvAvacchinnapratiyogikAbhAvaviSayiNyAH sAmAnyAbhAvaviSayatayA prAgabhAvAviSayatvAt / na hi sAmAnyAbhAvarUpaH prAgabhAvo'sti / ghaTAdivyaktivyatirekeNa sAmAnyasya pratiyogino'bhAvAt / prAgabhAvasyAvazyaM pratiyogijanakatvAt / vyaktivizeSANAM ca vizeSaprAgabhAvakAryatvAttavyatirekAdeva tadvyatirekeNa sAmAnyAbhAvasya tatkAraNatve mAnAbhAvAt / yAvadvizeSAbhAvavatyeva sAmAnyAbhAvasya niyamAta yAvatprAgabhAvAnAM caikatrAsaMbhavAt / nanu tantuSu paTAtyantAbhAvAbhAvAt kathaJcitsA buddhiH prAgabhAvameva viSayIkarotIti cet / na, bhUtale ghaTo nAstIti buddheriva kAlabhedenAdhikaraNasaMsargyatya - pramANAbhAva mupapAdayati-tathA hIti / tatra kiM paTotpatteH pUrvaM tantuSu paTo nAstIti buddhirmAnam, etAvantaM kAlaM tantuSu paTo nAsIditi buddhirvA, iha mAbhUditi kAmanA'nupapattiA , tantuSu paTo bhaviSyatItyanubhavo vA ? / nAdya ityAha-tatra na tAvaditi / ghaTe paTo nAstIti buddhivasAmAnyAbhAvaviSayatvAnneyaM prAgabhAvaviSayetyAha -paTa iti / atyantAbhAvavatprAgabhAvo'pi sAmAnyAbhAvarUpo'stvityAzajhyAha-na hIti / pratiyogijanako hyabhAvaH praagbhaavH| tathA ca sAmAnyAbhAvarUpaprAgabhAvena ghaTAdivyaktaya eva janyante tadatiriktaM sAmAnyaM vA ? nAntya ityAha-ghaTAdIti / sAmAnyAbhAvarUpaprAgabhAvasya pratiyogijanakatvameva mAstvityAzajhyAha-prAgabhAvasyeti / tava mate prAgabhAvatvasya pratiyogijanakatvayApyatvAttadabhAve prAgabhAvatvasvAnupapatterityarthaH / AdyaM draSayati-vyaktivizeSANAmiti / sAmAnyAbhAvo'pi tatra kAraNamityAzajhyAha -tadvyatirekAditi / dharmiNo'saMbhavAdapi na sAmAnyaprAgabhAva ityAha-yAvaditi / rUpapratiyogikayAvadvizeSAbhAvavatyeva vAyau rUpasAmAnyAbhAvadarzanAt yAvadghaTaprAgabhAvAzrayasya kasyacirabhAvAnna tatsAmAnyaprAgabhAva ityrthH| nanu tantuSu paTo nAstIti dhIH svaviSayAbhAvapratiyogitAyAH paTatvAvacchinnatvaM na viSayIkaroti paTatvAvacchinnapratiyogikAbhAvasya tantuSvabhAvAt / kiM tu tasyAH paTatvasAmAnAdhikaraNyamAtram / tacca prAgabhAvaviSayatve'pyupapadyata iti zaGkate-nanviti / bhUtale paTo nAsti tantuSu paTo nAstIti buddhyoH paTapratiyogikAbhAvaviSayatvAMze vailakSaNyAbhAvAdubhayatrApi paTatvAvacchinnapratiyogikAbhAva eva viSayaH / tathA ca saMyogitayA ghaTAdhAre bhUtalAdau yathA samayabhedena saMsargazIlasta datyantAbhAvaH, evaM samavAyitayA''zraye tantvAdau tAdRzapaTAtyantAbhAvasambhavAnna prAgabhAvasambhava iti dUSayatina bhUtala iti / abhAvapratItiviSayasya pratiyogigatasAmAnyasya tatpratiyogitAnavacchedakatve bAdhakamAha-anyatheti / Page #136 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 115 ntAbhAvasyaiva tadviSayatvAt / anyathA vAyau rUpaM nAstIti pratyayo'pi kathaM cidvizeSAbhAvaviSaya eveti sAmAnyAbhAvasyavAsiddhiprasaGgAt / __ ata evaMtAvatkAlaM tantuSu paTo nAsIditi buddhirapi na pramANam / etAvakAlaM bhUtale ghaTo nAsIditi buddherivaatyntaabhaavvissytvaat|| nApi 'idaM bhA bhUt' iti kAmanA praagbhaavvissyaa| atyantAbhAvasthAsAdhyasya tadayogAta, dhvaMsasya ca tadAnImaniSpanna pratiyogikasyAkAmyatvAta, prAgabhAvaparipAlanasya ca sAdhyatvAt, iti vAcyam / anAdiprAgabhAvasya kAlAntare sambandhasyevAtyantAbhAvasyApi kAlAntare sambandhasya kAmanAsambhavAt / tasya ca prAgabhAvasambandhasyeva pratiyogijanakavighaTanAdhInatvAt tadarthaM yatnAvirodhAt / atha tantuSu paTo bhaviSyati' iti buddhiH praagbhaavvissyaa| na ca bhaviSyatIti baddhiH paTAdeH bhaviSyatkAlasambandhaviSayeti vAcyam / vidyamAnaprAgabhAva nanu vAyau rUpaM nAstIti buddhayA na sAmAnyAbhAvasiddhiH, kiM tu pRthivyAdirUpAbhAvavattayA nizcite'pi vAyau rUpamasti na veti saMzayaviSayatayA nizcitAbhAvAtiriktarUpAbhAvasiddhiriti cenna / tasya nizcitAbhAveSveva vaayuvRttidhrmruuptvsNshyaahitsNshytvopptteH| vAyau pratyekapratiyogikanikhilarUpAbhAvAH santIti nizcayadazAyAM tatsaMzayAbhAvena tatsaMzayasyoktasaMzayA.itatvasthAvazyakatvAt / tasmAtpratItivailajhaNyAdeva tvayA sAmAnyAbhAvaH sAvanIyaH, pratiyogini sAmAnyAkArAbhAvapratIteranyathAsiddhitvavarNane sa na sidhyaditi bhaavH| dvitIyaM dUSayati-ata eveti / ataH zabdArthamevAhaetAvaditi / tRtIyaM dUSayati-nApIti / asya vAcyamityuttareNa sambandhaH / abhAvAntaraviSayatvenAnyathopapatti nirAkaroti--atyanteti / etadapyanyonyAbhAvasyopalakSaNam / prAgabhAvasyApyanAditayA kathaM kAmyatetyAzakya tatpratiyogijanakavighaTanadvArA tatparipAlanasya sAdhyatvAttatkAmanetyAha-prAgabhAveti / sAmayikAtyantAbhAvaviSayatvenAnyathopapattimAha-anAdIti / kAlAntare sambandhasyeti / kAlAntare svaadhikrnnsmbndhsyetyrthH|| caturthamutthApayati--atheti / paTAderAgAmikAlasambandha eva bhaviSyabuddheviSayo na prAgabhAva ityAzajhyAha-na ceti / vidyamAnaparvatAderAgAmikAlasambandhAvagame'pi bhaviSyatItibudhyAderadarzanAt prAgabhAva eva tadviSaya ityAha-utpanneti / nAgAmikAlasambandhitvamAnaM 'bhaviSyati' iti buddhiviSayaH, kiM tu tadbuddhikAle svAdhikaraNasaMsargAbhAvapratiyogitve sati tattvam / tathA cAtItasya vartamAnasya vA na tAdRzabuddhigocaratetyuktavizeSaNadvayaM yuktameva bhaviSyatIti buddhayAdiviSaya ityAha-na vartamAneti / vidya Page #137 -------------------------------------------------------------------------- ________________ 116 saTIkAdvaitadIpikAyAma pratiyogitvasyaiva bhvissycchbdaarthtvaat| utpannasya kAlAntarasambandhajJAne'pi bhaviSyatIti buddhiprayogayorabhAvAcceti cet / na, vartamAnakSaNAsattvopahitotarakSaNavaiziSTayasyaiva bhaviSyatIti buddhiviSayatvAt / tathaiva tacchabdAtpratIteH / vartamAnakSaNAsattvaM ca na prAgabhAvapratiyogitvena, kiM tu vartamAnakSaNe tadavacchine vA AgAmighaTasya sarvathA'sattvAt / atyantAbhAvapratiyogitvenaiva / anyathA devadattaH paNDito bhaviSyatItyAdipratyayaprayogau na syAtAm / utpannadevadattasya vidyamAnaprAgabhAvApratiyogitvAta, vishissttsyaannytvaacc| anyathA budhyAdeH paramate'nAtmadharmatvApAtAt / zarIrAdiviziSTAtmanyeva buddhayAdidarzanAt / na ca tatra pANDityamAtrasyaiva bhaviSyattA, na tu devadattasyeti vAcyam / paNDitadevadattasyaiva bhaviSyattAnvayAnubhavAt / zabdaprayoge'pi devadatta iti prathamayA saptamyartho lakSaNIyaH paNDitazabdasya ca dharmaparatvaM liGgavyatyayazceti bahukalpanAprasaGgAt / paNDitatvaviziSTadevadattAtyantAbhAvazca prAgapyastIti na vidyamAnasya mAnaprAgabhAvapratiyogitvameva tadviSayo'stvityAzayAha--tathaiveti / tantuSu paTo bhaviSyatItyAptoktyA tatrAgAmikAle paTAsattvazaGkA vyAvaya'te prAgabhAvapratiyogitvamAtrasya bhaviSyacchavdArthatve tanna syAt / tatraitAvantaM kAlaM prAgabhAvasattve'pi sahakArivirahAtpaTAbhAvavadanantaramapi tadvirahAttadabhAvasambhavAttatsattvanizcayAyogAditi bhAvaH / nanvAgAmikAryasya vartamAnakSaNe sattvAbhAvastadabhAvaprayukto vAcyaH / sa ca prAgabhAva evetyAzaGkya tadAnIM tatratyasAmayikAtyantAbhAva eva tadasattvaprayojaka ityAhavartamAneti / vidyamAnaprAgabhAvapratiyogitvasyaiva bhaviSyacchabdArthatve bAdhakamAha--anyatheti / pANDityaviziSTadevadattasya kevaladevadatAdanyatvena tatpUrva tatprAgabhAvo'stItyAzayAhaviziSTasyeti / vizeSyAdbhinnaM viziSTaM kimabhAvarUpaM bhAvarUpaM vaa| nAdyaH pratiyogino dunirUpatvAt / dvitIye'pi tatki nityamanityaM vaa| nAdyaH vizeSaNAdyabhAve'pi tatprasaGgAt / na dvitIyaH tadupAdAnAnirUpaNAt / na ca vizeSaNAdikameva tadupAdAnamiti vAcyam / guNAdInAmapi tdaapttH| viziSTasyApi vizeSaNAdibhedaviziSTatvena tadanavasthAprasaGgAcceti bhAvaH / viziSTasya vizeSyAdanyatve bAdhakAntaramAha-anyatheti / paNDito bhaviSyatIti buddhizabdayovizeSaNasyaiva bhaviSyattAviSayo na vizeSyasyeti zaGkAnirAkaroti--na ca tatreti / devadattasthitikAle devadattAbhAvAbhAvAt tvanmate'pi kathaM tadA viziSTAsattvamityAzaGkyAha-paNDitatveti / vizeSaNAbhAvaprayuktaviziSTAbhAvasya Page #138 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 117 praagsttvvirodhH| prAktvaM ca kAlasya pratiyogitadhvaMsAnAdhAratvamiti na tadarthamapi praagbhaavH| na ca kAryatvameva prAgabhAvaM vinA na nirvahatIti vAcyam / ghaTAdInAM svarUpavizeSeNa prAgabhAvapratiyogitvavatkAryatvasyApi sAdhyatvalakSaNasya tata evopptteH| atatkAryavAdinaH kAryAsattvamAtrasyaiva tatrApekSitatvAt / etena prAgabhAvApratiyoginaH kAryatve Atmano'pi kAryattvApattiriti pratyuktam / yena tadApi sattvAdityarthaH / nanu prAgabhAvAbhAve kAlasya prAktvamevAnupapannam prAgabhAvAvacchinnakAlasyaiva prAkkAlatvAdityata Aha-prAktvaM ceti / ghaTAdInAM prAgabhAvapratiyogitvAbhAve AtmavatkAryatvameva na syAdityAzaGkyAhana ca kAryatvamiti / utpatteH pUrvaM paTAdeH sattve tasya sAdhyatvAyogAttadA tatprAgabhAva Avazyaka ityAzaGkyAha-asaditi / kAryAsatvasya kAraNaniSThAtyantAbhAvAdapyupapatteriti bhAvaH / paramate prAgasattvamevaM kAryatvaprayojakamityanena AtmAdAvatiprasaGgopi nirasta ityAhaeteneti / kiM ca sato'pi ghaTAdeH prAgabhAvapratiyogitve Atmano'pi tat kiM na syAt / AtmatvAttannAstIti cet / tahi tadevAkAryatve prayojakamityAha---yeneti / prAgabhAvapratiyogitvasyaiva kAryatAprayojakatve bAdhakamAha- kiM ceti / kiM dhvaMsaprAgabhAvo ghaTAdireva tadanyo vA ? / nAntyaH abhAvAbhAvasya bhAvattvaniyamAt pratiyogino ghaTAderabhAvabhedasyAvazyakatvAd taddhvaMso ghaTadhvaMsAdanya eva vAcyaH / tathA ca tatprAgabhAvasya taddhvaMsasya cAnyasyAvazyakatvAdaprAmANikAnantadhvaMsaprAgabhAvamAlApattezca / nAdyaH abhAvatvAnadhikaraNe ghaTAdau tadvyApyaprAgabhAvattvAderasambhavAt bhAvarUpe ghaTAdau gandhAnAdhArasamayAnAdhArAbhAvatvarUpasya prAgabhAvalakSaNasyAbhAvAcca / tatrAbhAvapadatyAge vibhudravyeSvativyAptiH syAt / na ca vinAzitvameva tallakSaNamiti vAcyam / tasya ghaTAdAvabhAvatvAvyApyatvenAbhAvacAturvidhyAGgIkAravirodhAt / na ca ghaTAdAvapyabhAvatvamastIti vAcyam / sarvasyApyekapadArthatvaprasaGgAt / tasya pratiyogipratItinirapekSapratItyanupapattezca / kiM ca vinAzitvaM hi dhvaMsapratiyogitvam / dhvaMsatvaM ca yadi prAgabhAvapratiyogyabhAvatvaM ta_nyonyAzrayaH / yadyatsattimadabhAvatvam, tanna / svasamAnakAlInapadArthapratiyogikadhvaMsAnAdhArasamayAdhAratvalakSaNotpatteH dhvaMsanirUpyatayA'nyonyAzrayAt / yadi cAsmanmata iva kAdAcitkAbhAvatvaM tIsya prAgabhAve'tivyAptirmAbhUditi tasya sAma Page #139 -------------------------------------------------------------------------- ________________ saTokAdvaitadIpikAyAm svarUpavizeSeNAtmA na prAgabhAvapratiyogI tainavAkAryamiti vaktum zakyatvAcca / kiM caivaM dhvaMso'pi kArya na syAt tatprAgabhAvAsambhavAt / na caivamutpannasya punrutpttiprsnggH| nirsttvaat| tatsvarUpamapi duniruupm| adRSTAnAdhArasamayAvRttitvasya caramakAryaprAgabhAve'bhAvAt, atyantAbhAve sattvAcca / vinAzazca dunirUpaH / yikAtyantAbhAvarUpatvamabhyupeyamiti tvadabhimataprAgabhAvAsiddhiH syAt / tasmAt dhvaMsaprAgabhAvAnirUpaNAttatkAryatvAnupapattiriti bhaavH| prAgabhAvAbhAve utpannasya punarutpattyApattiH tadatiriktasAmagrayAH sattvAditi codyamanubyavasAyabhaGge nirastamityAha-na caivamiti / evaM prAgabhAve pramANaM nirAkRtya tallakSaNamapi nirAkaroti-tatsvarUpamiti / caramakAryeti / caramadhvaMsa eva caramakArya, tasya prAgabhAvastava mate pratiyogyeva / tathA ca phalavinAzyasyAdRSTasya tadutpattyaiva naSTatvAttatsthitikAle'dRSTAbhAvAttasminnadRSTAnAdhArasamayAnAdhAratvaM nAstItyavyAptirityarthaH / kiM ca tAdRzakAlapratiyogikAnyonyAbhAvasya tatrAvRttastatrAtivyAptiH / na ca kAlabhedaH kAle vartate / tadanekatvApAtAt adRSTAnAdhArasamaye sUryagatyAdhupAdhyabhAvenaupAdhikabhedasyApi tatrA'bhAvAt / paramate bhedasyaupAdhikatvAniruktezca / svamatena ghaTAdyatyantAbhAvAdAvativyAptimAha -atyantAbhASa iti / etacca dhvaMsA'nyonyAbhAvayorapyupalakSaNam / na ca teSAM nityatayA'dRSTAnAdhArasarva muktisamaye'pi sattvAnna tatrAtivyAptiriti vAcyam / teSAM nitthatve mAnAbhAvAt / tadanityatvasya cAbhAvatvahetunaiva prAgabhAvadRSTAntena sAdhayituM zakyatvAt / na cAprayojako hetuH| tannityatve mAnAbhAvalakSaNAnukUlatarkasyAdvaitazrutiprAmANyabhaGgarUpavipakSabAdhakatarkasya ca satvAt / na ca tadvinAze kAraNAbhAvaH nAmarUpalayahetorbrahmajJAnasyaiva tannAzakatvAditi bhAvaH / yadvA paramata eva kAlasamavetaguNAdyatyantAbhAve'tivyAptiH yatra yena sambandhana yadvarttate tatra tena sambandhena tadabhAvAbhyupagame bhAvAbhAvayovirodho dattodaka eva syAt / vastuno dvairUpyAyoMgAcca kAlasya guNatvAvacchinnapratiyogikAtyantAbhAvavattve dravyatvAnupapatteH, kAlasya dravyAtvAdyabhAvavattve tasya guNAdibhyo bhedAsiddhezceti bhAvaH / kiM ca tvadabhimataprAgabhAvasya vinAzo'sti na vA ? na cettasya prAgabhAvatvAnupapattirityabhipretyAdyaM dUSayati-vinAzazceti / ki tatdhvaMsaH pratiyogyeva tadatirikto vA ? nAdyaH / abhAvatvavyApyadhvaMsatvasya bhAveSvasambhavAt / dhvaMsAnadhikaraNakAlasya pratiyogitatprAga Page #140 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 119 nanu prAgabhAvAnaGgIkAre'tyantAbhAvAdau kA tavAstheti cet / na, bhUtale ghaTo nAsti tantuSu paTo naSTa ityananyathAsiddhAdhArAdheyabudhyA pratItivalakSaNyena kAraNasApekSatvanirapekSatvAbhyAM ca bhinnayostayorAvazyakatvAt / bhAvAnyatarAdhAratvaniyamena ghaTasvarUpadhvaMsavinAzakAle ghaTastatprAgabhAvo vA syAt ghaTata dvinAzayoranugatadhvaMsatvAnirUpaNAcca / nacotpattimattvameva dhvaMsatvam / utpattedhvaMsagabhatvenAnyonyAzrayAdityuktatvAt / dvitIye tasyApi vinAzasyAsAveva prAgabhAvaH anyo vA ? nAdyaH / sAmagrIbhedAbhAvena prAgabhAvanAzaghaTayorbhedAyogAt / na ca prAgabhAvavinAzasya ghaTajanyatvAtsAmagrIbheda iti vAcyam / tathAtve ghaTotpattikAlInaprAgabhAvenAnantaramapi ghaTotpattyApAtAt / dvitIye tasyApyanyo vinAzaH tasyApyanyaH prAgabhAva ityaprAmANikAnantaprAgabhAvataddhvaMsamAlA syAditi bhAvaH / nanvevaM sati zuktyAdau rajatAdyabhAvapratItivadbhUtalAdau ghaTAdyabhAvapratIterapyadhikaraNaviSayatayA'nyathAsiddhisaMbhavAttava bhUtalAdyatiriktaghaTAdyatyantAbhAvo dhvaMso vA na sid dhyet / tatsiddhAvapyatyantAbhAvasyaiva vinAzapratItiviSayattvasaMbhavAtprAgabhAvavattadatiriktadhvaMso na syAdityabhipretya zaGkate-nanviti / zuktyAdau rajatAdyabhAvasya dharmisamAnasattAkasya pratiyogisamAnasattAkasya vA'saMbhavAttadadhiSThAnameva tadabhAvadhIviSayaH, bhUtalAdau tu ghaTAdyabhAvasya dharmipratiyogisamasattAkasya saMbhavAttasya tadAzritatvabuddherasati bAdhake'prAmANyAyogAd bhUtalAdyAzrayaughaTAdyatyantAbhAvadhvaMsAvAvazyakAviti pariharati-na bhUtala iti / tathApi prAgabhAvavadatyantAbhAvAtirikto dhvaMso na syAditi yaduktaM tatrAhapratIti / bhinnayoriti tantubhUtalAdiniyatAdhikaraNabhinnayoH parasparabhinnayozca dhvaMsAtyantAbhAvayorAvazyakatvAdityarthaH / naSTo nAstIti pratItyoranubhUyamAnavaikSaNyasya viSayavailakSaNyaM vinA'nupapattestadviSayAMsAtyantAbhAvayorbheda aavshykH| tathA dhvaMsasya mudgaraprahArAdikAraNasApekSatvAdatyantAbhAvasya ca tadanapekSatvAttayorbhedaH / na ca vinAzabuddheHsamayabhedena pratiyogyupAdAnasaMbandhyatyantAbhAva eva vissyH| samayavizeSe tasyopAdAnasaMbandha eva kAraNamapekSate natvabhAva iti vAcyam,svarUpasaMbandhasya sambandhidvayAtmakatvena saMbandhinoH satoH svataH kAraNApekSA'yogAt / tadatiriktasambandhasyAbhAvasya bhAvasya vA'yogAt anirvacanIyasambandhasyApi paJcamaprakArAvidyAnivRttAvasambhavAt / anvayavyatirekAbhyAmabhAvasyaiva kAraNajanyatvAcca / itarathA ghaTAderapi daNDAdinA mRdAdau sambandha eva janyata iti tasyAkAryatvApAtAditi bhAvaH / etaccAtiriktAbhAvamabhyupetyoktam / vastutastu sarvo'pyabhAvo brahmavetyanirvacanIyavAde vakSyati / evaM lakSaNAderasambhavAtprAgabhAvAsiddhimuktvA tadabhyupagame bAdhakamAha-kiJceti / Page #141 -------------------------------------------------------------------------- ________________ 120 saTIkAdvaitadIpikAyAm prAgabhAvasvIkAre bAdhakama ki cAnAdiprAgabhAvAGgIkAre prAgabhAvAnAmaparimitatve'nirmokSaprasaGgaH / tatkSayaM vinA mokSAyogAt / parimitatve vA tvadabhimatamokSazAstrAnArambhaprasaGgAt / tena vinApi nikhiladuHkhaprAgabhAvakSayAt tvadabhimatamokSasambhavAt / na ca zAstrA. rambhe yogAbhyAsAtsArvajJayaM, tataH samAhRtya bhogAn bhujAnasya jhaTiti prAgabhAvakSaya iti na zAstrArambhavaiyarthyamiti vAcyam / daivAdavaziSTadvivAdiprAgabhAvasya zAstra sArvaghyAdInAM vyarthatvAt / viSayAn bhuJjAnasyApi krameNa muktau sambhavantyAmAvazyakatvAcca yAvatpratiyogiduHkhAnAM muAthapravR ttyanupapattezca / na hyanAdiparimitAH prAgabhAvAH zAstrAnArambhAnna kSIyante tenaivakSIyante iti niyantuM zakyate / duHkhaprAgabhAvAbhAve mithyAjJAnakarmAnuvRtterakiJcitkaratvAt, tatprAgabhAvakSaye dehe satyapi mithyAjJAnAdyasambhavAcca / anAdiprAgabhAvAbhyupagame mumukSorbrahmahatyAdyanuSThAnaM vA mokSasAdhanAnanuSThAnaM vA syAdityapyuktam / kiM prAgabhAvAH parimitAH utAparimitAH ? / antye doSamAha--prAgabhAvAnAmiti / aparimitAnAM duHkhaprAgabhAvAnAmavasAnAsambhavena tadasahakRtaduHkhadhvaMsasya tAdRzasukhasya vA mokSasyAsaMbhavAdityarthaH / Adhe ghaTAdiprAgabhAvAnAmiva sarveSAmapi duHkhaprAgabhAvAnAM pratiyogyutpAdakenaiva vinAzasambhavAttadasahakRtaduHkhadhvaMsasyAyatnasiddhatvAnmokSazAstrAnarthakyaprasaGga ityAha-parimitatve iti / nanu zAstrArambhe AtmAnAtmatattvajJAnaM tata Atmani cittasamAdhAnarUpayogapravRttiH, tato dharmyavizeSAtsArvajyaM, tataH kAyavyUhasaMpAdanena yugapadeva nikhilasukhaduHkhAnubhavAttatprAgabhAvakSaye jhaTiti mokSasiddhiriti zaGkAmapavadati-na ceti / yasya munukSoditrA duHkhaprAgabhAvA avaziSTAH tasya kAyavyUhavaiyarthena tadarthaM zAstrArambhavaiyarthyApAtAditi hetumAha-daivAditi / kiM ca duHkhaprAMgabhAvavat sukhaprAgabhAvAnAmapi bahuzaH sattvAddIrghakAlasukhabhogAnurodhenaiva duHkhaprAgabhAvakSayasambhavAt kAyavyUhe'pi yAvadduHkhotpatterAvazyakatvAcca na tadarthaM mumukSupravRttirucitetyAhaviSayAniti / nanu munukSUNAM mokSazAstraprAmANyAyaiva tadArambhAnantarameva duHkhaprAgabhAvAnAM kSayo na tatpUrvamiti kalyatAmityAzakya ttpraamaannysyaanythaivoppttaimevmitybhipretyaahn hIti / nanu duHkhaprAgabhAvakSayasyAnyataH sambhave'pi mithyAjJAnAdinivRttaye zAstrArambha ityAzakya tasmin sthite'pyanarthAsambhavAnna tannivRttiH sAdhanIyetyAha-duHkheti / kiM ca duHkhaprAgabhAvavanmithyAjJAnaprAgabhAvAnAmapi parimitatvAtpratiyogyutpAdakaireva teSAM kSAsambhavAttata eva mithyAjJAnAnAnuparamopapattau tadartha na zAstramArambhaNIyamityAha-- Page #142 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 121 tasmAt prAkkAlIno'bhAvaH prAgabhAva iti kAlabhedenAdhikaraNasaMsargyatyantAbhAvaH prAgabhAvazabdArtha iti na jJAnanivartyaprAgabhAvo'stIti na ttraativyaaptiH| nApyavidyAsambandhe'tivyAptiH / avidyAnivRttyeva tnnivRttH| anAdipadaM ca pratyabhijJAnAzyasaMskAre svasmiMzcAtivyAptinivRttyartham / jJAnanivartyatvaM vA lakSaNam / astu vA sarvameva bhAvatvaM copAdAnatvaM vivakSitamiti naavidyaasmbndhe'tivyaaptiH| nApi kalpitatvAdajJAnasyAnAditvAsambhavaH / svasamAnAdhikaraNasya tatprAgabhAveti / kRtabrahmahatyAprAyazcittasya munukSorbrahmahatyAsAdhyaduHkhaprAgabhAvAnAmAvazyakatvAttatkSayAya tatpratiyogijanakabrahmahatyA'nuSTheyA syAt / itarathA tatkSayAsambhavena mokSazAstrAnArambhaprasaGgAditi prAgabhAvakAraNatAbhane kathitamityAha--amAdIti / parAbhimataprAgabhAve sAdhakAbhAvAbAdhakasadbhAvAcca sAmayikAtyantAbhAva eva prAgabhAvazabdArthaH, tasya paramate jJAnAnivartyatvAdasmanmate'pyavidyAnivRttyaiva nivRttestatrAjJAnalakSaNasya nAtivyAptirityAha--tasmAditi / nanvavidyAtmasambandha-jIvezabhedAderanAditvAt jJAnanivartyatvAcca tatrAtivyAptirityAzaya tasya jJAnanivaryatvamasiddhamiti dUSayati--nApIti / tahiM zuktirajatAderappavidyAnivRttyaiva nivRtteranAdipadavaiyaryamityAzakyAha--anAdIti / jJAnanivartyatvaM nAma jnyaanjnydhvNsprtiyogitvm| tacca pratyabhijJAnAzyasaMskAre svajanyadhvaMsapratiyogini jJAne cAstIti ttraativyaaptivaarnnaayaanaadipdmityrthH| yahA jJAnatvena jJAnajanyadhvaMsapratiyogitvamajJAnalakSaNam / pratyabhijJAyAH phalatayA saMskAradhvaMsajanakatvAt jJAnasya pratiyogitayA svadhvaMsajanakatvAnna tatrAtivyAptirityabhipretyAha--jJAnanivaya'tvaM veti / ___ anAdibhAvatve sati jJAnanivartyatvamajJAnatvamityAcAryalakSaNamapi sAdhvityAha-- sarvameveti / - sarvatra sAkSAtparaMparAsAdhAraNyena jJAnanivartyatvaM vivakSitam / tathA cAvidyAkArye'tivyAptiparihArAyAnAdipadam / AtmanyativyAptivAraNAya jJAnanivartyapadam / atra yadyapi jJAnapadamanapekSitaM tathApyanantaroktaprakAreNa jJAnanivartyatvameva lakSaNAntaramiti sUcayituM taditi draSTavyam / evamapi prAgabhAvAbhAvAd bhAvapadavyAvAbhAvAtta. dvaiyarthamityAzakyAha-bhAvatvaM ceti / evamativyAptiM parihatyAsambhavaM pariharatinApIti / kimajJAnasya kalpitatvaM kAryatvaM mithyAtvaM vA ? naadyH| asiddheH| dvitIye na virodha ityAha--svasamAneti / svasamAnAdhikaraNasya - svasamAnakAlInasyAtyantAbhAvaM Page #143 -------------------------------------------------------------------------- ________________ 122 saTIkAdvaitadIpikAyAm svayadhikaraNyAnadhikaraNasya vA svasamAnakAlInAtyantAbhAvasya pratiyogitvalakSaNamithyAtvasyAnAditvenAvirodhAt / nanu kalpitasya doSajanyatvaM niyatamiti cet / tahi paramArthasyApi guNajanyatvaM niyatamiti tava tdvirhaannitymaatrvilopprsnggH| nanu kArya kAraNajanyaM, tanivRttau nivartate / pAramArthikaM ca sarva na kArya, kintu yathApramANaM kiJcideveti cet / tahi kalpitamapi sarna doSajanyamiti na niyamaH, kintu yayAnubhavaM kAryameva kalpitaM doSajanyamiti tulyam / doSajanyatvAbhAve'pi kalpitatve kimAtmA'pi kalpito na bhavediti cet / paramArthasyApi janyatve kimityAtmApi janyo na bhavediti samam / kizca kalpitatve hi jaDatna prayojakam / tacca doSAjanyatve'pyajJAnAderakSatam / na ca parItyamAtmanaH satyajJAnAdyAtmatayA zrutyAdibhiH pramitatvAt / Atmano'pi kalpitatne jagadAndhya prati pratiyogitvaM mithyAtvamiti / adhiSThAnAtiriktAropyAbhAvavAdimate, adhiSThAnamevAropyAbhAva iti mate tu svasyAjJAnAderyad vyadhikaraNaM ghaTatvAdi tatra svavaiyadhikaraNyaM nAma dharmaH tasyAdhikaraNaM na bhavati yo'tyantAbhAvo'dhiSThAnarUpastaM prati pratiyogitvaM mithyAtvaM; parAbhimatasatyapratiyogikAtyantAbhAvasya pratiyogivyadhikaraNatvaniyamena tadanadhikaraNatvAyogAnmithyAvastuna evedaM lakSaNam / etaccAjJAnasya nAnAditvavirodhItyarthaH / __ ajJAnasya mithyAtve rajatAdivaghoSajanyatvAbhAvenAnAditvAsambhava iti / zaGkate-nanviti / kalpitasya doSajanyatvaniyamaM pratibandhA dUSayati -tahIti / guNajanyatvamiti doSAbhAvajanyatvaM doSAsahakRtasAmagrIjanyatvaM vetyarthaH / nanu kAraNaM nAma vyaapkvishessH| tadabhAve tadvyAppakAryasyaivAbhAvo na nityasyeti zaGkate-nanviti / tarhi paramArthatvAvizeSAtsarvasyApi kAryatvaM kinna syAdityAzaGkyAhapAramArthikaM ceti / mithyAtve'pi kAryAkAryavibhAgAsambhavAtkAryasyaiva doSajanyatvaniyamo nAkAryasyAjJAnAderiti sAmyamAha-tIti / doSAjanyasyAnyajJAnAdemithyAtve'tiprasaGgaM zaGkate - doSeti / etadAbhAsasAmyena pariharati -paramArthasyeti / api cAjJAnAdezcaitanye kalpitatvamantareNa dRzyatvarUpajaDatvasyAnupapattestadeva kalpitatve prayojaka, na doSajanyatvamityAha-kiJceti / nanu lAghavAd grUpatvameva kalpitatve prayojakamiti tadrUpAtmana eva mithyAtvaM kiM na syAdityata Aha-na ceti / Atmano mithyAtve tasya svaprakAzacidrUpatvAyogAttadatiriktacaitanyasyAbhAvAjjagadvyavahAravilopApAta ityAha -- Atmano'pIti / jagadavabhAsasyAtmarUpatve mAnamAha-tathA ceti / Page #144 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 123 prasaGgAt / jagadavabhAsasyAtmasvarUpatvAt / tathA ca shrutiH| "tameva bhAntamanubhAti sanama, tasya bhAsA sarvamidaM vibhAti" iti / Atmano'pi kalpitatve tadadhiSThAnAnirUpaNAta sarvabhramAdhiSThAnacidrUpasyaiva ca AtmatvAt / kalpitasya bAdhaniyamAta Atmanazca tadabhAvAt / pratyuta sarvabhramabAdhAvadhitvAt / tathA ca zrutiH "athAta Adedo neti neti na hyetasmAditi neti anyatparamasti" iti / kalpitAjJAnasyAnAditve ki pramANamiticet na, brahmaviSayamajJAnamanAdi AtmanaH kalpitatve tadadhiSThAnamanyanirUpaNIyam / itarathA tasya kalpitatvAyogAt / tacca jaDaM svaprakAzAtmakaM vA ? Aye tasya dRzyatayA kalpitatvAdadhiSThAnatvAnupapattirityabhipretyAha-Atmano'pIti // dvitIye tasyaivAsmAkaM mate AtmatvAnna tasyAkalpitatetyAha-sarveti / kiJca kalpitatvasya bAdhavyAptatvAdAtmano bAdhakapramANAbhAvAnna kalpitatetyAha-kalpitasyeti / niravadhikabAdhAyogAcceti cArthaH / sarveSAM bhramANAM bAdhAvadhitvenAbAdhyatvamevAtmanyAvazyakamityAha-pratyuteti / Atmana eva sarvabAdhAvadhitve mAnamAha-tathA ceti / atha = saprapaJcamUrtAmUrtanirUpaNAnantaram ataH yasmAttatparijJAnAt niratizayaM zreyo nAsti ataH / neti netIti AdezaH-Adizyata ityAdezaH / netinetItyupadizyamAna Atmaiva jJeya ityarthaH / atra mUttImUrtayoH sthUlasUkSmaprapaJcayorvA niSedhAya vIpsA / netyAdezArthamevAhanahIti / etasmAdAtmano'nyanna hyastIti netItyucyate / kiM tahi prapaJcavadAtmApi nAsti ? netyAha--netIti / anyad dRzyaprapaJcavilakSaNaM paraM-sarvabhramabAdhAvadhibhUtamAtmasvarUpamastIti zrutyarthaH / kalpitAjJAnasyAnAditve mAnAbhAvAnna tasyAtmavadakAryatvamiti zaGkatekalpiteti / mAnAbhAvo'siddha iti dUSayati-na brahma veSayamiti / brahma na jAnAmItyanubhUyamAnamajJAnamityarthaH / zukti na jAnAmItyanubhUyamAnAvasyAjJAne bhAgAsiddhivAraNAya ca brahmaviSayamityuktam / prAgabhAvasya nirastatvAnnava tasya pakSatA, yena tatra bhAgAsiddhiH syaat| mRdAdau vyabhicAravAraNAya-sargAdyeti / hetoraprayojakatA nirAkaroti-kAryasyeti / AdyakAryopAdAnasya kAryatve tasyApyupAdAnAntaramAvazyakaM, tasyApi kAryatvaM cedupAdAnAnavasthApAtAt pralaye kAryadraghamAtravilayena tadasaMbhavAcca tasyAnAditvaM cetsargAdyakAlInakAryopAdAnAjJAnasyaivAnAditvasaMbhavAt / tatkAryatve tadupAdAnAntarakalpane gauravAttadanAditvamAvazyakamiti bhAvaH / Page #145 -------------------------------------------------------------------------- ________________ 124 saTIkAdvaitadIpikAyAm sargAdyakAryopAdAnatvAta, brahmavat / kAryasya sargAdyakAlInakAryopAdAnatvAsambhavAnnAprayojakatvam / upAdAnatvaM ca pariNAmitayA'jJAnasya brahmaNaH kAryasattAdirUpatvena / jaDasya satyAnRtobhayAtmakatvAd ubhayamapyupAdAnamiti naasiddhiH| na vA dRSTAntaH saadhnviklH| na cAnAditve'jJAnasya nivRttyanupapattiH, anAdibhAvasyAnyatra nivRttyadarzanAditi vAcyam / tarhi prAgabhAvasyApi tvadabhimatasya na nivRttiH syAt / ajJAnasya brahmaNo vA sargAdyakAryopAdAnatvamasaMpratipannamityAzaGkyAha-- upAdAnatvaM cete| sargAdyakArya jaDopAdAnakaM bhAvakAryatvAt ghaTAdivaditi anumAnAllAghavAnugRhItAd brahma najAnAmItyanubhUyamAnamekamevAjJAnaM tadupAdAnatayA siddhyati / tathA mAyAvidyayorabhedasya vakSyamANatvAt "mAyAM tu prakRti vidyAt' iti zrute rajJAnopAdAnatvasiddhiH / nAmarUpAtmakaprapaJcasva zrutajJAnanivartyatvAnyathAnupapattezca tttiddhiH| evaM brahmApi tadupAdAnam / vimataM brahmopAdAnakaM tatsvabhAvAnuraktatve sati tatkAryatvAt mRtsvabhAvAnuraktaghaTAdivadityanumAnAttatsiddhiH / na cAsiddhiH / jagataH sadanuraktatayA pratIteH brahmAtiriktasattAyAM mAnAbhAvAt / brahmagazca "sadeva sobhyedamagra AsIt / " "tatsatyam" / "asti brahmeti cedveda'' ityAdizrutibhiH sadrUpatvena siddhatvAt / evaM "so'kAmayata bahu syAM prajAyeyeti" "sacca tyaccAbhavat" "tadAtmAnaM svayamakuruta" ityAdizruterAtmavijJAnAtsarvavijJAnapratijJAnupapattezca brahmopAdAnatvasiddhiriti nAsiddhirna vA sAdhanavaikalyamiti bhaavH| na brahmaNo jagadupAdAnatve tasminsatijJAnenApi jagato niranvayanAzo na syAdityAzaya pariNAminAzAdeva kAryasya niranvayavinAzo na tvadhiSThAnavinAzAdityabhipretyAjJAnasya pariNAmitayopAdAnatvaM brahmaNastvadhiSThAnatayeti vibhAgamAha-pariNAmitayeti / dharmisamasattAko hyanyathAbhAvaH pariNAmaH prapaJcasyAnirvacanIyAvidyAsamasattAkatadanyathAbhAvatvAt sa tatpariNAmaH / brahmasamasattAkatvAbhAvAttadanyathAbhAvo'pi prapaJcaH svasattAsphUrtyAtmatmikabrahmavivarta eva / atatvato'nyathAbhAvatvasya vivrttvaadityrthH| ubhayopAdAne hetumAha-jaDasyeti / ghaTAdigatanAmarUpayorajJAnapariNAmatayA'natatvAtsattAdezcAdhiSThAnasvarUpatayA satyatvAdubhayamapyuktavidhayopAdAnamityarthaH / yadapi coktamajJAnasyAnAdibhAvatve jJAnanivartyatvaM na syAditi tadapi pratibandIgraheNa dUSayati - na cetyAdinA / abhAvAntareSu nAzAbhAve'pi pramANabalAtprAgabhAve so'bhyupeyata ityAzakyAjJAne'pi prAmANikatvAtso'bhyupeyatAmityAha-anyatreti / natu jJAnenAjJAnaM nivRttamityA Page #146 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 125 abhAvAntare tadadarzanAt / anyatrAdRSTasyApi pramANabalAdatraiva kalpanaM tu nAjJAnepi mUSikabhakSitam / kiM tatpramANaM yabalAdanAdibhAvasyApi nivRttiriSTeti cet___ ucyate rajjvAdyajJAne sati sarpastadabhAve netyanvayavyatirekAbhyAmajJAnAt bhrama ityanubhavAt / bhrame ca jAnAmItyanubhavena jJAnatvasyaiva sattvAt / bhramasyAjJAnatto tadviSayasarpasya na jAnAmItyanubhavaprasaGgAt bhrAntyatiriktaM tatkAraNameva ajJAnam / evaM jJAne sati ajJAnAnanubhavAt asati ca tasmina niyamena na jAnAmItyanubhavAt jJAnAdajJAnaM nivRttamityanubhavAcca jJAnanivatyaM tadbhamAdatiriktaM ca / nanu bhramo'pi jnyaannivyo bhavatIti cet n| bhramasya jJAnAdanyenApi nivRttenikAnivartyatvAt / ajJAnasya ca yAvat jJAnamavasthAyino niyamena jJAnanivartyatvAt / bhrAntinivRttyanantaramapi kiM taditi jijJAsAdarzanAcca na bhrAntirajJAnam / ajJAtaM hi tahi jijJAsyate / prAgabhAvazca netyuktam / paramate dyanubhavasya bhrAntijJAnaprAgabhAvAdirUpAjJAnaviSayatvasaMbhavAdanAdibhAvarUpAjJAnanivartyatve na kiJcinmAnamiti codayati-kiM taditi / bhrAntyAdyatiriktamevAjJAnaM jJAnanivartyatayA bhAti, taccAnAdIti vaktuM tasya tato bhedamAha-jvAdyajJAna iti / atratyahetucatuSTayasthApi bhrAntyatiriktaM ttkaarnnmevaajnyaanmityuttrennaanvyH| anvayavyatirekAbhyAmityanenAjJAnasyArthAdhyAsAt kAryakAraNabhAvena bheda uktaH / jJAnAdhyAsAd bhede hetumAha-ajJAnA dati / purovartinaM sarpatayA jAnAmIti bhrAntau jJAnatvAnubhavAnna tadajJAnamityAha-bhrame ceti / kiM ca rajjuM na jAnAmItivat sarpa na jAnAmItyevAnubhavaH syAdityAha-bhramasyeti / ajJAnasya niyamena jJAnanivaryatvAd bhramAdbheda ityAha--evamiti / bhramasyApyadhiSThAnajJAnanivartyatvAt jJAnanivartyatvaM kathamajJAnasya tato bhedakamiti zaGkate-nanviti / icchAdinA'pi bhramanivRtteniyamena nivartyatvaM tastha netyAha--na bhramasyeti / ajJAne'pi niyamena jJAnanivartyatvamasiddhamityAzaGkyAha--ajJAnasyeti / nAyaM sarpa ityAptopadezAd bhramanivRttAvapi kiM taditi jijJAsAdarzanAt tadA tanmUlamajJAnamAvazyakamiti bhramAtiriktamevAjJAnamityAha--bhrAntIti / tahiM jJAnaprAgabhAva eva jJAnanivartyamajJAnamityata Aha--prAgabhAvazceti / jJAnaprAgabhAvasya jJAnanivartyatvaM cAnupapannamityAha--paramata iti / tava parAbhimatAjJAnavilakSaNaM rajjvAdyajJAnaM loka eva tAvat siddhamityAha--tatazceti / tasyAnAditve mAnamAha--tacceti / tasyApyajJAnAntarameva kAraNamityAzaGkyAha-janyatva iti / ajJAnakAraNajJAnasyAnAditve prathamasyaiva tathAtvo Page #147 -------------------------------------------------------------------------- ________________ 126 saTIkAdvaitadIpikAyAm jJAnasya prAgabhAvanivRttirUpatyena tasya tadanivartyatvAcca / tatazca loke bhramakAraNatvena jJAnanivartyatvena prasiddhamajJAnaM parAbhyupetaprAgabhAvabhrAntyatiriktamityabhyupeyam / taccAnAdi akAraNakatvAt Atmavat / na cAsiddhiH mithyAjJAnAtiriktasyAjJAnasya kAraNAnirUpaNAt, janyatne gauravAcca tadasiddhaH / ata eva nAprayojakatvam / tathA ca ghaTAdyajJAnasyAnumAnenAnAditvAM pratyakSeNa jnyaanaannivRttishvaanubhuuyte| __ [nanu kathaM kAryAvacchinnacaitanyaniSThAjJAnamanAdIti cet / na, pUrvamapi kAryasyAnabhivyaktarUpeNa sthittvaat| zuddhaM brahma vRttivyApyaM netyetattvanaGgIkAraparAstam / nApi jIvanmuktikAlIne ajnyaane'vyaaptiH| tasyApyanAditvAt, jnyaannivrtytvaacc| na ca tasya jJAnanivartyatne prAthamikasAkSAtkArAdeva niva tyApAta iti vAcyam / tadA tasya prArabdhakarmapratibaddhasya tadavasthAnanimittAvidyAlezAnivartakatvAt / viparItajJAnajanyavAsanAyAH zAstrAta prathamamutpannAtmasAkSAtkAraphalAvidyAnivRttipratibandhakatvavat kSudrasyApi prArabdhakarmaNo mahattarAzvamedhAdikarmapratibandhakatvavacca / idaM zodhapatraM draSTavyam / ] papatterna kAraNApekSA / tasyApi kAryatve tattatkAraNatvenAnantAjJAnakalpanAgauravamityarthaH / tadasiddheriti / ajJAnakAraNAsiddherityarthaH / na ca mUlAjJAnamevAnAdi tatkAraNamastviti vAcyam / tasya kAryatve mAnAbhAvena kAraNApekSAyA evAbhAvAt / nanu rajvAdyavacchinnacaitanyasthAjJAnasya rajvAdyutpatteH pUrvamavasthAnAnupapatteH kAryatvamAvazyakamiti cet na / rajjvAdinAzAnantaramiva tadutpatteH pUrvamapyavyAkRtatadavacchinacaitanye tadavasthAnopapatteriti bhAvaH / sAditve mAnAbhAvAdgauravAccAprayojakatA netyAha-ata eveti / evamavasthAjJAne pramANadvayenoktalakSaNaM siddhamityAha-jJAnAnnivRttizceti / tadanyathAnupapattyA bhAvatvaM cetyapi draSTavyam / zukterAgantukatvena tadavacchinnacaitanyasyApi tathAtvAttanniSThAjJAnasyAnAditvamasaMbhavIti zaGkateM nanviti / uktAnumAnAtsmRtitanmUlapratyakSAbhyAM ca mUlAjJAne'pi samagraM lakSaNaM siddhyatItyAha-evamiti / Page #148 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH . 127 evaM brahmaviSayAjJAnasyApyanumAnAdanAdittvam / ajJAnenAvRtaM jJAnaM tena muhyanti jantavaH / ____ jJAnena tu tadajJAnaM yeSAM nAzitamAtmanaH / iti sarvezvaravacanena tadanumitatadIyapratyakSeNa ca jJAnAnivRttiriti nAsaMbhavaH / evam "anAdimAyayA suptaH" "taratyavidyAM vitatAM" "bhUyazcAnte vizvamAyAnivRttiH' ityAdizAstrAdapi brahmaviSayAjJAnasyAnAditvaM jJAnanivartyatvaM ca siddhacati / ata evAjJAnapadamapi jJAnaviruddhamajJAnamiti yogenaanaadibhaavruupaajnyaanmevaabhidhtte| tadanyatra yogAsaMbhavAt / klaptayoge satyarthAntare ruuddherklpytvaat| nanu mithyAjJAnamapi jJAnaviruddha vizeSadarzane sati tadanutpAdAditi cet na / "ajJAnenAvRtaM jJAnaM" "jJAnena tu tadajJAnaM yeSAM nAzitaM" "jJAnenAjJAnaM nivRttama" ityAdizAstralaukikaprayogayorAvaraNe jJAnanivartya eva darzanAttasyaiva tadarthatvAt / mAyAvidyayorabhedAnmAyAyAzcAnAditvAdeH zravaNAdapyuktalakSaNasiddhirityAhaevamiti / asmadabhimatAjJAna eva yaugikArthasambhavAlloke vede cAjJAnapadasya sa evArtha ityAha-ata eveti / jJAnaprAgabhAvAdAvapi yogasaMbhavAt sa eva tadartho'stvityAzaGa. kyAha- tadanyatreti / kiM jJAnAnyatvamavayavArthaH jJAnaviruddhatvaM vA ? nAdyaH, atiprasaktaH tvAt / na ca prayogaprAcuryAtpaGkajAdipadavatpratItiniyama iti vaacym| tatra kathamapi vyavasthitArthAbhAvAtprayogaprAcuryAzrayaNasyAgatikagatitvAn / saMbhavati cAtra jJAnaviruddhAthaMparigrahe vyavasthito'rthaH / na dvitiiyH| prAgabhAvasyaivAsattvAt, tatra jJAnaviruddhatvAyogAt / tadabhyupagame'pi jJAnatvena jJAnaviruddhatvasyAjJAnazabdArthasya tatrAsaMbhavAt / pratiyogitayaiva jJAnasya tadvirodhitvAt / tathA bhrAntijJAne'pi na jJAnavirodhitvaM tasya jJAnAdanyenApi nivRtteH / yasya tu jJAnameva nivartakaM tatrApi pratyakSAtmadharmatvenaiva jJAnasya tadviruddhatvamiti na jJAnatvena tdvirodhitaa| tasmA ismadabhimatAjJAnameva jJAnatvena tadviruddhatvAdajJAnazabdArtha iti bhAvaH / nanu jJAnaprAgabhAvAdAvajJAnapadasya rUDhirevAstvityata Aha-klRpteti / __ bhrAntijJAnasya jJAnanivartyatvarUpeNa tadviruddhatvAbhAve'pi tasminsattyanutpattestadviruddhatvamiti zaGkate-nanviti / sarvatra kAryAnutpatteH kAraNAbhAvaprayuktatvAdvizeSadarzanamapi bizeSAdarzanarUpakAraNAbhAvatvenaiva bhrAntyanutpAde prayojakaM na jJAnatvena / tathA ca jJAnatvena tadviruddhatA nAstyevetyabhipretyAha-neti / kiM ca lokazAstrayorajJAnapadasya jJAnanibartya eva prayogaprAcuryAnnivartyatayaiva tadviruddhamajJAnapadArtha ityAha-ajJAneti / yaduktamajJAnapratibhAse Page #149 -------------------------------------------------------------------------- ________________ 128 saTIkAdvaitadIpikAyAm na cAjJAnapratibhAse sAkSiNi sati kathaM tannivRttiriti vAcyam / ghaTAdipratibhAse tvadabhimatezvarajJAne satyeva tava mate ghaTAdivinAzavatkalpitAjJAnanivRtterapi mamAviruddhatvAt / ajJAnasya pratibhAsamAtrazarIratvam jJAnadazAyAmeva vidyamAnatvaM na tu jJAnamAtratvam / atiriktajJeyAbhyupagamAt / tatazcAnAdibhAvatvenAjJAnasya jJAnAnivartyatvAnumAnamanubhavaviruddham, udAhRtazrutibhagavadvacanaviruddhaM ca, anukUlatarkAbhAvAdaprayojakaM ca / asmadabhimatAjJAnasya na jAnAmIti jJAnaviruddhatayavAnu sAkSiNi sati tannivRttyayogAditi tadUSayati-na cAjJAneti / pratibhAsamAtrazarIrasthAjJAnasya sati pratibhAse kathaM nivRttirityAzaGkyAha--ajJAnasyeti / pratibhAsamAtrazarIrazabdenAjJAnasya viyadAdivannAjJAtasattAkatvaM kiM tu sukhAdivat jJAyamAnasattAkatvaM vivakSitaM na tu pratibhAsarUpatvaM dRgdRzyayorbhadAGgIkArAdityarthaH / bhAvarUpAjJAnAdanyasya jJAnanivartyatvAsaMbhavAttasya tadanivartyatvasAdhakAnumAnaM bAdhitaviSayamityAha-tatazceti / anAdibhAvasyApi virodhisannipAte sati nAzopapattestaduktahetUnAmaprayojakatA cetyAhaanukUleti / yaccoktamanAdibhAvatvAdAtmavadvirodhisannipAta eva neti, tabAha - asmadabhimateti / evamasambhavaM nirasyAvyAptiM nirAkaroti--zuktyavacchinneti / utpatteH pUrva sato'sato vA kAryatvAyogAttadA'pi kAryamanirvacanIyasUkSmarUpeNa dartata iti tadavacchinnacaitanyasyApyanAditvAttanniSThAjJAne'pi tadupapattiriti pariharatina pUrvamiti / yaduktaM--zuddhaM brahma vRttivyApyamapi neti mate mUlAjJAnasya' jJAnanivartyatvAyogAttatrAvyAptiriti, tadapavadati--zuddhamiti / anaGgIkAreti / svaprakAzasyApi jaDavRttiviSayatve bAdhakAbhAvAt caramavattarapi na viSayAntarbhAvaH kiM tu bAhyAsatI sA brahma viSayIkaroti vyAsAzramairevoktatvAcceti bhaavH| jJAnakAlInAvidyAleze'nyuttAmavyApti pariharati--nApIti / tasya jJAnavivartyatve parokta doSamapavadati-na ceti / prAthamikasAkSAtkAreNa saMcitakarmAvasthAnanimittAjJAnalezasya nAze'pi na prArabdhakarmopAdAnAjJAnalezasya nAzaH / tasya prArabdhakarmabhiH pratibaddhatvAt / pratibandhake sati sAmagrayAM satyAmapi kAryAyogAt / bhogena prArabdhakarmanAze jJAnAdeva tasyApi nAza ityabhipretyAha-- tadA tasyeti / viSayAvabhAsAtmano vijJAnasya kathaM kArye pratibandha ityAzakya svayUthyaM prati dRSTAntamAha--viparIteti / zAstrAditi / padapadArthavyutpattimataH adhItayedAntAdityarthaH / biMbasAkSAtkAresati upAdhinA pratibandhAtpratibimbAdikramo yathA na nivartata iti paraM pratyudAhAryam / kSudraphalasya karmaNaH kathaM niHzreyasapratibandha tvamityAzavayAhakSudrasyApIti / karmapratibandhaka vavaditi / karmaphalapratibandhaka tvavadityarthaH / itarathA'zva. medhAhA guSThAnAnantarameva brahmalokAdiprAptiprasaGga iti bhAvaH / Page #150 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 129 bhavAmigrAhakamAnabAdhazca / zuktayavacchinnacaitanyaniSThA'jJAne'vyAptirapyata eva niraakRtaa| tasyApyanAditvAt jJAnanivatyatvAcca / ajJAnakAryasyApi karmaNo jJAnAtprabalasya svopAdAnAMzAjJAnanivRttipratibandhakatvAt anirvacanIyAjJAnasya sAMzatvaniraMzatvaprayuktadUSaNAbhAvAt viduSAmapi zukAdInAM zarIrazravaNena prArabdhakarmaNo jnyaanaatprbltvopptteH| na cAntakAlajJAnaniyamAbhAvAtkathaM tasya jJAnAnivRttiriti vAcyam / jIvanmukte tadAnImapi vRttyabhyupagame bAdhakAbhAvAt / nivartyAjJAnakAryasya durbalatvAtkathaM punarjJAnaphalapratibandhakatetyAzakya tasya jJAnopajIvyatayA pratibalatvAttadupapattirityAha--ajJAneti / nanu niraMzasyAjJanasya kathamekAMzasya nAze'pyaparAMzasya sthitiH, sAMzatve vA kathamakAyaMtvamityAzaGkyAha--anirvacanIyeti / anirUpitarUpAjJAnasya tAdRzAMzabhedo na viruddhayate / na caivaM tasya kAryatvApattiH tadutpAdakAbhAvAdityuktatvAditi bhAvaH / nanu prArabdhakarmaNo jJAnAtprAbalye tatphalapratibandhakatve ca na kiMcidgamakamasti, tadupajIvyatvasya tu tannivartyAjJAne'pi sattvena tadaniyAmakatvAdityata Aha-viduSAmiti / nanu satyapi jJAne pratibaddhatvAccedajJAnalezasya na nivRttiH tahi tannAzasamaye jJAnasyaivAbhAvAnna tasya jJAnanivartyatetyAzaGkAM hetvasiddhayA dUSayati na cAntakAla iti / prasAditaparamezvare svayaM tadbhAvanupagate jIvanmukte'smaMdAdivaccaramakAle na jJAnAbhAvaH kalpayituM zakyaH / taccittasya pratyakpravaNatayA tadekaniSThatvAt taduktaM dehaM ca nazvaramavasthitamutthitaM vA siddho na pazyati yato'dhyagamatsvarUpam // iti / tathA pramANakAle'pi ca mAM te viduryuktacetasaH / iti c| tathA ca jIvannuktikAlInAjJAnasyApyantakAle jJAnanivaya'tvAnnAvyAptiriti bhAvaH / matAntaramAha-prAthamiketi / ayamarthaH - prAthamikavRttisAkSAtkArAd brhmcaitnymbhivyjyte| abhivyaktaM ca caitanyamAvarakAjJAnAMzaM nivartayatIti tadanantaraM cAvaraNAbhAvAtsavaMdA'bhivyaktameveti tadevAntakAle vRttyabhAve'pi pratibandhakakarmanAzAdvikSepopAdAnAjJAnAMzaM nivartayatIti / taduktaM-"tIrthe zvapacagRhe vA naSTasmRtirapi parityajandehaM jJAnasamakAlamuktaH kaivalyaM yAti hatazokaH" iti / Page #151 -------------------------------------------------------------------------- ________________ . 130 saTIkAdvaitadIpikAyAm prAthamikavRttisAkSAtkArAbhivyaktasvarUpacaitanyasyaiva pratibandhakSaye tannivartakatvAcca vikSepAbhAsazaktimadajJAnAMzasya sattve'pyAvaraNazaktimadajJAnAMzasyAsattvena brahmacaitanyasya tataH paramabhivyaktakasvarUpatvAt / na caivaM kadAcidutpannaghaTAkAravRttyabhivyaktaghaTAvacchinnacaitanyasya kAlAntare'pi tavRtti vinA tadajJAnanivartakatvApattiriti vAcyam / kAlAntarIyaghaTAvacchinnacaitanyasya pUrvakAlAvacchinnacaitanyAbhivyaJjakavRttyA'nabhivyaktatvAt, ajJAnAntareNAvRtatvAcca, brahmasAkSAtkArasya ca sarvAtmanA caitanyavyaJjakatvAt / na caivamaviSayasyAjJAnasya kathaM nivRttiriti vAcyam / vikSepAtizayena saviSayatvAt / AvarakAjJAnaM tvAvRttasAkSAtkArAdeva nivartate / na ca pUrvakAlIna nanvevaM sati ghaTAdyavacchinnacaitanyasyApi sakRdutpannasAkSAtkArAbhivyaktasya sarvadA'vasthAnasaMbhavAtkAlAntare tadajJAnanivRttaye vRttyantarApekSA na syAditi cet na / prAthamikavRtterghaTamAtraviSayatve'pi kAlAntarIyaghaTAviSayatvAnna sarvAtmanA tdbhivynyjktaa| tathA ca kAlAntarIyatadabhivyaktaye vRttyantarApekSA yuktetyAha-na caivamityAdinA / prAthamikavRttyA'bhivyaktasyApi tannAze'jJAnAntareNAvRtatvAtpunastadabhivyaktaye vRttyantaramAvazyakamityabhipretyAha-ajJAnAntareNeti / vedAntAnAM sarvAtmanA brahmabodhane samarthatvAttajjanitasAkSAtkAraH sarvAtmanA tadabhivyaJjaka ityAha-brahmati / mAnAbhAvena tadAvarakAjJAnAntarAbhAvAcceti draSTavyam / anAvarakAjJAnAMzasya brahmAviSayatvAtkathaM tajjJAnAnivRttiriti zaGkAM hetvasiddhayA pariharati -na caivamiti / nanu ghaTAdAvAvRtaviSayakajJAnAdevAjJAnanivRttidarzanAtkathamanAvRtasvarUpajJAnAttadviSayakavRttervA'jJAnanivRttiH / itarathA zuktIdamaMzevikSepahetvajJAnasya tajjJAnAnnivRttiprasaGgAdityata Aha--Avaraketi / rajatopAdAnAjJAnasya zuktayAvarakatvAttajjJAnAdeva nivRttirityarthaH / prAthamikavRttyabhivyaktacaitanyasya kAlAntare'jJAnanivartakatvasaMbhave'pi na tatra mAnamastItyata Aha-na ceti / tasya zAstrayuktibhyAM nizcitasyAbhidhyAnAtsajAtIyapratyayapravAharUpAt prapaJce pAramArthikatvabhramaprayojakaviparItavAsanAhetumAyAMzasya nivRttiH / tato yujyate'neneti yojanam asambhAvanAdyasahakRtasAkSAtkArastasmAtprapaJce vyAvahArikatvabhramaprayojakAvaramAyAMzasya tatastattvabhAvo'bhivyaktabrahmAtmanA'vasthAnaM tasmAdante prArabdhakarmakSaye bAdhitAnuvRttyA pratibhAsamAnaprapaJcahetumAyAMzasyetyevaM tadA sarvamAyAnivRttiriti zrutyarthaH / taduttam zAstreNa nazyetparamArtharUpaM kAryakSama nazyati cAparokSyAt / prArabdhanAzAtpratibhAsanAza evaM tridhA nazyati cAtmamAyA // iti / Page #152 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 131 vRttyabhivyaktasvarUpacaitanyasya kAlAntare'vidyAnivartakatve maanaabhaavH| "tasyAbhidhyAnAd yojanAta tattvabhAvAdbhUyazcAnte vizvamAyAnivRttiH" iti zruteH / tasmAdanAdi jJAnanivartyamajJAnamiti siddham / bhrAntipariNAmyajJAnamiti kecit / na ca brahmaNyativyAptiH, asambhavo vaa| ajJAnasyaiva pariNAmitvAt, brahmaNastu kAryasattAtmatayaivopAdAnatvAt / na caanutpaaditbhrmaajnyaane'vyaaptiH| ajJAnasyaikatvAt / ajJAne pramANavicAraH / tatra ca ahamajJo na jAnAmi ityanubhavaH pramANam / tathA hi-na tAvadasya prAgabhAvo vissyH| tasyaivAbhAvAt / nApi dhvaMsaH vizeSajJAnasya prAganudayAta, sAmAnyajJAnasyAjJAnApratiyogitvAt / avyAtpyAderabhAvAduktalakSaNaM susthamityAha tasmAditi / evaM svasamAnaviSayajJAnaprAkkAlavyApisattAkatve sati tanivartyatvaM svasamAnaviSayajJAnAsahakRtasAmagrayayogyadhvaMsapratiyogitvaM vA jJAnAtiriktAgantukadRSTakAraNAyogyadhvaMsapratiyogitvaM vA dhvaMsapratiyogyajanyatve sati svasamAnaviSayajJAnanivartyatvaM vA'jJAnalakSaNam / na cAvidyAsambandhAdAvativyAptiH tasya nirviSayatvAt, avidyAnivRttirUpadRSTakAraNa- . yogyadhvaMsapratiyogitvAcceti drssttvym| bhramopAdAnamajJAnamityatropAdAnazabdena pariNAmitvaM vivakSitam / tathA ca noktAtivyAptyAdirityAha-bhrAntIti / yaduktam - anutpAditabhrame ghaTAdyajJAne'vyAptiriti, tdyuktm| ajJAnaikatvamate evAsya lakSaNasyoktatvAt / tatrAnutpAditabhramAjJAnAbhAvAdityabhipretyAha-na ceti / bhrAntipariNAmitvayogyatAyA vA tallakSaNatvena vivakSitatvAd avasthAjJAnavAde'pi nAvyAptiriti draSTavyam / ____ evaM bhAvarUpAjJAne lakSaNaM nirUya tatra pramANamapi nirUpayati-tatra ceti / yaduktaM jJAnAbhAva evaitadanubhavaviSaya' iti tad dUSayitumupakramate-tathA hIti / kiM jJAnaprAgabhAvo'sya viSayaH taddhvaMso vA ? nAdya ityAha-na tAvaditi / dvitIye'pi kiM vizeSajJAnasya dhvaMso viSayaH sAmAnyajJAnasya vaa| AdyamasaMbhavena dUSayati-nApIti / dvitIyaM dUSayati-sAmAnyeti / sAmAnyajJAne satyapIdaM na jAnAmItyanubhUyamAnAjJAnasya tadavirodhitvAnna taddhvaMsatetyarthaH / abhyupetyApi prAgabhAvaM sa noktAnubhava viSaya iti vaktuM tadviSayamAha-kiM ceti / Page #153 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm ki cAhamajJo na jAnAmIti ca jJAnasAmAnyavirodhitA'nubhUyate / sA ca yadi jJAnAmAvatayA, tadA jJAnatvAvacchinnapratiyogikaH pratyekapratiyogiko nikhilajJAnAbhAvo vA vaacyH| tadubhayaM ca prAgabhAvAderajJAnatve na saMbhavati, dhAdijJAne tu natarAm / siddhAnte vastuto'parokSavRttyanugataprakAza eva jJAnatvasAmAnyAtmanA tadvirodhIti tadupapannam / yathA paramate vastutaH zarIrAvacchinnAtmana Atmatvena sukhAdisamavAyikAraNatvaM tathA vastuto vizeSAnugatasyApi sAmAnyena tadvirodhitvopapatteH / na caivaM kalpane pramANAbhAvaH / ajJAnamityAdyanubhavasyAparokSavRtterevAjJAnanivRttyanubhavasya ca mAnatvAt / na tAvadasya nikhilajJAtranyatvaM vissyH| svasyApi jJAtRtvena tadayogAt / nApi nikhilajJAnAnyatvam / vizeSajJAne satyapi tathAnubhavaprasaGgAt / tasmAtsvasya jJAnasAmAnyavirodhyAzrayatvameva tadanubhavaviSaya ityarthaH / svAzrite prAgabhAva eva jJAnasAmAnyavirodhitAritvatyAzakya tasya kiM jJAnasAmAnyAbhAvatayA tadvirodhitvam uta tannivartyatayA ? Adya Aha-sA ceti / sAmAnyAbhAvo vizeSAbhAvAtirikta iti matenAha-jJAnatvAvacchinneti / yAvadvizeSAbhAvaH sa iti matenAha-pratye keti / tataH kimityata Aha-tadubhayamiti / sAmAnyaprAgabhAvasya prtiyogyniruupnnaatprairnbhyupgmaaccaasmbhvH| pratiyogisamAnAdhikaraNAnAM yAvajjJAnaprAgabhAvAnAmapi sarvajJAnAnadhikaraNe svasminnasambhava ityarthaH / prAgabhAvAdyanubhavasamaye taddhatudhAdijJAnasyAvazyakatvAdapi noktAbhAvasambhava ityAha- dhAdIti / nanu siddhAnte'pi na jnyaansaamaanyvirodhitaa| satyapi parokSajJAne tadviSayAjJAnanivRttyabhAvAt / tato jJAnasyAvazyakatvAdapi jJAnatvavadvirodhitAmAtraM tdnubhvvissyH| tacca vizeSAbhAvasyApyastItyAzakyAha--siddhAnta iti / na tAvat jJAnatvavadvirodhitAmAtraM tadviSayaH nArthasya virodhasya tadanvitajJAnapadArthajJAnasAmAnyapratiyogikatayA'nubhavAt / itarathA satyapi vizeSajJAne jJAnatvavadvizeSajJAnAntarAbhAvas ttvAt 'na jAnAmi' ityanubhavaprasaGgAt / siddhAnte tu jJAnasAmAnyamAtmacaitanyameva / tacca sadAtanama'yajJAnaprayuktAvaraNapratibaMddha nAjJAnanivartakam / sattAvadhAraNAparokSavRttyA ca pratibandhakAvaraNe nivRtte cinmAtramevA. jJAnanivartakamiti tasya jJAnasAmAnyavirodhitopapattiH, nApyatiprasaGga iti bhAvaH / aparokSavRttyanugataprakAzasyaivAjJAnanivartakatve'pi svarUpeNaiva tadyogyatetyetatparAbhimatodAharaNena draDhayati-yatheti / nanu vRttivizeSasya cinmAtrasya vA tannivartakatvasaMbhavAttasya vRttivizeSAnugatatvakalpanamaprAmANikamityata Aha--na caivamiti / evaM svamate jJAnasAmAnyanivartyatayA'jJAnasya tadviruddhatvamupapAdya paramate'bhAvatayA tadvirodhitvAsaMbhavAt tannivartyatayaiva tadvaktavyamiti dvitIyaM parizeSayitvA dUSayatitata iti / Page #154 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 133 tatI jJAnasAmAnyavirodhitvaM jJAnanivartyatvena vaktavyamiti na tadanivayaMprAgabhAvAdirajJAnaM / jJAnenAjJAnaM nivRttamityanubhavAt / "jJAnena tu tadajJAnam" iti smRtezca jJAnanivartyamevAjJAnamabhyupetavya miti tadevAnubhavadiSayaH / nanvajJo na jAnAmIti tasyAbhAvatvamanubhUyata iti cet, na tAvadahamajJa itynubhvsyaabhaavvissytaa| mayi ghaTAjJAnamiti yadajJAnamAtmavizeSyamanubhUpate tadevAhamajJa iti vishessnntyaa'nubhuuyte| tasmizca jJAne yathA''tmanyadharmo'sukhamanicchetijJAne pApaduHkhadveSAdidharmAdivirodhitvenAnubhUyate tadvat jJAnavirodhitvenaiva kiJcidanubhUyate na tvbhaavtyaa| anyathA vAyau pRthivyA rUpamiti buddherivA''tmani ghaTAjJAnamiti buddhiprayogayorabhAvaprasaGgAt / ata eva na jAnAmItyanubhavo'pi jJAnavirodhitvamAtraviSayaH / tasyAjJAnamityanubhavenekaviSayatvAt / kiM cAjJAnasya jJAnanivartyatayA'nubhavAdisiddhatvAttena rUpeNaiva tadviruddhatvaM tadanubhavaviSayaH / tacca na parAbhimatAjJAne sambhavatItyAha-jJAneneti / yaduktaM mayi jJAnaM nAstIti vizeSyatayA pratIyamAnajJAnAbhAva evAhamajJa ityAdyanubhave vizeSaNatayA jJAyata iti tadanuvadati-nanviti / mayi jJAnaM nAstItyasyaivAbhAvamAtraviSayatvamasaMmata mityabhipretya taduktanyAyenAhamajJa ityasya tAvadbhAvaviSayatvamAvazyakamityAha na tAvaditi / nanu ghaTAjJAnamityasyApi ghaTajJAnAbhAva eva viSaya ityata Aha tasmiMzceti / yathA mayyadharma iti dharmavirodhitayA zAstreNopanItaM bhAvarUpaM pApaM pratIyate, yathA vA asukhamanicchA asatyamityAdau duHkhadveSAnRtavacanAdIni sukhAdivirodhIni pratIyante, evaM ghaTAjJAnamityatrApi jJAnavirodhibhAvarUpameva kiJcitpratIyata ityarthaH / taduktam nAmadhAdarthayogI tu naiva naJ pratiSedhakaH / iti / abhAvamAtrenAnvitapratiyogibodhakanAmapadollekhibuddhiprayogayorabhAvAdajJAnasyAppabhAvatve tau na syAtAmityAha-anyatheti / mamAjJAnamiti vizeSyatayA'nubhUyamAnAjJAnasyaivAhaM na jAnAgItyatrApi vizeSaNatayA bhAnAdayamapyanubhavo jJAnavirodhibhAvaviSaya ityAha-ata eveti / / ___ na jAnAmItyanubhavasyAbhAvaviSayatve'pi bhAvarUpAjJAnameva jnyaanaabhaavaatmnaa'nubhuuyte| AropitajJAnAbhAvasyAdhiSThAnacinmAtratayA tadabhAvasyApyAropitAjJAnAtmakatvAdityabhipretyAha-abhAvatvamiti / Page #155 -------------------------------------------------------------------------- ________________ 134 saTIkAdvaitadIpikAyAm ajJAnasyAbhAvatvaravIkAraH abhAvatvamapi bhAvarUpAjJAnasyAstyeva / caitanye kalpitasya tadabhAvAtmatvAt / kathaM tahi minirNayaH jJAnasAmAnyavirodhitvanirvAhAya bhAvarmikalpanAyAM lAvavAcca bhAva evAjJAnam / etena jJAnaM naastiityaadibuddhiaakhyaataa| kathaM tahi jJAnAbhAvasiddhiriti cet / na, janyajJAnaM nAstItyAdibuddhacaiva tasiddhaH / etena vizeSajJAnAbhAva eva na jAnAmItyanubhavaviSaya iti pratyuktam / kiM ca yasminvizeSe yasyetaH paraM na jJAnaM, tasminna jAnAmItyanubhavo na syAt pratiyogyabhAvena prAgabhAvAsambhavAt / nanu na jAnAmItyanubhavasyAbhAvaviSayatve tadviSayo'bhAvo na parAbhimataH prAgabhAvaH, kiM tu siddhAntyabhimata evetyatra kiM niyAmakamiti pRcchati-kathamiti / parAbhimatAbhAvatya jJAnasAmAnyapratiyogikatvAogAdbhAvavirahAtmakAbhAvakalpanAto bhAvasyaiva tadviSayatve lAghavAtprAgabhAvasyAbhAvAcca bhAvarUpAjJAnamevAbhAvatayA prathate ityAha jJAneti / jJAnaM nAstItyasyAbhAvamAtraviSayatvamasammatamityAha-eteneti / bhAvarUpAjJAnamevoktavidhayA tadanubhavaviSayaH, na bhAvavirahaikasvabhAvo'bhAva ityrthH| jJAnAbhAvAnubhavAnAM bhAvarUpAjJAnaviSayatve tava tadatiriktavRttijJAnAbhAvo na sidhyediti zaGkate-kathaM tIti / yatra vRttijJAnaM viziSyAbhAvapratiyogitayA'nubhUyate tatastatsiddhirityAha-na janyeti / yaduktaM sAmAnyato jJAne'pi vizeSajJAnAbhAva eva na jAnAmItyanubhavaviSaya iti, tatrAha-eteneti / tasya jJAnasAmAnyavirodhitvAsambhavenetyarthaH / vizeSajJAnAbhAvo nAjJAnamityatra hetvantaramAha-kiM ceti / yasya dAkSiNAtyasyA''maraNaM kramelakAdivizeSajJAnaM na bhaviSyati tasya tanna jAnAmItyanubhavo na syAttasmin tadvizeSajJAnAbhAve tatprAgabhAvAbhAvAt / tathA ca tatra bhAvarUpAjJAnameva tadanubhavaviSaya iti sarvatrApi sa eva tadviSaya ityrthH| asmin janmani tadvizeSajJAnAbhAve'pi caramadehe yogamahimnA tajjJAnasambhavAd idAnIM tatprAgabhAvarUpAjJAnamastIti zakate- tasyApIti / Page #156 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 135 tasyApi sarvajJatAdazAyAM tadvizeSajJAnamastIti cet n| jIveSu tanniyamAbhAvAta, anapekSitacirAtItaviSayANAM tvadabhimatamuktisAdhanayogajadharmajajJAnaviSayatve prmaannaabhaavaacc| na ca tatra puruSAntare prasiddhavizeSajJAnAtyantAbhAva evAjJAnamiti vAcyam / yasyottarakAle tajjJAnaM tasmin tava mate tjjnyaansaamaanyaabhaavaasmbhvaat| puruSAntarIyajJAnAtyantAbhAvazcedajJAnaM tahi tvadabhimatezvare vizeSajJAnavati jIve cAhamajJa itynubhvprsnggH| kiM caivaM ghaTo na jAnAtIti prayogaH sAdhuH syAt, muktAnAM cAjJAnaM syAt / sAmayikAtyantAbhAvo'jJAnamiti pakSanirAsaH ___etena sAmayikAtyantAbhAvo'jJAnamiti nirastam / tadabhyupagame tava prAga "tarati zokamAtmavit" "tameva viditvA'timRtyumeti' ityAdinA''tmajJAnAdeva muktizravaNAtsarvajJatvaM nAvazyakamityAha-jIveSviti / paramate'pi bhAvisukhaduHkhatatsAdhanasphuraNAyaiva yogajadharmajajJAnAbhyupagamAccirAtItavizeSajJAnaM nAvazyakamityAhaanapekSiteti / uktasthale vizeSajJAnaprAgabhAvAbhAve'pi tadatyantAbhAvasattvAt sa eva na jAnAmItyanubhavaviSaya iti zaGkAM niSedhati-na ceti / kiM yatra vizeSajJAnaprAgabhAvAsambhavaH tatraiva tadatyantAbhAvojJAnam, uta sarvatra ? nAdyaH / tadvizeSAjJAne tadviSayajJAnatvAvacchinnapratiyogino'pyajJAnAt tadabhAvAnubhavAyogAnna jAnAmItyekAkArapratIteH kvacitprAgabhAvaH .kvacidatyantAbhAva iti viSayavailakSaNyAyogAccetyabhipretya dvitIye bhAvivizeSajJAnavati tadatyantAbhAvo'sambhavItyAha-yasyeti / siddhAnte kAryAtpUrvaM tadAzraye tatpratiyogikasAmayikAtyantAbhAvAGgIkArAttava mata ityuktam / / nanu tatra puruSAntarIyavizeSajJAnAtyantAbhAva evAjJAnamityAzaGkhyAtiprasaGgamAha-puruSAntarIyeti / na jAnAmItyanubhavasya jJAnAtyantAbhAvazcedviSayaH tarhi tatprayogasyApi sa eva viSaya iti ghaTAdau uttamapuruSaprayogAbhAve'pi prathamapuruSAntastatprayogaH syAdityAha-kiM ceti / parakIyajJAnAtyantAbhAvasya mukteSvapi sambhavAt teSAmapyajJatvApAta ityAha-muktAnAmiti / nanu jJAnasamavAyini tatpratiyogikasAmayikAtyantAbhAva evAjJAnam / sa ca nezvaradhaTAdAvityata Aha-eteneti / tasya mukteSvabhAvAt sarvadA vizeSajJAnarahite cAbhAvAdityarthaH / jJAnasAmayikAtyantAbhAva evAjJAnamiti kiM tvanmatAnusAreNocyate utAsmanmatAnusAreNa ? | Page #157 -------------------------------------------------------------------------- ________________ 136 saTIkAdvaitadIpikAyAm bhAvavilopaprasaGgAt / asmanmate cAdhiSThAnAtiriktajJAnAtyantAbhAvasyA''tmani vRttyasambhavAt / adhiSThAnasya tadabhAvatvaM hyajJAnAdhInameva / etena devadattasya ghaTajJAne puruSAntaraprasiddhaM vizeSaviSayatvaM tatprakArakatvaM vA niSiddhyata iti pratyuktam / vizeSaviSayatvAbhAvAderajJAnatve jJAnamajJAnItyanubhavaH, syAt / mayyajJAnamityAdyanubhavo'pi na syAt / vizeSAviSayajJAnamAtmanyastIti cet tahi jJAnamajJAnaM syAt / AtmadharmAjJAnAnubhavavyAkhyAne ca padArthamAtraviplavA syAt / nobhayathA'pIti krameNa dUSayati-tadabhyupagama iti / ajJAnAdhInameveti / vRttijJAnasyAnirvacanIyatve tadadhiSThAnaM tadabhAvaH syAt / tadanirvacanIyatvaM ca taadRshaajnyaankaarytvaadhiinmityrthH| yadapyuktaM puruSAntarIkaratalAmalakAdijJAne prasidvaM svaviSayetaravyAvRtyadhikaraNatAvacchedakadharmaviSayatvAdikamiha niSidhyata iti, tad dUSayati-eteneti / kimatra svazabdaH puruSAntaroyajJAnaparaH samabhivyAhRtaparo vA ? / nAdyaH / vizeSajJAnavati jIves jJAnaprasaGgAt / na dvitiiyH| zuktayAdAvidaM prameyavaditi jJAnasyApi tAdRzadharmaprakArakatvAt zukti na jAnAmItyanupapatteH / na ca ta ivacchedakatvena tatprakArakatvAbhAvo vivakSita iti vAcyam / karatalAmalakajJAne'pi tadabhAvena tatrApi na jAnAmItyanubhavApAtAt, iha zuktitvamiti jJAnasyApi tatprakAratvAbhAvAJca na ca svaviSayazabdaH svavizeSyapara iti vAcyam / zuktAvidaM rajatamiti jJAnAnantaraM tanna jAnAmItyanubhavApAtAt, uktaniSedhasya jJAnasAmAnyavirodhitvAbhAvAccetyarthaH / kiJca kiM jJAne vizeSaviSayatvAbhAva evAjJAnaM tadviziSTajJAnaM vA ? Adye doSamAha-vizeSeti / dvitIyaM zaGkate-vizeSeti / tathA ca mayyajJAnamityanubhavopapattiriti bhAvaH / tad dUSayati-tIti / na ca jJAnasyAjJAnatvaM yuktaM ghaTatvAghaTatvavat jJAnatvAjJAnatvayorekatra virovAdityarthaH / ahamajJa ityanubhavasya madjJAne vizeSaviSayatvaM netyevaM vyAkhyAne svasvamatAnurodhena sarvAnubhavavyAkhyAnasambhavAt padArthavyavasthA na syAdityAha--Atmeti / jJAnavirodhitayA pratIyamAnamajJAnaM ca na prAgabhAvAdirUpamityupasaMharati-- tasmAditi / prAgabhAvavattadanubhavasyApyasambhavAnnAhamajJa ityAdyanubhavastadviSaya ityAha-- prAgabhAvasyeti / tatra hetumAha-janiSyamANeti / pratiyogitAvacchedakaviziSTapratiyogi Page #158 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 137 tasmAnna parAbhimatAbhAvo'jJAnAnubhavaviSayaH / prAgabhAvasyAnubhavAsaMbhavAdapi nAjJAnAnubhavastadviSayaH / janiSyamANajJAnAnAM viziSyAnubhavAsaMbhavAt / na ca ghaTajJAnaM sAmAnyajJAnameva tdvishessjnyaanaabhaavjnyaanhetuH| pratiyogitAvacchedakAkArajJAnasyAbhAvadhIhetutvAt / anyathA'niprasaGgAt sAmagryantarakalpane gaurvaat| nanu pratiyoginiyatprakArakamabhAvajJAnaM tatprakArakajJAnamevAbhAvadhIhetuH, na tu pratiyogitAvacchedakadharmavattayA pratiyogijJAnam / anyathA sAmAnyalakSaNApratyAsatyanaGgIkAramate vAyau rupAbhAvAnanubhavaprasaGgAditi cet / na, paramate'bhAvajJA jJAnasyAbhAvadhIhetutvAt kAryasya tattadvayaktivizeSatvenaiva prAgabhAvapratiyogitvAdviSayavizeSaviSayatvasyaiva jJAne vizeSatvAttadutpatteH pUrvaM tattvena tdvgmaayogaatttkaarypraagbhaavdhiirpyyuktetyrthH| yadatrokta tadvizeSajJAnAbhAvajJAnaM prati tatsAmAnyajJAnaM heturiti, tadanuvadati-- na ceti / abhAvAntare pratiyogitAvacchedakaviziSTajJAnasyAbhAvadhIhetutvena klRptatvAt tadbhAve'bhAvadhiyo'sambhavAt / itarathA klatakAraNabhaGgaH kvApi doSo na syAdityabhipretyAha--pratiyogIti / vipakSe bAdhakAntaramAha-anyatheti / prameyatvAdyAkAreNa ghaTAdijJAnAdapi ghaTatvAdyavacchinnatadabhAvadhIH syAdityarthaH / na ca siddhAnte'pi kathamanityajJAnAdevaMsAvagama iti vAcyam / utpannasya tasya pratyakSAdinA viziSyAvagamasambhavAditi bhaavH| nanUktapratiyogijJAnaM jnyaanpraagbhaavetraabhaavdhiihetuH| atra ca sAmAnyajJAnamevetyanyadeva kAraNamityatrAha-sAmagrayantareti / ___ abhAvadhImAtre'nya evAnugato hetuH, na tu tvadukta iti zaGkate-nanviti / abhAvajJAnasya pratiyogI yadviziSTatayA pratIyate tatprakArakajJAnameva tddhetuH| 'ahamajJaH' ityAdiprAgabhAvAnubhave ca pratiyogino jJAnatvaviziSTatayA pratItestatprakArakajJAnasya vizeSajJAnAbhAve'pi sambhavAnna tadanupapattiH, na cAtiprasaGga iti bhaavH| pratiyogitAvacchedakavattayA pratiyogijJAnasyaiva hetutve bAdhakamAha-anyatheti / sAmAnyapratyAsattyabhAvamate rUpatvAvacchinnayAvadrUpajJAnAsambhavena vAyau tatsAmAnyAbhAvasya yAvattadvizeSAbhAvasya vA'nubhavo na syaadityrthH| yasya mate sAmAnyapratyAsattirasti tanmate pratiyogini pratiyogitAvacchedakasyaivAbhAvajJAne bhAnaniyamAt tatra tadanavacchedakasya tathA'vabhAsa evaanuppnnH| itarathA ghaTavatyapi bhUtale ghaTo nAstItyevamAkAraNa ghaTAntarAbhAvapramAprasaGgAdityabhipretyAha-neti / . 18 Page #159 -------------------------------------------------------------------------- ________________ 138 saTIkAdvaitadIpikAyAm nasya pratiyogijJAnajanyatvaniyamAta / yadavacchinnamajJAnamanubhUyate sa eva hi tasya viSayaH / jJAna ivAjJAne'pi nirUpakasyaiva viSayatvAt / anyathA'tiprasaGgAt / avacchedake ca na tvadabhimatAjJAnamiti tato'nyadeva tat / na ca sAmAnyAvacchinnaM vizeSAjJAnaM bhAtIti nAtiprasaGga iti vAcyam / sAmAnyavizeSayorbhedenAtiprasaGgAparihArAta, vyaktirUpavizeSasya jJAtatvAcca / vyaJjakAsAdhAraNadharmastu vyApyatvena vizeSaH tathA ca vahni na jAnAmItyanubhUyamAnAjJAnasyApi dhuumvissytvprsnggH| kiM ca tvaduktamarthaM na jAnAmIti viSayanirUpitamevAjJAnamanubhUyate / tannirUpitatvaM ca svasyaiva svapratiyogijJAnasya vA / ubhayamapi sAkSAtparamparayo vA tannirUpakasya tasya tadvizrayatvaM vAkyaM jJAna ivAjJAne'pi nirUpakasyaiva vilayatvAt itarathA ghaTAkSAne paTasthApi viSayatvaprasaGgAt / nirUpakatvaM ca jJAtasthaivetyajJAnaviSayajJAnasya tasyAvazyakatvAnna paroktAjJAnasambhava ityAha yadavacchinnamiti / nanu sAmAnyanirUpitAjJAnasya vizeSo viSayaH / tathA ca na pUrvoktAtiprasaGga ityAzakya tayorapi tava mate bhinnatvAdatiprasaGgastadavastha ityAha-na ceti / __ bhede'pi tayoH sAmAnyavizeSabhAva eva niyAmaka ityAzakya kiM vizeSazabdena vyaktivivakSitA utAparajApiH vyaJjakAsAdhAraNadharmo vaa?| nAdyaH sAmAnyAzrayatvena vyakterapi jJAnatvAdityAha--vyaktIti / na dvitIyaH jAtirahiteSu sAmAnyAdiSvajJAnAderabhAvaprasaGgAditi cArthaH / tRtIye tasya tasya tadvizeSatvaM tadvayApyatvaprayuktaM vAcyaM anyathA tasya tadvayaJjakatvAyogAt / tatazca vyApakanirU pitAjJAnasya vyApyo viSaya ityatiprasaGgamAha-vyaJjaketi / yadapyuktaM vizeSato na jAnAmIti vizeSaprakArakaM jJAnaM niSidhyate tasyaiva saMzayavirodhitvAditi, tad dUSyati--ata eveti / sarvadA tajjJAnarahite tatprAgabhAvAsaMbhavAtArakIyatajjJAnAbhAvasya parAbhimatezvarAdAvapi sattvAdvizeSasyoktaprakAreNa dunirUpatvAccetyarthaH / nirastasarvapakSeSu dUSaNAntaramAha-candramiti / cakSuSA prakRSTaprakAzavyaktivizeSapazyato'pyasmin jyotirmaNDale candraM na jAnAmIti tadajJAnAnubhavaH suprasiddhaH / tatra tvaduktanikhilaniSedhapratiyoginaH sattvAttadabhAvarUpAjJAnAnupapattiH / na ca tatra candraM na jAnAmItyanubhavazcandrapadavAcyatvAdiviSayo, na candratvAdiviSaya iti vAcyam / candratvaM nAma kAcijjAtiH / sA ca candrapadapravRttinimittA ityAptopadezAttajjAtimataH tadvAcyatvaM nizcitavataH prakRSTaprakAze candratvavaiziSTyAjJAnAbhAve tadvAcyatvejyajJAnAnupapaterityAdi caturthe vakSyate iti bhAvaH / sAkSAttvaduktArthaviSayaM pramANajJAnaM nAstItyatrApi kiM tatprAgabhAvo'jJAnatvenAbhimataH tadatyantAbhAvo vA ? / nAdyaH / sarvadA tadvizeSajJAnarahite tadayogAt / na dvitIyaH / bhAvitAdRzajJAnAzraye tadatyantAbhAvAyogAt puruSAntarIyatadatyantAbhAvasyAtiprasaktatvAdityabhipretyAha--ata eveti / Page #160 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 139 ata eva vizeSaprakArakaM jJAnaM niSidhyata ityAdikaM tvasaGgatam / candraM na jAnAmItyanubhavakAle'pi vizeSa prakArakajJAnAdeH sattvAcca / ata eva sAkSAtpramANajJAnaM mayi nAstItyapi nirastam / svAtantryasya vA sattAnizcayarUpatvasya vA pratyakSatvasya vA sAkSAttvasya vivakSAyAM candraM na jAnAmItyAdAvajJAnAnubhavAyogAt tatroktasya sarvasya sattvAt / zeSe coktamanusaMdheyam / pramANajJAnasya sAkSAttvaM vikalpayansarvakalpeSvanantaroktadoSamapyAha-svAtantryasyeti / kiM ca svAtantryamapi kimanyAnupanItaviSayatvaM jJAnAvizeSaNaviSayatvaM vA, vizeSyatayaiva tadviSayakatvaM vA ? / nAdyaH / surabhicandanamiti nizcaye satyapi 'candane saurabhyaM na jAnAmi' iti dhIprasaGgAt / kiM caivaM sati tvaduktamathaM na jAnAmItyanubhavasyArthAMze upanItaviSayatvaM vAcyam / tadupanAyakasyApyupanItaviSayatve'navasthApAtAttadanu. panItaviSayatvamajJAtArthe tasya bAdhAbhAvAt pramANaM ceti sAkSAtpramANAjJAne tasmin sati kathaM tadabhAvaH / na dvitiiyH| svaprakAzajJAnavAde sarvajJAnAnAmidaM jJAtaM jaanaamiityevmaakaarennotptteH| tathaiva tatrArthasya jJAnatvasya ca jJAnavizeSaNatayaiva bhAnAt satyapi vizeSajJAne tayorajJAnaprasaGgAt / vedyajJAnavAde'pyanuvyavasAye arthasya jJAnatvasya ca jJAnavizeSaNatayaiva bhAnAt tadanantaramapi tatrAjJAnaM syAt / kiM cAtrApi tvaduktamarthaM na jAnAmItyanubhave jJAnavizeSaNatayaivArthoM bhAtIti vaacym| tatazcaitatkAraNatayA vizeSaNabhUtAjJAtArthaviSayajJAnamAvazyakam / tasyApi jJAnavizeSaNatayA'rthaviSayatve'navasthApAtAtsvAtantryeNa tattadviSayamiti tadabhAvarUpAjJA sNbhvH| nApi tRtIyaH / daNDyamitijJAnAnantaraM daNDaM na jAnAmItyanubhavaprasaGgAt / atrApyanantaroktadoSApAtAcca / sattAnizcayatvaM ca tava jAtirUpamupAdhirUpaM vA dunirUpam / pratyakSatvasya sAkSAttve cAjJAnAnubhavasyApi ajJAte'rthe'laukikapratyakSatvAttadabhAvAsaMbhavaH / laukikapratyakSatvavivakSAyAM nityAtI ndrayArtheSu tdsNbhvaattdbhaavruupaajnyaanaanuppttiH| anyaviSayatadatyantAbhAvasya ca liGgAdito nizciteSvapi teSu saMbhavAttadA'pi na jAnAmItyanubhavApattirityAdi prAtisvikadUSaNamapi draSTavyam // yaduktaM sAkSAtpramANaviSayatvasyaiva sattvaprayojakatvAditi, tadapi sAkSAttvanirUpaNenaiva nirastamityAha--zeSe ceti / evaM paramate doSamuktvA svamate taduktadoSaM parihartumanuvadati -yacceti / aparokSAdhyAsasyAparokSajJAnenaiva nivartyatvAdavidyAdhyAsasyApyaparokSatvAd diGnohazaGkhapItimacandraprAdezikatvanabhonIlimAdibhramANAM parokSAtmakatattvanizcaye Page #161 -------------------------------------------------------------------------- ________________ 140 saTIkAdvaitadIpikAyAm parokSajJAnasyAjJAna nirvartakakatvAbhAvaH yacca parokSajJAnamavidyAnivartakamiti saviSayakAvidyAviSayavRttyA'vidyAs pi nivarteteti, tadasat / AptavAkyAdazokatvanizcayAnantaramapi tatrAjJAnasaMzayadarzanAta / na cAtrAzokasvarUpe nAjJAnaM, na vA saMzayaH kiMtu tasya dezavizeSasthatva iti vAcyama / dezavizeSatatsaMbandhayorapi pratyakSeNa nizcitatvAt / azokatvAdisvarUpe'jJAnAbhAve tasya dezavizeSasthatvasaMzayAdyasambhavAt / na hi mAhiSmatyAM devadatte pratyakSeNa nirNIte pATaliputre tasmin dRSTe 'devadatto'trAsti na vA' iti saMzayo bhavati / avidyAnivRttyanivRttirUpavizeSaM vinA devadattapratyakSAzokatvaparokSanizcayayoH sattAnizcayarUpatve vizeSAbhAvAt / ata satyapyanuvartamAnatvena tatkAraNatayA tattadajJAnasyApyAvazyakatvAnna paro jJAnAttannivRttirityabhipretyAha-tadasaditi / kiM ca azokatvaM nAma kAcidvakSatvavyApyA jAtiH tadvAnazokapadArtha iti vyutpattimato "asminvane'zoko'sti' ityApnoktitastadvane'zokatvaviziSTavRkSasaMsargaviSayaM sattAnizcayarUpaM jJAnaM jnyte| vanAzokasaMmarge saMza pAdyabhAvAt / tato vanagatasya "azokaM na jAnAmi. asminnazokatvamasti na vA" ityanubhUyamAnAvajJAnasaMzayau parokSajJAnasyAvidyAnivartakatve'nupapannau bhavetAm / tataH parokSajJAnaM sattAnizcayarUpamapyavidyAnivRttyayogyamityabhipretyAha-AptavAkyAditi / nanu tadvAkyAdazokatvaviziSTavRkSasya vanasaMsarganizcaye'pi tatra tasya dezavizeSasaMsargAnizcayAttasya tadviSayAvevAjJAnasaMzayAvityAzakya vastuto'zokatvAzrayasyaiva parokSe dRzyamAnatvAnna vastuno'zokatvAt tatrAjJAnAdIti dUSayati-na cAtreti / nanu vRkSatvAkAreNaiva tasya dezavizeSasthatvanizcayo na tvazokatvAkAreNetyAzakyAzokatvatadvaiziSTayAjJAnanivRttI tena rUpeNApi nizcayaH syAdityAha-azokatvAdoti / yatsvarUpAvarakAjJAnaM tasya nivRttaM tatsaMskAravatastasya pazcAd dezavizeSe tadAkAreNaiva tannizcayo bhavatItyatrodAharaNamAha-na hIti / nanu mAhiSmatyAM devadattasvarUpajJAnaM sattAnizcayarUpaM vAkyotthamazokajJAnaM na tatheti vaiSamyamAzaGkayAha-avidye ti / nanvAptavAkyAd vanasthavRkSe'zokatvanizcaye'pi tasyetarabhedo'jJAtaH saMhyata ityAzaGkaya tasyApi pratyakSeNa nizcitatvAnmaivamityAhaata eveti / kiM ca devadattaprAthamikapratyakSeNa tatsvarUpAvarakAjJAnanivRttau yathA tasyetarabhedasaMzayAbhAvaH, evaM zAbdajJAnAdazokAjJAnanivRtau tasyApi tatsaMzayo na syAdityAhadevadatta iti / nanu vAkyAda vanasthavRkSamAtre'zokatvanizcaye'pi vRkSavizeSe tatsaMsargo'jJAtaH saMdihyata ityata Aha-ata eveti / ataH zAbdArthamevAha- tasyaiveti / vRkSamAtre'zokatvaM bodhayato vAkyasyAprAmANyApAtAd vRkSavizeSa eva tannizcayastato jAyata ityarthaH / Page #162 -------------------------------------------------------------------------- ________________ 141 dvitIyaH paricchedaH evAzokasyetaravyAvRttirvAkyAdanizcitA saMdihyata iti parAstam / devadattapratyakSe tasyetaravyAvRttisaMdehAdyabhAvAt / ata eva vRkSavizeSe'zokatvasaMsargavipayo'yaM saMdehAdiriti parAstam / tasyaiva vAkyIyapramAviSayatvAt / kvacit vAkyAta aparokSatvam kvaciccopadezo'pyaparokSajJAnajanakaH / azokAparokSamapi kvacitsattA' navadhAraNam, upadezaprAmANyasyAnyathAsiddhizaGkAkalaGkitatvaM c| api cAbhivyaktaM viSayAvacchinnaM caitanyaM phalam / abhivyaktizcAvidyAnivRttireva / / tatazcAparokSArtha iva parokSe'pyavidyAnivRttirasti cetadapi spaSTamavabhAseta / viSayAvacchinnasphuraNasyaiva spaSTatArUpatvAt / nanvAptavAkyAdazokatvasya vRkSatvenaiva sAmAnAdhikaraNyaM nizcitaM na tvetadRkSatveneti cet / na, sAmAnAdhikaraNyaM nAmaikAdhikaraNatvam / taccaikapratyakSato nizcitakAdhikaraNatvameva / tathA ca rUpavattvena cakSuSA dRSTe ghaTe tvacA ghaTatvasAmAnAdhikaraNyena spavigatau yathA tayo rUpasparzayorna sAmAnAdhikaraNyasaMdehaH, evamatrApi svarUpAjJAnAbhAve' zokatvaitavRkSatvayorapi sa saMdeho na syAditi bhaavH| nanu parokSajJAnamAtrasyAvidyA'nivartakatve "ayamazokaH' ityupadezajanyajJAnAdapi tadanivRttiH syAdityAzaGkaya tasya "dazamastvamasi' ityAdivAkyavadindriyanikRSTatayA pramAtravyavahitaviSayatvenAparokSajJAnAdijanakatvAttata eva tadajJAnAdinivRttyupapattirityabhipretyAha-kvacicceti / nanvevamindriprasannikRSTe'zoke 'asminvane'zoko'sti' iti vAkyA rapyaparokSajJAnotpattyA tadajJAnAdinivRttiH.syAdityata Aha-azoketi / nanUktavAkyajanyaparokSajJAnavattajjanyAparokSajJAnamapi tatprayokturAptatvAnyathAnupapattirUpatarkabalAtsattAnizcayarUpaMkinna syAdityata Aha-upadezeti / indriyasannikRSTasya kasyacidazokatve'pi tatprayokturAptatvasambhAvanayA tadupadezasyaganyathA'pi prAmANyopapattizaGkAskanditatvAtsannikaSTaviSaye tajjanyajJAnamaparokSamapi sattAnavadhArazameva dUrasthasya tu vastutastadviSayaparokSajJAnotpattisamasamaye vaNitazaGkAnavatArAt tatra sattAnizcayarUpameveti parojhajJAnasya vyabhicArAnnAvidyAnivartakateti bhaavH| kiM ca samAnaviSayayorapi jJAnAjJAnayoLadhikaraNatve nivartyanivartakabhAvAnupapattestannivarttakasya tatsAmAnAdhikaraNyamAvazyakam / parokSavRttezca nirgamanAbhAvena svaviSayAvacchinnacaitanyAvarakAjJAnena sAmAnAdhikaraNyAnupapattestasyAstannivartakatvamanupapanam / parokSajJAnasyApyavidyAnivartakatve zAbdAparokSavAde yatnAntareNa brahmasAkSAtkArA. bhyupagamo vyarthaH syAt / Page #163 -------------------------------------------------------------------------- ________________ 142 saTIkAdvaitadIpikAyAm na ca ghaTasya spaSTatA aparokSajJAnaviSayatvameva / jJAnasyAtmaniSThatvAda atiriktaviSayatAyAzcAnaGgIkArAt / na cendriyasanikRSTatvaM tat / andhakArasthaghaTe'pIndriyasanikRSTe vAkyAt jJAyamAne spaSTatAyA adarzanAt, tasyAtIndriya tvAcca / kiM ca parokSajJAnasyAvidyAnivartakatve cakSuSA dRSTaghaTAdivyaktau tvagindriyeNAnumAnanirNIte'rthe zabdena jijJAsAbhAvavat zabdAdyavagate'pi zrIveGkaTA calezalIlAkamanIyavigrahAdau pratyakSeNa jijJAsAbhAvaH syAt / ajnyaannivRttestulytvaat| nanviSTavizeSapratyakSAta sukhavizeSo bhavatIti jijJAsA'rthavatIti cet, satyam / ajJAnanivRttitaulye tadeva na sambhavati / parokSAparokSavRtteviSayasambandhAsaMbandhAbhyAmajJAnanivRttitadabhAvAviti siddhAnte na dossH| ___kiM caivaM pratyakSaviSayavatparokSaviSayasyApi phalavyApyatayA'spaSTatAyA abhAvAt tatrAparokSavyavahArAdirapi syAdityAha-api ceti / nanu spaSTatA nAma jJAtatA, sA ca na parokSaviSayeSvityAzaGkaya tasyA nirastatvAdabhivyaktaM viSayAvacchinnacaitanyameva setyAha-viSayeti / / nanvaparokSajJAnaviSayatvameva spaSTatA, sA ca na parokSaviSaya iti vaizeSikAdimatamAzaGkyAha-na ceti / kiM jJAnaviSayatvaM jJAnameva uta tadatirikto viSayagato dharmaH ? / Aye tasya viSayasambandhispaSTatAtmatvamayuktamityabhipretyAha-jJAnasyeti / dvitIyaM dUSayati - atirikteti / dravyAdyanyatamatvenAtiriktaviSayatAyA dunirUpatvAdityarthaH / nanu jJAyamAnasyendriyasannikRSTatvameva spaSTatetyata Aha-na cendriyati / pratyakSajJAnaviSayasyendriyasanikRSTatvaM spaSTatetyAzaGkaya spaSTatAyA aparokSatvAdasyAtIndriyatvAt maivamityAhatasyeti / kiM caivaM parokSato nirNIte dUrasthe vastuni "niSpAditakriye karmaNi" iti nyAyena tadavidyAnivRttaye pratyakSApekSA na syAccakSuSA nirNIte ghaTe spArzanajJAnApekSA'darzanAt / anumAnanizcite zabdApekSA'darzanAt tadvadityAha-kiM ceti / ___ nanvavidyAnivRtteranyataH siddhatve'pi sukhavizeSArthaM tatpratyakSajJAnApekSeti zaGkatenanviti / iSTAparokSajJAnasya svaviSayagateSTatvAvArakAvidyAnivartakatvAdeva sukhvishesshetutaa| parokSajJAnasyApi tadasti cettato'pi sukhavizeSaH syAdityAha-satyamiti / nanu siddhAnte'pi jJAnatvAvizeSe'pi kiJcit jJAnamavidyAnivartakaM kiJcinneti kathaM Page #164 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 143 ajJAnanivRttestulyatve'pi svarUpavizeSAdeva sukhavizeSa iti cet / na, atiprasaGgAt / tasmAdavidyAnivRttirUpavizeSAdeva pratyakSa sukhavizeSakaramiti tadevAvidyAnivartakam / avidyAviSayakavRttizca nAvidyAvirodhinIti / pramANAnAM svaprameyAvyudAsakaratvAt / / ___ na caivaM parokSajJAnAt vyavahAro'pi na syAditi vAcyam / vyavahAramAtre jJAnamAtrasyaiva hetutvAt / saMzayamithyAjJAnAdapi tdRsstteH| nanvevaM nirNIte'pi dharmAdau na jAnAmItyanubhavaH syAditi cet / na, tanni. yasyaiva pratibandhakatvAt / tadananubhavamAtrAttanivRttyanubhavo bhraantiH| na caivaM sukhaM na jAnAmItyanubhavasyApi bhAvarUpAjJAnaviSayatvaprasaGga iti vAcyam / svasya vidyamAne sukhe vizeSato'nubhavaniyamena na jAnAmItyanubhavAbhAvAt / parasukhe ca tadiSTameva / vaiSamyamityata Aha-parokSeti / pratyakSaparokSavRttyonivAvidyAsAmAnAdhikaraNyatadabhAvAveva vaissmymityrthH| ___ iSTaviSayAparokSavRtteH pratyakSajJAnatvameva sukhahetutvaprayojakaM, na tvavidyAnivartakatvamiti zaGkate-ajJAneti / prameyamityevarUpeSTajJAnAdapi sukhaM syAditi dUSayati-neti / na ceSTatAvacchedakaprakArakajJAnameva sukhadeturiti vAcyam / prameyavaditi jnyaane'piisstttaavcchedktdvaishissttyyorbhaanaat| na ca tatra vyAvartakartayA prakAze na bhAtIti vAcyam rajatAdijJAnepi rajatatvasya tathAbhAnAbhAvAt / kAraNakAraNAdeva kAryopapAdane jJAnasAmagrIta eva kAryasaMbhavAt jJAnasyApi kutrApi kAraNatAyogAcceti bhAvaH / tatazceSTAparokSajJAnasyAvidyAnivarta. katvaprayuktameva sukhAnukUlatvaM, parokSajJAnasya ca tadabhAvAnnAvidyAnivartakatvamityAhatasmAditi / evaM tAvatparokSajJAnasyAvidyAnivartakatvAbhAvAdavidyAviSayavRtteravidyAsamA. naviSayatve'pi na tannivartakatvamityuktam / idAnIM vimataM nAvidyAnivartakaM tadviSayajJAnatvAtsaMmatavat / na ca sukhAdijJAne vyabhicAraH / tasya pakSasamatvAt / tathA ca nivartyAjJAnAviSayakaM tatsamAnaviSayameva jJAnaM tannivartakamityabhipretyAhaavidyeti / ___ natu parokSajJAnenAjJAnAnivRttau tadAvRtaviSaye vyavahAro'pi na syAdityAzaGkaya jJAnamAtrasyaiva tatkAraNatvAttatastadupapattirityAha na caivamiti / ajJAnAnivartakajJAnAdapi vyavahAradarzanAnnAjJAnanivRttistaddheturityAha-saMzayeti / ata eva parokSajJAnAd bhrAntirapi na nivarteteti nirastam / daNDabhrAntyA'pi sarpabhrAntinivRttidarzanAditi / bhaavH| Page #165 -------------------------------------------------------------------------- ________________ 144 saTIkAdvaitadIpikAyAm yattvahamarthasya bhAvarUpAjJAnAnAzrayatvenetyAdi, tadasat / tasyAjJAnAzrayAbhedAt / zvetodhAvatIMtivadahamajJa iti pratItyupapatteH / yattu jaDaviSayAjJAnAbhAvAt ghaTaM na jAnAmItyanubhavo'bhAvaviSaya eveti, tanna / tadabhinnacaitanyAjJAnasyaiva tadajJAnatvAt / tasmAdajJo na jAnAmItyetatpratyakSagocaraH / anAdibhAvarUpA sA'vidyAnAbhAvarU piNI // sauSuptikAjJAnaparAmarzasya bhAvarUpAjJAne pramANatA evaM sauSuptikAjJAnaparAmarzo'pi bhAvarUpAjJAne pramANam / jJAnAbhAvasya suSuptau pratiyogismaraNAdyabhAvenAnubhavitumazakyatvAt parAmarzAsambhavAt / parokSanizcayAttadviSayAjJAnivRttau tadanubhavo'pi syAditi codyamanuvadatinanviti / suSuptAviva sato'pyajJAnAnubhavasya jAnAmItisphuTatarajJAnAnubhavenAbhibhUtatvA. tsauraprabhAbhibhUtadIpAdiprabhAyA iva na sphuTavyavahArayogyatetyabhipretyAha-na tannirNayasyeti / yaduktaM zAstrazravaNAddharmAjJAnaM nivRttamityanubhavAditi, tadanyathayati-tadananubhavamAtrAditi / yathA saraprabhAyAM satyAM candrAdiprabhAyA ananubhavamAtreNa tannivattitvabhramaH, evaM parokSajJAne sati tadajJAnasya spaSTamananubhavAttannivRttitvabhramaH; nivartakAbhAvasya bAdhakasyobhayatra tulyatvAditi bhAvaH / na jAnAmItyanubhavasyabhAvarUpAjJAnaviSayatve sukhAdAvapi tatsattvAttatrApi bhAvarUpAjJAnAzAta iti na zaGkanIyamityAha-na caivamiti / ki vartamAne svakIyasukhAdau tada tubhava uta parakIye tasmin, kiM vAtItAhirUpe ? / nAdya ityAha--svasyeti / dvitIyatRtIyayoriSTApattirityAha-parasukhe ceti / atItAdirUpasyApi sukhasyAvyAkRtAtmanA sthitasyAvRtacaitanyaevAdhyAsAttadajJAnamapISTamiti cshbdaarthH| __'ahamajJaH' ityanubhave'haGkArAzritatvenAjJa namanubhUyate / bhAvarUpAjJAnasya ca tadanupapannamiti codyamanuvadati-yattviti / yathA zvetarUpasya gatimadravyatAdAtmyAdyathA'zvagatyA gatyAzrayatvAnubhava evamajJAnAzrayacittAdAtmyAdahaGkArasya tadanubhava iti dUSayatitadasaditi / codyAntaramanuvadati--yattviti / ajJAnaviSayasadrUpacaitanyAvacchedakatayA jaDastha tadviSayatvAnubhavo na svata iti dUSayati-tanneti / 'ajJo na jAnAmi", ityanubhavayoranyathAnupapatterbhAvarUpAjJAnameva tadviSaya ityupasaMharati zlokena -tasmAditi / na kiJcidavediSamitiparAmarzakalpyasauSu Page #166 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 145 asmadabhimatAjJAnaM tu suSuptAvapi sAkSiNA viSayavyAvRttamevAnubhUyate / viSayasyApyajJAtatayA nityAnubhavamAtravedyatvAt / na caivaM jAgaraNa iva 'ahamajJo ghaTaM na jAnAmi' iti pratyayaprasaGga iti vAcyam / tadA'jJAnasAkSiNaH savikalpakatApAdakAhaGkArasyAbhAvena tathA'nanubhavAt / yattvayaM na sauSuptikAjJAnasya parAmarzaH kiM tvanumAnamiti, tanna / tatra na tAvadahaM jJAnAbhAvavAn avsthaavishessvttvaaditynumaanm| ahamarthamAtrapakSIkAre jAgrati tasmin jJAnasattvenAMzato bAdhAt / suSuptikAlInAhamarthasya pakSatve suSuptenikhilajJAnAbhAvarUpAyAH pUrvamasiddhatvAt / yatkiJcijjJAnAbhAvasya sAdhyatve na kiMcidavediSamityanubhavAsaMbhavAt, suSuptikAlInajJAnAbhAvAsiddhezca / nikhilajJAnAbhAvasya sAdhyatve vyAptigrahAbhAvAt / avasthAvizeSatvaM ca yadi suSuptitvaM, tadA saadhyaavishessH| nikhilajJAnAbhAvarUpatvAt suSupteH / yadi jAgratsvapnAtiriktakAlatvaM, tanna / tadA nikhilajJA ptikAnubhavo'pi tatra mAnamityAha-evamiti / so'pi jJAnAbhAvaviSayatayA'nyathAsiddha iti zaGkA nirAkaroti-jJAnAbhAvasyeti / na ca sNskaaraanuppttiH| siddhAnte ajJAnAkArAvidyAvRtteH suSuptyavasthAyA vA nAzAttadviziSTaprakAzasyApi nAzAttadupapatteriti bhAvaH / dhAdijJAnAbhAvAdbhAvarUpAjJAnAnubhavo'pi na syAdityuktaM dUSayati-asmadabhimateti / sAkSiNo nityatayA dhAdijJAnanirapekSatvAtsaviSayamevAjJAnaM tato bhaaste| na ca tadAjJAnaviSaye pramANAbhAvAnna tasya sAkSigocarateti vAcyam / ajJAtatayA sAkSibhAsyatve pramANApekSAbhAvAdityarthaH / suSuptau sAkSiNA ajJAnAnubhave'hamityAkArA pratItiH syAt / tadAkArapratItizca tadA'nupalabdhiviruddhatyAzakyA'bhivyaktAhakAratAdAtmyApannasAkSiNa eva tathA pratIteH / suSuptau ca tadabhAvAnmaivamityAha-na caivamityAdinA / ___ na kiMcidavediSamityasya svApakAlInajJAnAbhAvAnumititvAnna tadA'jJAnAnubhava ityuktamanuvadati-yattviti / liGgAnirUpaNAnna tasyAnu mititvamityAha tanneti / avasthAvizeSavattvaM liGgamityetattAvad dUSayati-tatra na tAvaditi / tatra kimahamarthamAtraM pakSaH suSuptikAlInAhamartho vA / AdyaM dUSayati-ahamartheti / dvitIye'numiteH pUrva pakSavizeSaNAjJAnAttadviziSTapakSa evAsiddha ityAha-suSuptIti / sAdhye'pi kiM katipayajJAnAbhAvavattvaM vivakSitaM nikhila. jJAnAbhAvavattvaM vA ? / Adye doSamAha-yatkiMciditi / jAgratyapi tasya sattvAtsiddhasAdhanatA ca syAdityabhipretyAha -suSuptIti / dvitIyaM dUSayati-nikhileti / nikhilajJAnAnAmekatraikadA vA'prasiddhatvena vyatirekavyApterapi durghahatvAditi bhaavH| Page #167 -------------------------------------------------------------------------- ________________ 146 saTIkAdvaitadIpikAyAma nAbhAvajJAnAt prAk tadatiriktatvasya durvijJeyatvAt / etena sAmagyabhAvena jJAnAbhAvo'numIyata iti pratyuktam / tatrApi pakSasya dunirUpatvAt / sAmagya bhAvasyApi kaaryaabhaavonneytvaat| na cendriyaprasAdena taduparamAnumAnAt sAmagyabhAvo'nyataH siddha iti vAcyam / vAha yendriyoparame'pi svapne viSayajJAnatatsAmagyoH sattvAta, zobhanasvapnadarzanAdapi manaH prasAdasya sattvenAnyathAsiddhazca / / nApi tattulyayogakSemAtmAdau smaryamANe'pi niyamenAsmaryamANatvaliGgAdanumitiH / paramate suSuptikAlInAtmano'smaryamANatvena vizeSaNAsiddhaH, jAgratkAlona Atmani jJAnasyAsmaryamANatvAsiddhezca / suSuptikAle'smaryamANatvaM heturiti cet, na / asiddhaH, nikhilaviSayajJAnAbhAvasyaiva suSuptitvAta, vedyajAnavAde'nanubhUtajJAnasyApi sambhavAdaprayojakatvAta, jAgrati tAdRzajJAne byabhicArAcca, liGgavyAptyAdyanusandhAna vinApi nAvediSamiti parAmarzadarzanAt / heturapi dunirUpa ityAha-avastheti / etadIyasupteranyadIyajAgradAdikAlatvAdasiddhiH / etadIyajAgratkAlAdyanyatvavivakSAyAmanyadIyajAgrati vyabhicAra ityabhipretyAhatanneti / kiM ca katipayajJAnavad jAgratsvapnakAlAtiriktatvasya nikhilajJAnAbhAvatvagrahaM vinA durgahatvAvetorajJAtatAsiddhirityAha-nikhileti / paroktaM dvitIyaliGgamapi dUSa yati-eteneti / etacchabdArthamAha-tatrApIti / nikhilajJAnAbhAvagrahaM vinA tatsAmagrayabhAva eva durgraha ityAha--sAmagrIti / yadapyuktaM pratyakSasiddhendriyaprasAdena taduparamAnumAnAtsAmagrayabhAvaH siddha iti tadapyayuktamiti dUSayati-na ceti / / nanu manaHprasAdena manaso'pyuparamAnumAnAnnikhilajJAnasAmagryabhAvasiddhirityAzaGya tatprasAdo'nyathApi sambhavatItyAha-zobhaneti / indriyANAmatIndriyatvena paramate tatprasAdo durvijJeya ityapi draSTavyam / tRtIyaM liGgamapi dUSayati-nApIti / parAbhimatAtmano jaDatvena suSuptAvajubhavAsaMbhavAttasya jAgrati smaryamANatvAyogAdvizeSaNAsiddho heturityAha-paramata iti / vizeSyAsiddhimapyAha-jAgratkAlIna iti / vizeSyAsiddhiparihArAya hetuvizeSaNaM zaGkate-suSuptIti / nikhilajJAnAbhAvajJAnAtpUrva suSupterevAjJAnAdasiddhirityAha-na asiddheriti / suSuptau sato'pi jJAnasyAnubhavAbhAvAdapi smaraNAbhAvopapattaraprayojakatA'pItyAha-vidyeti / navInamate jJAnasya svaviSayatve'pi saMskArapramoSAdinA smaraNAbhAvasaMbhavAttatrApyaprayojakateti bhAvaH / Page #168 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 147 na caivaM siddhAnte'pi kathaM suSuptau jJAnAbhAvanizcaya iti vAcyam / na kiJci. davediSamiti parAmarzasiddhasarva viSayAjJAnAnyathAnupapattyA tasya kalpyatvAt / ata eva rAgAdyabhAvAnumAnamapi tadviSayajJAnAbhAvasyaiva tadanutpattivyApyatvAt / na caivamAtmAdigocarecchAdmabhAvo na sidhyeta, tajjJAnasya tadAnImapi sattvAditi vAcyam / savikalpakajJAnasyaiva taddhatutayA tadabhAvAnumAnAdeva tadabhAvasthApi siddhatvAt / kiM ca suSuptau jJAnAdyabhAvo'pi sAkSiNA'nubhavituM zakyate / na caivaM tadA' jnyaanaadysiddhiprsngghH| tasya tadA'pyAvazyakatvena jAgratIva 'nAvediSam' ityanubhavasya tadekaviSayatvAt / bhAvarUpAjJAne anumAnopapattiH anumAnamapi tatra pramANam / icchAdyasamAnakAlInasAmagrIjanyapratyakSadharmAmatadvaye'pi keSAJcitkASThaloSTAdijJAnAnAM satAmapyasmaryamANatvAttatra vyabhicArazcetyAhajAgratIti / atumitikAraNaM vinApi sauSuptikAjJAnAnusandhAnadarzanAnneyamanumitirityAhaliGgati / ___ yaduktamuktaliGgaH svApe jJAnAbhAvAsiddhau siddhAnte'pi tadasiddhyApAta iti, tad dUSayati-na caivamiti / ___ajJAnAnyathAnupapattyeti / bhAvarUpAjJAnena tadvirodhyaparokSajJAnAbhAvasiddhau liGgadarzanAderabhAvAt parokSajJAnAbhAvo'pi sidhyaditi bhAvaH / yadapyuktam-evaM sati rAgavirodhidveSasya tvatrAbhAvAttadabhAvAsiddhiriti, tatrAha--ata eveti / iSTajJAnAderabhAvAdityarthaH / jJAnAbhAvAtkathaM rAgAdyabhAvasiddhirityAzaGkayAha--tadviSayeti / tarhi tadA jJAyamAnAtmasukhAdiviSayarAgAdyabhAvo na sidhyediti yaduktaM tad dUSayati--na caivamiti : Atmano nirvikalpakajJAnena sphuraNe'pi tadA rAgAdihetoH savikalpakasyAbhAvAttadabhAvasiddhirityAha--savikalpaketi / svApakAlInasya jJAnAdyabhAvasthAnumeyatvamaGgIkRtyedamuktam / vastutastasya tadA nityasAkSivedyatvasaMbhavAdutthitasya nApazyaM nAzrauSamiti tatparAmarza evetyAha--kiM ceti / nanvevaM sati na kiMcidavediSamityasyApi jJAnAbhAvaviSayatvasambhavAttatobhAvarUpAjJAnAsiddhiriti cet na / bhAvarUpAjJAnaM vinA sAkSiNo dRzyasaMbandhAyogitvena tasyAvazyakatvAt / nAvediSamitijJAnasAmAnyavirodhitayA parAmRzyamAnAjJAnasya vizeSAbhAvarUpatvAyogAccetyAha--na caivamityAdinA / evaM bhAvarUpAjJAne pratyakSamupapAdyAnumAnamapyAha--anumAnamiti / icchAdyasamAnakAlInA yA sAmagrI tajjanyA pratyakSadharmabhUtecchAdyajanikA ca yA ghaTAdipratyakSapramA sA'tra pakSaH / jJAnAtiriktapratyakSasya nittiketi sAdhyam / bAhyo yo viSayoghaTAdiH tajjanyapramAtvAditi hetuH / pratiyogipratyakSavaditi / saMjihIrSAdvArA dhvaMsa Page #169 -------------------------------------------------------------------------- ________________ 148 saTIkAdvaitadIpikAyAma janakaghaTAdipratyakSapramA jJAnAtiriktapratyakSanivartikA vAhyaviSayajanyapramAtvAt pratiyogipratyakSavat / abhihitajJAnanivayaM cAbAdhitaM nAsmadabhimatAjJAnAdanyatsaMbhavati / yadvA pratyakSadharmAjanakaghaTAdipratyakSapramANajJAnaM kAryasvasamAnAdhikaraNAtiriktapratyakSanivartakaM, kAryatvAnadhikaraNapratyakSanivartakaM, janyajJAnAsahakRtasAmagrI janakatatpratiyogipratyakSavadityarthaH / pramAmAtrasya pakSale svamate paro pramAyAM bAdhaH / tannivAraNAya pratyakSaprametyuktam / atra pramApadaM svasAmagrIkAlInajanyaviziSTajJAnAnadhigatArthaviSayapramAparam / tena dhArAvAhikadvitIyAdipramAyAM na bAdhaH / svamate zabdAdijanitA'hamAkAravRtteraparokSapramAtvAttatra bAdhavAraNAya ghaTAdIti / icchAdijanakaghaTAdipramAyAM paramate tatprAgabhAvanivartakatvena siddhasAdhanatAvAraNAya-dharmAjana keti / pakSIkRtajJAnasyApi saMskArajanakatvAdasaMbhavavAraNAya pratyakSadharmetyuktam / atra dharmapada bhAvarUpadharmaparam / tena pratyakSasya svadhvaMsasya janakatvenAvidyAnivRttarAtmAtirekamate tajjanakatvena vA nAsaMbhavaH jijnyaasaadynntrbhaavighttaadiprmaayaastnnivrtktvenaarthaantrtaavaarnnaayecchaadysmaankaaliinsaamgriijnyetyuktm| atrAdipadena dveSaprayatnau gRhyate / sAdhye'pi saMskAraprAgabhAvanivartakatvenArthAntaratAvAraNAya' --pratyakSapadam / svanivartakatvena vizeSaNajJAnanivartakatvena cArthAntAratAvAraNAya-jJAnAtiriktati / hetau parokSapramAyAM vyabhicAravAraNAya-viSayajanyeti padam / uktAhamAkAravRttau vyabhicAravAraNAya-bAhyati / atrApi pramApadaM svsaamgriikaaliinjnyjnyaanaavissyvissyprmaaprm| tena dhArAyAM dvitIyAdizAne na vybhicaarH| atrAyamanumAnaniSkarSaH- icchAdveSaprayatnAsamAnakAlInasAmagrIjanyapratyakSabhAvadhajinakasvasAmagrIkAlInajanyAvaziSTajJAnAviSayaviSayaka ghaTAdipratyakSapramA, jJAnAtiriktapratyakSanivartikA, svasAmagrIkAlInajanyaviziSTajJAnAviSayakavAhyaviSayajanyapramAtvAt / svaviSayadhvaMsajanakapratyakSavaditi / nanvajJAnAdanyadeva pratyakSaM vastuktapramAnivartyamastvityAzaGkayAha-abhihiteti / svasya svaprAgabhAvanivRttirUpatvena tannivartakatvAyogAt icchAtatprAgabhAvAdyanivartakasyaiva pakSatvAttadanyasya pratyakSasya tannivartyatvaM bAdhitamiti anirvacanIyAjJAnameva tAdRzaM siddhytiityrthH| idAnIM pakSa AdyavizeSaNaM parityajya sAdhye vizeSaNAntarANi vadan uktahetoH SaT sAdhyAnyAha-yadvati / atrApi pakSavizeSaNakRtyaM pUrvavadeva / kAryatve sati svena pakSIkRtajJAnena samAnAdhikaraNamicchAdi tadatiriktaM yatpratyakSaM tannivartakamityeka sAdhyam / sarvatrApi saMskAraprAgabhAvanivartakatvenAntiratAvAraNAya-pratyakSeti / jJAne Page #170 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 149 anyadhvaMsapratiyogijAtIyAtiriktajJAnAnyapratyakSanivartakaM, janyajJAnAjanyadhvaMsapratiyogijAtIyAtiriktajJAnAnyapratyakSanivartakaM, guNatvAnadhikaraNapratyakSanivarta. kaMsvasthitikSaNaniyatasvavinAzasAmagrImaddhinnapratyakSanivartakamiti vA sAdhyam / tata eva tadvat / viziSTAbhAvasya sAdhyatvAnna vyarthavizeSaNatvam // cchAdinivartakatvenArthAntaratAvAraNAya kAryeti / svasamAnAdhikaraNAtiriktetyukte bAdhaH / ajJAnasyApi svasamAnAdhikaraNatvena tadatiriktanivartakatvAbhAvAt, tannivAraNAyakAryeti / ajJAnasya kAryatvAbhAvAdeva tadviziSTasvasamAnAdhikaraNAtiriktatvasaMbhavAnna bAdhaH / vastuto dRSTAnte sAdhyavaikalyaparihArAya svasamAnAdhikaraNeti dhyeym| paramatAnusAreNa ghaTAdiprAgabhAvanivarttakamRdAdipratyakSadRSTAntamabhipretya sAdhyAntaramAha-kAryatveti / atrApIcchAdinivartakatvenArthAntaratAvAraNAya-vizeSaNam / sAdhyAntaramAha-janyati / janyajJAnAsahakRtA yA sAmagrI tajjanyo yo dhvaMsaH tatpratiyogijAtIyAnyad yat jJAnAnyapratyakSaM tannivartakamityarthaH / atra dhvaMsapratiyogijAtIyapadena tAdRzadhvaMsapratiyogivRttibAhyavRttijAtimattvaM vivakSitam / tathA ca na ghaTadhvaMsajanakatatpratyakSe sAdhyavaikalyam / jAtirahitaprAgabhAvanivartakamRdAdijJAnaM vA'trApi dRSTAntaH / svasya vizeSaNajJAnasya ca svajanyadhvaMsapratiyogitvAttannivartakatvenArthAntaratAvAraNAya-jJAnAnyetyuktam / icchAdinivartakatvenArthAntaratAvAraNAya-dhvaMsapratiyogijAtIyAtiriktetyuktam / ajJAnasyApi dhvaMsapratiyogyajJAnAntarajAtIyatvAttadatiriktanivartakatvaM jJAne bAdhitamiti tadvAraNAya-jJAnAsahakRteti / ajJAnasya niyamena jJAnasahakRtasAmagrIjanyadhvaMsapratiyogitvena tadasahakRtatajjanyadhvaMsapratiyogijAtIyatvAbhAvAnna bAdhaH / sarvadhvaMsasyezvarajJAnasahakRtasAmagrIjanyatvAdaprasiddhivAraNAya-janyeti / / etadeva sAdhyaM prakArAntareNAha-janyeti / janyajJAnenAjanyo yo dhvaMsastatpratiyogijAtIyAnyad yat jJAnAnyatpratyakSaM tannivartakamityarthaH / atrApi dhvaMsapratiyogijAtIyazabdArthaH pUrvavadeva / jJAnadhvaMsasya niyamena janyajJAnajanyatvAt jJAnasya tadajanyadhvaMsapratiyogijAtIyAtiriktatvena tannivartakatayA'rthAntaratAvAraNAya - jJAnAnyeti / jijJAsAdhanantarabhAvijJAnasyecchAdinivartakatvenArthAntaratAvAraNAya-jJAnAjanyetyAdi / aprasiddhivAraNAya-janyeti / __sAdhyAntaramAha -- guNatveti / atrApIcchAdinivartakatvenArthAntaravAraNAya guNatvAnadhikaraNeti ; siddhAnte vRttijJAnasya parabhimataparibhASikadravyatvepi svAbhimataguNatvasyApi sattvAnna tannivartakatvena matadvaye'pyarthAntaratA / aparaM sAdhyamAha--svasthitIti / svasthitikSaNe niyatA yA svavinAzasAmagrI tadvato bhinnaM pratyakSaM tnnivtkmityrthH| atrApIcchAdinivartakatvenArthAntaratAvAraNAya svasthitItyAdi vizeSaNam / Page #171 -------------------------------------------------------------------------- ________________ 150 saTIkAdvaitadIpikAyAm mUlAjJAne pramANam ___ evaM brahmajJAne'pi prayoktavyam / na cAprayojakatvam / ghaTAdyajJAnAbhAve tadviSayabhramAnutpAdaprasaGgAt / bhramaviSayendriyasaMprayogAbhAvena tasya tadajanyatvAt, na jAnAmItyananubhavaprasaGgAcca / mUlAjJAnAnaGgIkAre mokSazAstrAnarthakyaprasaGgAt / duHkhadhvaMsasyApuruSArthatvAt / tattvajJAnaM vinA'pi prAgabhAvakSayAdevopapattezca / dharmA atra nivartakapadena tannivRttau caramakAraNatvamabhipretam / tathA ca siddhAnte vRttijJAnasya yAvatkAraNanAzaM sthAyitvAbhyupagamAt uktavizeSaNaviziSTasvanivRttau svasya caramakAraNatvAbhAvena na svnivrtktvenaarthaantrtaa| evaM ceSTAnapekSajJAnAjanyapratyakSanivartakaM ceSTA' janyakAryAtiriktapratyakSanivartakaMceSTAnimittajAtIyAtiriktapratyakSanivartakam, ahamanubhavaviSayadharmAtiriktanivartakamityevamAdi sAdhyAntaraM draSTavyam / tata eva tadvaditi / bAhyaviSayajanyapramAtvAt / saMjihIrSAdvArA dhvaMsajanakaghaTAdipratyakSavadityarthaH / janyajJAnAsahakRtetyAdisAdhyadvaye pratiyogijAtIyAtiriktapadena bAhyAvRttitAdRzadhvaMsapratiyogivRttijAtimadbhinnatvaM vivakSitamityuktaM, tanna, vAhyAvRttijAtimadbhinnapratyakSanivarttakamityetAvataiva vivakSitasiddharjanyajJAnetyAdivizeSaNavaiyarthyamityAzaGkyAha-viziSTAbhAvasyeti / bAhyAvRttijAtimadbhinnatvApekSayoktadhvaMsapratiyogivRttitAdRzajAtimadbhinnatvasyAnyatvAdasyaivAtra sAdhyatvAnna vaiyarthyamityarthaH / evam ayaM ghaTa etaddhaTAjJAnAnyAnyabhAvAnyaH meyatvAtpaTavat / ajJAnaM svasvetaravRttitvarahitabhAvavRttidharmAdhikaraNam / ajJAnatvaM svasvetaravRttitvarahitabhAvavRttivRttidharmAdhikaraNam / bhAvatvaM svasvetaravRttitvAnadhikaraNAjJAnavRttivRttidharmavat meyatvAt ghaTavaditi mahAvidyAprayogo'pi draSTavyaH / ___ brahmasAkSAtkAraH svasamAnaviSayabhAvarUpAjJAnanivartakaH / ajJAtaviSayasAkSAtkAratvAt ghaTAdisAkSAtkAravat / na ca dRSTAntaH sAdhyavikalaH sAdhitatvAdityabhipretyAhaevamiti / ___uktAnumAnAnAM vipakSe bAdhakatarkAbhAvAdaprayojakatvamityAzaGkAM hetvasiddhayA dUSayati-na ceti / ghaTAdyajJAnAbhAva iti / ghaTAdyavacchinnacaitanyaviSayabhAvarUpAjJAnAbhAve ttrvlmiikaadibhrmaayogaadityrthH| duSTendriyAdevAnyathAkhyAtibhramopapattirityAzaGkyAhabhrameti / etaccAnyathAkhyAtibhaGge nipuNataraM vakSyata iti bhaavH| prAgabhAvasya nirastatvAttasya jJAnasAmAnyAvirodhitvAcca bhAvarUpAjJAnAbhAve na jAnAmItyanubhava eva na syAdityAha - na jAnAmIti / viyadAdhupAdAnabhUtabrahmaviSayAjJAnAbhAve bAdhakamAhamUleti / svaprakAzasvarUpAnandAvArakabhAvarUpAjJAnanivRttivyatirekeNa mokSazAstrajanyatattvajJAnasAdhyAbhAvAdityarthaH / kimAtyantikaduHkhadhvaMso jJAnasAdhyaH bandhahetudharmAdinivRttiA, Page #172 -------------------------------------------------------------------------- ________________ 141 dvitIyaH paricchedaH dharmAdirUpabandhahetoH satyatve jJAnAnivartyatvaprasaGgAt / etaccAne upapAdayiSyate / bhogAdevakarmaNAM kSaya iti cet na tathApi jJAnavaiyarthyaprasaGgAt / anantakarmaNAM yugpbhogaasNbhvaat| krameNa ca bhoge karmapravAhasyAnucchedaprasaGgAt / AnandasyApi janyasyAmRtatvAyogAta / muktau zarIrAdyabhAvena tadutpattyasaMbhavAcca / nityAnandAbhivyaktirmokSa ityatrApyabhivyaktiH prAgasti na vA ? / antye kAryatvAdanityatvApattiH, pazcAcca zarIrAdyabhAvAnnotpattiriti muktrnitytvprsnggH| prathame vA'nAvRtasya tasyedAnIM sattve'nupalambho na syAt / AvaraNasya svarUpabhUte svadharme vA''nande vAstavasyAsaMbhavAt / na hi prakAzamAnatvamaprakAzamAnatvaM ca yugapadekasya vastunaH saMbhavati / na cedAnImAnandaH saMkucito muktau tu vistRta iti vAcyam / niravayava Anande vAstavasaMkocAderasaMbhavAt // sukhaM vA, nityasukhAbhivyaktirvA, liGgazarIranivRttirvA ? / AdyaM dUSayati-duHkhadhvaMsasyeti / tasya pazvAdivatsukhavyaJjakatvena sukhazeSatvena svataH puruSArthatvAyogAdityarthaH / kiMca niSiddhAcaraNenaiva sarvaduHkhaprAgabhAvakSaye tata evAtyantikaduHkhanivRttarUpapatterna tatjJAnaphalamityAha-tattvajJAnamiti / dvitIyaM dUSayati-dharmeti / satyasya jJAnAnivartyatvaM mAyAvidyA'bhedavAde vakSyata ityAha-etacceti / satyadharmAdeH jJAnanivartyatvAsaMbhave'pi bhogAdeva nivRttiriti labdhAvakAzastArkikavarAkaH zaGkate-bhogAdeveti / tahi tata eva karmanivRtterupapatterjJAnavaiyarthyaM tadavasthamityAha-na tathApIti / kiM ca kiM karmaNAM yugapadbhogena kSayaH krameNa vA ? / nAdya ityAha-ananteti / keSAMcitkarmaNAM kramikAnekajanmaphalakatvAtkeSAMcidanekalokavRttyupabhogyaphalakatvAcca na teSAM kAyavyUhe'pi yugapadbhogasambhava ityrthH|| dvitIyaM dUSayati-krameNeti / saMcitAnantakarmasu kenacinmanuSyazarIrArambhasyAvazyakatvAt tatrApi tAdRzakarmAntarasyAvazyaMbhAvAnna kadApi karmatatphalabhogoparama ityarthaH / tRtIyaM dUSayati-Anandasyeti / bhAvakAryasyAnityatva niyamAt janyasukhAtmakamuktiranityA syAdityarthaH / sukhavyakteranityatve'pyavicchinnastatpravAha eva puruSArtha ityAzakyAha-muktAviti / caturthamapi dUSayituM vikalpayati-nityeti / prAgiti / tttvjnyaanaatpraagityrthH| neti pakSaM dUSayatiantye iti / abhivyakteranityatve'pi tatpravAho'vicchinna ityAzaGkyAha--pazcAcceti / abhivyaktiH prAga'yastIti pakSe tahiSayAnandaH kiM tadA'nAvRta AvRto vA ? / Aye doSamAha--anAvRtasyeti / dvitIye tadAvaraNaM kiM vAstavam, utAnirvacanIyam / AdyaM dUSayati-AvaraNasyeti / dvitIyaM tu anivarcanIyAjJAnakRtyamiti tadabhAve tadasaMbhava iti bhAvaH / sarvadA'nAvRta evAnandaH saMsAradazAyAM saMkucito muktI vistRta iti codyam / Page #173 -------------------------------------------------------------------------- ________________ 152 saTIkAdvaitadIpikAyAm liGgazarIranivRttirmuktiriti ca na sAdhu / tanmAtrasyApuruSArthatvAt / tasmAdvaidikairAnandAtmarUpAvidyAnivRttirmokSa ityavazyamajJAnapabhyupagantavyaM tcchaastraarthvttvaay| kiJca upAdAnatvamanAdi jJAnanivartyavRttikAraNatvAvAntaradharmatvAt nimittatvavat / na cAsamavAyitve vybhicaarH| tasyaiva gaganaprasUnAyamAnatvAt / tatra vAstavasakocAdyasaMbhavena dUSayati-na cetyaadinaa| avAstavasukhasaMkocAdistAdRzAjJAnaM vinA'nupapanna iti bhAvaH / paJcamamapavadati--liGgati / tanmAtrasyeti / sAkSAtparamparayA vA sukhasyaiva puruSArthatvAdityarthaH / evaM parAbhimatamokSasya jJAnaphalatvAsaMbhavAdvedaprAmANyavAdibhi "ranRtena hi pratyUDhAH" "anIzayA zocati muhyamAnaH" "brahmaiva san brahmApyeti" ityAdizrutiparyAlocanayA pratyagrUpabrahmAnandAvaraka nikhilAnarthanidAnAnirvacanIyAjJAnanivRttireva jJAnaphalamityabhyupeyamityAhatasmAditi / bhAvarUpAjJAne'numAnAntaramAha- kiM ceti / mRdAdivRttitvena siddhasAdhanatAvAraNAyAnAdIti / AtmavRttitvena siddhasAdhanatAvAraNAya-jJAnanivaryeti / atra yadyapi jJAnapadaM vinA'pyuktadoSaparihAraH tathApi jJAnanivartyatvaghaTitAjJAnalakSaNasiddhaye taditi draSTavyam / icchAprAgabhAva upAdAnatvasya bAdhitatvAnna tdvRttitvenaarthaantrtaashngkniiyaa| kAraNatvAvAntareti / kaarnnvibhaajkdhrmtvaadityrthH| dravyatvAdau vyabhicAravAraNAya-kAraNeti / nimittatvasyAnAdijJAnanivaryecchAprAgabhAve parasya saMmatatvAttadanurodhena dRSTAntamAha-nimittatvavaditi / samavAyasya tucchatvena tadadhInAsamavAyikAraNatvasyApi tathAtvAnna tatra vyabhicAra ityAha-na ceti / nanu samavAyAbhAve'pyupAdAnapratyAsannatve sati kAraNatvaM tantusaMyogAdau vidyamAnamasamavAyikAraNatvamiti cet, na dharmAderapi sukhAdyasamavAyikAraNatvaprasaGgAt / na cessttaapttiH| asamavAyikAraNAvacchinnapradeze kAryaniyamenAdRSTAzrayamanuSyazarIropahitAtmapradeza evAnuSmikasukhAdiprasaGgAt tanturUpAdeH paTarUpAdikaM pratyasamavAyikAraNatvAyogAcca / kiM ca pratyAsattiH kiM tAdAtmyaM saMyogo vA svarUpasambandho vA ? / nAdyaH / bhinnayorvAstavatAdAtmyAyogAt / avAstavasya tasya nimitte'pi saMbhavAt bhedasyAprAmANikatvAdatiprasaktatvAcca / na dvitIyaH / tantusaMyogAdAvabhAvAt, nimitte'pi sattvAcca / na tRtIyaH / tantugocarajJAnAderapi paTAsamavAyikAraNatvaprasaGgAt / tasmAdasamavAyikAraNatvaM nAma na kiJciditi bhAvaH / tadaGgIkRtyApyAha--anAzriteti / Page #174 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 153 avidyAyA Avazyakatvam anAzritavRttikAraNavibhAjakadharmatvAditi vA hetuH| na cAprayojakatvam / sargAdyakAryasyopAdAnA rAnirUpaNAt niravayavANUnAM saMyogAsaMbhavenopAdAnatvAsaMbhavAt / kAryasya svanyUnaparimANadravyArabdhatvasya kAryArabdhatvavadaprayojakatvAt nityANadravye pramANAbhAvAt / AtmA tu niravayavatvAnna prinnmte| vivartastvavidyAM vinA na saMbhavati / nApi parAbhimatA prakRtiH / svatantraprakRtau maanaabhaavaat| paratantrA sA'vidyaiva / tasyA anAditvAt jJAnanivartyatvAcca / jJAnanivartyatvaM ca tasyA vakSyate // jAtAjAtAbhedasyAnirvacanIyasya tAdRzAvidyAM vinA'saMbhavAcca / tataH kAraNAntarAsaMbhavAnnA prayojakatvam / ata evopAdAnatvamanAdijJAnanivartyavRtti na bhavati / nimittatvAtiriktakAraNatvAvAntaradharmatvAt asamavAyitvavaditi pratyanu asamavAyikAraNatvasyAzritaguNakarmamAtravRttitvAnna tatra vyabhicAra ityarthaH / vipakSe bAdhakasadbhAvAnnAprayojakatA'syetyAha-na ceti / kiM sargAdyakAryasya paramANava upAdAna sutA''tmA kiM vA prakRtiH ? / AdyaM dUSayati-niravayaveti / niravayavasaMyogasya sAjhiviveke nirastatvAdasaMyuktaparamANUnAmArambhakatvasya parairapyanabhyupagamAnna teSAM tadupAdAnatetyarthaH / sargAdyakAryadravyaM svanyUnaparimANadravyArabdhaM kAryadravyatvAt paTavat ityanumAnAtparamAgukAraNatAsiddhirityAzakyAha--kAryasyeti / dIrghavistRtapaTArabdharajjudravye sAgarasaMbhUtataraGgAdau ca vyabhicAro'pi draSTavyaH / anubhavasiddhakAjJAnenaiva sargAdyakAlInasarvakAryopapattAvanantaparamA gukalpane gauravAnna tatra kimapi mAnamityAha--nityeti / dvitIye'pi kAryajAta kimAtmanaH pariNAmaH uta vivartaH ? / nAdya ityAha--Atmeti / dvitIye bhAvarUpAjJAnamAvazyakamityAha--vivarttastviti / asattyarUpAntarApatihi vivarttaH / tathA ca vizvasya sadrUpAtmamAtrakAryatve'sadrUpatvAyogAttatpariNAminI tatsamAnasattAkA'vidyA''vazyakItyarthaH / tRtIyaM dUSayati -nApIti / "mAyAM tu prakRti vidyAt' iti zrutau mAyaiva prakRtirityAzakyAha-paratantreti / mAyAyA apyavidyAlakSaNavattvAditi hetumAhatasyA iti / mAyAyA jJAnanivayaM tvamasiddhamityAzaGya tanmAyAvidyayayorabhedavAde nirUpapiSyata ityAha jJAneti / kiM ca mRdAdikAraNAbhinnameva ghaTakuDyAdyanubhUyate mRdeva ghaTaH, suvarNameva kuNDalamiti / kAryakAraNayozca jAtAjAtayozca virodhena vAstavAbhedAyogAdanirvacanIya eva sa iti tadupapAdakatayA tAdRzAjJAnamAvazyakam / tathA dvitantukapaTAbhedenevottarapaTasyotpa testatrApi jAtAjAtAbhedasya vAstavasyAsaMbhavAdanirvacanIya eva sa tAdRzakAraNaM vinAsnupapanna iti upAdAnavAde vakSyamANatvAcca tadAvazyakamityAha-jAtAjAteti / 20 Page #175 -------------------------------------------------------------------------- ________________ 154 saTIkAdvaitadIpikAyAm mAnaM nimittavRttitvena sopAdhikatvaM ca parAstam / tarkAbhAvenAsya durbalatvAt sAdhyAvyApakatvAcca, brahmaNaH sarvAtmatvapratipAdakAnekazrutyA kAraNAntarasya bAdhitatvAcca / tasmAdanAdijJAnanivartyamupAdAnaM nAjJAnAdanyadabAdhitamiti tatsiddhiH / avidyAnumAnAntaram evaM zyAmaghaTaH pItaghaTopAdAnajaDopAdAnaka: ghaTatvAt pItaghaTavat / anyathA ghaTAnugatabuddharAkasmikatvaprasaGgAt / avidyAtiriktaghaTatve pramANAbhAvAdityAdi draSTavyam / vivAdagocarApannamityAcAryAMnumAnamapi pramANam / tatra janyasavikalpakAjanyacAkSaSaghaTapramANajJAnaM svaviSayAvaraNasvanivartyavastvantarapUrvakamityeka saadhym| svaviSayAvaraNatvaM ca svajananAyogyatvaM svanivartyatvaM svajanyadhvaMsapratiyogitvaM vastupadaMca svaparaM tadantaraM tadanyat / anena svasya svAdhikaraNakSaNottara prakRtahetoraprayojakatvanirasanamupasaMharati-tata iti / uktatarkopodvalitahetunA pakSe sAdhyanizcayAdanenaiva durbalaM pratyanumAnaM baadhyte| upAdhizca pakSe eva sAdhyAvyApaka ityAha-ata eveti / kiM ca paramANvAdisatyakAraNamAtrajanyatve prapaJcasya satyatve bhedasyApi tathAtvAd brahmaNaH sarvAtmatvAdvitIyatvaparAnekazrutirunmattapralApaHsyAt, tadayuktam / tato na kAraNAntaraM kalpyamityAha-brahmaNa iti / upAdAnatvasyAnAdijJAnanivartyavRttitvasiddhAvapi kathamajJAnasiddhirityAzaGkyaparizeSAdityAha--tasmAditi / anumAnAntaramAha-evamiti / atra pItaghaTasamakAlInazyAmaghaTa: pakSaH / tathA ca zyAmaghaTAvayavaireva kAlAntare pItaghaTAntarasaMbhavAttadupAdAnakatvena nArthAntaratA / AtmopAdAnakatvenArthAntaratAvAra. NAya---jaDeti / aprayojakatA nirAkaroti-anyatheti | ghaTatvajAtireva ghaTAkArAnugatabuddheviSaya ityAzaGkyAha-avidyeti / jAtivAdino'pi tadAzrayavyaktivizeSasyAvazyakatvAttadvizeSeSapAdAnatayA'nugatAvidyAyA evaikAkArabudhyAlambanatvasaMbhave nAnantajAtiH kalpanIyA ityAdhupAdAnavAde vakSyata iti bhAvaH / evamanAdibhAvatvaM jJAnanivartyavatti anAtmavRttitvAt ghaTatvavat, anAditvaM jJAnanivartyabhAvavRtti jaDabhAvavRttitvAt ghaTatvavat, bhAvatvamanAdijJAnanivartyavRtti anAdijaDavRttitvAt prAgabhAvatvavadityAyUhanIyamityAha-ityAdi draSTavyamiti / vivaraNAcAryAnumAnamapyanavadyamityAha-vivAdeti / tatra vivAdagocarApannamitipadasUcitaM pakSavizeSamAha-janyeti / apramAyAM parAbhimatanivikalpake ca bAdhaparihArAya-pramANapadam / parAbhimatezvarajJAnavyAvRttaye-cAkSuSeti / atra svapUrvasavikalpakadhvaMsasamaye cakSurjanyatvamabhipretam / tathA ca vakSyamANahetoH paTajJA Page #176 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 155 kSaNatvena svapUrvatvamastItyarthAntaratA nirstaa| idaM ca sAdhyaM prAgabhAvanivRttiH pratiyogyatirikteti mte| tena svAniva]cchAprAgabhAvAdinA'rthAntaravAraNam / svaviSayAvaraNeti svaprAgabhAvAdinArthAMntaratvaM vAritam / svaprAgabhAvavyatiriktasvanivartya svadezagatavastvantarapUrvakamityaparama / svasamAnAdhikaraNaprAgabhAvaHsvaprAgabhAvastenecchAbhrAnti nAgabhAvAdibhirthAintaram / AtmatvAdinA'rthAntaratAvAraNAya svanivartyati / svadezagatatvaM ca svasamAnAdhikaraNatve sati pratyakSatvam / tena svajanakAdRSTAdibhirnArthAntaratA // atha vA ekameva sAdhyam / atra ca svadezagatatvaM svAzraye vartamAnatvam / tena saMyogAdiprAgabhAvapUrvakatvena nArthAntaratA / athavA'jJAnasya parAbhimataprAgabhAvavyAvRttijJAnasamAnaviSayatvajJAnanivartyatvajJAnasamAnAzrayatvAnirvacanIyatvasiddhaye nadhvaMsotpattisamayAdhArasthitikaghaTajJAne na bhaagaasiddhiH| parAbhimatadhArAvAhikavyAvRttaye-savikalpakAjanyeti / sarvajJAnasyezvarasavikalpakajanyatvAdasaMbhavavAraNAya-janyeti / svaprAgabhAvavyatiriktetyAdivizeSaNaistAvatsAdhyadvayaM vivakSitamityAha-svaviSayeti / / vizeSaNatrayasya vivakSitamarthamAha-svaviSayAvaraNatvamiti / atra pakSobhUtajJAnasya svajananAyogyatvAt svajanyadhvaMsapratiyogitvAt svolattikSaNAnantarakSaNAsaMbanvitvena svapUrvatvAccArthAntaratAvAraNAya vastvantarapadamityAhaaneneti / svanivaryetivizeSaNakRtyaM vaktuM vAdivizeSaM pratyevedaM sAdhyamityAha-idaM ceti / asminmata icchAprAgabhAvasyecchayaiva nivartyatvena jJAnAnivartyatvAt svanivartyapadena tannivAraNamityAha-teneti / atra svaprAgabhAvasya svanivartyatvAttatpUrvatvenArthAntaratAvAraNAyA''dyavizeSaNamityAha - svaviSayeti / svjnkaadRssttmaadipdaarthH| pratiyogyeva prAgabhAvanivRttiriti vAdinaM prati svanivartyapadaviziSTena sAdhyAntaramucyata ityAha-- svaprAgabhAveti / asminmate svaprAgabhAvasya svanivartyatvAbhAvAtsvanivaryapadenaiva tadvayAvRtterAdyavizeSaNaM vyarthamityAzaya tadarthaM vadan tasyopayogamAha-svasamAneti / abhAvAnyatvAt svaprAgabhAvAnyatvasya bhinnatvAnna svaprAgitivaiyarthyamiti mantavyam / svadezagatapadasya svAdhika raNe gataM avagataM sAkSAtkRtamityayamartho'vagantavya ityAhasvadezeti / adRSTAdibhirityAdipadena svajanakanirvikalpakaM svanivartya ghaTAdizca gRhyate // idAnIM sarvavizeSaNaviziSTaikasAdhyoktAvapi na doSa ityAha---atha veti / atrApi svadezagatetyetadatiriktavizeSaNAnAM pUrvokta evaarthH| taizca yathAkramamicchAdiprAgabhAvaH svajanakAdRSTaM AtmatvAdIni svayaJca vyAvartyante / pariziSTasvadezagatapadasyArthaM vadan tadvayAvartyamAha-atra ceti / sNyogaadiiti| tantusaMyogapaTAdikAryaprAgabhAvAnAM cikIrSAdidvArA saMyogAdikAryotpAdakatantvAdijJAnanivartyatvAttatpUrvakata Page #177 -------------------------------------------------------------------------- ________________ 156 saTIkAdvaitadIpikAyAm vishessnnaaniitybhipraayH| yena vizeSaNena vinA svAbhimatArtho na sidhyati tasyaiva sAdhyavizeSaNatvAt / anyathA'rthAntaratAnivRttaye vizeSaNaM nopAdIyeta / nA pAdAnAparokSajJAnajanyatvasAdhye'dRSTaprAgabhAvetyAdi vizeSaNaM vinA kAryattvamaprayojaka bhavati / uddezyAsiddhaH prakRte'pi tulyatvAt / nIladhamapratibandI tvtitucchaa| tena vinApi tatsAdhyavahnaH siddhatvAt / heturapi svasamAnAdhikaraNaviziSTajJAnadhvaMsotpattisamayAnAdhArasthitikacAkSuSasavikalpakaprathamAlokAnyAnyatvAditi vivkssitH| yA'rthAntaratAvAraNAya-svadezagatapadamityarthaH / evaM tAvat sarvavizeSaNavyAvaha~sattvAnna kasyApi vaiyrthymityuktm| idAnIM tu ekenApi vinoddezyapratItyasiddheH sarvamarthavadityAha--atha beti / yaduktaM yena vizeSaNena vinA henuraprayojakaH tenaiva sAdhyaM vizeSaNIyamiti, tatrAha-yeneti / hetvaprayojakatvanivArakasyaiva sAdhyavizeSaNatve jIvo brahmapratiyogikamisamAnasattAkabhedavAn ityAditvadIyaprayoge dharmisamAnasattetyAdivizeSaNopAdAnaM na syAt / tena vinA'sarvajJatvAdihetoraprayojakatvAbhAvAdityAha -abhyatheti / kiM ca haitukairapi nityAdikamadRSTaprAgabhAvavyApyaprAgabhAvApratiyogyupAdAnagocarAparokSajJAnacikIrSAkRtimajjanyaM kAryatvAditi prayoge'dRSTaprAgabhAvetyAdi jIvAtiriktasiddhaya evopAttaM tattu hetoraprayojakatvAbhAvAyetyAha-na hIti / tasmAt tatra vizeSaNAbhAve uddezyAsiddhimAnaM tattu prakRte'pi tulyamityAha -uddezyeti / yadapyuktaM nIlamajanya vahnitIterudde tyatvAddhetAvapi vyarthavizeSagatA na syAditi tad dUSayati - nIleti / ___ vyAptipakSadharmatAbalenaiva hetorgamakatvAt tadanupayuktavizeSaNaM vinA yabhimatasAdhyasiddhestad vyarthamityarthaH / aprakAzitArthaprakAzakatvAdityatra vivakSitahetumAha- he turapIti / svaM pakSIkRtajJAnaM tatsamAnAdhikaraNaM yadviziSTajJAnaM taddhvaMsotpattisamayo'nAdhAro yasyAHsthiteH tAdRzasthitikaM yaccAkSuSaM savikalpakaM tacca prathamAlokazca ta danyAnyatvAdityartha; andhakAranivartakAlokaH prathamAlokaH tadanivartakAloke jyabhicAravAraNAya-prathame te / asiddhisAdhanavaikalyaparihArAya nirvikalpake vyabhicAravAraNAya ca - savikalpa ketyAdi / anyAnyatvasya tadubhayAnugatAkhaNDadharmatvAnna vyApyatAvacchedakagauravam / na copAdherakhaNDatve tadatiriktajAtyasiddhiriti vAcyam / iSTApatteH / parAbhimatasukhatvanirvikalpakajanyasukhaviSayakasavikalpake vyabhicAravAraNAya-cAkSuSeti / dhArAyAM dvitIyAdijJAne vyabhicAravAraNAya jJAnetyAdi / dvitIyAdijJAnasya niyamena prathamAdijJAnadhvaMsotpattisamayAdhArasthitikatvAnna tatra vyabhicAraH / na caivamapIcchAvyavahitadhaTajJAnavinAzakAlotpannatadghaTajJAne vyabhicAra iti vAcyam / cAkSuSapadena vijAtIyAvyavadhAnena cakSuHsannikarSajanyatvasya vivakSitatvAdasya cAtathAtvAt / pakSIbhUta Page #178 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 157 etajjJAnaviSayadezIyAndhakArasthitisamayAsthitikapratyakSatve sati etajjJAnotpattisamaye etadviSayasambandhitvAt / etadviSayAvArakanivartakatvAditi vA ghaTAdiviSayAndhakAranivartakAloko dRSTAntaH / na cAprayojakatvam / uktapramANajJAnasya bhAvarUpAjJAnaviSayaviSayatvAbhAve dhArAvAhikadvitIyAdijJAnasyevAprakAzitArthaprakAzatvAbhAvaprasaGgAt / jJAnasyApi nirvikalpakadhvaMsotattikAlInasthitikatvAdasiddhivAraNAya viziSTeti / evamapi puruSAntarIyayatkiJcidviziSTajJAnadhvaMsotpattikAlInasthitikatvAdasiddhiH syAttadvAraNAya-svasamAnAdhikaraNeti ! vivakSAntaramAha-etajjJAneti / etajjJAnaM pakSIkRtajJAnaM tasya yo viSayaH taddezIyAndhakArasthitisamaye asthitiH sthityabhAvaprayojakaM rUpaM yasya tttthaa| tacca tatpratyakSaM ca tattve sati etasya jJAnasyotpattisamaye etasya jJAnasya yo viSayaH ttsNbndhitvaadityrthH| dezAntarIyadvitIyAdipramAyAM vyabhicAravAraNAyaitadviSayasaMbandhitvAditi / dhArAgatadvitIyAdijJAnavyAvRttaye etajjJAnotpattisamaya iti| na caivamapyetadutpattisamaya etadviSayasambandhiparakIyadhArAyAM vyabhicAra iti vaacym| parakIyaprathamajJAnasyApi pakSatvena tadusattikAle parakIyadvitIyAdijJAnasya tadviSayasambanvitvAbhAvAt / etajjanakanirvikalpakAdinivRttaye prtyksseti| etadviSayaviSayakaparakIyAnumityAdau vyabhicAravAraNAya-andhakAre te / parakIyadvitIyAdijJAnasya etadviSayajJAnasamakAlInatadviSayaviSayaparakIyAnumitivizeSasya tAdRzAndhakArasthitisamayAsthitikatve'pi cAkSuSajJAnAlokavattatprayojakarUpavattvAbhAvAnna tatra vyabhicAraH / pakSIkRtajJAnasyApi dezAntarIyAndhakArakAlInatvAdasiddhivAraNAyaitajjJAnaviSayadezIyeti / na ca prathamAlokasya dvitIyAdyAlokajanyajJAnakAle tadviSayasambandhitvAbhAvAtsAdhanavaikalpamiti vaacym| prayamAlokajanyajJAnasyaiva pakSatvAt / yadA dvitIyasAdhyaM pratyuktahetvoH prayogaH tadA na tayordhArAvyAvartakavizeSaNamupAdeyam / tena vinApi tatra pUrvajJAnanivartakatayA tatsAdhyasya sattvena vyabhicArAbhAvAt / vivakSAntaramAha-etadviSayeti / idaM vizeSaNamanyayogavyavacchedaparam / tathA ca etasya pakSIkRtacAkSuSajJAnasya yo viSayo rUpaviziSTadravyaM tanmAtrasya yadAvArakaM tannivRttau tadanyakAraNatvAdityarthaH / adRSTezvarAderanyAvArakanivRttAvapi hetutvAnna tatra vyabhicAraH / etadviSayAvarakasya svanivRttau kAraNatve'pi tadanyatvAbhAvAnna tatrApi vybhicaarH| etadviSayAvArakapadenatadviSayo naastiityaadivyvhaaryogytaapryojkmucyte| taccaitajjJAnaprAkkAle niyatam / etajjJAnAdetadajJAnaM nivRttamityevamanubhUyamAnamajJAnaMtannivarttakajJAnapratibandhakAndhakArazca / Page #179 -------------------------------------------------------------------------- ________________ 158 saTIkAdvaitadIpikAyAm svaprAgabhAvasamAnakAlInaviSayaviSayatvasyoktadvitIyAdibuddhisAdhAraNatvAt, lAghavenAprakAzabdasya prakAzapratiyogibhAvaviSayatvAt, abhAvatvasya dunirUpatvAcca / tathA ca tadajJAne bhAvatvavipratipattAvapi tajjJAne tannivartakatvasyAnubhavasiddhatvAnnAsiddhiH, na vA dRSTAnte sAdhanavaikalyam / tamaso'bhAvatvasyApi vivaraNAcAryaireva sAdhitatvAt tasyAlokAbhAvatvaprayuktasAdhyavaikalyazaGkApi na kAryetyabhipretyAha-ghaTAdIti / vipakSe bAdhakatarkAbhAvAdaprayojako heturityukta nirasyati-na ceti / pakSIbhUtajJAnasyAjJAtArthaviSayatvamubhayavAdisammatam / tadviSaye'jJAtatvaM tta cidaMze bhAvarUpAjJAnaviSayatvaM jaDAMze tu tadavacchedakatvam / anyasyAnirUpaNAt / tato bhAvarUpAjJAnAbhAve tdnuppttirityrthH| nanu svaprAgabhAvakAlInatvameva svaviSayasyAjJAtatvamityata Aha-svaprAgabhAveti / nanU svapratiyogisamAnAdhikaraNatatsamAnaviSayajJAnAsamAnakAlInasvaviSayajJAnaprAgabhAvakAlInatvaM viSayasyAjJAtatvamiti cet na / atItAderajJAtatA'bhAvaprasaGgAt / na ca tAdRzaprAgabhAva evAjJAtatvamiti bAcyan / prameyatayA jJAte ghaTatvAkAreNAjJAtatA'. bhAvaprasaGgAt / na ca samAnaviSayetyatra samAnaprakArakatvamapivivakSitamiti vAcyam / tathApi prameyavAniti jJAte ghaTe tadabhAvaprasaGgAt / nanu prameyavAniti jJAne ghaTatvaM prameyatayA prakAro na ghaTatvatvAkAreNeti cet na / ghaTatvanirvikalpakajanyaghaTasavikalpakepi tadabhAvena tadA'pyajJAtatAprasaGgAt / prameyavA. niti jJAne ghaTatvavizeSaNatayA ghaTatvatAyA api pratItezca / kiM cAzokagranthoktavidhayA parokSato jJAne'pi candrAdau na jAnAmItyanubhUyamAnamajJAtatvaM na syAt / na ca svapratiyogisamAnAdhikaraNatatsamAnaviSayaprakArakapratyakSajJAnAsamAnakAlInastajjJAnaprAgabhAvastadajJAtateti vAcyam / nityAtIndriyeSvajJAtatvAbhAvaprasaGgAt / kiJca bhAvarUpAjJAnaviSayatve laghuzarIre jJAtatApadArthe sambhavati, tvaduktaM guruzarIraM na tadartha ityAha- lAghaveneti / kiJca jJAnaprAgabhAvasyAjJAnatvarUpatve yasya yatra pakSe'pi na vizeSajJAnaM taM prati tatrAjJAtatA na syAt / na ca tatra puruSAntarIyajJAnAtyantAbhAva evAjJAtateti vAcyam / atiprasaGgasyoktatvAt / kiJca paramate suSuptyAdau jJAnaprAgabhAvasthAjJAtatvanirvAhAya tadviSayajJAnatatprAgabhAvAvAvazyakau / evaM tatprAgabhAvasyApi tanihAya tadviSAjJAnAntaratatyAgabhAvAvityanantAprAmANikajJAnatatprAgabhAvAdyApattiH / kiJca sati prAgabhAve'yaM pralApo'rthavAn saevaDulidugdhaprAya ityuktamityAha-abhAvatvasyeti / prAgabhAva tvarayetyarthaH / nanu pramANajanyAvRtistadavacchinnacaitanyaM vA pramANajJAnaM tatra cakSurjanyavRtte rUpAdirahitaviSayAvacchinnacaitanyaviSayatvAyogAtkathaM tatastadviSayAjJAnanivRttiH vRttyavacchinna Page #180 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 159 pramANajJAnasyAjJAnanivartakatvaprakAraH na ca pramANajJAnasya ghaTatadavacchinnacaitanyAviSayasya kathamajJAnanivartakatvaM vRttyavacchinnacaitanye viSayasyAnAropitatvena tadasaMbandhAdaviSayatvAt, caitanyasya ca rUpAdihInasyAviSayatvAditi vAcyam / viSayAdhiSThAnacaitanyasyaiva vRttipratibimbitatayA tadabhedena tatsaMbandhasyaiva tatsaMbandhatvAt rUpAdihInasyaiva caitanyasya ghaTAdisattArUpeNa sarvapramANaviSayatvAt / ata eva vRttyajJAnayoH samAnAzrayatvamapi / citsukhAcAryaproktaM ajJAnepramANaM evaM citsukhAcAryAnumAnamapi tatra pramANam / tatra ca janyasavikalpakAjanyadevadattaghaTacAkSuSapramANajJAnaM pakSaH / ato na sukhAdipratyakSe bAdhaH / sAdhye ca devadattasthatvaM pramAprAgabhAvasya vizeSaNam / uktapramAyA devadattapadArthAntaHkaraNaniSThatvena tatprAgabhAvasyApi tatra sattvAt / pramAtvameva hetuH / na caitanyasya viSayeNAdhyAsikasambandhasyApyabhAvAt tataH kathaM tatprakAza iti codyamapavadati-na ceti / ___ tatra tAvad vRttyavacchinnacaitanyasya viSayAsambandho'siddha ityAha-viSayeti / viSayadezavyApyotpannayA vRttyA viSayAviSThAnacaitanyasyAmyavacchinnatvena tadA pramAtRpramANaprameyacaitanyAnAmekopAdhyAkrAntatvenAbhedAdviSayasyAdhiSThAnacaitanyenAdhyAsikatAdAtmyavattvAttadvArA pramAtravyavahitatvAdaparokSatayA prakAzopapattirityarthaH / anavacchinnacaitanyasya cAkSuSavRttiviSayatvAbhAve'pi avicchinnasyatasya sarvapramANagamyatayA vakSyamANatvAttadviSayavRttyA tadajJAnanivRttyupapattirityAha-rUpAdIti / vRttyAzrayapramAtRcaitanyasyAjJAnAzrayAdhiSThAnacaitanyasya caikopAdhisambandhenAbhedAttayonivartyanivarttakabhAvaprayojakasAmAnAdhikaraNyamapyupapannamityAha-ataeveti / devadattapramA devadattagatapramAprAgabhAvAtiriktAnAdenivartikA pramAtvAt sammatapramAvadityanumAne'pi paroktadoSoddhArAyAha-evamiti / tatra vivakSitaM pakSamAha-tatra ceti / atrApi dhArAyAM dvitIyAdijJAne bAdhavAraNAya' savikalpakAjanyeti / asambhavavAraNAya janyeti / uttaravizeSaNakRtyamAha-ata iti / yaduktaM devadattagatatvaM pramAtatprAgabhAvayoranyatarasya vizeSaNam, uta tadatiriktAnAderiti tatrAha-sAdhye ceti / ' yadapyuktaM cidrUpadevadatte pramAtatprAgabhAvayorasaMbhava iti tatrAha-ukteti / devadattaH karoti devadatto bhuMkta ityAdiprayogeSu kartRbhoktRrUpasyaiva tacchabdArthatvenAvagamAtkartRtvAdezca cittAdAtmyApannAntaHkaraNadharmatayA tatprayojakapramAtRtvamapi tasyaiveti noktadoSa Page #181 -------------------------------------------------------------------------- ________________ 160 saTIkAdvaitadIpikAyAm ca dhArAvAhikadvitIyAdibuddhau vybhicaarH| tatrApi pakSapramAprAgabhAvAtiriktasvaprAgabhAvanivartakatayA sAdhyasattvAt / na ca pramApadaM vyartham / devadattaduHkhaprAgabhAvAtiriktasvaprAgabhAvanivartakatayA'rthAntaratvaparihArArthatvAt / pramApadena ca pakSIbhUtapramAvyaktareva grahaNAnna punrpyrthaantrtaa| na caapryojkH| tarkANAmupanyastatvAt / ata eva naabhaassmaantaa| yacca caitrapramA caitragatasyAbhAvAtiriktasyAnAderna nivattiketyAdi satpratipakSatvaM, taccatrapramA caitragataprAgabhAvanivatikA na bhavatItyAbhAsasamAnatayA'nukUlatarkAbhAvena ca nirastam / "avidyAyAmantare vartamAnAH'' "ajJAnenAvRtaM jJAnam" ityarthaH / idaM ca sAdhyaM prAgabhAva navRttiH pratiyogyatiriktaveti mate / tatazca necchAprAgabhAvAdinArthAntaratA / atra heturyathAzruta evetyAha -pramAtvameveti / tahi dhArAyAM parokSapramAyAM ca vyabhicAra ityata Aha-na ceti ! pramApadasya pakSamAtraparatvAt dhArAdauM pakSIkRtapramAprAgabhAvAtiriktasvaprAgabhAvanivartakatvasya sattvAnna vyabhicAra ityarthaH / devadattagataprAgabhAvAtiriktetyetAvatApISTasiddheH prameti vyarthamityuktaM dUSayati-na ceti / nanvevamapi devadattagatapaTapramAprAgabhAvAtiriktasvaprAgabhAvanivartakatvenArthAntaratA kiM na syAdityata Aha--pramApadeneti / pakSIkRtapramAvyaktiSvekavyaktaritaravyaktiprAgabhAvAtiriktasvaprAgabhAvanivartakatvAt / evamitaravyaktiva yuktasAdhyasaMbhavAdantirateti na shngkniiym| ekapramAvyaktereva pakSIkaraNAdityabhipratyoktaM - vyaktereveti / na caivaM devadattagatatvavizeSaNaM vyarthamiti vaacym| pakSIkRtapramAyA adhiSThAnarUpasvaprAgabhAvAtiriktAntaHkaraNagataprAgabhAvanivartakatvenArthAntaratAparihArArthayAt devadattagatapramAnivadjJAne devadattagatatvasyAvazyakatvAttasya cAjJAnasya svanivRttiprAgabhAvarUpatvAcca pakSIkRtapramAyAM devadattagataprAgabhAvAtiriktanivartakatvaM bAdhitamiti pramApadamiti vA draSTavyam / pUrvAnumAnoktavipakSabAdhakatANAmatrApi prasaGgAt paroktAprayojakatvamapi nAstItyAha--na ceti / yaduktaM devadattapramA devadattagatapramAprAgabhAvAtiriktA'nAdyabhAvanivatikA pramAtvAdityAbhAsasAmyamiti tadapyayuktam / tarkopodvalitatvena tato vaiSamyAnnirastamityAha.. ata eveti / AbhAsasAmyam aprayojakatvaM ca paroktapratipakSAnumAnasyaiva, tatazca nAsyasatpratipakSatvamapItyAha-yacceti / bhAvarUpAjJAne zrutismRtI api pramANayati-avidyAyAmiti / avidyArUpAvaraNe vartamAnAstadAvRtA anyallaukikazreyovilakSaNaM svaprakAzasva svarUpanityaniratizayAnandarUpazreyo na jAnantIti zrutyarthaH / anirvacanIyAjJAnaM vinA'nyasya svarUpataH prakAzatazca prAptAvarakatvAyogAt / tadevAtrAvidyAdipadArthaH / ajJAnenAvRtaM jJAnamityatrApi svaprakAzasvarUpabhUtajJAnAvarakatvenoktamanirvanIyAjJAna Page #182 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 161 ityAdyAgamo'pi tatra pramANam / evaM triguNAtmakapariNAmijJAnanivAdiviSayamAyAzrutirapi bhAvarUpajJAne pramANam / tasya tadAtmakatvAt / avidyAyA anivarcanIyatvam tathA hi-avidyA tAvat jJAnanivA'nirvacanIyA sato'sato vA jJAnAnivaya'tvAt / sato'pi jJAnanivartyatve paTAderapi tantvAdijJAnanivartyatvaprasaGgAt / asatazca dhvNsaaprtiyogitvaat| nanu svAzrayagatasvAbhAvapramA nitikA / anyathA rajatAbhAvabhramAdapi tannivRttyApAtAt / abhAvajJAnasyaiva bhAvaviruddhatvAcca / na caivaM satyarajatasyAsatyatvAbhAvAt na nivRttiriti vAcyam / virodhijJAnamAtrasya nivartakatve jJAnamAtranivartyatvasyaiva mithyAtvaprayojakatveca tasyApi tdaaptteH| paTAdyAzrayatantvAdau ca na paTAbhAvapramA.saMbhavati iti cet na / rajatAdyAzrayazuktikAdAvapi tadasaMbhavena rajatasyApi jJAnAdanivartyatvaprasaGgAt / meveti bhaavH| 'devAtmazakti svaguNainigUDhAm" "mAyAM tu prakRti vidyAt' 'bhUyazcAnte vizvamAyAnivRttiH' "indro mAyAbhiH pururUpa Iyate" "mAyayAhyanyadivetyAdizrutimabhipretyAha-vAmati / apizabdena "daivIhyeSA guNamayI mama mAyA duratyayA" "yo mAyayedaM pururUpayA'sRjat" "tvayyuddhavAzrayati yaH trividho vikAro mAyAntarA'patati nAdyapavargayoyaMt" 'taratyavidyAM vitatA hRdi yasminnivezite / yogI mAyAm" ityAdismRtiH snggcchte| mAyAvidyayorbhedAnmAyAzrutiravidyAyAM na mAnamityata Ahatasyeti / ajJAnasya jJAnanivartyatvenAnirvacanIyatvAnmAyAyA api tathAtvAttayorekalakSaNavattvAdabheda ityrthH| tatra tAvadavidyAyA jJAnanivartyatvenAnirvacanIyatvamupapAkyati-tathA hIti / jJAnanivatyeti / jJAnenAjJAnaM nivRttamityanubhavAt / jJAnena tu tadajJAnaM yeSAM nAzitamAtmanaH / "taratyavidyAM vitatAM hRdi yasmin' ityAdi vcnaaccetyrthH| sataH kiM svaviSayajJAnAnivRttiH uta svAzrayajJAnAt ? / nAdyaH / Atmano'pi tatprasaGgAdityabhipretya dvitIyaM dUSayati-sato'pIti / sattve jJAnanivaya'tvAnupapattizcettIjJAnamasadevAstvityAzaGkayAha--asataiti / sato'pi jJAnavizeSanivartyatvamiti zaGkatenanviti / nivartiketi / svasyeti shessH| tatra pramApadakRtyamAha--anyatheti / satyarajatAzraye tadabhAvajJAne satyapi tadanivRttestatpramaiva nivttiketyrthH| anyajJAnasyAnyanivarttakatve'tiprasaGga ityAzaGkayAha--abhAveti / nanu satyarajatasya svAzraye svAbhAvabhramAdanivRttina tasya pramAtvAbhAvaprayuktA, kiM tu svsyaastytvaabhaavaadev| tathA ca svAzraye svAbhAvajJAnamAtrameva svanivRttau kAraNamiti cet na / tathA sati satyarajatasyApi 21 Page #183 -------------------------------------------------------------------------- ________________ 162 saTIkAdvaitadIpikAyAm nanvasatyasyAzraye'bhAvapramA saMbhavatIti cet n| jJAnanivartyasyAsatyatvaniyamAbhAve zuktirajatasyApi tdsiddheH| kiJca kAryAbhAvapramA nAvidyAnivatikA / rajatAbhAvapramAyAM satyAmapi zuktitvAdyadarzanAt / anyathA rajatamidaM neti pratyakSAvagate kimidamiti jijJAsAvirahaprasaGgAt, ajJAnAbhAvasya ca puurvmprtiiteH| kintu svAzrayavizeSa zuktitvAdyavacchinnacaitanyajJAnameva / satyasyApyAzrayajJAnAnivRttau tantvAdijJAnAdapi paTAdinivRttiprasaGgastadavastha eva // nanu suhajajJAnaM satyasya duHkhasya kapilAdidarzanaM ca satyasya pApasya nivatakamityanvayavyatirekAbhyAM smRtezcAvagatamiti cet n| utpannAnutpannaduHkhayoH tAdRzajJAnanivartyatvApAtena tatprayuktAsatyatvasyApyApAtAt / tatazcAsatyatvAbhAvAditi hetorasiddhayApAta ityAha -na cetyAdinA / abhAvapramaiva nivatiketi pakSe nAtiprasaGga ityAha-paTeti / jJAnanivattyasyAsatyatvaniyamAbhAveM zuktirajatasyApi tadasiddhayApAtAcchuktau tadabhAvapramAyA apyabhAvApAtAt tatastannivRttyasaMbhava iti dUSayati --na rajateti / nanu rajatasya doSajanyatvAdiprayuktameva mithyAtvaM, tato noktadoSa ityabhipratya zaGkate-nanviti / na tAvadoSajanyatvaM mithyAtvaprayojakam / satyatve'pi ghaTAderdaNDAdijanyatvavattadupapatteH / nApyarthakriyA'bhAvaprayuktaM tat / komaladaNDAdau tatsattve'yasatyatvAbhAvAt, jJAnAdyarthakriyAyAH zuktirajatAdAvapi sattvAcca / nApi pratipuruSamasAdhAraNatvaM ttpryojkm| dvitvasukhAdau tatsattve'pyasatyatvAbhAvAt / nApi dAhacchedAdisvocitakAraNAbhAvAt tanmithyAtvaM tRNajanyavanhI maNyAderiva zuktijanyarajate tasyAkAraNatvAt / tasmAt jJAnanivartyatvamasatyasyaiveti tadeva tatprayojakam / tatazca jJAnanivartyAjJAnasyApyAvazyakamasatyatvamityabhipratyAha-na jJAnanivartyasyeti / kiM cAjJAnamapi svAbhAvapramayaiva nivartyate uta svkaaryaabhaavprmyaa?| na dvitiiyH| zuktau rajatAbhAvajJAne'pi zuktayajJAnasya kvacittadavasthatvAdityAha - kiM ceti / Adye doSamAha - ajJAneti / ajJAnasya yAvatsattvamupalabhyamAnatvena tannivRtteH pUrvaM tadabhAvapratItyayogAt, tasya satyatve tatkAle tadAzraye tadabhAvapratIteH pramAtvAyogAccetyarthaH / uktarItyA'bhAvajJAnasyAjJAnAdi nivartakatvAyogAdadhiSThAnajJAnameva tannivartakamiti parizeSayati-kiM tviti / tahi tadeva satyasyApi nivartakamastvityAzaGkayAha-satyasyApIti / siddhAnte nu tantvAdijJAnasya paTAdyupAdAnabhUtAjJAnAvirodhitvAnna tannivartakaneti bhAvaH / nanu jJAnanivartyatvaM nivartyasyAsatvaM nApekSate satyasyApi tadarzanAditi zaGkatenanviti / Page #184 -------------------------------------------------------------------------- ________________ .. dvitIyaH paricchedaH 163 suhRddarzanAnivartyatvAt / sukhaM pratyeva tasya hetutvAt / 'agnicitkapilA satrI' iti smRtezca na jnyaanmaatraatpaapnivRttirrthH| pazyatAmapi mlecchAnAM tannivRttyabhAvAta, kiM tu zraddhAdyaGgaviziSTAdeva / etena brahmajJAnamAtraM nAjJAnanivarttakam / adhyayanazravaNAdiniyamaviziSTasyaiva tasya nivartakatvAt / bhASAprabandhAdinA'nadhotavedAntajanyenAsaMbhAvanAdipratibaddhana jJAnena tadanivRttariti navInoktaM pratyuktam / adhyayanAdiniyamasya jJAnotpAdahetutvenotpannajJAnasya tadanapekSaNAt / anyathA "jJAnAdeva tu kaivalyam" "nAnyaH panthA' ityAdimuktyupAyAvadhAraNazruti smRteriti / agnicitkapilA satrI rAjA bhikSurmahodadhiH / dRSTamAtrAH punantyete tasmAtpazyata nityazaH / / iti smRteH kapilAdidarzanaM pApanivarttakamityavagatamityarthaH / jJAnakanivartyatvaM nivartyasyAsattvena niyatam / jJAnaikanivartyatvaM ca jJAnanivAtiriktabhAvavizeSakAraNAnapekSajJAnajanyadhvaMsapratiyogitvaM, svAzrayapramAkAlaniyatadhvaMsapratiyogitvaM vA / tathA ca nAsaMbhavaH / na cecchAdau vyabhicAra ityabhipratyAha-neti / tatra tAvat suhRddarzanaM duHkhanivartakameva na bhavati utpannaduHkhasya svajJAnanivartyatvAdanutpannasya kenApi nivartayitumazakyatvAdityAha-utpanneti / suhRddarzanasya duHkhAbhAve'vayAdikamapi netyAha-sukhamiti / pApasyApyagnicidAdijJAnakanivartyatvaM noktaramRtyarthaH, kiMtu vizeSakAraNamapekSya tannivaya'tvamityAha--agniciditi / "tasmAtpazyeta nityazaH" iti pApanivRttikAraNatvena darzanasya vihitatvAn' vihitakaraNasyAGgApekSAyA AvazyakatvAt, vihitasyAjJAnatvAcceti bhAvaH / mUlAjJAnanivRtterapi vizeSakAraNAdhInatvAt jJAnakanivartyatvamasaMbhavIti paroktacodyamapavadati-vedeti / eteneti / / etacchabdArthamAha-adhyayanAdIti / vividiSAvAkyenAdhyayanAdiniyamAnAM vividiSAdvArA puruSArthaparyavasAnamapi sattAvadhAraNAtmakajJAna eva viniyuktatvAcchvaNAdInAmapi jJAnoddezenaiva vihitatvAt, utpannajJAnasyAvidyAnivRttau na tadatiriktakAraNApekSetyarthaH / taduktam-- sarvaM karmAkhilaM pArtha jJAne parisamApyate, iti / nanu "madbhaktaH saMgajitaH" nirvairaH sarvabhUteSu yaH sa mAmeti' ityAdivacanAdbhaktirapi mokSaheturiti cet na / "priyo hi jJAnino'tyartham" ityAdinAdvaitajJAnasyaiva paramabhaktitvAbhidhAnAttadanya.bhaktermokSahetutvaM zrutyAdiviruddhamityAha-anyatheti / adhyayanAdiniyamasya mokSe'nupayoge hetvantaramAha-strIzUdrayoriti / Page #185 -------------------------------------------------------------------------- ________________ 164 saTIkAdvaitadIpikAyAm virodhAt, strIzUdrayorbhASAprabandhajJAnAdapyavidyAnivRtteH vedAdhikAriNAM ca tasya nissedhaadhetutvaat| jJAnasyAjJAnanivartakatvavicAraH evamanadhItavAkyajajJAnamapyadhyayananiyamavidhi sAmarthyAdeva tatra na hetuH| asaMbhAvanAdyabhAvaH pratibandhakAbhAvatayA jJAnenApekSyate na svkaaryhetutyaa| pratibandhakAbhAvasyAhetutvAt / yacca nididhyAsanamadRSTadvArA'jJAnanivartakaM na jJAnamiti, tnn| tasyApi "tatastu taM pazyate niSkalaM dhyAyamAnaH" iti jJAnoddezena vidhAnAt, loke cAjJAnasya vinApi nididhyAsanaM jJAnAdeva nivRttidarzanAt / "tasyAbhidhyAnAdyojanAttatvabhAvAt bhUyazcAnte vizvamAyAnivRttiH" iti dhyAnasyApi tannivartakatvaM zrUyata iti cet / na, dhyAnasya yojanAkhyasAkSAtkAramAtrahetutvena zrutatvAt, dhyAnasyaivAjJAnanivartakatve yojanasya vaiyyarthyaprasaGgAta, "striyo vaizyAstathA zUdrAste'pi yAnti parAM gtim"| ityAdinA stryAdInAmapi muktyavagamAt / teSAM ca vedazravaNAdeniSiddhatvena tadvicArAsaMbhavAdbhASAprabandhAdijanyatattvajJAnenaivAvidyAnivRttiriti . nAghyayananiyamAdestatropayogaH / jJAnena tu vividiSAdvArA tasya hetutvAjjanmAntarIyAdapi tasmAttadupapattiriti bhAvaH / tarhi traivarNikAnAmapi bhASAprabandhajajJAnAnmuktiH kiM na syAdityata Aha-vedeti / "na mlecchitavai nApabhASitavai'' ityAdinA vaidikasya bhASAprabandhAdiparizIlananiSedhAttasya tatrApravRtteniSedhamatikramya pravRttasya tajjanitaduritena pratibandhAtsamyakjJAnAnudayAditi bhAvaH / tInadhItavedavAkyazravaNe niSedhAbhAvAttajjanyajJAnAdapi mokSaH syAdityata Aha- evamiti / "vahInavahanyAt' ityAdiniyamavidhisAmarthyAdyathA tadrahitavIhibhiranuSThito yAgo na phalahetuH, evamAcAryAdhIno vedamadhISva ityAdiniyamavidhisAmarthyAttadrahitavedavAkyajanyaM jJAnaM na mokSaheturityarthaH / nanu zravaNAdisAdhyAsaMbhAvanAdyabhAvasahakRtajJAnasyaivAvidyAdinivartakattvAt so'pi tatra heturityata Aha-asaMbhAvaneti / evaM mUlAjJAnasyApi jJAnaikanivartyatvamuktaM tadanaGgIkurvANasyaikadezino matamanUdya dUSayati-yaccetyAdinA / vyatirekavyabhicArAdapi nididhyAsanaM nAjJAnanivRttI heturityAha-loke ceti / nididhyAsanasya mAyAnivartakatvazravaNAnmAyAjJAnayorabhedAttadevAjJAnanivartakamiti zaGkate- tasyeti / abhiyAnAdityasyAvyavahitapadArthasAkSAtkAreNAnvaye saMbhavati vyavahitamAyAnivRttyanvayo na kalpya iti dUSayatina dhyAnasyeti / Page #186 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 165 dhyAnasyoktasAkSAtkArahetutvazrutivirodhaprasaGgAcca satyapi dhyAne loke sAkSAtkAraM vinA'jJAnAnivRttezca / tathA ca yat jJAnamAtranivayaM tadajJAnamasatyameva / kiJca parokSajJAnAdaparokSAdapi svarUpajJAnAdaparokSapramANajJAnAdapyanyaviSa. yAdavidyAnivRttinetyadhiSThAnaviSayAparokSapramANajJAnamavidyAnivartakamiti na tnnivrtysyaavidyaatvvybhicaarH| atha vA jJAnatvapuraskAreNa yat jJAnanivayaM tadajJAnameva / ajJAnaM ca "na jAnAmi" ityanubhavAt tathA / pApAdikaM ca jJAnavizeSeNava nivartyamiti na vybhicaarH| etena paramezvaravigrahadarzanasetudarzanazAbdabrahmajJAnAdeH pApanivartakatvAnna jJAnasyAvidyAnivartakatvaniyama iti pratyuktam / sarvatrApi zraddhAdiviziSTasyaiva nivartakatvAt jJAnamAtrasyaiva nivartakatve mAnAbhAvAt / uktArthAnaGgIkAre bAdhakamAha-dhyAnasyaiveti / na kevalaM yojanazrutivaiyarthaM ki tu "tatastu taM pazyate niSkalaM dhyAyamAna" ityasyA api virodhApAta ityaah-dhyaansyeti| anvayavyabhicAramapyAha-satyapIti / atrApyavyabhicArAt jJAnakanivartyatvasyAsatyatvena niyamaH siddha ityAha-tathA ceti / ajJAnapadavyAkhyA--asatyamiti / adhiSThAnaviSayAparokSapramANajJAnatvena zuktyAdijJAnanivartyasya rajatAdemithyAtvadarzanAdajJAnasyApyanyAdRzajJAnAnivartyatvena tAdRzajJAnena nivartyatvAnmithyAtvamityanayA'pi rItyA jJAnamajJAnasyaiva nivarttakamiti niyamamupapAdayati--kiM cetyAdinA / ___ jJAnatvena yat jJAnanivayaM tadajJAnameveti vA niyama ityAha-atha veti nanvaparokSajJAnasyaivAjJAnanivarttakatvAtkathaM jJAnatvena tannivartakatvamityAzakya vastuto'parokSavattyupahitacaitanyasyaiva pratItibalAt jJAnasAmAnyAtmanaivAvidyAnivartakatvamupapAditamityabhipretyAha-ajJAnaM ceti / pApaduHkhAdeH kapilAdijJAnatvenaiva tanivartyatvAnna tatroktadoSa ityAha-pApAdikaM ceti / nanu ApIThAnmauliparyantaM pazyataH puruSottamam / pAtakAnyAzu nazyanti kiM punazcopapAtakam // setuM dRSTvA samudrasya brahmahatyAM vyapohati / parokSaM brahmavijJAnaM zAbdaM dezikapUrvakam // buddhipUrvakRtaM pApaM kRtsnaM dahati vahnivat / na hyammayAni tIrthAni na devA mRcchilaamyaaH|| te punantyurukAlena darzanAdeva sAdhavaH / ityAdivacanaiH pApasyApi jJAnanivartyatvAvagamAnna tannivartyasyAjJAnatvaniyama ityata Aha-eteneti / Page #187 -------------------------------------------------------------------------- ________________ 166 saTIkAdvaitadIpikAyAm jJAnanivartyatvasya mithyAtvaprayojakatve zaGkA parihArI nanvastu ajJAnasya jJAnakanivartyatvaM tathApi na jJAnanivartyasya mithyaatvniymH| mithyAtvaM vinA'pyajJAnatvAdeva tasya jJAnanivartyatvAt / virodho hi nivartyanivartakayorapekSyate, na tu nivartyasya mithyAtvam / prakAzanivaya'tamasastadabhAvAt / virodhazva jJAnatvAjJAnatvakRta eva / anyathA rajatAderapi sAkSAjjJAnanivartyatbaprasaGgAt / satyasya kutrApi prakAzanivartyatvaM na dRSTamityapi nirastam / ajJAnAdanyatrAsatyatve'pi tadadarzanAt, ajJAnatvaprayuktajJAnanivartyatvasya satyatvAsatyatvayostulyatvAt / ata eva satyasya jJAnanivartyatve Atmano'pi jJAnanivaya'tvApattiH zrutopapattyarthaM bandhasyAvidyAtmakatvaM varNanIyamityapyata eva nirastam / satyasyApyajJAnasyAjJAnatvAdeva jJAnAnivRttau tatkAryabandhasyApi kAraNanivRttyeva nivRttH| na ca ajJAnamasatyaM jJAnanivatya'tvAt zuktirajatavaditi sAdhyam / dRSTAnte hetorabhAvAt / na ca svAzrayaprakAzakAlaniyatadhvaMsapratiyogitvaM heturiti vAcyam / ajJAnasya jJAnakanivartyatvamasatyatvAbhAve'pi svarUpavizeSAdevopapadyata ityAzaGkate- nanviti / satyasyApi jJAnAnivRttau paTAderapi tadApAta ityata Aha-virodho hIti / virodhe satyasyApi nivRttAvudAharaNamAha--prakAzeti / satyasyApi jJAnaviruddhatve paTAderapi tadviruddhatvaM kiM nasyAdityAzaGkayAha virodhazceti / ajJAnatvaM nAma kazcidakhaNDo dharmaH, tatprayukta eva jJAnena virodha ityrthH| mithyAtvasyaiva prapojakatve sAjhA dajJAnasya jnyaanaanivRttiH| tadadvArA rajatAderiti vibhAgo na syAdityAha-anyatheti / virodhasyAjJAnatvaprayuktatvAdeva satyasyAnyatra jJAnanivartyatvamaprasiddhaM kathamajJAne kalpyata iti codyamanavakAzamityAha-satyasyeti / ajJAnasya satyatvapakSe'pIdaM codyaM tulyamityAha-ajJAnAditi / zuktirajatAderajJAnanivRttyaiva nivRtteriti bhAvaH / jJAnanivartyatvasyAjJAnatvaprayuktatvena tasyAsatyatvAdyasAdhakatvAdanyatastannirNayo vAcyaH, tathA ca sattAgrAhitatpratyakSAnurodhena satyameva tadityabhipratyAha-ajJAneti / jJAnanivartyatvasyAjJAnatvaprayuktatvAdeva codyAntaramapi nirastamityAha-ata eveti / zra topapatyarthamiti / / "tathA vidvAnnAmarUpAdvinuktaH" "tadA vidvAn puNyapApe vidhUya" iti zrutaM yadvandhasya jJAnanivartyatvaM tadupapattaye ityarthaH / jJAnAnantaraM bandhasya nivRttimAtraM zrutaM tadvandhatatkAraNayorubhayoH satyatve'pyupapadyata ityAha-satyasyApIti / pramANajJAnanivartyatvAnupapattyA mithyAtvasiddhAvapi tadanumIyata ityAzaGkAmapanudati--na ceti / Page #188 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 167 byarthavizeSaNatvenAvyApyatvAditi cet, ucyate / jJAnaM svasamAnaviSayamajJAnaM nivrtyti| bhinnaviSayayostayonivartya nivartakatAyA adRSTeriti brahmajJAnanivaya'majJAnaM tAvat brahmaviSayaM vaktavyam / brahma ca nityaprakAzAtmakapratyagabhinnaM bhede pramANAbhAvAccha tyAdiniSedhAccetyuktam / na ca nityaprakAzamAnasyAtmano'prakAzaviSayatvaM ajJAnaviSayatvaM vAstavaMprabhavati samAnasattAkayoviruddhayorekadA ekatrA. yogAta, tathA ca sadvilakSaNamavidyAviSayatvaM vaktavyam / avidyA ca yadi paramArthaH, tadA tadviSayatvaM na mithyA viSayaviSayiNoH satoH viSayatvasya tadayogAt / tathAcAvidyAyA jJAnanivartyatvasiddhaya eva tnmRssaatvmpekssyte| kiJca brahmajJAnaM vihitakriyAtvena nAdRSTadvArA'jJAnaM nivarttayati / loke'dRSTaM vinApi jJAnAdajJAnanivRttaH / pramANajJAnasya jJAturicchAtipAtino'vidheya __ hetorabhAvAdiAte / ajJAna nevRttyaiva rjtaanibRtterityrthH| dRSTAnte sampratipannahetumapi dUSayati-na ca svAzrayeti / vyartheti / tava mate dhvaMsapratiyogitvamAtrasyAsatyatvena vyApteratanmAtrasya caapryojktvaadityrthH| "tarati zokamAtmavit" "tathA vidvAnAmarUpAdvimuktaH' ityAdizrutibhiH bandhasyApi jJAnakanivartyatvAvagamAnna tadajJAnatvaprayuktamityabhipratyAha-ucyata iti / astu tarhi jaDatvameva tatprayojakamityAzaGkayAjJAnanivartakajJAnena samAnaviSayatvaM tAvadAvazyakamityAha-jJAnamiti / brahmaNi vAstavamajJAnaviSayatvamasaMbhavIti vaktu tasya svaprakAzapratyagrUpatvamAha-brahma ceti / niSedhAditi / nAnyo'tosti ityAdi zrutibhiH anumAnaizca bhedasya nissedhaadityrthH| tataH kimityata Aha-na ceti / ajJAnaviSayatvamityasya vyAkhyA apakAzaviSayatvamiti / prakAzamAnatvaM hi prakAzaprayuktasaMzayAdyagocaratvamajJAnaviSayatvaM cAjJAnaprayuktasaMzayAdiyogyatvaM tayozcAnyataramithyAtvamantareNaikatra samAvezo'nupapanna ityarthaH / tatra prakAzamAnatvasyAvidyakatve brahmaNaH svaprakAzatvAyogAjjagadAndhyaprasaGgAdaprakAzamAnatvamevAropitamiti vaktavyamityAha-tathA ceti / avidyAviSayatvasya mithyAtve'pyavidyAyAH kimAyAtamityata Ahaavidya'ti / viSayaviSayibhAvasya svarUpasaMbandhAtmakatvena saMbandhinorubhayorapi satyatve tasya mithyAtvAyogAdavidyAyA mithyAtvamAvazyakaM tathA ca tasyAjJAnanivartyatve ca tadeva prayojakamityAha-tathA ceti / nivartakajJAnaparyAlocanayApi nivAjJAnasya mithyAtvaM vaktavyamityAha-kiM cetyaadinaa| advitIyabrahmaNo jIvAbhedapramAtvenaiva brahmajJAnaM mUlAjJAnanivartaka miti vaktuM tasya prakArAntareNa tannivartakatvaM nirAkaroti-brahmajJAnamiti / pramANajJAne vidherapyasabhavAnna tasyAdRSTadvArA nivartakatetyAha-pramANeti / vidhijanyapuruSacchAdhInaniSpattikasyaiva vidheyatvAt, pramANajJAnasya ca durgandhAdau tadabhAve'pyutpatterna tdvidheymityrthH| kiJca "yazcA Page #189 -------------------------------------------------------------------------- ________________ 168 saTIkAdvaitadIpikAyAm tvAta , icchAjatyasyaiva vidheyatvAt / sAkSAtkAravidhi vinApi zravaNAdau pravattasya bhaJAnasya tRptiriva sAkSAtkAropapattezca brahmajJAnaM na vidheyam / tahi jJAnameva satyamajJAnaM nivartayatviti cet na / tatrApi bhedaviziSTabrahmajJAnaM nAdvitIyabrahmaNo jIvaikyAjJAnaM nivrtyti| bhinnaviSayatvAt / nApyabhedabhramAdakyAjJAnanivRttiH / bhramasyAjJAnAnivartakatvAt, abhedAjJAnasya tadviruddhabhedabhramajanakatvenAbhedajJAnasya bhramatvAyogAcca / ato'dvitIyabrahmajIvAbhedapramaivAvidyAnivartikA vaacyaa| na ca bhedAdestivatve tadabhedajJAnasya tannivRttitaH pUrvamutpannasya pramAtvaM saMbhavati / tadA tadviSayasya tatrApahRtatvAt / na cAvidyAyAH satyatve tannimitto bhedAdirasatyobhavati / tatazca brahmAjJAnasya tajjJAnAnnivaya'tvasiddhaye mithyAtvaM varNanIyam / evaM loke'pi zuktijJAnapramAtvAya rajatasya mithyAtvaM kalpanIyamiti tadeva dRSTamajJAnAdeH kalpanIyam / etadevAbhipretyoktam-"zrutopapattyarthameva bandhasyAvidyAtmakatvaM varNanIyam" iti / etena jJAnanivartyatve lAghavAdajJAnatvaM prayojakaM na tu sadasadvilakSaNatvamiti navI rthAdartho na sa codanArtha' iti nyAyena zravaNAdividhisAmarthyAdevAparokSajJAnasiddharna tatra vidhirityAha-sAkSAtkAreti / vidhyabhAvenAdRSTAbhAve'pi sAkSAdeva satyamajJAnaM nivartayaviti zaGkane tahIti / kiM savizeSabrahmajJAnaM satyAjJAnanivartaka nuta nivizeSabrahmaNo vA jIvAbhedajJAnam ? / naadyH| jJAnasya svasamAnaviSayAjJAnanivartakatvena savizeSabrahmAviSayakamUlAjJAnanivartakatvAyogAdityAha-na tatrApIti / dvitIye'pi kiM tajjJAnaM bhramaH uta prmaa?| AdyaM dUSayati-nApIti / ajJAnasya svaviSayabhramajanakatvAt svasamAnaviSayAbhedajJAnasyAjanyatvAsaMbhavAd bhramatvamevAnupapannamityAha-abhedeti / dvitIyaM parizeSayati-ata iti / tataH kimityata Aha-na ceti / ajJAnatatkAryanivRtteH pUrva niSprapaJcabrahmAtmAbhedajJAnasya tanmithyAtvaM vinA pramAtvAnupapatteH tatpramAtvaM vinA ttstnnivRttynuppttestdrthmevaajnyaanaademithyaatvmaavshykmityrthH| evaM tAvadajJAnasya svaprakAzabrahmaviSayatvAya tannivarttakajJAnapramAtvAya ca mithyAtvamAvazyakamityuktam, idAnIM vimataM mithyA jJAnakanivartyatvAt zuktirUpyavat / na ca sAdhanavaikalyam / svatantrAnvayavyatirekAbhyAM rajatanivRtteH zuktipramAjanyatvAt / nApi saadhyvaiklym| zuktitAdAtmyApannarajatasyAsatyatve tannivRtteH pUrvaM kevalazuktipramA'saMbhavena tatastannivRttyayogAt / na ca hetau vizeSaNavaiyarthyam uktaprakAreNa mithyAtvAbhAve jJAnanivartyatvAnupapattiriti bAdhakapradarzanArthatvAdityabhipretyAha-evamiti / uktanyAyamabhipretyaibAcAryairapi jJAnanivartyabandhasya mithyAtvamuktamityAha-etadeveti / uktaprakAreNa jJAnanivartyatayaiva mithyAtvasyAvazyakatvAde Page #190 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH / 169 noktaM nirastam / mAyA ca jnyaannivaa| "taratyavidyAM vitatA hRdi ysminniveshite| yogI maayaammeyaay"ityaadissRteH| mAyAyAH jJAnanivartyatvAkSepaH parihArazca nanvatra mAyAyAstaraNamAtra pratIyate na tu nivRttiH / taraNaM ca satyAM mAyAyAM ttkaaryaanivRttiH| na ca satyAM mAyAyAM tatkAryanivRttina yukteti vAcyam / satyapi tantau paTAbhAnanasaMsAranimittakAbhAve kebalamAyAyA akiJcitkaratvAt / IzvarAnugahItapuruSatarapuruSaSvena mAyAyA vandhajanakatvAditi cet / n| mAyAzabdena tatkAryalakSaNAnupapatteH, muktau mAyAyAM pramANAbhAvAcca / kimekamuktikAle parasaMsAro mAyAyAM pramANaM, kiM vA'nAdibhAvatvam, athavA zrutiH, uta tartavyatvAbhidhAnAnupapattiH ? / nAdyaH / sarvamuktau tadabhAvAt / tadanaGgIkAre ca mukyarthipravRttyanupapatteH / na dvitiiyH| aprayojakatvAt anAdiprAgabhAgasyegA vArvAcInapralApo'kiJcitkara ityAha-eteneti / evamavidyAyAH jJAnanivartyatvenAnirvacanIyatvaM prasAdhya mAyAyA api jJAnanivartyatvaM tAvadAha-mAyA ceti / ___ mAyAyA jJAnanivartyatvaM na smRtyartha iti zaGkate-nanviti / mAyAyAM mukhyataraNAsaMbhavAnnAza eva tadartha ityAzakyAha-taraNaM ceti / nanu badarIdrume cchinne punastanmUlAttadanurotpattivat mUlakAraNasya jJAnAdanivRttau tataH punaH saMsAro bhavedityata Aha-na ceti / kiM ca IzvaravazavatinyA mAyAyAstadupekSitapuruSeSu bandhakatvAt tadanugrahAnmuktepu na tatkRto bandha ityA ha-Izvareti / atra mAyAkAryopasthApakapadAbhAvAnmAyApadameva lakSaNayA tadupasthApakaM vAcyam / tadanupapannam / mukhyArthaparigrahe bAdhakAbhAvAditi dUSayati-na mAyeti / mAyAyA nityatvAnnAzo'nupapanna ityAzaGakyAha-muktAviti / pramANAbhAvamevopapAdayituM tatra saMbhAvitaM mAnaM vikalpayatikibheketi / sarvamuktyanantaraM kasyApi saMsArAbhAvAtsa mAyAyA nAnivartyatvagamaka ityAha-nAdya' iti / keSAM cinnityasaMsAritvAtsarva muktireva netyAzakya tathAtve svasyApi nityasaMsAritvazaGkayA na ko'pi mUktayathaM pravartetetyAha-tadanaGgIkAra iti / anAdibhAvasyApi viroghisaMnipAte nivRttyupapatterna tattvaM nityatvagamakamityAhana dvitIya iti / anAdibhAvasya virodhisannipAta evAyuktaH mAnAbhAvAdityAzakyAha-- zratibodhitAditi / "bhUyazcAnte vizvamAyAnivRttiH' ityAdizra tibodhitAt jnyaanaadityrthH| zra terabhAvAditi / "akSarAtparataH paraH' ityatrApi mAyAyAH suSuptipralayayorakSarArthatvamanUdyate na tu nityatvaM, zru tyantaravirodhAditi bhAvaH / pareNApi smRtyantare muktI mAyAniSedhAGgIkArAt "taratyavidyAm" ityatrApi taniSedha eva grAhya ityabhipretyAhana tatreti / 22 Page #191 -------------------------------------------------------------------------- ________________ 170 saTIkAdvatadIpikAyAm nAdibhAvasyApi zrutibodhitAnivRttyupapatta / na tRtiiyH| mukto mAyAsaddhAnAvedakazruterabhAgAt / "na tatra mAyA" ityAdismRtyA tvayA'pi baikuNThe mAyAniSedhasyoktatvAt / na turiiyH| "tarati brahmahatyAm" ityAdAviva vinAze'pi taratipadaprayogopapattaH "bhUyazcAnte vizvamAyAnivRttiH" iti tannivRttizrutezca / mAyA dhvaMsapratiyoginI jaDatvAt / zuktirajatavat / na caasiddhiH| "devI hyeSA guNamayI mama mAyA durtyyaa"| "mAyayA'pahRtajJAnA" ityAdismRtau tasyA guNamayatvAdipratipAdanAt, zrutau ca mAyAmupanyasya 'tadetajjaDaM mohAtmakam' iti jaDatvapratipAdanAt / nanvastu mAyAyA nivRttiH, sA jJAnAditi kutaH ? anumAnasya nivRttimAtre pramANabhAvAt / bhaktyA'pi tannivRtterupapatteriticet na "yasya deve parA bhaktiH" ityAdizrutyA-"bhaktyA mAmabhijAnAti" ityAdibhagavadvacanena ca bhaktarjJAnasAdhanatve viniyogAt bhaktisAdhyajJAnasyaiva "tato mAM tattvato tAtvA" ityAdinA mAyAnivRttirUpamuktyupAyatvAvadhAraNAt 'tasyAmidhyAnAdyojanAt tattvabhAvAt" ityAdizrutau nididhyAsanasAdhyasAkSAtkArasyaiva mAyAnivartakatvazravaNAcca / tasmAt jJAnanivartyatvAnmAyAyAH satyatvanivRttAvasatyAtmikA sA'jJAnAnna bhidyte| ___ "eSA mAyA svAvyatiriktA'sti' itpupakramya "mAyA cAvidyA ca svayameva bhavati" iti zrutau mAyAvidyayorabhedazravaNAta "taratyavidyAM vitatAm" iti ___ azvamedhanivartyapApe tartavyatvAbhidhAnavat jJAnanivartyamAyAyAM tadupapatterna caturtha ityAha-na turIya iti / taratiprayogasyAnyathA yupapattestadanityatve'pi na mAnamityAzakyAha-bhUya iti / "mAyA prajJA tathA medhA' ityAdinA mAyAyA jJAnarUpatvokterjaDatvamasiddhamityAzaGkAyAmAha-na ceti / tatra hiraNyagarbhabuddhireva prjnyaadipdairuktaa| mUlakAraNamAyAyA jaDarUpasattvAdiguNAtmakatvAjjaDatvameveti bhaavH| uktamAnena mAyAyA vinAzamAtrasiddhestasyezvarabhaktayA'pi saMbhavAnna tasyA jJAnanivartyatayA mithyAtvasiddhirityabhipretya shngkte-nnviti| zrutyAdinA bhakte ne viniyogAttatto mAyAnivRttarayogAt parizeSAtsA jJAnAdevetyAha-na yasyeti / kiM ca mAyAnivartikA bhaktiH kiM jJAnAtiriktA uta tadeva ? nAdyaH / jJAnasya muktyupAyatvAvadhArakasmRtyAdivirodhAdityAha-bhaktisAdhyeti / dvitIye nAmamAtravivAde'pi mAyAyA jJAnanivartyatayA mithyAtvasyAvazyakatvAllakSaNabhedAbhAvAnna mAyAvidyayorbheda ityaah-tsmaaditi| uttaratApanIyazrutirapi mAyAvidyayorabhede mAnamityAha-eSeti / "avidyAM mAyAM tarati" iti mAyAvidyayoH samAnAdhikRtatvAdapi tayorabheda Page #192 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 171 smRtau ca mAyAvidyayorbhedabhramanirAsAya sAmAnAdhikaraNyAcca / bhagavatA nAradena-- "nAsadrUpA na sadrapA mAyA naivobhayAtmikA / anirvAcyA tato jJeyA bhedabuddhipradAyinI // mAyavAjJAnazabdena zabdyate munisttm"| ityAdinA mAyAyA anirvAcyatvAjJAnazabdavAcyatvapratipAdanAcca / tasmAt jJAnanivA'nirvAcye ca prayujyamAno mAyAzabdo'jJAnasyaiva vaackH| evaM-- "daivI oSA guNamayI mama mAyA durtyyaa"| iti smRtau guNamayattvenAvagatA mAyA "prakRteH kriyamANAni guNaH karmANi iti smRtau ca prakRtirguNAtmikavAvagamyate / sA copAdAnamajJAnaM na tto'tiriktaa| zrutyavagatabrahmopAdAnatvavAde svatantrAyAH prakRterasattvAt / na ca guNamayatvAnmAyaiva prakRtirajJAnaM tu na guNamayamiti vAcyam / upAdAnAjJAnasyApi gunnmytvaat| evamanAdimAyayA supta iti svarUpAvArakatvaM mAyAyAM zrUyate / ajJAnaM cAvArakamityanubhave smRtau ca prasiddham / ata AvArakaviSayo mAyAzabdo'pyajJAnaviSaya eva / anyathA padArthadvayasyAvArakatvakalpane gauravAt / evaM mithyA ityAha-taratIti / bRhannAradIye nAradavacanamapyuktArthe pramANayati-bhagavateti / mAyAvidyayorabhedAcchra tyAdiSu mAyAzabdo bhAvarUpAjJAna eva mAnamiti paramaprakRtamupasaMharati-tasmAditi / guNamayatvarUpalakSaNaikyAdapi mAyAvidyayorabheda ityAha evamiti / nanu smRtau prakRtereva guNAtmakatvamavagamyate na tvajJAnasyetyata Aha--sA ceti / sAMkhyAbhimatapradhAnameva sA kiM na syAdityata Aha--zrutyavagateti / "yato vA imAni bhUtAni jAyante" "ahaM sarvasya jagataH prabhavaH pralayastathA" ityAdizrutismRtiSu brahmaNo jagadupAdAnatvokteH svatantraprakRtyaGgIkAre tadasaMbhavAttasyAH shrutyaadibaahytvenaasttvmevetyrthH| parAbhimatapradhAnasyAsattve'pyajJAnaM na prakRtiH tasya guNAtmakatvAbhAvAt kiM tu guNAtmakatvAvizeSAnmAyava setyAzaGkayAha-na ceti / ajJAnakAryeSu guNakAryasya vaicitryasya darzanAttadupAdAnAjJAnasya guNAtmakatvamAvazyakamityAha-upAdAneti / mAyAvidyayoH svarUpAvarakatvasAmyAdapyabheda ityAha-evamiti / smRtAMviti / "ajJAnenAvRtaM jJAnam" iti smRtAvityarthaH / gauravAdityupalakSaNaM svaprakAzasvara pAvarakatvasyAnirvacanIyAjJAnAdanyasyAsaMbhavAcceti draSTavyam / avidyAyA eva mithyApariNAmitvAnmAyAzabdasyApi tatraiva prayogAt saiva tadartha ityAha--evamiti / Page #193 -------------------------------------------------------------------------- ________________ 902 saTIkAdvaitadIpikAyAm zh :Tagsculatua aldaHSHvp 7fcumfafa Hgvara fa - gt # g - mithyAtvarmiNyendrajAlikakluptakarinaraturagAdau sArvalaukika: mAyAzabdaprayogo mAthAzavo janaviSaya: prasAvau takalota | janatarAvI nAM vyAvRttatvAccAnugatamAyAzabdAnabhidheyatvAt / saMbhavatyaikArthe anekArthatAyA anyAyyatvAt / tasmAt ghaTAdau mRcchabda iva mithyAgajAdau tatkAraNasvarUpaviSayo mAyAzabdaH mithyAgajAdau mAyAmayazabdaprayogAdapi tadanugatakAraNaviSayo mAyAzabdaH / mantrAde: mAyAtvanirAsaH nanu mantrauSadhAdiviziSTe mAyAvizabdaprayogAnmantrAdireva mAyeti cet / na, tasminmAyAvizabdasya mAyAkSobhakatvanimittatvAt / mithyAgajAdyadarzanadazAyAM maNyAdivaiziSTayadarzane'pi tasminmAyAvizabdAprayogAt, mAyAkSobhaka ACTi a TENT I | Hife THE ACAAINITATE : mithyopAdAnaM cAjJAnameva loke kluptamiti tadeva laukikamAyAzabdaviSayaH / F loke mithyApariNAminyeva mAyAzabdaprayoga ityetadupapAdayati-tathA hiiti| nanu mAyAviTTLETERATEUR HIATTERTIIT H A TATT T TraftuTATRAT ATESTI 3Wei 1 g'aabe qecbezaaigIE -dzaanyedffd 1 theca avzaaItheE ISITqerabezaageKe Da fcgi AUTH(CFTShi Qian Qian HEIGHE----derifiXin ! HTTWen HTTTT HETTITUTY: fszTH THIHITEYEWITCHriNAmyeva mAyApadArtha ityAha-mithyeti / daNDaviziSTe 'daNDI'tizabdavadauSadhAdiviziSTa mAyAvizabdaprayogAdauSadhAdireva mAyeti zaGkate-nanviti / qmsqq alqmmiffame mr shqmtnsqmirmitatmes HIMIN TATTAN sf Na au I G HATE A TSURFAST TR FITFATENTIT: PATTERATE-freq[Tifa THE TRA TARTanntsr'iir' dukaalki bli| mithyaabbisin en saasaabaadi 7777777777474779T57 fr3qrqrqrasforardararat #arare4CakerdAvapi tadevopAdAnamityAha-mithyopAdAnamiti / bhagavatA bAdarAyaNenApi mithyAsvapne mAyAtAdAtmyAbhighAnAttadupAdAnAvidyaiva mAyetyAha-sUtrakAro'pIti / "atha rathAn IG: HTTHIS If@HTTG HT T HIEYi Page #194 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 173 sUtrakAro'pi--"mAyAmAtraM tu kAtsnyenAnabhivyaktasvarUpatvAt" iti mithyAsvapne mRdghaTanyAyena mAyAzabdaM prayuJjAno mithyApariNAmyajJAnameva mAyAM darzayati / jJAne ca mAyAzabdo'nya eva / "mAyAvayunaM jJAnam" iti nighaNTusmaraNAt / kArye kAraNopacAro vaa| purANeSu tatra tatra mantrAdau mAyAzabdaprayogo'ghaTitakAryajanakatvaguNayogAt, loke nighaNTe ca tatra mAyAzabdAprayogAt / na caivaM zuktirajatAdipariNAminyapi mAyAzabdaprayogo laukikAnAM syAditi vAcyam / sAdhAraNAsAdhAraNabhramAnukUlazaktinimitta kasminnapyajJAne mAyA'jJAnazabdayopa'vasthayA prayogAt gharmyabhedena mAyikaM rajatamityAdiprayogadarzanAt / prayogazca aindrajAlikapradazito gajAdiH svapnopalambhovA'jJAnopAdAnakaH mithyAtvAt zuktirajatavat / na ca hetvsiddhiH| samudrAkarSaNAdeH satyatve taddezatiprANinAM maraNaprasaGgAta / svapnakRtabrahmahatyAdezca satyatve tasyavotthitasya karmAnadhikAraprasaGgAt / mithyA mAyAmAtramiti / tatra hetuH kAtsyenAnabhivyaktasvarUpatvAditi / paramArthakAryaM prati klRptadezakAlAdisAmagrIpauSkalyaM kAtsnyaM tenAnabhivyaktasvarUpatvAt kluptakAraNaM vinA bhavataH kAryasya satyatvAyogAt / na tatra rathA ityAdinA tatraiva tadabhAvasyoktatvAcceti sUtrArthaH / na cAjJAnameva kathaM mAyApadArthaH ?, hiraNyagarbhabuddhayAdAvapi tatprayogAdityAzakya tatra zatyantaramevetyAha-jJAna iti / ghaTAdau mRcchabdasyeva vA vRttijJAne mAyAzabdaprayoga ityAha kArya iti / kathaM tahi mantravizeSeSa devatAvizeSe ca mAyApadaprayoga RSINAmityata AhapurANeSviti / tatrApi zaktyantarameva kinna syAdityata Aha-loka iti / laukikasya naighaNTakasya vA prayogasya zaktikalpakattvAttadubhayasya ttraabhaavaadgaunntvmityrthH| mithyApariNAmino mAyApadArthatve'tiprasaGgamapavadati-na ceti / vRkSAdau satyapi pRthivItve yathA na pRthivI. padaprayogaH kiM tu nimitAntareNa vRkSAdipadaprayogaH evamatrApItyabhipretyAha-sAdhAraNeti / bRkSAdau pArthivapadaprayogAttatkAraNe pRthvItvavat rajatAdau mAyikapadaprayogAt tatkAraNAjJAnasya mAyAtvamAvazyakamityAha-dharmIti / takite'rthe'numAnamAha-prayogazceti / aindrajAlikapradarzitasya svapnasya ca satyatvaM vadantaM pratyAha-na ceti / krmaandhikaarprsnggaaditi| na ca jAgratkRtaiva brahmahatyA karmAnadhikArahetuH, na svpnkRtaa| itarathA siddhAnte'pi mithyAtvAvizeSAjjAgratyapi saMpAditA sA'nadhikAraheturna syAditi vAcyam / svapnaprapaJcasya satyatve tasya tatratyendriyagrAhyatvasyApi tathAtvAttasyApi jAgradavasthAtvApAtAt / na ca nindrAdidoSajanyatvameva tato bhedakamiti vaacym| satyatve Page #195 -------------------------------------------------------------------------- ________________ 174 saTIkAdvaitadIpikAyAm zuktirajatAdikaM prati kluptAjJAnasyaiva tadupAdAnatve lAghavamiti nAprayojakatvamapIti / atRtena pratyUDhA iti zrutiH mAnam evam "anatena hi pratyUDhA" iti zrutirapi bhAvarUpAjJAne mAnam / RtaM satyaM na bhavatItyanatamanirvacanIyam / tadapi "etaM brahmalokaM na vindanti" iti pUrvavAkyAvagatasvApakAlInabrahmAlAbhanimittamajJAnameva, tadanyasya tadA tadalAbhanimittatvAyogAdityajJAnamantazabdArthaH / na ca RtaM satkarma anataM pApamiha vivakSitam "RtaM pibantau" ityatra sukRte RtazabdaprayogAditi vAcyam / satyavAcino hi Rtazabdasya karmaNi satyAvazyakatvAbhiprAyeNa zrutau karmaphale prayogaH na tu karmaNi, sukRtasya loka iti karmaNaH pRthag grahaNAt / suSuptAvapi pratyaksvabhAvAtmanaH karmanimittAlAbhAsaMbhavAt / na ca karma prAptAvArakam / ajJAnaM tu vidyamAnamevAvRNotIti tadevAnRtazabdArthaH / ubhayatrAnRtazabdaprayoge'pi 'ajJAnenAvRtaM jJAnam" ityAdizAstrasiddhAvaraNasvabhAvasyAjJAnasyaiva "na kiJcidavediSam" iti parAmarzenApi siddhasya svaprakAzAtmAvaraNayogyatayA prakRte tadarthatvAt / tasyaivAsaMbhavAt / siddhAnte tu jAgratyanuSThitaduritasyAvidyAtiriktadoSAjanyatvAdarthakriyAsamarthatvAt svapnAnuSThitasya cAtathAtvAdvaiSamyamiti bhAvaH / ata evAprayojakatA'pi netyAha-mithyeti / anRtasyAvArakatvapratipAdakacchandogazrutirapi bhAvarUpAjJAne mAnamityAhaevamiti / nanvatrAnRtaM kiJcidAvArakaM pratIyate na tvanirvacanIyAjJAnamityata AhaRtamiti / asatyavacanarUpAnRtasya suSuptAvasaMbhavAdajJAnAdanyasya pUrvavAkyoktapratyagabhinnabrahmAlAbhanimittasyAnRtena hIti siddhvnnishaayogaaccetyrthH| anRtazabdena pApasyApi vaktu zakyatvAt tasyAvArakatvasaMbhavAccAtrApi tadevoktamityAzaGkAmapavadati-na ceti / 'RtaM pibatau' ityatra Rtazabdo yadi sukRtakAbhidhAyakaH syAt tInRtazabdaH pApAbhidhAyakaH syAt, na tvetadasti / tatra sukRtasya svazabdopAttatvena Rtapadasya jaghanyabRttyA tatphalaparatvAdityAha-satyavAcina iti / svaprakAzapratyagabhinnabrahmAlabhasya vAstavasyAsaMbhavAdanirvacanIye ca tasmin satyasya karmaNo nimittatvAsaMbhavAnna karmaNastadAvArakatvamapItyAha-suSaptAviti / ajJAnasya tu prAptakaNThacAmIkarAdyAvArakatvadarzanAttadevAvArakatvenAnRtapadoktamityAha--ajJAnamiti / pApasyAnRtapadArthatvamaGgIkRtyApi prakRte tanna grAhyaM kiM tu yogyatayA'nirvacanIyAjJAnamevetyAha-ubhayatreti / Page #196 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 175 evamajA-nIhArAdizabdazca vicitrgunnmymaavrnnsvbhaavmjnyaanmbhidhiiyte| laukikAjAdestatrAsaMbhAvat / brahmopAdAnatvazrutau sAMkhyakalpitAyAH prakRterapyasaMbhavAt / ata eva "prakRti puruSaM caiva" ityAdismRtirapi bhAvarUpAjJAne pramANam / evaM mithyArthAnupapattirapi bhAvarUpAjJAne mAnam / bhAvakAryasya rajatAderupAdAnAntarAsaMbhavAt / na cAnirvacanIyasya bhAvavilakSaNatvAnna bhAvatvamiti vAcyam / sadvilakSaNatve'pi parAbhimatAbhAvavyAvRttabhAvatvasya pRthivyAdivadrajate'pi sattvAt / navInamatavarNanam etena sopAdAnatve bhAvatvameva tantraM na tvabhAvavilakSaNatvaM gauravAta, pratyuta rajatAdermama mate'sattvena tvanmate ca sadvilakSaNatvena nirupAdAnatvameva / evamajJAnaM ca sadvilakSaNaM nopAdAnam / mithyArajatajJAnamapi sadvilakSaNama, svanmate nirupAdAnam / asmanmate ca sattvAdAtmA'ntaHkaraNaM vopAdAnam / evaM sopAdAnatve kAryasya kadAcitsattvaM prayojakaM, na tvasadvilakSaNatvaM kadAcitsaditi "ajAmekAM lohitazuklakRSNAM, nIhAreNa prAvRtA jalpyA cAsutRpa ukthazAsazcaranti, yadbhUtaM ca bhavacca bhaviSyaccetyAcakSate, AkAze tadotaM ca protaM ca" ityAdizrutayo'pi bhAvarUpAjJAne mAnamityAha-evamiti / ___ guNatrayAtmakasvatantraprakRtirevAjAdipadArtha ityAzaGkayAha-brahmati / svatantraprakRteH zrutibAdhyatvAdeva smRtiSvapi prakRtizabdo bhAvarUpAjJAnapara ityAha-ata eveti / arthApattimapyAha-evamiti / satyasya mithyArajatAdipariNAmitayopAdAnatvAyogAcchuktyAderananugatatvenAnupAdAnatvAt-tasyApi satyatve tatkArye mithyAtvAyogAcca zaktyAderapi mithyAtve tadupAdAnatayA'nirvacanIyAjJAnasyAvazyakatvAttataH parizeSopavRMhitA mithyArajatAdibhAvakAryAnupapattirUpArthApattirbhAvarUpAjJAne mAnamityarthaH / bhAvAbhAvavilakSaNatvasyaivAnirvacanIyatvAnmithyArajatAderbhAvakAryatvameva neti covaM siddhAntAnavabodhavimbhitamiti dUSayati-na ceti / mithyArajatAdhupAdAnatvenAnirvacanIyAjJAnaM kalpyamityatra paroktacodyamanUdyApavadayati-etenetyAdinA / gauravAditi / tathA ca mithyArajatAdernopAdAnApekSeti bhaavH| na kevalaM sopAdAnatve prayojakAbhAvaHkiM tu matadvaye'pi nirupAdAnatve prayojakamastIti tadeva yuktamityAha-pratyuteti / / ajJAnasyApyupAdAnatvayogyatA'bhAvAttattvena tanna kalpanIyamityAha-evamiti / tahi rajatajJAnopAdAnatayAjJAnaM kalpyata ityAzaGkayAha-mithyArajateti / mithyArajatAdenirupAdAnatvamevetyabhipratya sopAdAnave prayojakAntaramAha-vamiti / saditi Page #197 -------------------------------------------------------------------------- ________________ 176 saTIkAdvaitadIpikAyAm pratIyamAnatvaM vA gauravAt / tucchasyApi zabdAbhAsAdinA pratibhAsasaMbhavAcca / na ca rajatAdijJAnasya satyatve'rthasyApi tthaatvprsnggH| caramasAkSAtkArasya mithyAtve'pi brahmaNaH satyatvavatsAkSiNaH satyatve'pi sAkSyasya mithyAtvavaccopapatteH / kiM ca yadyadanuviddhatayA pratIyate tattadupAdAnam / na ca rUpyaM tat jJAnaM vA'jJAnamiti bhAti iti navInoktaM nistm| kimabAdhitatvAparaparyAyAstitvAtmakaM bhAvatvaM kAryasya sopAdAnatve prayojakam, utAnyAdRzam ? nAdyaH / tasyAtmamAtradharmatvAt / puSpAdiSu pratIyamAnazaityasyApi lAghavAjjaladharmatvavat ghaTAdiSu pratIyamAnAstitvasya tadadhiSThAnAtmagatatvAt / "astItyevopalabdhavya" iti zruterAtmano'stitvAvadhAraNAt "yasmAtparaM nAparamasti kiM cit" "na hyasti dvaitasiddhiH' ityAdizrutyA bhedprpnycsyaastitvnissedhaacc| tvadabhimatadhvaMsasyApi sopAdAnatvaprasaGgAt / dvitIyamapi kiM sattAjAtyAzrayatvaM svarUpavizeSasattAvattvaM vA, astItipratIyamAnatvaM vA, pratIyamAnatvasya prayojakatve'tiprasaGgamAha-tucchasyeti / svamate rajatajJAnasya satyatvA dAtmAdirupAdAnamityuktaM, tadayuktam jJAnasya satyatve viSayasyApi satyatApAtaH anyatra tathA darzanAdityAzaGkaya jJAnajJeyayoranyataramithyAtve'pyanyatarasatyatvaM tavApi saMmatamiti pariharati-na ca rajateti / ajJAne upAdAnalakSaNAbhAvAdapi na tadrajatAyupAdAnamityAha-kiM ceti / yaduktaM sopAdAnatve bhAvatvameva tantramiti, tattAvadvikalpayati -- kimiti / bAdhAbhAvAtmakabhAvatvasyAtmamAtratA kAryamAtre'bhAvAnna tatsopAdAnatve prayojakamityAha -nAdya iti / astitvasyAtmamAtradharmatve ghaTAdiSu kathaM tatpratItirityAzaGkaya tasyA anyathopapattimAha-puSpAdiSviti / puSpe] zaityakalpane gauravAt tatra pratIyamAnaM zaityaM yathA tadanugatajaladharma eveti kalpyate, evaM ghaTAdiSu pRthak sattvA. GgIkAre gauravAt tadanugatAtmasattaiva tattAdAtmyAddhaTAdiSu pratIyata ityrthH|| vastutaH tatsattaivAtmani bhrAntyA pratIyata iti kiM na syAdityAzakya zrutivirodhamAha-astIti / ___abAdhyatvarUpAstitvasya sopAdAnatvaprayojakatve'tiprasaGgamapyAha tvadabhimateti / anyAdRzamityetadapi vikalpayati-dvitIyamapoti / sattAjAtimattvameva bhAvatvamityetadavyAptyA dUSayati-nAdya iti / na ca bhAvatvasya lakSaNatayA naitadvivakSitaM kiM tu kAryasya sopAdAnatvapramApakatayeti vAcyam / anirvacanIyarajatAderapi pAribhASikasattAjAtimattvasaMbhaveneSTApatteriti bhAvaH / svarUpavizeSarUpatvasyAstIti pratIyamAnatvasya ca kAryadhvaMse'pi sattvAttasyApi sopAdAnatvApAta ityAha-dvitIyeti / kiM ca svarUpavizeSasattvaM nAma bAdhAyogyatvameva tadanyadvA ? / na dvitiiyH| tadanirUpaNAdityAha-bAdheti / nAdyaH / kAryamAne tadabhAvAditi bhAvaH / astItipratIyamAnatvasya tantratva iSTApattimapyAha Page #198 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 177 najarthAnullikhitadhIviSayatvaM vA, dravyAdyanyatamatvaM vA? / nAdyaH / sAmAnyAderabhAvatvaprasaGgAt dvitIyatRtIyayoksasyApi sopAdAnatvaprasaGgAt / bAdhAyogya. tvavyatiriktasvarUpasattAbhAvAcca, zuktirajatasyApyastIti pratIyamAnatvAcca / itarad dvayamabhAvavilakSaNatva eva paryavasyati / anyathA'pi nAsmAkamaniSTam / evaM kAraNasyApyupAdAnatve tadeva prayojakam / rajatAdeH sadvilakSaNatvena nirupAdAnatvamityapyata eva nirastam / bhAvakAryatvasyaiva sopAdAnatve prayojakatvAt / sadvilakSaNatvasyaiva nirupAdAnatvaprayojakatve paramate sato dhvaMsasya sopAdAnatvaprasaGgAt / evaM kAraNasyAnupAdAnatve'pi na sadvilakSaNatvaM prayojakaM kiM tvabhAvatvameva / anyathA prAgabhAvasyApyupAdAnatvaprasaGgAta / na ca kAryasya sopAdAnatve kadAcitsattvaM prayojakamiti vAcyam / paramate dhvaMsasyApi kadAcitsattvAt / kadAcitsattve sati bhAvatvaM prayojakamiti cet / na, bhAvatvasyaiva lAghavena prayojakatvAt / zaktIti / natrarthAnuklikhitadhIviSayatvamityatra najAnullekhidhIviSayatvaM ca tadvilakSaNasvarUpameva atiriktaviSayatAyA anirUpaNAt, eva dravyAdyanyatamatvamityatrAdipadena parigRhIte abhAvAtirikta guNAdau dravye vA'bhAvAnyatvAtiriktasyAnugatasyAnyatamatvasyAnirUpaNAdubhayatrApyabhAvAnyatvameva tantramiti paryavasyati / tathA ca tvayaiva gauravamurarIkRtamityabhipretyAha-itaraditi / abhAvAnyatvAtiriktabhAvatvasya kathaJcinnirUpaNe'pi tasya zuktirajatAdAvapi saMbhavAdiSTApattirityAha-anyathA'pIti / yaduktamajJAnaM sattvarahitatvAnnopAdAnamiti, tatrAha-evamiti / tadeveti / abhAvavyAvRttabhAvatvamevopAdAnatve prayojakaM na tu sattvam, tsyoktprkaarennaaniruunnaadityrthH| yadapyuktaM-matadvaye'pi sattvAbhAvAdrajatAdenirupAdAnatvameva yuktamiti, tadUSayati-rajatAderiti / nanu nirupAdAnatvaprayojakasadvilakSaNatvasyApi sattvAdrajatAdenirupAdAnatvaM kinna syAditi cet na abhAvatvasyaiva tatprayojakatvena tasya tatprayojakatvAsiddharityabhipretya tadaGgIkAre bAdhakamAha-sadvilakSaNatvasyeti / sopAdAnatvaprasaGgAditi / kAryasya' nirupAdAnatvaprayojakAbhAve sopAdAnatvasyA'vazyakatvAdityarthaH / anupAdAnatve sadvilakSaNatvasya prayojakatvAtjJAnasyApi tathAtvAnnopAdAnatvamityAzaGkayAha-evamiti / sadvilakSaNatvasyaivAnupAdAnatvaprayojakatve parAbhimataprAgabhAve tadabhAvAdanupAdAnatvAyogAtsvakArya pratyupAdAnatA syAdityAha-anyatheti / sopAdAnatve paroktaprayojakAntaramapi nirAkaroti-na ceti / nanu bhAvatvamAtrasyA''tmAdAvapi sattvAttAvanmAnaM na sopAdAnatvaprayojakaM kiM tu kAryatvamapi / tathA ca sattAvattve sati kAryatvameva tatprayojakaM kiM na syAdityata Aha-na ca satteti / 23 Page #199 -------------------------------------------------------------------------- ________________ 178 saTIkAdvaMtadIpikAyAm na ca sattAzrayatve sati kAryatvaM sopAdAnatvaprayojakayiti vAcyam / AtmasvarUpAtiriktaghaTAdisattAyA nirastatvAt / anyathA sattAzrayatvaM sattAzrayatve sati kAryatvaM ca nimittatve sanimittatve ca prayojakamiti dhvaMso'pi nimittaM nimittajanyo vA na syAt / kiMcitkAlaM sataH sarvadA sattvaniyamasyoktatvAcca / tasmAcchuktirajatAderabhAvavilakSaNabhAvakAryatvAnyathAnupapatyopAdAnakAraNaM sidadhyati / taccopAdAnaM naatmaa| sanmAtropAdAnatve kAryasyApi sattvaprasaGgAt, tasya niravayavatvena prinnaamaayogaacc| zuktizakalakAcAderananugatatvenAnAzrayatvena copaadaantvaayogaat| tacca lAghavAdanAdIti prishessaadjnyaanmev| taduktam-- yaccAnAdi svayaM mithyA mithyopAdAnaM tadajJAnamiti / yacca-yadyadanuviddhatayA pratIyate tat tadupAdanamiti, tadasat / lAghavena yaddhi yadanuviddhaM tattadupAdAnaM na tu prtiitipryntmpekssitm| gauravAt / rajatAdikaM cAnugatajaDAtmikAvidyAnuviddhamiti tadupAdAnam / anyathA''rambhavAde tryaNuke dvayaNukasya pariNAmavAde dadhni kSIrasya pRthivyAdau ca prakRteranupAdAnatvaprasaGgAt / kAryasya sopAdAnatve sattAzrayatvasya prayojakatve kAraNasya nimittatve kAryasya sanimittatve ca tasya prayojakatvApAtena tavAniSTaM syAdityAha-anyatheti / sataH kAryatvamapyanupapannamityAha - kiMciditi / zuktirajatAderupAdAnaM vinA'nupapattimuktA nigamayati-tasmAditi / taduSAdAnaM parizeSAdajJAnameveti vaktuM saMbhAvitopAdAnAntaramapavadati-tacceti / kimAtmA'dhiSThAnatayopAdAnaM pariNAmitayA vA ? / Adye pariNAmitayopAdAnAntaramAvazyakamityabhipretya dvitIyaM dUSayati--sanmAtreti / pariNAmasya prinnaamismttaaktvniymaadityrthH| kUTasthAtmanaH pariNAma evAyukta ityAhatasyeti / tarhi sAvayavaM zuktiH kAcAdi vopAdAnamityata Aha-zuktIti / zuktyAderananugatatvAtkAcAdeH cakSurAdyAzrayasya rajatAdyanAdhAratvAcca na tadupAdAnatetyarthaH / tathA'pyanirvacanIyaM kiM citkAryameva tadupAdAnamastvityAzaGkayAha-tacceti / mithyArajatAdhupAdAnatayA yat klaptamanAdyanirvacanIyaM tadajJAnamevetyatrAcAryasaMmatimAhataduktamiti / yaduktaM rajatAderajJAnAnuviddhatayA pratItyabhAvAnna tadupAdAnamiti, tadanUdya duussyti-yccetyaadinaa| ntviti| yadyadanuviddhaM tattatkAraNamupAdAnamityetAvata evopAdAnalakSaNatvAt pratIyata ityetad vyAvAbhAvAd vyarthamityarthaH / rajatAdhupAdAnAjJAne ca tallakSaNamastItyAha--rajatAdikamiti / ajJAnatvAkAraNAnugatA jaDAtmikA yA avidyA tatpariNAmatayA tdnuviddhmityrthH| nanu tadanuviddhatayA pratIyamAnatvaM tadupAdAnatvavyApakaM, rajatAdau ca tadabhAvAnnAjJAnopAdAnatvamiti cet na aprayojakatvenoktavyAptya Page #200 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 179 yattu rajatajJAnasyAtmA'ntaH karaNaM vopAdAnamiti, tnn| antaHkaraNasya kevalasya jaDatvena jJAnAnAzrayatvAt, indriyasaMprayogAsahakRtvAcca / na ca mithyArthe jJAnamAtrasamayatini cakSurAdisaMyogo'sti / evamAtmano'bhrAntatvaprasaGgAt, anta:karaNagatabhrAnterAtmanyArope'pi, tasyApyAropasyAntaHkaraNagatatvAdAtmanyavabhAsAyogAt / Atmanazca jJAnAtmano jJAnasamavAyitvasya sAkSiviveke nirastatvAt / rajatajJAnasatyatvanirAsaH yattu rajatajJAnasya satyatve'pi nArthasya satyatvamiti, tadasat / arthasyAsatyatve tatsaMprayogAjanyasya janyapratyakSarajatajJAnasya satyatvAyogAt / kluptakAraNaM vinA bhavataH kAryasya svapnarathAdivanmithyAtvaniyamAt / na ca-evaM zuktirajatasya sopAdAnatve skrtRktvaapttiH| na ca tatrezvaraH krtaa| viyadAderiva sAdhAraNatvaprasaGgAt / na ca jiivH| tasya tadupAdAnagocarakRtyabhAvAt, iti bhAvAdityabhipretya tadabhyupagame bAdhakamAha anyatheti / evaM svamatamupapAdya paramataM dUSayitumanuvadati- yattviti / tatra tAvadantaHkaraNaM na jJAnAzrayaH jaDatvAddhaTavat, itarathA tasya karaNatvAnupapatterityabhipretyAha--antaHkaraNasyeti / bhrAntijJAne kAraNAbhAvena tadasambhavAdapi nAntaHkaraNaM tadupAdAnamityAha-indriyeti / saMprayogAbhAvamevAhana ceti / jJAnamAtrasamayavatinIti siddhAntamabhipretyoktam / paramate'pyasati dezAntarAdisthite vA rajatAdI saMprayogo na saMbhavatIti bhaavH| bhrAnterantaH karaNagatatve Atmani tadabhAvena tadadhInabandho'pi tatra na syAdityabhipretyAha--evamiti / Atmani vastuto bhrAntyabhAve'pi tadAropo'stItyAzaGkaya tadAropasyAnyathAkhyAtirUpasyAntaHkaraNagatatvenAtmano bhrAntatA na syAdityAha-antaHkaraNeti / tAtmaiva bhrAntisamavAyikAraNamityAha--Atmanazceti / rajatAdyarthasyAsatyatve'pi tadviSayacAkSuSajJAnaM satyamiti yaduktaM, tadanUdya duussytiyttvityaadinaa| arthAbhAvAtsaMprayoga evAsatya, jJAnaM tu satyaM kinna syAdityAzaGkyaindriyakapratyakSatvAvacchedenendriyasannikarSasya kAraNatvena klRptatvAttadasatyatve tatkAryasyApyasatyatvamAvazyakamityAha -klRptakAraNamiti / nanu yatsopAdAnaM tatsakartRkamiti niyamAcchuktirajatAderapi sopAdAnatve sakartRkatvaM syAt / na cessttaapttiH| tatrezvarasya jIvasya vA kartRtvAnupapattaH, iti cet na / ubhayakartRtvasyApi saMbhavAdityAha--na caivamiti / tatrezvarakartRkatvapakSa uktadoSaM pariharati- tava mata iti / navInena svapnasRSTeH paramArthatvenAGgIkArAt jIvasya tadA tadanukUlakRtyabhAvAdIzvarakartRkatve'pi pratipuruSamasAdhAraNyavattArkikamate sukhAderiSTajJAnAdimAtrajanyasya jIvakartRkatvAyogAdIzvara Page #201 -------------------------------------------------------------------------- ________________ 180 saTIkAdvaitadIpikAyAm vAcyam / tava mate svapnasyeva vaizeSikAdimate sukhAderiva siddhAnte'ntaHkaraNasyevezvarakartRkasyApyasAdhAraNatvAvirodhAta, sukhAderiva rajatAderapi vRttimadantaHkaraNAvacchedena pramAtRcaitanyAbhinnacaitanyagatatvAcca / jIvakartRkatve'pi na dossH| avidyAkArye kRtina heturiti na tadupAdAnagocarakRtyAzrayatvaM kiM tu kAryAnukUlopAdAnekSitRtvam / taccAdhiSThAnasAmAnyajJAnAzraye jIve'pyastIti / brahmaNo jagatupAdAnatvenAjJAnakalpanam evaM brahmaNo jagadupAdAnatvaM zrutaM bhAvarUpAjJAnaM kalpayati / niravayavasya nirvikArasya brahmaNaH svatastadasaMbhavAt / na ca prakRtirevopAdAnaM na brahmeti vaacym| brahmopAdAnatvasyopapAdayiSyamANatvAt / svatantraprakRtau mAnAbhAvAcca / astu brahma upAdAnam, avidyA kiM kariSyati ? / na ca niSkalasya brahmaNo vikArAnupapattiH / tAtvikavikArAbhAve'pi kalpitavivartIdhiSThAnatvopapatteriti cet / na, sanmAtrabrahmakAryasya klpittvaanupptteH| kAryasya pariNAmisamAnakartRkatve'pyasAdhAraNyavacchuktirajatAderapIzvarakartRkalvezI tadupapattirityarthaH / svamate'pyasAdhAraNyamupapAdayati-sakhAderiveti / duHkhAderyathA tattadantaHkaraNopahitAsAdhAraNapramAtRcaitanye'dhyAsAdasAdhAraNyam, evamidamAkAravRttirUpeNa pariNatAntaHkaraNopahitatvena pramAtRcaitanyAbhedenAbhivyakte viSayAvacchinnacaitanye rajatAderadhyAsAdasAdhAraNyamityarthaH // __ jIvakartRkatvapakSamapyupapAdayati--jIbeti / tadanukUlakRtyabhAvAt jIvo na kartetyuktaM dUSayati-avidyeti / ceSTAvatkRtirapi kAryavizeSe hetuH na tu tadvattvaM katRtvamiti tRtIye vakSyate iti bhaavH| kintarhi katRtvamityata Aha-kiM tviti / kAryAnukUlaM yadupAdAnekSitRtvaM tadeva kartRtvamityarthaH / idaM ca kartRtvaM jIvasyApi rajatAdAvastItyAha-tacceti / zrutArthAnupapattirapi bhAvarUpAjJAne mAnamityAha-evamiti / avidyAM vinA brahmaNa upAdAnatvAnupapatti sphorayatiniravayavasyeti / svatastadasaMbhavAditi / pariNAmitayopAdAnatvAsaMbhavAdityarthaH / adhiSThAnatayopAdAnatvaM tu mithyApariNAmyavidyAM vinA'nupapannamiti bhaavH| "yato vA imAni bhUtAni jAyante' ityAdebrahmastutyarthatvAt smRtiprasiddhA prakRtireva jagadupAdAnamityata Aha-na ceti / zrutAvajAmAyA'vyaktAdizabdAnAmavidyAparatvAtsmRtezca mUlapramANasApekSatvena svAtantryeNa kasya cidarthasyAsAdhakatvAt svatantraprakRtirevAprAmANikI, kutastasyA jagadupAdAnatvamityAha--svatantreti / brahmopAdAnatvamabhyupetyAvidyAyAstatropayogAbhAvAttadarthaM sA na kalpanIyeti codayati-astviti / Page #202 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 11 sattAkatvAt / brahmaNo nirvikaartvshrutivirodhprsnggaat| cidAnandarUpasya brahmaNo'vidyAM vinA jaDaduHkhAtmakaprapaJcatAdAtmyAnupapattazca, brahmamAtrakAryatve jaDatvasyA''kasmikatvaprasaGgAcca / na ca vikArasyAvidyApariNAmatve brahmopAdAnatdabhaGgaprasaGga iti vaacym| tsyaapyupaadaantvaat| satyAnRtAtmakaprapaJcasya satyAnatopAdAnakatvaniyamAt / dvividhamupAdAnatvaM pariNAmitvaM tatsattApravatvaM ca / tatrAdyamajJAnasya dvitIyaM tu styjnyaanaanndaatmkbrhmnnH| yadyadanuviddhaM jAyate tattadupAdAnaM viyadAdikAryavargazcaitanyasattAnuviddho jaDAnuviddhazca jAyata ityubhayasyApyupAdAnalakSaNalakSitatvAcca / ata eva kAryasya brahmopAdAnatve brahmasamAnasattAkatvaM syAditi nirastam / pariNAmasya pariNAmisamAnasattAkatvasyaiva vaktavyatvAt tadubhayasattAyA brahmAtmakatvAcca / evamAtmanaH svaprakAzabahmasvarUpAnavabhAsAnupapattirapi bhAvarUpAjJAne brahmaNaH svata upAdAnatve vikAritvApAtena kauTasthyahAni rityAzaGkya tadvikArasyApAramArthikatvAt tadupAdAne na nirvikAratvahAnirityAha-na ceti / mithyApariNAmyajJAnAbhAve bhAvakAryasya pariNAminaM vinA'nupapatteH brahmaNa eva tatpariNAmitvaM vAcyam / tatazca pariNAmasya pariNAmisamasattAkatvAdvikArasya pAramArthikatvApAtAt brahmaNo nirvikAratvazrutipIDA syAditi pariharati-na sanmAtreti / kiM ca san ghaTa iti sadabhedAnubhavAtkAryakAraNayoH saMbandhAntarAnirUpaNAcca tayostAdAtmya. maavshykm| tasya ca vAstavasthAsaMbhavAdanirvacanIyameva taditi tadupapAdakatayA'pi tAdRzya vidyA'bhyupeyetyAha-cidAnandeti / svaprakAzabrahmamAtropAdAnatve prapaJce jaDatvamapi na syAdityAha-brahmeti / avidyAyA jagadupAdAnatve tayaiva tadutpattisaMbhavAttatra brahmaNo'pyupAdAnatvaM goravAdayuktamityAzaGkhya brahmopAdAnatvasyApi zrutyAdipramitatvena prAmANikatvAnnoktadoSa ityAha-na ceti / avidyAkArye'pi sattAdAtmyAnubhavAttadupAdAnatvamAvazyakamityAha-satyAnRteti / avidyAvad brahmaNo'pyupAdAnatve tadvadeva vikAritvApAta ityAzaya pariNAmina eva sarvatra vikAritvaM na tvadhiSThAnasyetyabhipretyopAdAnadvaividhyamAha-dvividhamiti / kiM cAvidyAbrahmaNorubhayorapyupAdAnala bhaNavattvAt upAdAnatvamAvazyakamityAha-yadyadanuviddhamiti / ytkaarnntaadaatmyaapnnmityrthH| tathA ca na ruupaadaativyaaptiH| prapaJcasya mithyAjJAnopAdAnatvena mithyAtvaM cet satyabrahmopAdAnatayA satyatvaM ki na syAditi codyamapyayuktamityAha- ata ebeti / ataHzabdArthamAha-pariNAmasyeti / zuktirajatAderadhiSThAnasamasattAkatvAbhAvAdityarthaH / brahmasvarUpasattAyA evAjJAnatatkAryayoravabhAsAdajJAnavattatkAryamapi mithyavetyabhipretyAha-tadubhayeti / jIvasya svaprakAzabrahmasvarUpAbhedasaMzayAdyanyathA'nupapattirUpArthA Page #203 -------------------------------------------------------------------------- ________________ 182 saTIkAdvaitadIpikAyAm mAnam / pratibandhakena vinA svaprakAzAtmakabrahmasvarUpAnavabhAsAyogAt / na ca brahmaNo jIvabhedAdeva tadanavabhAsaH / tasya nirastatvAt / avidyAtiriktena praaptaavrnnaayogaat| AvaraNasvarUpaM ca vakSyate / evaM mokSazAstropadezAnupapattirapi bhAvarUpa jJAne mAnam / tannivRttyatiriktopadezasAdhyaprayojanAbhAvAdityuktam / tasmAtpratyakSAnumAnAgamArthApattibhirbhAvarUpAjJAnaM siddhama / vyAvahArikatvanirvacanam ___etaccAjJAnaM vyAvahArikaM na prAtItikam / syAdetat--kimidaM vyAvahArikatvaM prAtItikatvaM vA ? / na tAvat svasattAvyApakajJAnaviSayatvaM svajJAnavyatirekavyApakavyatirekapratiyogitvaM vA prAtItikatvaM, svasattAkAlInAbhAvapratiyogijJAnaviSatAkatvaM vyAvahArikatvam / AdyayorajJAnasukhAdAvativyApteH dvitIyasya tatraivAvyApteH / sukhAdeH sAkSiNA jJAyamAnasyavotpattaH / pattirapi tatra mAnamityAha--evamiti / anupapattimevopapAdayati--pratibandhakeneti / aavaarkennetyrthH|svprkaashsyaapi brahmaNo vastuto jIvabhinnatvAdanavabhAsa ityanyathopapatti nirAkaroti-na ceti / pratyagabhinnasyApi brahma gastamoguNAdinA''vRtatvAdanavabhAsa ityAzaGkyAvidyAtiriktatamoguNe mAnAbhAvAtkarmaNazva prAptAvArakatvanirAsAdityabhipretyAha-avidyeti / nanvavidyAyA vA kathamAvArakatyaM tatkRtAvaraNasya dunirUpatvAdityAzakyAtraivAntyavAde vakSyata ityAha-AvaraNeti / mokSazAstrajanyajJAnasya saprayojanatvAnupapattirUpArthApattirapi tatra mAnamityAha-evamiti / duHkhadhvAMsAdireva jJAnaphalamityAzakya tadbahudhA nirastamityAha-tannivRttIti / iyatA prabandhenopapAditaM bhAvarUpAjJAnaM nigamayati--tasmAditi | anirvacanIyAjJAnasya vyAvahArikatvAdisandehe nirNayamAha-etacceti / atra vyAvahArikalAM prAtItikatvaM ca na sattvAntaraM, kiM tu svataH sattAzUtyAnAmadhiSThAnasattayaiva sadvadavabhAsamAnAnAM jaDAnAmidaM vyAvahArikam, idaM prAtItikamiti vyvsthitpriiksskvyvhaaraayaavaantraulkssnnymaatrm| tacca gailaNyaM svabhimatameveti vaktuM tatra svayUthyena saMbhAvitaM tatpUrvapazimukhenodbhAvya dUSayitu supakramate-syAdetadityAdinA / svaptatteti / yadA svasattA tadA svaviSayajJAnamityevaM vyApakajJAnaviSayatvamityarthaH / svajJAneti / yadviSayajJAnAbhAvo yadA tadA tadviSayAbhAva ityevaM vyApakAbhAvapratiyogitvaM rajatAdeH prAtItiva tvamityarthaH / svasatteta / svasattAkAle yadA kadAcidvidyamAnAbhAvapratipratiyogi yat jJAnaM tadviSayatvayogyatvaM ghaTAdervyAvahArikatvamiti neti pUrjeNAnvayaH / tana hetumAha-Adyayoriti / uktaprAtibhAsikatvalakSaNayorityarthaH / ajJAnAdisAkSiNastatsattAvyApakatvAtsvavizeSitasAkSyabhAvakAle svasyApyabhAvAccetyarthaH / vyAvahArika Page #204 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 183 nanu sukhAdirapi prAtItika eveti cet na / tathA sati rajatAderivecchAderapi svocitakAryAjanakatvaprasaGgAt / sukhArthaM yAgAdyananuSThAnaprasaGgAcca / zuktirajatAdAviva kasyApi tatra mithyAtvabuddhayabhAvAcca / na ca jJAnaniyatasattAkatvaM prAtI tikatvavyAptam / aprayojakatvAt, uktapratikUlatarkaparAhatatvAcca / nApi vyavahArakAle bAdhyatvaM prAtItikatvaM, tatkAle'bAdhyatvam vyAvahArikatvam / svapne'vyAptyativyApteH, prAtItikasyApi brahmAjJAnajanyasya tasya vyavahArakAle'vAdhyatvAt / svapnasyAnavacchinnacaitanyAdhiSThAnasya mUlAjJAnakAryatvAt / na ca svapnasya gajAdyabhAvavaddezAvacchinnamadhiSThAnamiti vyavahArakAle eva tajjJAnasaMbhavAdvAdha iti vAcyam / bAhyadezasAmAnyasya svapne prahaNAsaMbhavena lakSaNasyApi doSamAha-dvitIyasyeti / avyAptimupapAdayati--sukhAderiti / svasattAkAle kadApi svaviSayAjJAnAbhAvAdityevakArArthaH / __ AjJAnasukhAderapi prAtItikatvAnnoktA tivyAptyavyAptI iti zaGkate-nanviti / svagatadharmAvacchinnakAraNatAnirUpitakAryatAvacchinnaM kArya svocitakArya tadajanakalyaM prati prAtItikatvasya byApyatvAdicchAderapi prAtitikatve tadvyApakamapi syAdityAhana tatheti / kiM ca prAtItikasya kriyAsAdhyatvAbhAvAt sukhAderapi tathAtve tanna syAdityAha-sukhArthamiti / prAtibhAsikasya zrutimanapekSyaiva mithyAtvanizcayadarzanAdajJAnAdezca tadabhAvaniyamAnna prAtItikatvamityAha--zuktIti / nanu svaviSayajJAnakAle eva sattvaM rajatAdau prAtItikatvena vyAptam / tatazca vyAyavatyajJAnAdau vyApakaM prAtItikatvamAvazyakamityAzaGkamAnukUlatAbhAvAt pratikUlatarkabAdhAdutpannavinaSTe tAdRze ghaTe vyabhicArAcca naivaM vyAptirityAha-na ceti / vyavahArakAla iti / ajJAnAdervyavahArakAle bAdhAbhAvAnoktAtivyAptyAdiriti bhAvaH / atra kiM savilAsA'vidyAnivRttirbAdhaH / mithyAtvanizcayo vA ? / Adye Aha-svapneti / praatiitiklkssnnsyaavyaaptervyaavhaariklkssnnsyaativyaapterityrthH| tadubhaya supapAdayati-prAtItikasyati / abAdhyatvAditi / svapnarUpeNa pariNatAjJAnAnivRttarityarthaH / nanu jAgratkAlAtsvapnamUlamajJAnamapi nivarttatA. mityAzaGkaya mUlAjJAnasyaiva svapnopAdAnatvAt, tasya brahmajJAnAdanyato nivRttyayogAdityabhipretyAha-svapnasyeti / nanu svapnasya nAnavacchinnacaitanyamadhiSThAnaM yena mUlAjJAnaM tadupAdAnaM syAt, kiM tu yatra deze svapnagajAdiratubhUyate tadavacchinnacaitanyameva tadadhiSThAnam / tathA ca tadgatAvasthAjJAnameva gajAdhupAdAnamiti jAgrati tajjJAnAtsavilAsAjJAnanivRttirupapadyata iti zaGkAmapavadati-na ceti / svapne'nAropitabAhyadezasyaivAbhAvAditi bhAvaH / uktamaGgIkRtyApyAha-bAhyeni / sAmAnyato gRhyamANasyaivAdhiSThAnatvAdbAhyadezasya svapne tathA grahaNAsaMbhavAnna tadavacchinna Page #205 -------------------------------------------------------------------------- ________________ 184 saTIkAdvaitadIpikAyAm tasyAnadhiSThAnatvAt / atha vA'ntaHkaraNopahitasAkSyevAdhiSThAnaM, bhedAvabhAsastvAropitabhedaviSaya iti na virodhii| vicchinnadezatvAdikaM tu tatrAropyata iti na virudhyate / tatrApi svapno mUlAjJAnajanya eva / antHkrnnaadhisstthaancNtnysyaajnyaanaavissytvaat| nanu mithyAtvanizcayo bAdhaH, na tu savilAsAvidyAnivRttiH, sa ca svapnasyedAnImastIti cet / na, viyadAdiprapaJce'pi tatsattvAt / na ca yuktayanusandhAna vinA bAdhyamAnatvaM tat / nabhonIlimacandraprAdezikatvAdau tadabhAvAt / ata eva pramAtari satyabAdhyamAnatvaM vyAvahArikatvaM, tasmin sati vAdhyamAnatvaM prAtItikatvamiti pratyuktam / nApi tricaturakakSyAvizrAntatvaM vyAvahArikatvaM, vyAvahArikAtiriktajaDatvaM prAtItikatvam / tricaturakakSyAvizrAntiyadi tricaturakSaNasattA tadA svapnagajAdAvativyAptiH / icchAdAvavyAvahArikatvAptizca / yadi tricaturayuktisahatvaM tadA shuktirjtaadernirvcniiytvaadivissybyuktishtvaadtivyaaptiH| yadi tricaturaH puruSastathA gRhyamANatvam / sukhAdAvavyAptaH, pratipuruSaprapaJcabhedavAde caitnymdhisstthaanmityrthH| svapne dezAntarAdAvapi gajAdyupalambhAdutthitasya tadviSayAparokSajJAnAbhAvAttadajJAnanivRttirapya supapanneti draSTavyam / anavacchinnacaitanyasya svapnAdhiSThAnatve tasyA''vRtatvena tadgatagajAdermervAdivadasmadaparokSatA na syAt / anyathA puruSAtarIyasvapnasyApi puruSAntaraM pratyaparokSatA syAdityarucyA pakSAntaramAha-atha veti / ahaGkAropahitacaitanyasyaivAnAvRtasvabhAvatvena jIvasAkSitvAt suSuptAvapi sUkSmarUpeNAhaGkArasya sattvAttatrAdhyastagajAdeH svataH sAkSisambandhAttaM pratyaparokSatvaM, puruSAntarIyasvapnasya tu tatsAkSisaMbandhAbhAvAt na taM pratyaparokSateti bhAvaH / pramAtRcaitanye gajAdyArope'haM gaja ityavabhAsaH syAdityAzaGkaya tabhedasyApi tatrAropitatvAnmaivamityAhabhedeti / tarhi mayi gaja iti pratIyAt nAyaM gaja ityAzaGkaya vAhyadezasya tadbhedasya tatsvAtantryasya tadgajasaMsargasya ca tatra mAyAvijRmbhitatvAnmaivamityAha-vicchinneti / asmin pakSe'ntaHkaraNAvacchinne'vasthAjJAnAbhAvAd duHkhAdivanmUlAjJAnapariNAma eva svapna ityAha-tatrApIti / dvitIyaM zaGkate-nanviti / vyavahArakAle svapnasya mithyAtvanizcayAnnoktAtivyAptyAdirityAha-sa ceti / kiM mithyAtvanizcayamAtraM bAdhaH, uta yuktyanusandhAna vinA tannizcayaH ? / Adye dRzyatvAdihetubhiviyadAderapi vyavahArasamaye mithyAtvanizcayasattvAttatrAtivyAptiravyAptizceti dRSayati-na viyadAdIti / dvitIyaM duussyti-| ceti / tatprAtItikatvaM nabhonIlimAderyuktayanusandhAna vinA mithyAtvanizcayAbhAvAttatrAvyAptiribhyarthaH / uktayuktyaiva lakSaNA Page #206 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 185 ghaTAdAvasaMbhavAcca / nApi jIvakartRkatvaM prAtotikatvaM, IzvarakartRkatvaM vyAvahArikatvam / ghaTAdAvativyApteH, zuktirUpyAderapi sarvazaktIzvarakartRkatvAcca / nApi svAzrayAvirodhijJAnanivatyaM prAtItika, tadanyat jaDaM vyAvahArikam / sukhAdAvativyApteH, candraprAdezikatvAdAvavyAptezca / prapaJcasyApi svAzrayIbhUtabrahmAvirodhisAkSAtkAranivartyatvAcca / nApyarthakriyAkAritvaM vyAvahArikatvaM, tadanyajaDatvaM prAtItikatvam / bhayAdilakSaNArthakriyAkAritvasya rajjusAdAvapi sattvAt svadhvaMsajanakatvasya jaDamAtre sattvAt svaviSayajJAnajanakatvasyAtIndriye'bhAvAt tadatiriktArthakriyAyAH sukhAdAvabhavAt / nApi svasamAnakAlInasvAzrayaniSThAtyantAbhAvApratiyogitvaM vyAvahArikatvam / yadi caitanyamAzrayastavA ghaTAdirapi tAdRzAtyantAbhAvapratiyogyeva / anythaa'ropittvaanupptteH| yadyanAtmA mRdAdistadA rajatAdirapi naitAdRzAtyantAbhAvapratiyogI tasya zuktikAdAvanAropeNa tatra tadatyantAbhAvAbhAvAt / nApi pramANAyogyatvaM prAtItikatvaM tadyogyaM jaDamitarat / ntaramapi nirastamityAha-ata eveti / yadi savilAsAvidyAnivRttiratra bAdhastahi svapne'tivyAptyavyAptI, yadi mithyAtvanizcayastahi viyadAdAvavyAptyativyAptI ityAdi. doSasya tulyatvAdityarthaH / nApi tricaturetyArabhyezvarakartRkatvAccetyanto granthaH spssttaarthH| svAzrayeti / svasya rajatArya AzrayaH zuktyAdistadavirodhi yajjJAnaM tannivayaM prAtItikamityarthaH / AtmanyativyAptivAraNAya-jaDamiti / atra pararItyA doSamAha-- sukhAdAviti / svamate'pi jJAnapUrvaka mudgaraprahArAdinivartyaghaTAdAvativyAptiriti bhaavH| candraprAdezikatvAdestadAzrayacandrAdyavirodhijJAnena kadApyanivRttastatrAvyAptirityAhacandreti / kiM cAtra yAvatsvAzrayAvirodhitvaM vivakSitamuta ytkinycidaashryaavirodhitvm?| naadyH| rajatAderapi svAzrayAjJAnavirodhizuktijJAnanivartyatvenAvyApterityabhipretya dvitIye'tivyAptimAha-prapaJcasyeti / kiM kAryamAtramarthakriyA uta svaviSayajJAnaM, kiM vAyatnasAdhyaM kAryam ? / na sarvathApIti krameNa dUSayati-bhayAdIti / ghaTAdeH svotpatteH pUrva mRdAdiniSThAtyantAbhAvapratiyogitvasyoktatvAt tatrAvyAptivAraNAya-svasamAnakAlIneti / asaMbhavavAraNAya'-svAzrayeti / atrAzrayapadenAdhiSThAnaM vivakSitam, uta pariNAmi ? / Adye'saMbhava ityAha - yadIti / vipakSe bAdhakamAha-anyatheti / svasamAnakAlInasvasamAnAdhikaraNAtyantAbhAvapratiyogina evAropitatvAdityarthaH / dvitIyamanUdyAtivyAptyA dUSayati -yadyanAtmeti / adhiSThAnasyaivAropyAtyantAbhAvavattvAcchuktyAdestadajJAnasya ca rajatAdyanadhiSThAnatvAnna tadabhAva' iti tatrAtivyAptirityarthaH / 24 Page #207 -------------------------------------------------------------------------- ________________ 186 saTIkAdvaitadIpikAyAm yathArthajJAnasya pramANatve zuktirajatAdijJAnasyApi pramANatvAt / abAdhitajJAnasya pramANatve biyadAdijJAnasyApyaprabhANatvAt / cakSurAdijanyajJAnasya pramANatve sukhAdau tanna syAt / nApi pratItimAtrasattAkaM prAtItikaM tadvyatiriktaM vyAvahArikam / vRtteH pratItitve'saMbhavAt / na hi vRttireva rajatAdeH sattA / adhiSThAnacaitanyaM cedviyadAderapi tulym| viyadAdisattAyA api caitanyamAtratvAt : nApyajJAtacaitanyAvacchedakatvaM vyAvahArikatvaM, tadanyatprAtItikam / sukhAdAvavyA. ptyativyApteH / nApi brahmajJAnAtiriktajJAnAbAdhyaM vyAvahArika, tAdazajJAnabAdhyaM prAtItikam / svapnAdAbuktadoSAt / nApyavidyAyA vyAvahArikatve mAnam / na cAjJAnaM vyAvahArikam upAdAnatvAt, tantvAdivaditi vaacym| avidyAyA vyAvahArikatve prAtItikarajatAdyupAdAnatvAnupapattilakSaNapratikUlatarkaparAhatatvAt / tantvAdAvapi tadasiddhezceti / vahArikatvAdinirvacanam ___ ucyate / prAtatikatvaM vyAvahArikatvamiti ca na sattvabhedaH / sarvasyApi jaDasyA''tmasattAmAtrasattAkatvAt / tasyAzcaikarUpatvAt / anyathA vyAvahArikatvaprAtotikatvAnyatarasvabhAvAjJAnasya svavilakSaNasattAkakAryapariNAmitvAsaMbhavAt / kiM yatra yadvidyate tatra tadviSayajJAnaM pramANam, utAbAdhitArthajJAnaM, kiM vA cakSarAdijanyajJAnam ? na sarvathA'pi, Adya 'tivyAptaH, itarayostva pAteriti krameNAhayathArthetyAdinA / nApi pratItimAtrasattAkamityArabhya svAgadAvuktadoSAdityanto granthaH spaSTArthaH / evaM vyAvahArikatvAdilakSaNaM nirAkRtyAvidyAyA vyAvahArikatve mAnamapi nirAkaroti pUrvavAdI-nApyavidyAyA iti / tatra saMbhAvitaM mAnaM dUSayati -na cetyAdinA / pariNAmasya pariNAmisamasattAkavaniyamAt avidyAyA vyAvahArikatve tatpariNAmasya rajatAderapi vyAvahArikatvApAtAdidamanumAnamayuktamityaryaH / vyAvahArikatvasya dunirUpatvAd dRSTAntaH sAdhyavikalazcetyAha-tantvAdAviti / ___adhiSThAnasattAtirekeNa jaDe sattvAntarAnabhyupagamAttatra lakSaNAdyabhAvo na doSAyeti siddhAntayati-ucyata iti / prAtItikatvAdisattvAntaramapyAtmasattavetyAzaGkyAha-tasyAzceti / Atmani baadhaayogytaatiriktsttvaabhaavaadityrthH| ajJAnAdau sattvAntarAbhyupagame bAdhakamAhaanyatheti / kiM sargamajJAnamekasattAkam, uta kiMcidvyAvahArikasattAkaM, kiMcitprAtibhAsikasattAkam ? / Adye brahmAjJAnAdvyAvahArika kAryazuktayAdyajJAnAtprAtItikamiti geSamyaM na syAt, kAraNe vizeSAbhAvAdityarthaH / dvitIyaM zaGkate-vyAvahAriketi / kimetanmUlAjJAnameva rajatAyupAdAnamiti mate utAvasthAjJAnaM tadupAdAnamiti mate ? / AdyaM Page #208 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 17 vyAvahArikapariNAmyajJAnaM vyAvahArikaM prAtItikapariNAmyajJAnaM ca prAtItikamiti cet / na, ekAjJAnavAde tadanupapattaH / brahma na jAnAmi' 'zuktiM na jAnAmi ityanubhUyamAnAjJAnayoH sattAbhedAnanubhavAcca / adhiSThAnAtmatattayava nikhilaprapaJcakRtasadvayavahAropapattauM tadatiriktasattAbhedakalpane gaura vAta, pramANAbhAvAcca / na caivaM zuktirajatAderiva ghaTAderapi niyameva pratItyA bhavitavyama, avizeSAditi vAcyam / sattvAvizeSe'pi pramAtRvyavadhAnAdeva tadapratItyupapatteH / na ca zuktirajatAderapi ghttaadivdindriygraahytvprsnggH| svaviSayajJAnAtpUrvamasatastasya tajjanakendriyAsanikRSTatvena tadagocaratvAt / anumityAdigrAhyatvaM ca ghaTAdinA zuktirajatasyApi samAnam / na caivaM zuktirajatasya ghaTAdisattAttulyasattAkatve 'duSTAkSareva gRhyate' iti niyamo'nupapanna iti vAcyam / na hi prAgavidyamAnasya rajatasya grahaNe doSasyopayogaH yenAyaM doSo bhaveta, kiM tu mithyArajatasyotpattau / na caivaM ghaTAderutpattAvapi doSo hetuH syAditi vAcyam / tatrApyavidyAyA eva doSatvAt / avidyA ca brahmasvarUpaprakAzAcchAdakatvAdviparItakAryajanakatvAcca brahmaNi doSaH / kAcAderapyanena rUpeNava dUSayati-ekAjJAna iti / dvitIye'jJAnagatasattvabhede mAnAbhAva (t tadaGgIkAre gauravAcca noktavyavasthetyAha-brahmeti / atra cArtho gauravam / nanu kAryagatasattvabhedAnupapattyA kAraNe'pi sattvabheda: kalpyate ityAzakya kAryepyuktahetubhyAM sa nAstItyAha -adhiSThAneti / zuktirajataghaTayoH sattvabhedAbhAve rajatavadeva ghaTAderapyajJAtasattvAM na syAditi na vAcyam / ghaTAderAvRtacaitanye'dhyastatvena yAvadanAvRtapramAtRcetanyatAdAtmyamajJAtatvopapatterityAhana caivamityAdinA / na ca ghaTAderAvRtapaitanyAdhyAsa eva sattvabhedaprayukta iti vAcyam / duHkhAdau tadabhAvAditi bhaavH| ___ rajatAdeghaTAditaH sattvabhedAbhAve tadvadeva mAnagrAhyalA syAdityAzakya kimindriyagrAhyatvAmanumAnAdigrAhyalAM nA ? / Au ma pa namityAha-na ceti / - dvitIyamiSTamityAha-anumityAdIti / nanu zuktirajatAdigraho niyamena doSApekSaH, ghaTAdigrahastU naivamityetatttva bhedaM vinA'nupapannamiti cet, na / doSasya rajata dhu tpattAvevopayuktatvena sadgrahasyApi tadanapekSatvAdityAha-na caivamityAdinA / tarhi ghaTAderapi rajatAdivaghoSajanyatvaM 'yAtsattvavizeSAbhAvAditi na zaGkanoyamityAha - na caivamiti / kiM ghaTAderdoSajanyatvamAtramApAdyate uta kAcAdirUpadoSajanyatvam ? / AdyastviSTa ityAha-tatrApIti / avidyAyA upAdAnatvAtkathaM doSatvamityata Aha-avidyA ceti / nanvanupAdAnasyaiva kAcAderdoSatvaM dRSTamityAzakya na tasyAnupAdAnatvaM doSatve prayojakam atiprasaGgAt;ka tvadhi nipratibhAsapratibandhakatvAdikameva / tad avidyAyAmapi tulyamityAha-kAcAderati / dvitIyaM dUSayati-na hIti / kAcakAmalapittAdInAM Page #209 -------------------------------------------------------------------------- ________________ 188 saTIkAdvaitadIpikAyAm doSatvAt / na hi mithyAbhUtasya sarvasya kAcAdijanyatvamiti niyamo'sti, kvacitkazcidoSa ityabhyupagamAt / na ca zaktirajatasya vanhyAderivAnumitigocaratve'numitavanhAviva tadathinaH zaktirajate'pi pravRttiH syAditi vAcyam / yAbadvAdhaM svadRSTe tasminpravRtteriSTatvAt / anyadRSTe cAnyasyAbhAvanizcayAt pravRtterabhAvAt / na caivamekasya zuktau rajatAnubhavakAle'parasya tatra tadabhAvAnubhavo'pramA syAditi vAcyam / vaizeSikAdimate ekasya dvitvAnubhavakAle'parasya tatra tadabhAvAnubhavavat prAtItikarajatavAde vA parasya tadabhAvAnubhavavat svIyatadamAvaviSayatayA prAmANyopapatteH / na caivaM svasattAkAle samIcInarajatasyeva zuktirajatasyApi svocitaarthkriyaaprsnggH| tasya jJAyamAnatvaprayojyasakhAdikAryasya dhvaMsasya bandhasya ca dRSTatvAt, tadatiriktArthakriyAkAle cAdhiSThAnajJAnena vA'nyeva vA nivRttasya tadayogAt, vinaSTaghaTavat / kiM ca sattvAvizeSe'pyavidyAtiriktadoSAjanyatvena yathA na parasparakArye hetutvam, evamavidyAkArye'pi na hetutetyarthaH / rajatAdeH pUrvamanumAnagocaratvamuktam / tatra bAdhakamAzaGakya' pariharati-na cetyAdinA / __nanu ghaTarajatayoH sattvabhedAbhAve yathaikena ghaTavattayA nizcite bhUtale'parasya tatra tadabhAvAnubhavo'pramA, evamekena rajatavattayA nizcine zuktayAdAvaparasya tadabhAvAnubhavo'pramA syAditi cet na / zuktirajatAdeH sattvabhedAbhAve'pi paramate dvittvAdivat prAtItikasattvAntaramastIti mate tadAzrayavacca pratipuruSaM vyavasthitatvAt / tadanupalabdhyA tadabhAvasyaiva pramIyamANatvAdityAha-na caivameka yetyaadinaa| ___ sattvabhedAbhAve bAdhakAntaramAzayApavadati-na caivamiti / kiM svajJAnAdhInaM kArya svocitArthakriyA uta svasvarUpAdhInam ?, ubhayamapISTamityAha-tasyeti / nanu kaTakamukuTakrayavikrayAdikAyameva rajatocitArthakriyA, tacchuktirajatasya sattvabhedAbhAve syAdityata Aha-tada tarikteti / anyena veti / kAraNanAzena vA bhramAntareNa vetyarthaH / samIcInarajatasya brahmajJAnetarAbAdhyatvAt idAnImanyasyApi tannazahetorabhAvAttataH kaTakAdikaM jAyate, zuktirajataM tu naivamiti na tatastadutpattirityarthaH / kiM ca sarvasya jaDasyAdhiSThAnasattAtiriktasattvAbhAve'pi kasyaciddoSavizeSAjanyasvarUpavizeSAdarthakriyA, kasyacittu doSavizeSajanyasvarUpavizeSAnnArthakriyeti ca vyavasthA ghaTate ityAha-ki ceti / nanvarthakriyAkAritvaM vyavasthitaM cettahiM tadeva tasya sattvAntaramityAzaGkya tathAtve kSaNikavAdaprasaGgAnna tatsattvamityAha-na ceti / tahi tatprayojava tayA sattvAntaramAvazyakamityAzakya pUrNakSaNe vidyamAnasvarUpavizeSeNaiva tadupapatterna tadarthamapi tadapekSetyAha-kiM tviti / bidyamAnatvameva tahi sattvAntaramityAzakya svAdhikaraNasaMsargitvamAtrasyaiva tattvAttasya zuktirajatasAdhAraNatvAnmaivamityAha-vidyamAnatA ceti / Page #210 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 189 ghaTAdeH svocitArthakriyA zuktirajatAdestu tatrajjanyatvena tadabhAva iti vyvsthaa| na ca bauddhasyevArthakriyAkAritvaM kintu, vidyamAnatvaprayojyA'rthakriyA vidyamAnatA ca na sattvam / ___ nanu zuktirajatasya ghaTAditulyatve kathamavidyAtiriktadoSajanyatvamiti cet| na, kvacitkazcid doSa ityanenoktottaratvAt / paramate ca rajatajJAnasya sattve'pi tasya doSajanyatvavadyathArthapravRttyajanakatvavacca rajatasyApyavirodhAt / na caitadeva prAtItikasattvaM taditarajjaDatvaM vyAvahArikasattvamiti vAcyam / sadvilakSaNasyApyetatsaMbhavena sattvabhedasyAprayojakatvAt / kecittvavidyAtiriktadoSAjanyAvacchinnasattvaM svocitavyavahAropayuktatvAd vyAvahArikaM sattvam, avidyAtiriktadoSajanyA. vacchinnasattvaM prAtItikasattvam / tasya pratItimAtrakAla eva vidyamAnatvAt / sattvaM cAtmasattaivetyAhuH / tattvaviruddham / jaDasattvayovizeSAbhAvAt / tasmAnna jaDe sttvbhedH| prAtItikavyAvahArikavyavahArastu vRddhA / sattvAbhede'pyavidyAtiriktadoSajanyatadajanyAvacchinnasattAkatveneti draSTavyam / kathaM tIjJAnasya prAtItikatvaM rajatAderabidyAtiriktadoSajanyatvAnnArthakriyetyuktaM tatra sattvAntarAbhAve tadevAnupapannamiti zaGkane -nanviti / sattvAntarAstitvamate'pyekasattAkAnAmapyanyAnyadoSajanyatvasyAvazyakatvAnneyamanupapattirityAha-na kvaciditi / sattvabhedAbhAve'pi doSabizeSajanyatva' sbocitArthakriyA' bhAvazca paramate'pi dRSTa iti na tadarthaM saccAntaraM kalpyamityAha-paramate ceti / nanvavidyAtiriktadoSajanyatvatadajanyatvayoreva sattvAntaralakSaNatvAnna tadabhAva ityapi na zaGkanIyam / adhiSThAnasattayaiva sadbuddhigocarANA pRthak sattvAbhAve'pi ghaTatvAdivadanayoryavasthopapatteH, sattvAtmakatAkalpanAyA adRSTArthatvAdityAha-na caitdevetyaadinaa| nanvevaM sati kathamAcA3: pAramArthikavyAvahArikaprAtItikabhedena sattvavaividhyamuktamityAzavaya tadabhiprAyamAha -kecittviti / avidyAtiriktadoSAjanyAvacchinnasattvaM byAvahArikapadapravRttinimittamAha-svociteti / sattvAntare prAtItikapadapravRttinimittamAha-tasyeti / AtmasattvAtirekeNAvidyAtiriktadoSAjanyAvacchinnatajjanyAvacchinnasattvAntarAbhyupagame na vivAda ityAzakyAtmasattvameva tattadavacchinnaM tathoktaM, na tadatiriktaM tadityAhasattvaM ceti / nanUktarItyApi jaDe sattvavizeSasiddhirityAzaGkyAvacchedakajaDasvarUpavizeSabyatirekeNa sattve na vizeSa ityAha-tattvaviruddha miti / sattvabhedanirAkaraNamupasaMharati-- tasmAditi / ___ katha tahi vRddhAno tatra zuktirajatAdau prAtItikatvabyavahAraH, ghaTAdau ca byAvahArikatvabyavahAra ityAzajhyAha--prAtIti keti / Page #211 -------------------------------------------------------------------------- ________________ 190 saTIkAdvaitadIpikAyAm niSidhya vyAvahArikatvaM vidhIyate iti cet / na hi tena sattvabhedo vidhIyate kiM tu gaganAdisAmyamAtram zuktirajatAdisAmyaM ca nissiddhyte| avidyAtiriktadoSAjanyatvAt / etenAjJAnasyAnumAnAdivedyatva AtmavadanivRttiprasaGga iti prattyuktam / kalpitasyApi ghaTAditulyatayA tadupapatteH / AcAryAstu vyAvahArikamapyajJAnaM sAkSi pAtraprameyam / anumAnAdibhistu na tatsvarUpasiddhiH, ki tu tasyAbhAvavyAvRttyAdi bodhyata ityaahuH| na ca nityaniSasAkSivedyatve'jJAnasyAtmavatparamArthatvApattiriti vAcyam / mithyArajatAdau vyabhicArAt / abAdhitatvasyaiva paramArthatvaprayojakatvAtsAkSiNaH svasaMsRSTArthamAtraprakAzasyAsadvilakSaNatAmAtre nimittatvAt / na coktAnumAne abhAvavyAvRttirna pratIyata iti vAcyam / keSucidanumAneSu svaprAgabhAvavyatiriktatvAdizeSaNenAnyatra ca viSayaparizodhakatarkeNa tadavagamAt / na cAbhAvavyAvRttirityAsattvanivRttiriti evaM cedetaccAjJAnaM ThagA hArikaM na prAtibhAsikamiti sattvabhedaH kathamuktaH pUrvamiti zaGkate-ka tahIti / tadarthAnababodhabijRmbhitametaccodyamiti pariddharati--na hi teneti / byAvahArika matyanena gaganAdisAmyaM vidhIyate na prAtibhAsikamiti zuktirajatAdi sAmya niSidhyata ityrthH| ubhayatrApi hetamAha-avidyati / avidyAyA viyadAdisamAnatvAt paroktacodyamayuktamityAha-eteneti / vivaraNAcAya~rajJAnasyapramANavedyatvamanaGgIkRtyaivaitaccodha nirastam / tadAha-AcAryA iti / tairevAjJAne'numAnAdInAM pramANAnAmapyupanyatatvAtkathaM tatsAmiA gampamityata Aha-a mAnAdibhistviti / anAditva jJAnanivartyatve abhAvAvRttyAdItyAdipadArthaH / ajJAna paramArthasat doSAjanyajJAnagamyatvAdAtmavadityAzaGkA vyabhicAreNa dUSayati-na ceti / na ca zuktirajatAderdoSajanyAvidyAvattaviSaya-vAnna vyabhicAra iti vAcyam / tasya savAdivadanAvatasAkSiNyadhyAsena tatra tadAkAravRttikRtaciduparAgAvaraNabhaGgayorasaMbhavena tasyA aprAmANikatvAt / rajatasaMskArasyApi yadvRttyavacchinacaitanye d bhAsata ini kathitanyAyenedamAkAravRtti nAzAdeva saMbhavAdityAdi tRtIye vakSyata iti bhAvaH / abAdhitatvena sopAdhikatAmappAha--abAdhitatvasyeti / ajJAnasyA paramArthatve zazazRGgavattasya rAkSibhAsyatvAnupapattirityAzaGkya asadvailakSaNyabhAtreNApi tduppttemevmityaah-saakssinn iti / natu jJAnAtiriktapratyakSanivatakamityAdisAdhyeSvajJAne'bhAvavyAvRtterapratIteH tasyAH kathamanumAna' meyatvamiti cet na / AcAryAnumAne ta eva ttprtiiteH| anyatrA pakSAdivizeSaNamahimnA paryanasAnAttatpratIteriha - cetyaadinaa| ajJAnasyAbhAvavyAvRttiranumAnAdibhirbodhyata ityAcAryavAkye'bhAva pAvRttipadenAsattvanivRttirucyata iti kaizritpratipannaM tad dUSayati-na cAbhAveti / tata iti / uktAna mAnAdityarthaH / anumAnAnmukhato'pratItAvapi tattAtparya Page #212 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 191 bhramitavyam / tasyAstato'pratIteH / anugAnasya ca tAtparya napekSaNAta, pratyakSeNava tasyAsattvanivRsiddhezca / na cAnumAnAdipramANasyAjJAnasvarUpAviSayatve kathaM tato'bhAvavyAvRttiH pratIyeta, tadviSayatve vA kathamajJAnasya pramANAgocaratvamiti vAcyam / bhramaviSayasya rUpyAderanuvyavasAyapramANagamyatve'pyaprAmANikatvavadvayAvRttipramANagamyatve'pyajJAnasyAprAmANikatvAvirodhAditi ke cit / rajatasya idaM rajataM na iti pramANaviSayatve'yaprAmANikatvavadajJAne'pi tathAtvamityapare / yattvajJAnasya svAtantryeNASTavadanumityAdipramANagocaratvAta prAmANikatvaM zuktiranatAdeniviSayatayA'bhAvapratiyogitvena vA pramAviSayatvAnna tathAtvam / svAtantryeNa pramAgocarasyaiva prAmANikatvAt, anuvyavasAyAdeHsiddhAnte sAkSimAtratvAcceti, tadasat / yena vinA yasyAsattvazaGkAna nivartate, sati ca tasmin nivartate tattasmima pramANaH / yathA-rUpe cataH, dharmabrahmaNorvedaH / anyathA'tiprasaGgAt / ajJAnasya cAsattvazaGkA "ahamajJa" ityAdipratyakSeNaiva nivartate iti viSayatayA tatpratItirityAzaGakya tAtparyasya zabdamAtradharmatvAnmaivamityAha-anumAnasyeti / kiM cAhamajJa ityAdya bhavenevAjJAne'sattvazaGkAnivRttaratadartha mAnAnantaraM vyarthamityAhapratyakSeNaiveti / nanUktapramANe bhAvavyAvRttimattayA'jJAnamapi pratIyate na vA ? / antye tasya nAbhAvavyAvRttisiddhiH AdyajJAnasya prAmANikatvApAta ityapi na vAcyamityAhana cAnumAnAdIti / tatrAdyapakSamaGgIkRtyAnumAnAdeH sAkSisiddhAjJAnasvarUpAMze'nadhigatArthatAbhAvAnna tatra prAmANyamiti keSAM citparihAramAha--bhrameti / ajJAnasya pramANajanyapratItiviSayatvamAtreNa prAmANika mApAdayituM na zakyate vyabhicArAdityapareSAM parihAramAha - rajatasyeti / nana svAtantryeNa pramAgagocarasya prAmANi tvaniyamAt zuktirajatasya ca jJAnAntaropanItatvenopasajanatayA'nu AvasAyAdiviSayatvAnna prAmANikatvam, ajJAnasya ta svAtantryeNaiva pramANago ratvAtprAmANikatvamAvazyakamiti codyamanuvadati-yattviti / ___kiM ca pramANagocaratvame prAmANikatvena niyatam / na cA vyavasAyagamye zuktirajatAdau vybhicaarH| tatra manuvya sAyAdeH sAkSimAtratayA pramANatvAbhAvAdityAha-anuvyavasAya te / sAghupanotasyaivAjJAnasyAnyopasarjanatayaivAnumAnAdibhiH pratIteH svAtantryeNa pramAgocaratvameva netyAbhapretyAha--tadasaditi / pramAgocarasya prAmANikatvaniyamamabhyupetyAppamAnAdera jJAnAMzena prAmANya mityabhipretya tatprayojakamAha-yeneti / tadviti ta prakArakajJAnakaraNatvamAtreNa tatra pramANatvam / mImAMsakamate "agnihimasya bheSajam" ityAdyarthavAdAnAM svArthe prAmANyApAtAtArkikANAmapi mate cakSurAdeH zabdAdiSu prameyatvAdiprakArakajJAnajanakasya tatrApi prAmANyApAtAt / na ceSTApattiH / vyavasthitavRddhavyavahAravirodhAdityabhipretyAha-anyatheti / evaM ca satyanumAnAderajJAne prAmA Page #213 -------------------------------------------------------------------------- ________________ 192 saTIkAdvaitadIpikAyAm pratyakSameva sAkSyAtmakaM tatra pramANaM, nAnumAnAdi / tena vinA'pi tannivRttaH / abhAvavyAvRttirapi yadyapyupapattisahitapratyekSaNa viSayIkriyate tathApi pratyakSeNa sahakAryupapacyapratItidazAyAmajJAnamAtre sA nivarttate na tu tadbhAvatve iti pratyakSaM tatra na mAnaM ki tvanumAnAdi / 'tama AsIt' iti cAjJAnasya svAdhikaraNapratiyogikasaMbandhAzrayatvamAtramucyate na tvAsIditi satvamucyata iti na tasya prAmANikatvanirAkaraNamaniSTam / no sadAsIt" iti tasya sattvaniSedhAt / tasmAtsAkSimAtragamyamajJAnamiti / etenedaM paroktaM nirastam / avidyAyAH sAkSibhAsyatve mokSe'pi sA pratIyAt / taccharIre sAkSiNi sati tadanivatteriti / jJAnAtiriktAnirvacanIyajJeyAbhyupagamAdityuktatvAt / na caivaM sAkSiNo'jJAnAvRtatvAtkathaM tatasdavagama iti vAcyam / rAhorivAvRtenApi prakAzyatvAditi kecit / caitanyamAtramanAvRtamiti ca vkssyte| Nyameva netyAha--ajJAnasyeti / teneti / anumAnAdikaM vinvaajnyaanaasttvshngkaanivRttNrityrthH| evaM tadyajJAnasyAbhAvavyAvRttiravi tarkopanItapratyakSeNa nizcetuM zakyata iti tatrApyanamAnAdeH prAmANyaM na syAdityAzayopapattyananusandhAnadazAyAM satyapi pratyakSe'jJAna iva tadbhAvatve'sattvazaGkA'nivRtterna tattatra mAnaM, kiM tvanumAnAdyevetyAhaabhAveti / nan 'tama AsIt" iti zrutyaMvAjJAnasattvasyoktatvAt satazca brahmavatprAmANikatvaniyamAt tasyAprAmANikatvamayuktamityAzakya sRSTipUrvakAle vidyamAnatvamAtraM tamasaH zrutyocyate, na tu sattvam / itarathA "nosadAsIt" iti pUrvavAkyavirodhAdityAha-tama iti / tahi sAkSipramANagamyatvAdevAjJAnasya prAmANikatvamakSatamityAzaGakya sAkSiNaH kluptakAraNAjanyasya kutrApi pramANatbAyogAdajJAnAsattvazaGkAnibartakatvamAtreNopacArAt tatra pramANatvoktirityabhipretyopasaMharati--tasmAditi / ajJAnasya sAkSimAtrabhAsyatve navInoktaM codyamanUdya nirAkaroti--eteneti / ajJAnasya sAkSibhAsyatvamapyanupapannaM tasyAjJAnenAvRtatvAt AvRtasyApi bhAsakatve'tiprasaGgAdityAzaGkyAvatasyAvArakAtiriktabhAsakatvAbhAve'pyAvArakabhAkatvasya loke darzanAnmaivamiti keSAMcitparihAramAha-na caivamityAdina / cidAnandAtmake brahmaNi kalpitAnAdibhedena caitanyAMzo'nAvataH niratizayAnandAMza evAvRta iti anAvRtacaitanyAtmakasAkSiNA'jJAnAvabhAsopapattiriti matAntaramAha--caitanye ta / ajJAnAzrayasyApi vipratipannatvAt tannirUpayitumupakramate-tacceti / tarhi jIvasyAkalpitatvAt jIvaniSThamevAjJAnamityAzaGkyAha-brahmaviSayamiti / Page #214 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 193 ajJAnAzrayanirUpaNam taccAjJAnaM zuddhacinmAtraniSTham / tadanyasya sarvasya kalpitatvena tadAzrayatvAyogAt / brahmaviSayamajJAnamekAzrayaviSayaM tamastvAt, AvarakatvAcca, bAhyatamovadityanumAnAt tasya brahmAzrayatvasiddhiH / atra navInaH syAdetat / svaviSayaprakAzAtmake brahmasvarUpacaitanye kathaM tadviSayamajJAnam / ekasyakaviSayaprakAzAprakAzayostamaH prakAzavadvirodhAt / atha sauraprakAzadivAbhItAndhakArayoriva satyatvamithyAtvAbhyAM na virodha iti cet n| sauraprakAzaviruddhatatsamasattAkatamo'ntarasyeva citsamasattAkAjJAnAntarAbhAvena mithyAjJAnasyaiva catanyaviruddhatvAt / anyathA na jAnAmIti jJaptiviruddhatvAnubhavabAdhAt / kiM cAhamajJa iti dharmigrAhakasAkSibAdhAcca nAjJAnasya caitanyamAtrAzrayatvam / na cAyaM bhramaH doSAjanyasyAhamajJa iti sAvijJAnasyAbhramatvAt / dharmigrAhakavirodhena bAdhakAnAmevA''bhAsatvAt / evaM zuktyajJAnasyAhamartha evAzrayaH na tu zuktyavacchinnaM caitanyam / ahamidaM na jAnAmItyanubhavAt / kiM cAjJAnaM svakAryeNa bhrAntisaMskArAdinA svanivartakena tattvajJAnena ca sAmAnAdhikaraNyAya jAtrAtmaniSThaM, na tu jJAnamAtrAzritama / caitanye'pi jJAtRtvA. -, MIm -- svaprakAze brahmaNi svaviSayAjJAnAbhyupagame brahma svayaM prakAzate, na prakAzate ceti syAt, tdnuppnnm| ekasya pramAturekaviSayaprakAzAprakAzayovirodhena yogapadyAsaMbhava iti codayati--syAdetaditi / nanvaprakAzAtmakAjJAnasyAropitatvAdanAropitaprakAzena na virodhaH / nabhasi vistRtasavitRprakAze satyapyulUkAropitatamaso'nuvRttidarzanAditi zaGkate--atheti / kimajJAnaM citprakAzavirodhi na vA ? / Adye sauraprakAzasamasattAkazAvaratamovaccitprakAzasamasattAkAjJAnAntarasyAbhAvAdAropitamebAjJAnaM tadvirodhIti vaacym| tathA ca kathaM navirodha iti dUSayati-na soreti / dvitIye'nubhavavirodha ityAha--anyatheti / uktAnumAnasya tarkavirodha muktvA dhamigrAhakapramANavirodhamapyAha-. ceti / ahamajJa ityanubhave'jJAnasyAhamarthAzritatvAMze bhramatvAnna brahmAzritatvasAdhakAnumAnabAMdha ityAzakya bhramatvaprayojakadoSajanyatvAbhAvAnnAyaM bhrama ityAha--na cAyamiti / ajJAne ahamarthAzritatvasthAnumAnAdibAdhitatvAttatpratyakSaM bhrama ityata Aha-dhamAti / evaM mUlAjJAnasyAhamarthAzritatvamuktvA'vasthA'jJAnAnAmapi tadAha - evAmAta / evakAralyAvartyamAha-- na viti / yasyAjJAnaM bhramastasya bhrAntiH samyaktvameva ve te .nyAyAdapi bhrAntyAdyAzrayAhamarthaniSThamevAjJAnamityAha-kiM ceti.| 25 Page #215 -------------------------------------------------------------------------- ________________ 194 saTIkAdvaitadIpikAyAm dhyAso'stIti ceta, n| tasyAvihAdhInatvenAnyonyAzayAta, dehAdAvapi jJAtRtvAdhyAsasaMbhavAcca, buddhyavacchinna eva taddharmANAM jJAtRtvAdInAmadhyAsena cinmAtre tadabhAvAcca / anyathA saMsArasya cinmAtrAzrayatvaprasaGgAta brahmApi saMsAri syAt / vizeSyaviziSTabhAvasyaiva tantratvAt / vizeSyasthamajJAnaM viziSTe jIve saMsArahetuH tadgatatattvabodhaH viruddhazceti ceta, n| viziSTasya tato'nyatve jaDatayA saMsArAnAdhAratvAt / ananyatve ca brahmava saMsAri syAt / zuddhacaitanyasyaivAvidyAzrayatve tasya ca tatkAryaviziSTatayA'hamarthe saMsArAnanubhavaprasaMgAcca / dehabizeSyAhaMkArakartRtvena dehaviziSTe bhoktRtvApAtAcca vizeSyasthamukteH viziSTasthasaMsAravirodhitvaprasaGgAcca / etena vizeSyaviziSTayoradhyastamaikyaM tantramiti pratyuktam / nanupAdheH pratibimbapakSapAtasvAbhAvyAjjIve saMsAraH / na ca marumarIcikodake AdityasyApratibimbavadAropitAjJAne'pi caitanyasya pratiphalanaM na syAditi nanu sphaTikalauhityanyAyena cinmAtrasyAni bhrAntyAdyAzrayatvAtta naSThAjJAnasya tatsAmAnAdhikaraNyopapattiriti zaGkate-caitanye'pIti / cinmAtrAzritAjJAne siddhe tatastatra jJAtRtvAdyadhyAsasiddhiH, tatsiddhau ca tatsamAnAdhikaraNAjJAnasiddhiriti parasparAzrayatA iti dUSayati--- na tasyeti / ajJAnAdhyAsasya ci-mAtre'nAditvAnnityasAkSimAtrabhAsyatvAccoktaparasparAzrayo na doSAyetyAzakyAdhyAsikajJAtRtvAzrayatvenAjJAnAzrayatve'ti kathamapi na jJAtRtvAdisaMbhava ityAha-buddhayavacchinna iti / ajJAnabhrAn yAdezcinmAtrAzrayatve tatprayuktasaMsAro'pi tatraiva syAdityAha-anyatheti / caitanyasyAjJAnAzrayatvaM na saMsAritvaprayojakaM kiM tvajJAnakAryAhaGkAraviziSTatvam / tacca jIva eveti na brahmaNi saMsAraH / vizeSyagatAjJAnanivRttau viziSTagatajJAnameva heturiti na tannivRttyanupapattiriti zaGkate--vizeStheti / kiM viziSTaM vizeSyAdbhinna mutAbhinnam ? / ubhayathA'pi na yuktamiti pariharati-na viziSTasyeti / kiM ca cinmAtrasyAjJAnAzrayatve tatraiva tatkAryasyApyadhyAsAt tadviziSTamapi tadeveti tanniSThasaMsAropi cinmAtrasyaiva syAdityahamarthe tadanubhavo na syAdityAha-zuddheti / vizepyaviziSTabhAvastantramityetadatiprasaGgena dUSayati-deheti / vizeSyagatAjJAnAdviziSTe saMsAre tayoradhyastamaikyaM prayojakaM, tatazcAhamarthe'pi tadanubhavopapattiriti zaGkAmuktAtiprasaGgena dUSayati eteneti / mukhamAtrasaMbandhinA darpaNAdhupAdhinA pratibimba mukhe eva zyAmatvAdivikAradarzanAdupAdheH pratibimbapakSapAtitvaM svbhaavH| tathA ca cinmAtrAzritamajJAnamapi svasmizcitpratibimbasvarUpajIva eva saMsAraheturna bimbAtmake brahmaNIti zaGkate-nanviti / ajJAne citpratibimba evAjupapannaH tasyAropitatvena marIcitoyavatpratibimbo. pAdhitvAyogAdityAzaGakya dRSTAntAsaMpratipattyA dUSayati--na cetyAdinA / kiMcAjJAnasya Page #216 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 195 vAcyama / marIcikAtoye'pi taddezasthavakSAdeH pratibimbabhramadarzanAta, avidyAyA arthakriyAkAritvena tato vilakSaNatvAcca / avidyAyA upAdherAkAzAdyAtmanA pariNAme pratibimbApAyaH syAditi cet / na, kAryadazAyAmapi kAraNasvarUpAnapAyAt / na hi ghaTAdidazAyAM mRdAdisvarUpamapaiti, vizeSatazca rajatAdibhramadazAyAmapi purotini zuktiM na jAnAmItyanubhavAdajJAnasya tadavasthatvAt / na ca mukhapratimukhAnugatamukhatvAtiriktamukhamAtravyaktyantarasyeva jIvabrahmAnugatacitvAtiriktacinmAtrarUpasyAbhAvAt kathaM tasyAjJAnAzrayatvamiti vAcyam / pratibimbabhrame bhedamAtrasyaiva kalpitatvena kalpitabhedavaccandradvayasvarUpabhUtatabhedAdhiSThAnacandravyaktivat jIvezvarasvarUpabhUtatadbhedanimittAjJAnAdhiSThAnacaitanyavyaktarapi satvAt / ____ anyathA kalpitabhedavaccandrayoracandratvAnubhavaprasaGgAta, vyaktyatiriktajAterabhAvAt / jIvezvarayozcidrUpatA na syAccainyAtiriktacittvajArabhAvAt / paramate gaganAdipratibimbasthale gaganatvajAterabhAvAcceti cet / na, ajJAnasya svAzraya eva bhramajanakatvaniyamAta anAdibhAvarUpo na jJAnanivartya iti sAmAnyavyApterajJAnaM jJAnanivartyamiti vizeSavyApterbalIyastvavadupAdheH pratibimbapakSapAtitvamitibyApterajJAnaM svAzraye bhramaM janayatIti vizeSavyApterbalavattvAt / upAdheH pratibimbapakSapAtitvamapi kiM tatra svadharmapratibhAsakatvaM, svakAryapratibhAsakatvaM vA, svakAryaSThidharmapratibhAsakatvaM vA, pratibimba prati svaviSayAcchAdakatvaM vA ? / darpaNAdivadavidyAtiriktadoSAjanyatayA'rthakriyAhetutvAtsattvaguNaprayuktasvAchyatvAcca pratibimbopAdhitvaM yuktamityAha-abidyAyA iti / ajJAnasyAkAzAdirUpeNa pariNAme pUrvarUpasya nAzAt tadA citpratibimbo na syAditi zaGkate-avidyAyA iti / hetvasiddhyAdUSayati-na kAryeti / ajJAnasya svakAryasamaye vizipyAnubhUyamAnatvAdapi na tatsvarUpApAya ityAha-vizeSata iti / nanu bimbapratibimbamukhAnugatanukhatvAtirikta mukhamAtrasya bimbAdibhAvAtpUrNasattvAnnukhamAtrasaMbandhitvaM darpaNAdeyujyate, ajJAnasya tu jIvabrahmabhAvarahitacinmAtrasyAnAdikAle'sattvAttadAzritatvamanupapanannamiti, netyAha--na ceti / bimbAdibhAvasya bhedasya cAnAditve'pi mithyAtvAdvastutaH tadrahitaM tadadhiSThAnacinmAtramAvazyakamiti sadRSTAntamAha--pratibimbeti / yayorbhedaH kalpitaH tayostadrahitatadadhiSThAnamAtratvAbhAve bAdhakamAha - nyatheti / ___ kalpitabhedavaccandrayoradhiSThAnacandrAd bhede'pi candratvajAtimattvAccandratvAnabhava ityAzajhyAha-vyaktIti / jIvezvarayorapi vastuto bhedAdhiSThAnacinmAtra tvAbhAve jaDatvApattirityAha-jIvezvarayoriti / cidbhinnayorapi cittvajAtimattvAccidrUpatvamityAzakya cidvyakte rekatvAccitvajAtirevAyuktetyAha-caitanyeti / kiM ca bimbAdibhedabhrame bimbAdyatirikta tajjAtimadevAdhiSTAnamiti niyame paramate gagane pratibimvabhramo na Page #217 -------------------------------------------------------------------------- ________________ 196 saTIkAdvaitadIpikAyAm nAdyaH / mAlinyAderdarpaNaniSThatvavadavidyArUpasyAvidyAvacchinnatvasyAvidyAprativimbitatvasya kartRtvAdervA bandhasyAjJAnAdharmatvAt / avidyAstamayo mokSa iti mate avidyAyA bandhatvaM, bandhakatvaMvA, na tu baddhatvam / na dvitIyaH vicchedAderupAdhikAryasya bimbe pratibimbe ca darzanAt / saMsArasthAnAditvenopAdhyakAryatvAcca / na tRtiiycturthii| drpnnaadaavdRsstteH| evaM buddhirUpopAdherapi na pratibimbapakSapAtitvaM tasyA bimbapakSapAtijapAkusumasthAnIyatvena pratibimbapakSapAtyAdarzasthAnIyatvAbhAvAt / astu tahi caitanyamAtra saMsAraH, nityamuktatvazrutizca bimbasthAnIyabrahmaviSayeti cet / na avacchinnaH pratibimbo vA jIva iti matadvaye'pi zyAmatvavartulatvAdInAM mukhamAtramahAkAzayorasattvadarzanena tadvat cinmAtre saMsArAyogAt jIvepi saMsArAbhAvena jIvezvarayorbandhamuktizrutivyavasthAvirodhAcca / atha jIvo nAvacchinnacaitanyaM na vA pratibimbitaM kiMtu brahmava svAvidyayA rAjaputra iva vyAdhagRhIto vyAdhabhAvanayA saMsarati, tatvamAdivAkyajanyasAkSA syAdityabhipretyAha-gaganeti ! evaM siddhAntamatamanUdha tannira karoti--na ajJAna yeti / caitragatAjJAnena maitre bhramAdarzanAdajJAnaM svAzraya eva bhramajatakaM tathA cAjJAnAzrayacinmAtrasyaiva bimbAdirUpatve bimbabhUtezvare'pi tatkAyabhramAdiH syAdityarthaH / nanUktamupAdheH pratibimbapakSapAtitvamityAzakya tadapi dunirUpamityabhipretya vikalpayati-upAdheriti / Adye'jJAnAderajJAnAdharmatvAt pratibhAsaniyamo na syAditi dUSayati-nAdya iti / bandhastvajJAnadharma evetyAzaGkyAha--avidyeti / yadi bandho'jJAnadharmaH syAt tIjJAnameva baddhaM syAttatazca tannivRttirmokSo na bhavedita bhAvaH / pratibimba eva svakAryapratibhAsakatvapakSo darpaNAdAvajJAne cAsaMbhavIti dUSayati-na dvitIya iti / Adipadena bimbatva. zyAmatvAdInAM viyadAdInAM ca parigrahaH / jIvagatasaMsArasyAgnyauSaNyavatsvAbhAvikatvAt tasyopAdhikAryatvamapyasiddhamityAha-sasArasyeti / svakAryaniSThadharmapratibhAsakatvaM prativimbaM prati svaviSayAcchAdakatvaM vetyetatpakSadvayaM nirAkaroti -na tRtIyeti / ajJAnasya pratibimbapakSapAtitvAbhAve'pyantaHkaraNasya tadastvityAzaGkaya tadabhAvavattvena saMmatajapAkusamasthAnIyatvAGgIkArAttadayuktamityAha-eva miti / cinmAtramevAjJAnAzrayastatkAyaMbhrAntyAdirapi tasyaiva / na caiva "manyatra dharmAdanyatrAdharmAt" 'yo'zanAyApipAse zokaM moham" ityAdizrutivirodhaH, tasyA bimvabhUtezvaraviSayatvAditi matAntaramanuvadati-astu tauti / asminmate kinupAdhyavacchinno jIvaH, uta tatra citpratibimbaH ?; ubhayathA'pyaurAdhikadharmANAM cinmAtre'saMbhava iti sadRSTAntamAha-na avacchinna iti / cinmAtrasyaiva saMsAritve bimvavat prativimbAtmakajIve'pi tadabhAvAt 'tayAranyaH pippalaM svAdvatti' ityAdizrutivirodhazca syAdityAha-jIvesIti / vastuto Page #218 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 197 kAreNa rAjatvena bodhitaH kumAra iva vyAdhabhAvAta saMsArAnmucyate / na ca nitymukttvshrutivirodhH| tasyA vastutaH saMsArAbhAvaparatvAditi, tanna / pratIyamAnasaMsArAspRSTatvasyaiva tadarthatvAt jIvAtiriktabrahmAnaGgIkAre tadvirodhasyAparihArAd "yaH sarvajJaH" ityAdizrutivirodhazca syAt / ajJAnasya cinbhAtrazrayatve pUrvapakSaH kiM cAjJAnaM zuddhacitaH svAbhAvikaM cet na nivarteta / aupAdhika ced anyopAdhisvIkAre'nyonyAzrayAdyApattaH, brahmaNyajJAnasvIkAre tasya niravadyatvazrutivirodhazca / tamastvamapi hetAvandhakArasAdhAraNaM dunirUpam / AvArakatvaM ca paTAdau vyabhicArIti / atrocyte| asti tAvajjIvasya vedAntapratipAdyAzanAyAdirahitasvaprakAzasvarUpaviSayAjJAnam / atrAjJAnAbhAve mama tAdvazasvarUpamasti na veti saMzayAdyayogAt / anAvRtaprakAze tadayogAt / tAdvaka svarUpaM ca tasya nirUpitameva / tatazca viSayAzrayamajJAnaM siddham / ahamajJa iti pratItirapi ajJAnasyacaitanyamAtrAzrayatvaviSayaiva ahamanubhavagocarAzrayatvaviSayatve tadaprAmANyaprasaGgAt / ajJAnasyAnAtmAzrayatvAbhAvAt ahamanubhavagocarAnAtmatvasya nirUpitatvAt / tadupahitacaitanyAzrayatvamajJAnasyAhamajJa ityanubhavaviSaya iti cet / na, tadupahita nityamukta brahmaiva svAvidyayA saMsarati svavidyayA mucyate iti sadRSTAntaM matAntaramanu. vadati-athetyAdinA / "yo'zanAyApipAse zokaM mohaM jarAM mRtyumatyeti" ityAdizrutau vastuta iti padAbhAvAt pratIyamAnasaMsArAsparzitvameva tadarthaH / sa ca jIvabrahmavibhAgAnaGgIkAre virudhyetetyAha-tanneti / kiM ca brahmaNa evAjJatvAdimattve jagatkAraNasya sarvajJatvaparazrutipIDA syAdityAha-yaH sargajJa iti / kiM ca cinmAtrasyAjJAna kiM svAbhAvikamaupAdhikaM vA ?, nobhayathA'pItyAhakiM cetyAdinA / pUrvottahetudvayamapi dUSayati-tamastvamapIti / paTAdAviti / tantvAzritasya paTasya dezAntaravartivastvAvArakatve'pyekAzrayaviSayatvAbhAvAdityarthaH / jIve tAttvikasvarUpaviSayAjJAnasyAnubhavasiddhatvAdekAzrayaviSayatvaM tasyA'vazyakamiti samAdhatte-atrocyata iti / tAdRzasvarUpe pramANavaikalyAdeva saMzayAdi, na tvajJAnAvRtatvAdityAzaya svaprakAzasya svataH saMzayavirodhitvAdAvaraNAbhAve saMzayAdi na syAdityAha-anAvRteti / jIvasya vedAntavedyamazanAyAdyatItaM svarUpameva nAsti kutastadviSayAjJAnamityAzakya tasya sAkSiviveke nirUpitatvAnmaivamityAha-tAdRgiti / yaduktamahamajJa ityahamarthAzritamajJAnamanubhUyata iti tatrAhamarthasya dvirUpatvAccidaMzasyaivAjJAnAzrayatvaviSayo'yamanubhava ityAhaahamiti : jaDAMzasyaivAjJAnAzrayatvaM tadviSayatvaM ca kiM na syAdityata Aha-ahamanubhaveti / Page #219 -------------------------------------------------------------------------- ________________ 198 saTIkAdvaitadIpikAyAm caitanyAzrayatvamAtrasya cinmAtrAzrayatvapakSepi sattvAt / tadAzrayacaitanyasyAhaMkAreNApyupahitatvAt / na hyAkAzamAtre vartamAnaM tamo'pavarakAkAze na vrtte| tadupahitacaitanyamAtrAzritatvaM tvajJAnastha na 'ahamajJaH' iti prtiitivissyH| ahamevAjJaH ahaMkArAvacchinnamevAjJAnamiti vA'nubhavAbhAvAt / ajJo'hamIzvaro na bhavAmItyanubhave'jJAnAzrayasyezvarAddhadaH pratIyata iti veta, satyam / na ha yetAvatA cinmAtrAzrayatvavirodho'sti / ajJo'haM cidrUpo na bhavAmItyanubhavasyava cidrUpamAtrAzrayatve bAdhakatvAt, tasya cAsattvAt / tasmAdvedAntapratipAdyaM mAmahaM na jAnAmI. tyanubhavAdekAzrayaviSayamevAjJAnam / prayogazca ahamitiprakAzaviSayo na brahmaviSayAjJAnAzrayaH, tadAzrayatAvacchedako vA, kAryatvAt jaDatvAt ghaTAdivat / ahamajJaiti pratItizcAbAdhiketyuktam / kathaM tahi cinmAtrAzrayamajJAnaM jIve'nubhUyate tadAzrayasya jIvacaitanyAbhinnatvAditi cet tahi IzvarasyApyajJatvamahamajJa iti pratItizca syAditi ket anAtmano'haMkArasyAjJAnAzrayatvAbhAve'pi tadupahitacaitanyameva tadAzrayo'tu, na tu cinmAtramiti zaGkate-tadupahiteti / kimajJAnasyopahitacaitanyAzritatvamAtraM tadanubhavavipaya ityucyate, utAnupahitAnAzritatvamapIti ? / Aye na virodha ityAha-na tadupahiteti / cinmAtrAzritAjJAnasya kathanupahitAzritatvamityAzakyAkAzamAtrAzritaparimANAndhakArArupahitAkAze'pi vRttivadavirodha ityAha-tadAzrayeti / dvitIyaM dUSayati-tadupahiteti / ajJAnAzrayasya cidrUpezvarAd bhedAvagamAtkathamajJAnasya cinmAtrAzrayatvamiti zaGkate-ajJo'hamiti / atrAjJAnasyezvarabhedena sAmAnAdhikaraNyamAtraM pratIyate tat AtmatvavadajJAnasya cinmAtrAzrayatve'pi na viruddhyate iti pariharati-satyamiti / kIdRzastInubhavazcinmAtrAzrayatvavirodhItyAkAGkSAyAmAha-ajJo'hamiti / ahaGkAravAdino mama tAdRzo'nubhavo'stItyAzaGkyAnyeSAM tadabhAvAt tvadanubhavo vaTayakSAnubhavavannimUla ityAha-tasya ceti / mAmahaM na jAmAmItyanubhavasya bAdhakAbhAvAttata ekAzrayaviSayatvamajJAnasyAvazyakamityAha-tasmAditi / cinmAtrAzritatve'numAnamapyAha--prayogazceti / zuktyavacchinnacaitanyaniSThAjJAnAnAzrayatvenArthAntaratAdAraNAya brahmaviSayetyuktam / tadA. zrayatAvacchedako veti / netyanuSajyate / ahaGkArAtiriktajaDAnAzritasyAjJAnasyAhaGkAratadavacchinnacetanyAzritatvaniSedhe cinmAtrAzritatvameva paryavasyatIti bhAvaH / uktAnumAnasyAhamajJa iti pratyakSabAdhamAzaGkaya tasyAhamarthaMkadezacidaMzagAmyajJAnaviSayatvopapAdanAnnaivamityAha-ahamajJa iti / uktAnumAnasya tarkavirodhaM zaGkate-kathaM tIti / cinmAtrasyaivAvidyayA jIvabhAvena sthitatvAt tatra tadanubhava ityAzakya tahi cinmAtrasyaiva brahmabhAvenApi sthitatvAttatrApi tadApAta ityAha-sadAzrayasyetyAdinA / Page #220 -------------------------------------------------------------------------- ________________ 199 dvitIyaH paricchedaH yadyapyajJAnAzrayazcaitanyaM, Izvare'pyajJAnamastyeva tathApi na teneshvrsyaajnytvm| tathA hi-kimajJAnAzrayasyaiva caitanyasya jIvaparabhAvena vibhAge jIvavadIzvaro'pyanAdijIvajJAnanivAzrayaH svAtmani tadvaiziSTayaM ca pratIyAdityucyate, kiM vA jIva iva bhrAntyAdimAnahamajJa iti pratItimAMzca syAt ? / Aye issttaapttiH| na hi sarvajJezvaro jIvasya svarUpAvArakaM tajjJAnanivartyamanAdyajJAnapadAbhidheyamapyastIti na jAnAti / na caitAdazaM jJAnaM tasya sArvajJayaviruddham / na dvitiiyH| ajJAnasya taM prati svarUpAvArakatvAbhAvena tasya vyAmohAderasaMbhavAt / svarUpAvArakasyaivAjJo na jAnAmItyanubhavaviSayatvAt / anyathA tvadabhibhUtezvare'pi sarvAdhAre tvadabhimatamajJAnamastIti tasya na jaanaamiitynubhvprsnggH| kathamekamajJAnaM jIvasya svarUpAvArakaM nezvarasyeti cet / na, tvadabhimatamAyAyA iva puruSabhedenaikasyApyajJAnasyAvArakatvAnAvArakatvasyAviruddhatvAt kAryadarzanasya zrutipramANasya cobhayatra tulyatvAt / ajJAnAzrayacinmAtrasyaiva jIvezvarabhAvApattyaizvararUpacaitanyasyApyajJAnAzrayatve'pi na jIvavadajJatvamiti pratijAnIte-yadyapIti / tadupapAdayatuM brahmaNyApAdyamAnamajJatvAdi vikalpayati-tathA hI ta / anAdIti / anAditve sati jIvagatabrahmaviSayajJAnena nivayaM yat tadAzraya ityrthH| svAtmanIti / jIvaM prati yatsvarUpAvarakamajJAnaM cinmAtre mayi vartata iti pratIyAdityarthaH / "mAyinaM tu mahezvaram" iti zravaNAdIzvarasyAvidyAzrayatvamiSTamityAha-Adya iti / Izvarasya sarvajJatvAdeva tasmistadvaiziSTyapratItirapISTavetyAha-na hIti / jIvasyeti karmaNi SaSThI jIvaM pratItyarthaH / jIvavyAmohakaramajJAnamapyastIti jJonamIzvarasya sarvajJatvAnuguNameva na tadviruddhamityAha-na caita dRzamiti / IzvarAzritamanyajJAnaM taM prati na kiMcidapyAvaNotIti na tasyAjJatvabhrAntatvAdidoSaprasaGga ityAha-na dvitIya iti / ajJAnAzrayatvamAtreNAjJatvAnabhavApAdane bAdhaka mAha- nyatheti / ajJAnasya jIvaM pratyeva svarUpAvArakatvaM svabhAvazcedIzvara pratyapi tathA sthAnna cettathA jIvaM pratyapi tanna syAditi zaGkate-kathamiti / ajJAnasya jIvaM pratyeva svarUpAvArakatvaM svabhAvo nezvaraM prati, yathA paramate mAyAyA IzvaratadanugRhItapuruSAtiriktapuruSamAtravyAmohakatvaM tadvadityAha-na tvadabhimateti / puruSaviSaya eva vyAmohakAryasya saMsArasya darzanAdIzvarasya ca nityamuktatvazravaNAt paramate tathA vyavasthetyAzaGkhyAjJAnAvaraNAnAvaraNavyavasthAyAmapyayaM hetustulya ityAha-- kAryeti / ___Izvarasya svAbhAvikasarvajJatvavirodhAnna vyAmoha ityetadapi tulyamityAhatasyeti / Page #221 -------------------------------------------------------------------------- ________________ 200 saTIkAdvaitadIpikAyAm tasya svabhAvasarvajJatvAnna mAyAvaraNamityapi tulym|nceshvrsyaajnyaanaashrytve niravadyatvazrutivyAkopaH sarvAdhAre tasminsArvajJayaviruddhAvadyasyaiva vyAmohAdeH zrutyA niSiddhatvAt / anyathA 'mAyinaM tu mahezvaram' 'mama mAyA" ityAdizrutismRtivirodhAt, mAyAjJAnAbhedAt mAyAyA api dosstvaacc| yattvajJAnasya cinmAtrAzrayatve bandho'pi tatraiva syAnna jIva iti, tanna / ajJAnAzrayasyaiva jIvarUpatvAt / na hi jIvezvaravibhAgAnAkrAntaM kiM cididAnI caitanyamasti / Izvare tu tvanmata iva bandhakakarmAbhAvAtsaMsArabhramahetvAvaraNAbhAvAhA na bandhaH / nanu dharmidvaye sati vyavasthA yujyate nakarmiNIti cet / na yathA hi darpaNAdhupAdhinaikasminneva mukhe Aropitabhede pratibimba eva zyAmatvAdisaMbandho na bimbe, evamajJAnenApi pratibimbajIva eva bandho jAyate na bimbe bhramavizeSasya pratibimnanayatyame pAdheH prtibiNbpksspaatitvgirocyte| Izvare'jJAnalakSaNadoSAGgIkAre tasya niravadyatvazrutivirodha ityAzaGkhyAjJAnasya jIvaM pratyeva doSatvenezvaraM pratyadoSatvAnmaivamityabhipretyAha-na cezvarasyeti / niravadyazrutyezvare'jJAnasvarUpasyApi niSedhe bAdhakamAha-anyatheti / na coktazrutyAdinezvare mAyAsaMbandha eva pratIyate na cAjJAnasaMbandha ityAzakya tayorabhedasyopapAditatvAdityabhipretyAha-- mAyeti / nanu mAyinamitIzvarasyAjJAnaviSayatvametocyate na tu tadAzrayatvamiti cet / na, tasya svAzrayAvyAmohakatvenaiva mAyAzabdArthatvAt jIvamAtrAzritatve tadayogAditi bhaavH| mAyA'vidyayorbhedAGgIkAreNezvarasya mAyAmAtrAzrayatvAbhyupagame'pi niravadyatvazrutivirodhastulya ityabhipretyAha-mAyAyA iti / paroktaMbAdhakAntaramanuvadati dUSayitum yattviti / ajJAnAzrayacinmAtrasyaiva jIvabhAvenAvasthAne jIvAzritasaMsArasyAjJAnasAmAnAdhikaraNyamakSatamityAha-tanneti / avidyA dazAyAM jIvezavibhAgAnAkrAntaci mAtrApratIterjIvezvarabhinnaM cinmAtrameva nAsti kutastatra saMsAra ityAha-na hIti / ajJAnAzrayacinmAtrasyaiva jIvezabhAvenAvasthAne jIvavadIzvare'pi saMsAra: syAdityuktaM pariharati-Izvara iti / paramate jIvezabhedasya sattvAduktavyavasthA ghaTate, siddhAnte tu tadabhAvAtsA na yukteti zaGkatenanviti / sata eva bhedAdviruddhadharmavyavasthetyatra nidarzanAbhAvAd vyavasthAsamAnasattAka eva bhedastatprayojaka: siddhAnte'pi jIvezvarayostAdRzabhedAbhyupagamAttata eva taddharmANAM vyavasthopapattiriti sadRSTAntaramAha-na yatheti / darpaNAdyupAdheH pratibimba mukhe mAlinyavakratvAdyaniSTapratibhAsaprayojakatvadarzanAdupAdheH pratibimba evAniSTapratibhAsaprayojakatvaM pratibimbapakSapAtitvaM tatazcAjJAnaprayuktAjJatvAdyaniSTabhramo jIva eva pratibimbAtmake na tvIzvare bimbAtmanItyabhipretyAha- bhramavizeSasyeti / pratibimbapakSapAtitvazabdasyArthAntaramAha-atha veti / Page #222 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 201 . atha vopAdhiH svadharma pratibimba evAropayatIti niyamastadarthaH / kartRtvAdibandhecAntaHkaraNamevopAdhina tvajJAnamAtraM suSuptau tasminsatyapi kartRtvAdyadarzanAt / upapAditaM caitatsAkSiviveke / kartRtvAdikaM cAntaHkaraNadharma iti tatpratibimba eva eva bandho na brhmnni| antaHkaraNaM ca pratibimbopAdhiriti darpaNasthAnIyamapi na japAkusumasthAnIyameva tatra prmaannaabhaavaat| buddhau pravezarUpapratibimbabhAvasyatatra tatra zrUyamANatvAt / evaM brahmAkAravatyabhivyaktaM tadAzrayacaitanyaM tannivartakamiti na caitanyAzrayAjJAnasya nivRttynuppttiH| nanu viSayAzrayaM cedajJAnaM kathaM prtiiyet| AvRtasya prakAzakatvAnupa atrApi darpaNadharmasya mAlinyAdeH pratibimbamukha evAropavada jJAnadharmasya jADyAderapi jIva evAropa iti vyavasthopapattiH / nanvevaM viyadAderapyajJAnopAdhipariNAmatvena taddharmatvAt pratimbineyatyApAta iti cet n| uktaniyamasyopAdhisannikarSakAlaniyatatadharmaviSayatvAdviyadAdestvatItvAt / nanu bimbapratibimbayorubhayorapyaupAdhikabhedavattvAkathamayaM niyama iti cet / na, upAdhirhi grIvAsthamukhapratiyogikaM svaniSThabhedaM pratibimbamukha evAropayati na tu griivaasthmukhe| tasya svasmAd bhedaaprtiiteH| yastu pratibimbamukhAttasya bhedaH pratIyate na sa pUrvadarpaNadharmaH san tadupAdhinA tatrAropyate darpaNagrIvAsthamukhayoryugapadeva prtibimbbhedenaanvyaat| tasmAt bimbe pratibimbapratiyogiko bhedo bimbatvavadupAdhiprayukta eva na tuupaadhidhrmH| evamanAthupAdhiniSTho'pi bhedaH pratibimba evAropyate iti dRSTAnurodhena kalpanIyamiti bhAvaH / kathaM ta_jJAnAdharmasya kartRtvAdibandhasya pratibimbanayatyamityAzakya tadupAdhyantaraprayuktamityAha-kartRtvAdIti / evakArArthamAha-natviti / ajJAnasyAtmani kartRtvAdyAropakAntaH karaNopAdAnatvAttatprayojakatvamAtraM na tu sAkSAttadupAdhitvaMsatyapyajJAne'ntaHkaraNAbhAvetadadarzanAdityarthaH / nanu jalAdezcalanAdivadajJAnasyaiva kartRtvAdikaM kAdAcitkadharmaH kinna syAditi taTasthazaGkAnirAkaraNAyAha-upapAditamiti / kartRtvAderahamanubhavaviSayadharmatvAnubhavAdantaHkaraNasyaiva tathAtvAttaddharmatvamevetyetadakAtmavAde nirUpitamityarthaH / phalitamAha-katRtvAdikamiti / ajJAne citpratibimbAtmakajIvasyaivAntaH karaNe pratibimbitatvAttadupAdhikabandho'pi tatraiva vyavasthita ityrthH| / ___ yaduktamantaH karaNasya japAkusumasthAnIyatvAt pratibimbopAdhitvameva neti tadSayati-antaHkaraNamiti / ataHkaraNasya pratibimbopAdhitve'pi mAnaM netyAzaGyAha-buddhAviti / "AtmAnamanviccha guhAM praviSTaM" "guhAhitaM gahvareSThaM purANam" / ' sadA janAnAM hRdaye sanniviSTaH". kozAMzca sRSTvA pravizya" ityevamAdau parasya jIvarUpeNa vuddhayAdipravezazravaNAdaparicchinnasya tasya tatpratibimbabhAvavyatirekeNa pravezAsaMbhavAd buddhyAderapi pratibimvopAdhitvamityarthaH / yaduktaM cinmAtrAzritAjJAnasamAnAdhikaraNajJAnAsaMbhavAt tasya nivRttyanupapa Page #223 -------------------------------------------------------------------------- ________________ 202 saTIkAdvaitadIpikAyAm pattaH,prakAzamAnasyaiva prakAzakatvAt / na cAjJAnasAkSyaMzacaitanyaM nAvRtamiti vAcyam / AvatAnAvRtAMzabhedAbhAvAditi; maivam / AvRtasyApi prakAzasya prakAzatvAnapAyAt tsyaajnyaanprkaashktvopptteH| AvRtatve prakArAntaram ___ atha vA prakAzo'nAvRta eva, caitanyaM nAsti na prakAzata iti vyavahArAbhAvena caitanye tadviSayatvayogyatAlakSaNAvRtatvAbhAvAt / na caivaM tadAvRtaM na syAditi vaacym| mayyAnando nAsti na prakAzata ityAdivyavahAradarzanena tadviSayatvayogyatAlakSaNAvatatvasyApi sattvAt / na cAvRtAnAvRtabhedaprasaGgaH AvRtatvasya kalpitatvenAvirodhe'pi kalpitAvaraNaM caitanye'pi syAditi vAcyam / caitanya AvaraNakRtyAbhAvenAvRtatvAnupapatteH / caitanyAnandayoratyantAbhedasyApi zrutinyAyasiddhatvAt ttiriti / tatrAha-evamiti / kartRtvAdibandhasyeva brahmAkArAntaH karaNavRttarapyajJAnAzrayajIvacaitanyamadhiSThAnatayA'zraya ityajJAnasAmAnAdhikaraNyam / tadvad vRtyA tadabhivyaktAdhiSThAnacaitanyena cAjJAnanivRttyupapattiriti bhaavH| ajJAnAvRtasyaivAjJAnaviSayatvAttasyaiva tadAzrayatve tato'jJAnaprathA na syAditi zaGkate-nanviti / prakAzamAnasyaiveti / itarathA ghaTAdikamapyAvRtasvAdhiSThAnacaitanyena prakAzeteti bhaavH| cinmAtrasyaikoM'zo'jJAnAvRtaH aparoM'zo'nAvRto'jJAnasAdhaka ityAzakya tatrAMzabhedAbhAvAnmaivamityAha -na ceti / ajJAnAvaraNena caitanyasya prakAzarUpatvAnapAyAttasyetarAprakAzakatvepi svAvArakAjJAnasattAprakArakasaMzayAdivirodhitvarUpaM tatprakAzakatvama viruddham / rAhAvRtasauraprakAzasya svAvArakaprakAzakatvadarzanAdityabhipretya pariharati-maivamiti / ___ ajJAnAzrayacinmAtrasyAnandAdirUpeNAvRtatvAdajJAnaviSayatvaM cidrUpeNAnAvRtatvAttadavabhAsakatvaM cAviruddhamiti pakSAntaramAha-atha veti / svaprakAzatvena "asti prakAzata" iti vyavahArayogye nAsti na prakAzata iti vyavahArayogyatvamavidyAdhIMnAvaraNamityanantaravAde vkssyte| tatazca "caitanyAbhedo mayi nAsti na prakAzata" itivyavahAradarzanena caitanyAtmAbhedasyAvRtatvamapi / mayi caitanyaM nAstItyAdivyavahArAdarzanAnna tena rUpeNAvRtatvaM vRtivizeSAbhAvadazAyAmAnando nAsti na prakAzata iti vyavahAradarzanena tena rUpeNAvRtatvamAtmana ityarthaH / nanUktAvaraNAnAvaraNe viruddhe'viruddha vA ? / Aye tadAzrayayorAnandacaitanyayorbhedApAtenAtmanazcidAnandarUpatvaM na syAt / dvitIye cidrUpe'pyAvaraNApAtaH / tasyAvaraNAvirodhAditi na zaGkanIyam / aviruddhasyApyAvaraNasya caitanye kalpakAbhAvAdevAbhAvAdityAha-na cetyAdinA / caitanyasyAvRtAnandabhedAdevAnAvaraNaM kiM na syAdityata Aha-caitanyeti / "vijJAnamAnandaM brahma" "sadAnandacinmAtram" ityAdizrutyA cidbhinnasyAnandasya dRzyatayA kalpitatvenApuruSArtha Page #224 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 203 kalpitAvRtatvasya svAzraye tdbhaavaaviruddhtvaat| AvRtvAnAvRtatvayoH kalpitamibhedAdavirodha iti kecit // na cAvaraNasiddhyanantaraM bhedAropa ityanyonyAzrayaH / ubhayorapyanAditvAt / na cAnAditve klpittvaanuppttiH| mithyAtvaparyAyakalpitatvasyAnAditve'pyavirodhAt / tasmAd brahmaviSayamajJAnaM caitanyamAtrAzrayamiti rajatAdibhramahetvajJAnamapi zuddhacaitanyaviSayaM tadAzrayaM ca tasyaiva tabhramahetutvAt / shuktikaavcchinncaitnye'jnyaanaantraabhaavaat| na caivaM zuktayAkAravRttyA tadanavabhAsaprasaGgaH, tadavacchinacaMtanyasyAvRtatvAt tadAvaraNasya tato'nivRtteriti vAcyam / ajJAnasya tattadAkAravRttisaMsRSTacaMtanyAviSayasvabhAvatayA satyapi tasmina vRttyA tavavabhAsasaMbhavAt / so'yaM vRttarAvaNAbhibhavo nAma / astu vA'jJAnAntaraM ghaTaM jAnAmIti ghaTajJAnaviro tvApAtAdityAdiyuktayA ca tayorbhedAbhAvasiddharuktAvaraNAnavaraNe na dharmibhedaprayukta ityarthaH / nanvanAvRtacinmAtratva AnandasyApyAvRtatvaM na syAt vAstavAnAvaraNasamasattAkAvaraNAntarAbhAvena kalpitAvaraNasyaiva tadvirodhitvAditi, tatrAha-kalpiteti / kalpitasya' zuktirUpayAdeH svAbhAvena sahAvasthAnadarzanAdabhAvasya svAzraye pratiyogisattvenaiva virodho na pratiyoginetyasakRduktatvAdanAvRtatvamAvaraNasatvAbhAve'pi tadupapadyata iti bhAvaH / cidAnandayovastivAbhede'yanirvacanIyabhedAdAvaraNAnAvaraNavyavastheti matAntaramAha-AvRtatveti / anAvRte bhedAropAbhAvAdAvaraNAdhIno bhedaaropH| AvaraNasya tadadhInatve'nyonyAzraya iti cet n| ubhayorapyanAditvAtsAkSimAtrabhAsyatvAccotpattijJaptyoH parasparApekSAbhAvAt / prayuktau tu parasparApekSA na doSa ityabhipretyAhana ceti / nanu doSajanyasyaiva kalpitapadArthatvAd bhedAderanAditve kalpitatvAnupapattiriti cet na / paramate bhramasya doSajanyatve'pi kalpitatvAbhAvAnmithyAtvameva kalpitatvam / tacca bAdhyatvaM tadanAditvena na viruddhamityAha-na cAnAditve ityAdinA / mUlAjJAnasyaikAzrayaviSayatvamupasaMharati-tasmAditi / ajJAnamekameveti mate rajatAdibhramahetvajJAnasya mUlAjJAnAdabhedAttadapyekAzrayaviSayamityAha-rajatAdIti / mUlAjJAnAvRtacinmAtrasyaiva zuktikAdyavacchinnatve zuktyAdyAkAravRtyA tadAvaraNanivRttyayogAcchuktayAderAparokSyaM na syAdityAzaGkAmapavadati-na ceti / hetumAha-ajJAnasyeti / antaHkaraNavRttyavacchinnacaitanyAtiriktacaitanyAvaraNasvabhAvatvAdajJAnasya zuktyAdyAkAravRttyAva'cchedadazAyAM tadavacchinnacaitanyamajJAnenAnAvRtamiti tataH zuktyAderaparokSatayA'vabhAsopapattirityarthaH / ajJAnasya' vRttyavacchinnacaitanyAnAvarakatvameva vRtterhetorAvaraNAbhibhava iti tatra tatrocyate, na tvajJAnanivRtirityabhipretyAha-so'yamiti / rajatAdibhramahetvajJAnaM mUlAjJAnAdanyadeveti matAntaramAha-astu veti / ghaTAdyajJAnasya ghaTAdijJAnavirodhitvAnubhavAt Page #225 -------------------------------------------------------------------------- ________________ 204 saTIkAdvaitadIpikAyAm dhitayA tadanubhavAta, brahmajJAnasya tadayogAt / zuktikAdijJAnena tadajJAnanivRttyanubhavAcca tadapi samAnAzrayaviSayam / avasthAjJAnasya viSayaniSThatve anubhavavirodhaH nanvevaM viSayacaitanyagatAjJAnAntarasya kathamahamidaM na jAnAmIti pratItiriti cet / na, avasthAvasthAvatorabhedAdavasthAvato mUlAjJAnasyAtmagatatvAt tathAnubhava iti kecit / anye tu caitanyai kyAdityAhuH / apare tu zuktimahaM na jAnAmItyanubhavo mUlAjJAnaviSayaH zuktyAderapi tadviSayAbhinnatayA tadviSayatvAnubhavAt rajatAdhupAdAnamajJAnantu kAryAnu pattigamyamityAhuH / atha vA mUlAjJAnasyAzrayaviSayAbhedAnubhavAt tadaviruddhAgamAnumAnAbhyAmastu caitanyamAtramAzrayo viSayazca / zuktyAdyajJAnasyAhamidaM na jAnAmItitadbhadAnubhavAt ahmrthcaitnymaashryH| zuktyAdyavacchinnacaitanyaM vissyH| na cAvArakatvAdinA tadabhedAnumAnam / anubhavavirodhe tasyAbhAsatvAt / anyAzritAjJAnenApi anyatra viparItavyavahArAlambanayogyatvasyAvaraNasya kartu zakyatvAt / karaNAzritenApi viSayasaMyogena kartari jJAnadarzanAditi / avidyA sati ghaTAdijJAne tannivRttyanubhavAcca tanmUlAjJAnAdanyadevetyarthaH / sAkSigatAvasthAjJAnasya zuktayAdyavacchinnacaitanyamevAzrayo viSayazceti tadapyekAzrayaviSayamityAha-tadapIti / avasthAjJAnasya viSayacaitanyaniSThatve tasya pramAtRsaMbadhitayA'nubhavAyoga iti zaGkate-nanviti / avasthAjJAnasya mUlAjJAnadharmatvAddharmamiNorabhedAnmUlAjJAnasya cAhaMkArasamAnAdhikaraNatvAdavasthAjJAnamapi tadanuraktatayA bhAtIti keSAMcitparihAramAha-avastheti / svamatamAha--anyetviti / yathA me deH devadattAntaH karaNAvacchinnasAkSisambandhAbhAve'pi vastutastadabhinnacaitanye'dhyAsamAtreNa tenAjJAtatayA'nubhUyate, evaM ghaTAvajinnacaitanyasthAjJAnasyAhaMkArAvacchinnacaitanyena viziSya saMbadhAbhAve'pi vastuto'jJAnAzrayacaitanyasya tenAbhedamAtreNAhamidaM na jAnAmIti pratItirupapadyate / ghaTAderajJAtatayA'nubhava ivAjJAnAnubhave'pi tadadhiSThAnacaitanyapramAtRcaitanyayostivAbhedasyaiva prayojakatvAt / viSayacaitanyAzritasyApyajJAnasya tannivartakajJAnAzrayapramAtretaravyAvRttasvarUpasambandhavizeSAcchAkhAgre candramA itivanmayyajJAnamityAdipratItirupapadyata iti bhaavH| sarvatra na jAnAmIti mUlAjJAnasyaivAnubhUyamAnatvAdavasthAjJAnAnAmananubhava iSTa iti matAntaramAha-aparetviti / mUlAjJAnaM prati zuktayAdeviSayatvatadavacchedakatvayorabhAvAtkathaM zukti na jAnAmItyAdipratItirityAzaGkyAha-zuktyAderiti / ajJAnaviSayabrahmAbhinnasattAkatayA zuktayAderapi tadviSayatvAnubhava ityarthaH / evaM tarhi mAnAbhAvAdasthAjJAnameva na siddhyedityA Page #226 -------------------------------------------------------------------------- ________________ 205 dvitIyaH paricchedaH pratibimbite jIve'vidyA vartate na brahmaNi brahmaNo nirvdytvshruteH| mAyAvicvazrute yAviSayatvenApyupapatteriti kecina / na cAnyonyAzrayaH avidyAjIvatvayoranAditvAt / kevalasAkSivedyatvAcca / nanu jIvatvamavidyAprayuktam / avidyA ca jIvAzrayeveti ca prayuktAvitaretarAzrayaH; tadAha navInaH avidyAjIvayo yaMtra hyapekSA tnnirodhkH| anyonyasaMzrayo nocednyonyaadhiintaaksstiH|| iti cet / avidyAyA jIvaniSThatve parasparAzrayatvadoSaparihAraH na hyavidyAyA jIvatvaprayojakatvaM tatkAraNatvena tadavacchedakatvena vA / tasyAnAditvAt / kiM tvavidyopahite jIvatvam / upAdhizca yadyapi taTastha eva tathApi tadadhInapRthaktvAzrayacaitanye jIvatvamiti tadAzrayatAvacchedakatvena jIvatvadhyatirekavyApyavyatirekapratiyoginIti sA ttpryojikaa| AzrayatAvacchedakaM tvanyonyasApekSamanyamate'pi dRSTam / yathA dravyatvaguNattvayoH prameyatvAbhidheyatvayorveti zaktya vyavahAradazAyAM bAdhyamAnakAryAnupapattyA tatsiddhirityAha-rajateti / rajatAdikamajJAtacaitanyavivarto na tvajJAnavivartta iti matena mUlAjJAnasyaivaikAzrayaviSayatvaM na tvavasthAjJAnAnAmityAha-athabeti / abhedAnubhavAditi / vedAntavedyaM mAmahaM na jAnAmItyarthaH / "mAyinaM tu mahezvaram" ityAgamapadArthaH / ahamiti prakAzaviSayo na brahmaviSayAjJAnAzrayastadabacchedako vA ityAdyanumAnapadArthaH / avasthAjJAnamekAzrayaviSayam AvArakatvAt mUlAjJAnavadityanumAnaM zuktimahaM na jAnAmItyAdyAzrayaviSayabhedaviSayadhamigrAhakAnubhavavirodhena dUSayati-na ceti / . - ajJAnasya pramAtRcaitanyagatatve tataH kathamanyatrAvaraNaM apavarakAntaH sthena tamasA bAhyapradeza AvaraNAdarzanAdityAzaGkya hetuhetumatorekAzrayatvaniyamAbhAvAnna taditi sadRSTAntamAha-anyeti / vAcaspatinA mUlAjJAnasyApyAzrayaviSayabhedo'bhyupagataH, / tamupapAdayitumAha-avidyeti / brahmaNo mAyAtmakAjJAnAnAzrayatve "mAyinaM tu mahezvaram iti zrutivirodha ityAzaGkyAha --mAyAvittveti / nanu caitanyasya vastuto jIvatvAbhAvAdavidyAdhInaM jIvatvaM tadavacchinnAzrayA'vidyoti mate'vidyA'pi tadadhIneti parasparAzraya ityata Aha-na ceti / kimavidyAjIvatvayorutpattAvanyonyApekSA uta jJaptau prayukto vaa?| naadyH| tayorutpatterevAbhAvAdityAha--avidyeti / na dvitIyaH / tajjJAnasya nityatayA'nyAnapekSatvAdityAha- kevleti| tRtIyaM zaGkate-nanviti / prayuktAvitaretarAzrayatve noktadoSa ityAzakya tasya doSatvaM paroktazlokena darzayati-tadAheti / "... avidyAjIvatvayoryadyanyonyaM prati kAraNatvena kAraNatAvacchedakatvena vA prayoja Page #227 -------------------------------------------------------------------------- ________________ 206 saTIkAdvaitadIpikAyAm na dossH| na cAjJAnAjanyatvejIvatvAdeH kathaM mRSAtvamiti vAcyam ajJAnasyevAnAvidharmasthApi svabhAvaprayuktamithyAtvasyAjJAnajanyatvam vinApyavirodhAn / nacaivaM jIvatvAdeH kathamajJAnaprayuktatvaM vaparItyasyApi suvacatvAditi vAcyam / jJAnakAlaniyatavyatirekapratiyogijIvatvAderajJAnaprayojyatvAt / anyathA tannivRttau tabanivRttiprasaGgAt / na ca jJAnenaiva tanivRttiriti vAcyam / satyajJAne tadayo. gAt / zrutau smRtau ca jIvatvAdeH ajJAnAdhInatvasya siddhtvaacc| evamIzvaratvamapyavidyAprayuktam / "jIvezAvAbhAsena karoti" iti shruteH| tatprayuktimAtreNa krotishrutiH| pryuktishcoktaa| jIvezvarAbhyAmeva tayoH kalpane AtmAzrayaH / anyonyakalpane vA'nyonyAzraya iti navInoktamapyata evAsat / manAditvAt / vastutastu brahmavAde AtmAzrayatvAdirna dossH| ato matadvaye'pi na doSa iti / katA syAttahya bhayorapyasiddhayApAtenAnyonyaprayuktirapi na syAnna tvetadasti, kiMtu mukhapratibimbe zyAmatvavyasthApakabhedopAdhitayA darpaNaM tatprayojakamitivaccitpratibimbe jIvatvavyavasthApakabhedopAdhitvAdavidyAbhAve jIvatvasyApyabhAvAdavidyA jIvatvaprayojiketyucyate jIvatvamapyavidyAzrayatAvacchedakatvAttatprayojakamityucyate / AzrayatAvacchekatayA ca parasparApekSA parairapISyata iti na doSa ityabhipretyAha-na hyavidyAyA ityAdinA / jIvatvasyAjJAnAkAryatve caitanyavanmithyAtvaM na syAdityAzakya na mithyAtvamavidyAkAryatvaprayuktaM tadabhAvepyajJAnasya mithyAtvAt kiM tu jaDatvaprayuktam, tacca jIvatvasyAnAditve'pyupapadyata ityAha--na cAjJAneti / nanu jIvatvajIvezabhedAderanAditve katha tasya tatra tatrAjJAnaprayuktvAbhidhAnaM tatsamAnAdhikaraNatvamAtreNa tatprayuktatvejJAnamapi jIvatvAdiprayuktaM syAditi cet na / ajJAnavyatirekasya jIvatvAdivyatirekaprayojakatvAt tatpratiyogyajJAnaM tatpratiyogijIvatvAdiprayojakamityAha-na caivamityAdinA / ajJAnanivRttIvatvAdinivRttyaprayojakatve doSamAha-anyatheti / jJAnAdeva sAkSAjjIvatvAdinivRttirbhavatvityAzakya jIvasya svasvarUpabrahmAjJAne sati jIvatvAdinivRttyayogAttatpUrvamajJAnAnivRtterAvazyakatvAnmaivamityAha-na ca jJAneti / eSA mAyA "jIvezAvAbhAsena karoti" iti zruteH "vibhedajanake'jJAne" iti smRtezca jIvatvAderavidyAprayuktatvamabhyupeyamityAha-zratAviti / pratibimbacaitanyasya jIvatvamiva bimbacaitanyasyezvaratvamapyavidyAprayuktamityAha-evamiti / . aabhaaseneti| pratibimbAdibhAvenetyarthaH / jIvezayoranAditvAtkathaM mAyAkRtatvamityata Aha-tatprayuktIti / tadadhInotpattireva tatprayuktiH sA'pyasaMbhavinItyAzaGkyAha-prayuktizceti / mAyAvyatirekAdhInavyatirekapratiyogitvAt jIvatvAdestadadhIna. Page #228 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 207 ajJAnaviSayanirUpaNam taccAjJAnaM caitanyamAtramAvRNotItyuktam / atra navIna:--ajJAnaM na caitanyaviSayaM tatrAvaraNakRtyAnirUpaNAt / na tAvadAvaraNaM prakAzavinAzaH tadanutpAdo vaa| svarUpaprakAzasya tadayogAt / Atmana AgantukaprakAzAvedyatvAt / nApi sata eva prakAzasya viSayasaMbandhAbhAvaH prakAzasyAtmasvarUpatvAt / nApi. phalAnutpattiH jJAtatAkhyaphalasya jJAnajanyasyAnabhyupagamAt / avidyAnivRttAvavidyAyAH pratibandhakatve'nirmokSaprasaGgAt / nApi nAsti na prakAzata iti vyvhaarH| abhilApalakSaNavyavahArasya rajatAdibhramavadAvaraNasAdhyatvAt / abhi sthitikatvameva tatprayuktiH, sA cAnAderapyaviruddheti bhAvaH / jIvatvezvaratvayoH kalpitatve proktAnupapattimanuvadati--jIve te / jIvatvAdeH kalpitatvaM yadi janyatvaM syAttI bato doSaH syAt / na caivam / tasyAnAditvAt / kiM tu tanmithyAtvam / taccAnAderapyavidyAsambandhasyevAvidyAprayuktatvAdevopapadyata ityabhipretyAha-anAditvAditi / kiM bAbAzrayAH pratIyamAnajIvatvAdemithyAtvApAdakatvAtsa nAdvaimate doSa ityAha-vastutastviti / ajJAnaM cinmAtrAzrayaviSayaM jIvAzrayaM brahmaviSayaM veti matadvayasya niravadyatvaM nigamayati-ata iti / ajJAnAdhInAvaraNaM nirUpayituM tasya prasaGgamAha-tacceti / AvaraNasvarUpasyAdhastAduktatvAt punastanirUpaNaM kimarthamityAzakya tatra paroktadoSApravAdAyAyamArambha ityabhipretya taduktamanuvadati--atreti / AvaraNaM ca tat kRtyaM cetyAvaraNakRtyaM tadanirUpaNAdityarthaH / kimAvaraNaM prakAzavinAzaH, prakAzAnutpAdo vA sataH prakAzasya viSayasaMbandhAbhAvo vA, phalAnutpattirvA, nAsti na prakAzata iti vyavahAro vA, asti prakAzata iti vyavahArAbhAvo vA, nAstItyAdivyavahArayogtvaM vA, ajJAnavizeSitAparokSavyavahArayogyatvaM vA, ajJAnasya jIvaM prati zuddhacaitanyAvacchedakatvaM vA? / nAjhavityAha-na tAvaditi / kimatra prakAzapadenA''tmasvarUpaprakAza ucyate, tadviSayAgantukaprakAzo vA ? / ubhayathA'pyanupapattimAha-svarUpeti / tRtIyaM dUSayati--nApIti / svaprakAzAtmanaH sadA prakAzasaMbaddhatvAttadabhAvo'saMbhavItyarthaH / caturthamapavadati-nApIti / phalazabdena jJAtatA vivakSitA avidyAnivRttirvA ? / Adya Aha-jJAtateti / dvitIye'vidyAyAH svanivRttyanutpattiprayojakatayA tatpratibandhakatA syAt / tatazca svanivRttaH pUrva svAbhAvAyogena svanivRttireva na syAditi mokSo na bhavedityAha--avidyeti / paJcamaM nirAkaroti-nApIti / vyavahArapadenAbhilAparUpo byavahAro vivakSitaH, abhijJArUpo vA ? / Aye tasyA''varaNasAdhyatvena tato'nyadevAvaraNaM vAcyamityabhipretyAhaabhilApeti / abhilApo jJAnasAdhyo na tvAvaraNasAdhya ityAzaGkhyAha-abhivadanasyeti / Page #229 -------------------------------------------------------------------------- ________________ 208 saTIkAdvaitadIpikAyAm vadanasyApi bhramajanyasya tadvatvAvaraNApekSatvAt, suSuptyAdau vyavahArAbhAvAcca / nApyasti prakAzata iti vyvhaaraabhaavH| abhijJArUpasvarUpaprakAzasyAbhAvAyogAt / vRttirUpAbhijJAvyavahArasya mokSe'pyasatvAn / nApi nAstItyAdivyavahArayogyatvaM tasyApyAropitatvAdAvaraNAdhInatvAt / tasyAvedyatve satyaparokSavyavahArayogyatvalakSaNasvaprakAzatvavirodhitvAdAtmanyayogAcca / ___ na cAjJAnAvacchedakatayA Atmano'parokSavyavahArayogyatvaM svarUpeNa tu neti na virodha iti vaacym| svarUpasyAsvaprakAzatvApAtAta nityAtIndriyasyApyajJA. nAvacchedakatayA tadyogyatvAt svaprakAzatvaprasaGgAcca / etenAjJAnavizeSitAparokSavyavahArayogyatvamAvaraNakRtyamityapi nirastam / na coktayogyatvasya mithyAtvAnna virodha iti vAcyam / sukhAdiprakAze sukhaM na jAnAmItyanubhavAbhAvena kalpitasyApyajJAnaviSayatvasya tatrAyogAt / vanhAvavahnitvArope'pi vahnikAryasyevAtmanyaprakAzArope'pi prakAzakAryaprasaGgAcca / nanu kalpitabhedaM jIvacaitanyaM prati zuddhacaitanyamAcchAdayatIti cet na, AvaraNaM vinA bhedakalpanAyogAt / na ca sAkSiNA prakAza ayathAvyavahArahetujJAnasya bhramatvAttaddhatvAvaraNamanyadeva vaacymityrthH| anenaiva dvitIyo'pi kalpo nirasta iti draSTavyam / suSuptipralayAdAvAvaraNasattve'pi vyavahArAbhAvAdapi na tadAvaraNamityAha-suSuptIti / SaSThamapavadati-nApIti / atrApi vyavahArapadenAbhijJI vivakSitA, utAbhilApaH ? / Adye'pi svarUpaprakAzo'bhijJA uta vRtiH ? / Adye'saMbhavamAha--abhineti / dvitIye'tibyAptimAha--vRttIti / abhilApapakSo'pyanena nirasta iti draSTavyam / saptamaM niSedhati--nApIti / AvarANAdhInatvAditi / Aropitasya zuktirajatAdivadadhiSThAnAvaraNAdhInatvaniyamAttadatiriktamevAvaraNaM vaktavyamiti bhAvaH / AtmanaH svaprakAzatvAyAstItyAdivyavahArayogyatAyA AvazyakatvAt tadvirodhAnAstItyAdi vyavahArayogyacaM tatrAsaMbhavi cetyAha-tasyeti / nanvaparokSavyavahArayogyatvamAtrameva svaprakAzatvopayogi, brahmaNastu viparItavyavahArayogyatayA svarUpeNa tadrahitatve'pyajJAtatvAkAreNa tadvattvamastIti na svaprakAzatvavirodha ityAzakya tathA satyajJAtatvenaiva brahmaNaH svaprakAzatvaM syAnna svarUpeNetyAha--na cAjJAneti / . . kiM ca dharmAdi na jAnAmIti dharmAdAvapyajJAtatayA'parokSavyavahAradarzanAttadyogyatvasya phalAvyApyatvalakSaNavedyatvasya ca sattvAt tatra svaprakAzalakSaNamativyAptaM syAdityAha--nityeti / svaprakAzatvavirodhAdevASTamo'pi nirasta ityAha-eteneti / nanu vastutaH svarUpeNAparokSavyavahArayogye brahmaNi viparItavyavahArayogtvarUpamAvaraNamAropitatvAnna tatsvaprakAzatvavirodhIti cet, n| anyatra prakAzamAne AropitasyApyAvaraNasyAdarzanena tasyaiva tadviruddhatvAdityAhana cokteti / AropitAvaraNena prakAzamAnatvasyAvirodhai doSamAha-vahnAviti / navamamutthApayati--nanviti / bhedakalpanAyA Ava Page #230 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 209 mAne'pyaprakAzamAnatvaM yuktam / tasya tadavirodhAt tvaduktamathaM na jAnAmIti prakAzamAna evAprakAzamAnatvAnubhavAditi vAcyam / anavacchinnabrahmAnandAprakAzArthamevAjJAnAbhyupagamAt / prakAzamAna iti virodhAt / anavacchinnAnandasya prkaashaabhaavaacc| tvaduktamarthaM na jAnAmItyatrApyanAvRtasAmAnyAvacchinnamanubhUyate paracittagatArthavizeSasya jJAnAsaMbhavAt / ajJAnaviSayatve prayojakavicAra: evaM ca tadvizeSasaMzayaM prati tatsAmAnya nizcayasyeva tadvizeSAvacchinnAjJAnajJAnaM prati sAmAnyajJAnameva hetuH| tathA darzanAt / na hi vizeSe jJAte tdjnyaandhiiv'ssttaa| sAmAnyavizeSabhAvazca niyAmaka iti naatiprsnggH| ajJAtajJAnAbhAve'pyajJAnajJAnamityetad bhUSaNameva / anyathA'jJAnAbhAvAt / na caivamajJAnasya viSayavizeSAvacchedo na sidhyatIti vAcyam / vizeSajJAnAnantarametAvantaM kAlamamumarthamitthaM naavedissmitynubhvaantraatttsiddhH| tasmAnna cinmaatrmjnyaangocrH| nApi jIvaparaikyAdi / tasya caitanyAd bhede'dvthaaneH| abhede coktadoSAditi / maivam / nAsti na raNAdhInatvAt kalpitabhedaM pratyetadevAyuktamiti dUSayati--na AvaraNeti / nanu sAkSirUpaprakAzenAjJAnavattaddhInAvaraNamapyaviruddham / anyathA tvaduktamarthe na jAnAmItyarthasyAjJAtatayA sAkSiNA'nubhavAyogAdityAzakyAjJAtasvarUpavizeSasya sAkSiNA prakAzamAnatvameyuktaM yenAvirodho bhavedityAha--na cetyAdinA / ajJAtabrahmasvarUpasya prakAzamAnatvamanupalabdhiviruddhaM cetyAha - anavacchinneti / kathaM tarhi tvaduktamathaM na jAnAmItyajJAnatadviSayayoH prakAza ityAzakya nAtrAjJAnaviSayo bhAsate kintu tadgatasAmAnyamevAjJAnaviSayastadvizeSaNatayA bhAtItyAha--tvaduktamiti / nanvajJAnaviSayAjJAne kathaM viSayanirUpyo'jJAnAnubhava ityAzakyAjJAnAnubhavena tadviSayajJAnaM hetuH, kiMtu tadgatasAmAnyajJAnameveti sadRSTAntamAha-evaM ceti / na kevalaM vizeSajJAnamajJAnAbhAve na hetuH kiMtu tatpratikUlaM cetyAha-na hIti / anyajJAnAdanyAjJAnAnubhave ghaTajJAnAt paTAjJAnAnubhavaH syAdityAzaGkyAha-sAmAnyeti / saviSayamajJAnaM viSayajJAnaM vinaiva bhAsata ityetanna zobhate ityAzaGkyAha-ajJAteti / ajJAnAnubhave tasya saviSayatvamajJAtaM cet tasya saviSayatvameva na siddhyedityAzakya arthavizeSe jJAte tatsiddhirityAha-na caivamiti / AvaraNAnirUpaNAt prakAzamAne tasyAyogAcca na cinmAtramajJAnaviSaya ityAha-tasmAditi / astu tahi jIvaparakyamevAjJAnaviSaya ityA. zaGkyAha-nApIti / evaM navInapralApaM pradarzya taM nirAkaroti-maivamiti / tatra tAvadAvaraNasvarUpamAha--nAstIti / atra 'asti, prakAzate' iti vyavahArayogya' ityapi drssttvym| tatazca na jaDeSvavyAptiH / vyavahArayogyatvAderAropitatvAttaddhetutayA'nyadevAvaraNaM 27 Page #231 -------------------------------------------------------------------------- ________________ 210 saTIkAdvaitadIpikAyAm prakAzata ityAdivyavahArayogyatvaM asti prakAzat iti vyavahArAyogyatvaM vA''varaNam / na ca tsyaaropittvaadaavrnnaadhiintvm| avidyAvat tasyApyanAditvena hetoranapekSatvAt avidyAdhInatvAccA''varaNaM tatkRtyam / na caivaM svprkaashtvlkssnnvirodhH| caitanyAvedyatvasya tasya tadavirodhAt / navona nirAsaH kalpitayogtA'yogyatvayorvAstavAparokSavyavahArayogyatvAvirodhAcca / sukhAdikaM cAnAvRtasAkSiNyadhyastamityuktam / ekasminnapyAvRtatvAnAvRtatve'viruddha yathAnubhavaM padArthasvIkArAdityuktam / na ca svruupprkaashkaaryprsnggH| kiM tatkAryam avidyAnivRttiH,nAstItyAdivyavahAravicchedo vA, anavacchinnAnando'hamiti vyavahAro vA, putrAdikSudrasukha bhilASAbhAvo vA ? / na sarvathA'pi / avirodhAccito nAdyAvavidyApratibandhataH / na tRtIyazcaturtho'pi nAprAptatvabhramo ytH| vAcyamityuktaM dUSayati-na ceti / AvaraNasyAnAditvena tadavidyAkRtyamiti kathaM tatra tatroktamityata Aha--avidyeti / na ca tasyAnAditve avidyAdhInatvaM kathamiti vAcyam / svAjJAnakAla eva sattvAt "anAdi mAyayA suptaH" "ajJAnenAvRtaM jJAnam" iti zAstrAdajJAnAdhInatvamiti bhaavH| yadapyuktapuktAvaraNasya svaprakAzalakSaNaviruddhatvAdasaMbhavIti, tadapavadati-na caivamiti / tatra tAvatsvAbhimatalakSaNenAsyAvirodhamAha-caitanyeti / aparokSavyavahAraghaTitalakSaNenApyavirodhamAha-kalpiteti / nAsti ityAdivyavahArayogyatvasyAstItyAdivyavahArAyogyatvasya vA mithyAtvena vAstavAparokSavyavahArayogyasvarUpeNAvirodhAdityarthaH / yadapi coktam-sukhAdiprakAze kalpitasyApyAvaraNasyAdarzanAta tadeva tadviruddhamiti, tatrAha--sukheti / antaHkaraNopadhAnenAvavaraNasya viruddhatvAt tadupahitacaitanyAtmasukhAdiprakAza AvaraNAsaMbhave'pyanavacchinnAnandaprakAze tatsaMbhavatIti bhAvaH / nanvanavacchinnabrahmaNo'pyanAvRtasAkSimAtratvAttatra kathamAvaraNamaviruddhamityAzaGkyAnirvacanIyatvAdavirodha ityuktamityAha-eka sminniti / vahnAvavahnitvArope'pi vahnikAryavadAtmanyaprakAzamAnatvArope'pi svarUpaprakAzakArya syAdityuktamapavadati---na ceti / tatra hetuM vaktuM tatkArya vikalpayati-kiM taditi / avidyA. tatkAryayoH svasAdhakacaitanyamAtreNAviruddhatvAdavidyAyA nAstItyAdivyavahArasya ca na tAvanmAtrAnnivRttirityAha zlokena-avirodhAditi / anavacchinnAnando'hamiti vyavahArastatprakAze satyAyavidyayA pratibaddhatvAnna bhavatItyAha-avidyeti / pUrNasukhasvarUpaprakAze satyapyavidyayA tadaprAptibhramavataH sukhArthe putrAbhilASa upapadyata ityAha-caturtho'pIti / eta Page #232 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 211 etenAprakAzAmArthamevAjJAnAbhyupagamAtprakAzamAna iti virodhAditi pratyuktam / prakAzamAna eva tadartha tasyAvazyakatvAt / yadapyanavacchiAnandaprakAzAbhAvAditi / kiM tadAkArana ttiprakAzo nAsti kiM vA tadrUpacaitanyaprakAzo'pi ? / naadyH| kAraNAbhAnena tasyeSTatvAt / na dvitiiyH| tasyedAnImapi sattvAt / ajJAnAtpUrNAnandaM jAnAmIti vyavahArastasya netyuktam / yattu tvaduktamathaM na jAnAmItyatrApi anAvRtasAmAnyAvacchinnamevAnubhUyata iti tatra na tAvatsAmAnyaM tadavacchinno vA na jAnAmItyanubhavaviSayaH tayoH tvaduktArtha sAmAnyato jAnAmItijJAnaviSayatvAnubhavavirodhAt / jJAnaviSayasyApi na jAnAmItyanubhavaviSayatve kimaparAddhaM jJAyamAne'jJAyamAnatvena / tsarvamAnandavAde nipuNataramupapAditamiti neha prapaJcyata iti bhaavH| yaduktam-brahmAprakAzArthamevAjJAnAbhyupagamAtprakAzamAna iti virodhAditi, tadUSayati-eteneti / etacchabdArthamAha-prakAzamAna isi / svarUpatayA prakAzamAna eva hi brahmaNyanubhUyamAnAprakAzamAnatva siddhyarthamevAjJAnaM kalpyam / itarathA pramANavaikalyAdeva tadanavabhAsasiddherajJAnavaiyarthyAditi bhaavH| pUrNAnandaprakAzasyAnupalambhAtsa nAstItyuktamanUdya vikalpayati yadapIpi / vedAntazravaNAderabhAvAttadadhInavRttirUpaprakAzAbhAva iSTa ityAha-nAdya iti / svarUpaprakAzAnupalambhAtmakAjJAnasyatenaiva sphuraNAnna tadabhAva ityabhipretyAha-na dvitIya iti / AnandaprakAzo'sti cetadvyavahAro'pi syAdityAzakyAha ajJAnAditi / ajJAnena prtibddhtvaadityrthH| anyadapi paroktaM dUSayitumanuvadati-yattviti / tatra kiM jJAyamAnatvAnubhavo'jJAtatayA'nubhUyamAnatvavirodhI uta na ? / Adya Aha-na tAvaditi / na dvitiiyH| vizeSarUpe vastuni jJAtatvenAnubhUyamAne'jJAtatayA'nubhavAbhAvena tayovirodhAt / tathApi tayoravirodhamamanvAnaM pratyAha-jJAnaviSayasyeti / ajJAnaviSaya eva jJAtatvAjJAtatvAnubhavo viruddho na tadaviSaye sAmAnya iti zaGkate-nanvita / ajJAnAnubhave yadajJAnavizeSaNatayA bhAsate, sa eva jnyaanvissyH| jJAnavadajJAnasyApi viSayanirUpyatvAt / tatra sAmAnyameva bhAsate cet sa evAjJAnaviSayaH syAnna vizeSa ityAha-na na jAnAmIti / ajJAnasya svAnirUpakaviSayatve bAdhakamAha-anyatheti / sAmAnyarUpitAjJAnasya vizeSo viSayaH tato noktAtiprasaGga iti zaGkate-nanviti / vizeSazabdArtha vikalpayati-kimiti / paroktArthavyakteH prameyatvAdirUpeNa jJAtatvAt tasyA ajJAnaviSayatvavirodhavAdinastavAyuktamityAha -nAdya iti / vyaktarajJAnAnubhavaviSayatvAdapyajJAnaviSayatvamayuktamityabhipretyAha-idamiti / Page #233 -------------------------------------------------------------------------- ________________ 212 saTIkAdvaitadIpikAyAm nanu jJAyamAnasya svAjJAnaviSayAnubhavagocaratvaM viruddhaM na tvanyAjJAnAnubhavagocaratvamiti cena / na, na jAnAmItyanubhavagocarasyaiva tadvacAvartakatayA tadajJAnaviSayatvAt / anyathA anya viSayAnubhavagocarasyAjJAnasyAnyaviSayatve vahni na jAnAmItyanubhayamAnAjJAnasyApi dhamaviSayatvaprasaGAta / nana sAmAnya vizeSabhAvo niyAmakaH, ato nAtiprasaGga iti cet kimajJAnaviSaya vizeSo vyaktiH, kiM vA taniSThAsAdhAraNadharmaH ? / nAdyaH / tvaduktArthaM sAmAnyato jAnAmIti tasyAH jJAnaviSayatvAnubhavAt / idaM na jAnAmItyAdau ca vyaktarjJAnaviSayatvAt / na dvitIyaH / vyApyavyApakabhAvAtiriktatasya sAmAnyavizeSabhAvasya tayorabhAvAt / tatra cokto'tiprsnggH| dravyaM na jAnAmItyanubhUyamAnAjJAnasyApi zabdA. zrayatvAdiviSayatvaprasAcca / kiM cAjJAnaviSayasya tadA jJAnamAtraniSedhaH ? kiM vA vishessaakaarenn?| naadyH| tajjijJAsA'saMbhavAt / icchAyAH svvissyjnyaanjnytvaat| na ca jijJAsA jJAnajanyA na bhavati, tathA sati jijJAsAyogAditi vAcyam / icchAmAtrasya svaviSayajJAnajanyatvAt, anupasthite jijJAsA'darzanAcca / na ca jJAte jijJAsAyA asambhavaH avidyAvirodhinaH prvRttyaadismrthprmaannjnyaansyessymaanntvaat| na cecchAyA jJAnajanyatmeva na svaviSayajJAnajanyatvaM taccAtrApi sAmAnyajJAnamastIti vAcyam / bhojanajJAnAtsuSuptIcchA'darzanena tayoH sAmAnyaviSayayoreva dvitIye'jJAnAnubhavaviSayasAmAnyasya vyaktigatAsAdhAraNadharmasya ca vyApyavyApakabhAvAtiriktasaMbandhAdarzanAtsa eva sAmAnyavizeSabhAvaH / tatazca vyApakAvacchinnAjJAnaM prati vyApyo viSaya iti vahni na jAnAmIti bahnivizeSitAjJAnasya dhUmo'pi viSayaH syAdityAha--na dvitIya iti / nanu sAmAnyavizeSayoreva vyApyavyApakabhAvaH sAmAnyavizeSabhAvaH, ato noktAtiprasaGga ityAzakyAtiprasaGgAntaramAha-dravyamiti / zabdAzrayatvAdItyAdipadena pRthivItvAdi gRhyate / na ca dravyaM na jAnAmItyajJAnaviSayatvamiSTamiti vAcyam / gandhAzraye pRthivItvamityAdijJAnAdapi tannivRttiprasaGgAditi bhaavH| yadapyuktaM jJAnAbhAve'pyajJAnamityetadbhUSaNamityAdi tatrAha-ki ceti / ajJAnaviSayasya prameyatvAdirUpeNa jJAya. mAnatvAnna jJAnamAtraniSedho yukta ityabhipretyAha-nAdya iti / dUSaNAntaramAha---tajjijJAneti / ajJAnaviSayajJAnAbhAve tadviSayajJAnasya durjeyatayA tadicchA'nupapattirityarthaH / iSyamANajJAne satIcchAyAH asambhavAt jijJAmitajJAnaM na jijJAsAheturiti zaGkAmapavadatina ceti / icalAyAH svaviSayajJAnajanyatvamanvayavyatirekAbhyAmAvazyakamityAha ---icchAmAtrasyeti / anupasthite-atyantAjJAte / yaduktaM jJAte jijJAsA'yogAditi, tadayuktam / ApAtajJAsyecchAhetutvAdanyAdRzajJAnasyeSyamANatvAdityAha--na ceti / nanvicchAjJAna Page #234 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 213 kAryakAraNabhAvAvazyaMbhAvAt / anyathA vahnijJAnAdajJAtadhUmasya dhUme jijJAsA prasaGgAt / vahaniH sAmAnyaM dhUmasya na bhavatIti cet na tasyApi vyApakatvAt / na dvitIyaH / indriyasanikRSTacandrAdivizeSetajjJAnAbhAvasya vaktu manacitatvAta, tvayA'pyabhyupetatvAcca / tatrApi na jAnAmItyajJAnAnu bhavajijJAsayordarzanAt / anyathA vAcyatvAda vapi saMzayAdi na syAditi vAkyArthaviveke vakSyamANatvAcca / etAvarakAlamapidamitthaM nAvaidiSamityajJAtatA'nusadhAnadarzanAcca / na ca parabuddhisthaH savi. zeSaH kathaM jJAtuM zakyata iti vAcyam / ajJAtatayA sAkSiviSayatve'jJAnAtiriktara janyatyeva niyamo na svasamAnaviSayajJAnajanyeti gauravAt / tatazca sAmAnyasAjJAdapi tadupapattirityAzaGyAnvayavyatirekAbhyAM tayoH samAnaviSayatvamAvazyakamityAha-nacetyAdinA / vipakSe daNDamAha-anyatheti / sAmAnyajJAnameva vizeSajijJAsAheturiti noktAtiprasaGga iti zaGkate-vahniriti / ' tava mate vyApakatAvyatirekeNa sAmAnyatAyA dunirUpatvAinherapi sAmAnyatA kimiti na syAdityabhipretyAha--tasyApIti / vizeSAkAreNa jJAnaM niSidhyata iti pakSaM dUSayati-na dvitIya iti / vyaktitadasAdhAraNadharmAtiriktavizeSAbhAvAttayozca vizeSatve doSasyoktatvAditi bhAvaH / kiM ca candravyaktestadasAdhAraNadharmaprakRSTaprakAzatvasya ca cakSuSA grahaNe'yupadezajanitapratyakSAbhAve candraM na jAnAmIti tadajJAnasyApyatubhavAdajJAne jJAna nAstItyetadayuktamityAha--indriyeti / nanvatrApi cakSuSA yajjJAtaM na tadajJAnaviSayaH kiM tu cakSuSA'nupasthitaM candrapadavAcyatvAdyeva, tatrAha--anyatheti / candratvAdiviziSTe'jJAnAbhAve candratvaM nAma kAcijjAtistadviziSTazcandrapadavAcya ityAptopapadezAdinA vAcyatvasyApi nizcitatvAt tatrApyajJAnasaMzayAdyanupaSattiriti caturthe vakSyata ityarthaH / kiM cAjJAnanivRttyanantaraM tadviSayasyAjJAtatvena parAmarzo dRshyte| tasya ca svasamAnaviSaya pUrvAnubhavAbhAvAdanupapatteH pUrvamajJAtatAnubhava AvazyakaH ityabhipretyAha-etAvaditi / na ca nedaM smaraNaM kintvidAnImeva pUrvakAlInAjJAnAnubhava iti vAcyam / viziSTAjJAnasyedAnI pratyakSeNAnubhavAyogAt / anumitau ca liGgAbhAvAt / na tAvadidAnI jJAtatvaM tatra liGgaM tasya pUrvamajJAnatvAdhigamaM vinA durjJAnatvAt / na ca pUrvakAlInatayA'smaryamANatvenAjJAnaM kalyyata iti vAcyam / tasyAnyathopapattipratisaMdhAnadazAyAmapi pUrvakAlInAjJAtatApratisandhAnadarzanAditi bhAvaH / yadapyuktaM---parabuddhisthavizeSasya .jJApakAbhAvAttajjJAnamasaMbhavIti, tannirAkaroti-na ceti / nityasAkSiNo jJApakAnapekSasyAjJAtatayAarthaprakAzanejJAnAtiriktApekSAbhAvAdityarthaH / parabuddhistho'pi vizeSo'jJAtatayA sAkSigamya evetyatrAcAryasammatimAha-taduktamiti / Page #235 -------------------------------------------------------------------------- ________________ 214 saTIkAtadIpikAyAma pAnapekSatvAt / taduktaM sarvavastu jJAtatayA'jJAtatayA vA sAkSicaitanyasya viSaya ityaadi| cinmAtraviSayAdhAramajJAnaM bhedvibhrme| heturdarpaNavattasya nivRttau kRtakRtyatA // 1 // yanmAyayA pRthagbhUtaH sdaanndkvigrhH|| harirapyahamIzAnaM taM bhaje puruSottamam // // iti zrImatparamahaMsaparivrAjakAcAryabhagavajjagannAthAzramazrIcaraNaziSyazrImannasiMhAzramakRtAdvatadIpikAyAM vibhAgaprakriyAkhyo dvitIyaH paricchedaH smaaptH| paricchedaprameyaM saMharati zlokena-cinmAtreti / bhedabhramAdisakalAnarthahetAvanirvacanIyAjJAne siddha phalitamAha-tasyeti / anarthahetorajJAnasya tattvajJAnena nivRttAvapratibaddhasvAbhAvikabrahmabhAva eva pariziSyate ityarthaH / etAdRzAjJAnanirvatakajJAnamIzvarabhajanena vinA na bhavati / jIvasya vastuta IzvarAtmatve'pi mAyikabhedenAnIzvaratvAbhimAnAttadbhajanopapattiH / tathA ca smRtiH- . bhayaM dvitIyAbhinivezataH syAdIzatvametasya viparyayaH smRtiH| tanmAyayA'to budha AbhajettaM bhaktyaikayezaM gurudevatAtmA / / ityetad dyotayan IzvaraM bhajate--yanmAyayeti / vastutaH saccidAnandavigraho harirapyahaM yanmAyayA pRthagbhUtastaM bhaje ityarthaH / iti zrImatpara mahaMsaparivrAjakAcAryabhagannRsiMhAzramapUjyapAdaziSyanArAyaNazramaviracite'dvatadIpikAvivaraNe dvitIyaH paricchedaH samAptaH / Page #236 -------------------------------------------------------------------------- ________________ aupaniSadAtmadIpo nAma tRtIyaH paricchedaH upaniSadavabodhaM bodhamAnandakandaM nijaguNagaNakAntaM kAntamambhojayoneH / parihRtaparasattvaM sattvametasya mUlaM naraharivapuraMzaM dhAma kAmaM prapadye // 1 // yaH saMzuddhaguhAhitAdvayavapuryo vAdidaityadvipasvAntatrAsanagajitenijajanAnandAbdhisaMbarddhakaH / yo'khaNDaM bhajate'nizaM haripadaM mUDhA na yajjAnate so'smAn satkavibhiH pragItamahimA pAyAnnasiMho guruH|| tatpadArthaparizodhanAya paricchedAntaramArabhamANastadartha saMkSepato darzayan paramezvaraM praNamati-upaniSaditi / aizamIzvararUpaM mumukSubhiH kAmyata iti kAmaM, dhAma jyotiH, prapadye praNaumIti prathamamanvayaH / tasya bhautikajyotiSTvaM vyAvartayituM tasya cidrUpatAmAhabodhamiti / tasya mumukSubhiH kAmyatve hetumAha-Anandeti / AnandasyAsmadAdiniSThasya mUlaM bimbabhUtamiti yAvat / kimetasyApi mUlamAnandAtmakamasti netyAha-nijeti / nijaiH svAbhAvikairguNavatpratIyamAnairjJAnAnandAdibhiH kAntaM kamanIyaM zreSThamAnandAdInAM svarUpatve'pi pratibhAsato dharmatvamuktaM TIkAkRdbhiH "Anando viSayAnubhavo nityatvaM ceti santi dharmAH apRthaktve'pi caitanyAt pRthagivAvabhAsanta" iti / kimetAdRzaM namaskAyaM hiraNyagarbhAkhyaM jagatkAraNaM netyAha-kAntamiti / ambhojayonerjagatsraSTuhiraNyagarbhasyApi kAntaM pati niyantAram / evaM tarhi bhedaH prApta ityata Aha-parihRteti / parihRtaM nirAkRtaM parasya svAtiriktasya satvaM yena tttthaa| bhedAderjaDasya svataH sattvAbhAvena nAdvaitakSatiriti bhaavH| nanvevaM sati ghaTaH sannityAdyanubhavavirodhaH, tatrAha-sattvamiti / etasya jamata upAdAnapataM satvam, tathA ca ghaTaH sannityAdirUpeNa upAdAnasattaiva pratIyate na tadatiriktava jaDasoti bhaavH| nanu cidAnandAdirUpezvarasyAdvitIyatve kathaM namaskAryatetyAzakya ghRtakAThinyanyAyena narasiMhAkAralIlAvigrahamApannasya namaskAryatA ghaTata ityAha-naraharIti / uktarUpezvare kiM mAnamityata Aha-upaniSadavabodhamiti / upaniSadbhirevAvavodho yasya dhAmnaH tattathA / tathAhi "taM tvaupaniSadaM puruSaM pRcchAmi" / nAvedavin manute taM vahantaM" 28 Page #237 -------------------------------------------------------------------------- ________________ 216 saTIkAdvaitadIpikAyAm gurucaraNakRpA me kaJcukIkurvatI mAM naraharicaraNecchAM caarytyaatmdurge| ahamiti vigatAdhiH saJcarAmyAtmayogyaM / kapaTamativilAsarbhedibhibhinnamArge // 2 // "vijJAnamAnandaM brahma" / "eSo'sya parama AnandaH" "etasyaivAnandasyAnyAni bhUtAni mAtrAmupajIvanti" sadeva somyedamagra AsIt ekamevAdvitIyam," "vAcArambhaNaM vikAro nAmadheyam" neha nAnAsti kiJcana" 'yo brahmANaM vidadhAti pUrvaM yo vai vedAMzca prahiNoti tasmai", "etameva pravAjino lokamicchantaH pravrajanti'', "kiM prajayA kariSyAmo yeSAM no'yamAtmA'yaM lokaH", "tadevA jyotiSAM jyotiH" 'Atmanyeva nRsiMhe deve pare brahmaNi varteta" ityAdyupaniSadbhiruktArthasiddhiriti bhaavH| ___athavA yathA suptasya rAjJo vandibhiravabodhaH evamupaniSadbhiravabodho yasya yoganidrAgatasya dhAmnaH tattathA, bodharUpA yA mA lakSmIstasyA apyAnandasya kandaM mUlam / tatra hetuH-nijeti / nijaM svakIyo yo guNaH zuddhasatvaM ye ca svakIyA guNAH pArSadAH sattvapradhAnAH sanakAdayastairjuSTatvAt kAntaM kamanIyam, evaM pUrNAnandasyApi bhaktarakSaNapAravazyamAha- parihRteti / paraH zatruhiraNyakazipvAdistasya sattvaM balaM parihRtaM nAzitaM yena tttthaa| svakIyagranthakaraNavyApArasya mUlaM nRsiMharUpaM dhAmavetyAha-sattvamiti / etasya janasya grnthkrturmmaapiityrthH|| 1 // - nanu 'zRNvanto'pi bahavo yanna vidyuri'tyAdinezvarasya durvijJeyatvAbhidhAnAt, tatrApratipattyanyathApratipattyAdeH saMbhavAt, kathaM tannirUpaNArthaM pravRttirityAzakyAcAryavAn puruSo veda" yasya deve parAbhaktiri"tyAdinA gurudevatAprasAdavatAM tattvajJAnazravaNAt mamApi gurudevatAprasAdavattvAt pravRttiryuktetyabhipretyAha-gurucaraNeti / guruNaiva kRtA kRpA taccaraNayorbhaktivazAd gurucrnnkRpetyuktaa| athApi sA me Atmadurge saMcArAya pravRttasya mama naraharicaraNecchA narasiMhapAdaviSayiNI premalakSaNAM bhakti kaMcukIkurvatI mAmAtmadurge cArayati prerayatIti yataH ato'haM vigatAdhivigatacittajvaraH sannAtmayogyaM mabuddheranuguNaM yathAmati tathA saMcArayAmIti saMbandhaH / Atmano durgasAmyamAha-kapaTeti / bhedibhirbhedavAdibhiH svamatakalpitakutarkabhinno dUSito mArgaH svaprAptyupAyo vedalakSaNo yasya tasmin prasiddhadurgamArgo'pi kapaTabuddhibhiniSAdAdibhiH kaNTakAdibhirdUSyata iti durgasAmyam // 2 / / asya paricchedasyopaniSadAtmadIpa iti nAma kurvan tasya dIpasAmyamAha-niravadhIti / aparicchinnanirdoSarUpeNa vartanazIlaM yad brahma tatprakaTanazIlA tatprakAzane'vidyAnivRttirUpe samarthA vRttirUpaprabhA yasmAt sa tthaa| prasiddho dIpo nirmalavA rUpAdiprakAzanazIlaprabhAheturbhavati / atra sahakAriNamAha-guroH snehaaditi| guroH kRpAbalAd dIpapakSe bahutailAdityarthaH // 3 // Page #238 -------------------------------------------------------------------------- ________________ 217 tRtIyaH paricchedaH niravadhinirmalavartiprakaTanazIlaprabho gurossnehAt / aupaniSadAtmadIpaH kurutAt kalyANakAriNI didyAm / / tatpadAdyanirUpaNapratijJA atha mahAvAkyagatatatpadArthoM brahma nirUpyate tadavAptereva mumukSvAkAGkSitapuruSArthatayA tadavagamaM vinA jijnyaasaa'nivRttH| prakRtavAkyArthajJAnAyogAcca, nahi tena vinA puruSArthaH siddhayati tasya tadekopAyatvAta, tavAha bhagavAnnAradaH-tattvamasyAdivAkyotthaM-jJAnaM mokSasya sAdhanam / jJAne tvanAhate siddhe sarva brahmamayaM bhavet // iti| tacca taM tvaupaniSadamityAdi. zruterupaniSadavaseyamapi vAdinAM svarUpaprakAravipratipattiH tatreti tAtparyAvagamAya tannirUpaNamarthavat aupaniSadatvavizeSaNakIrtanaM ca brahmaNo na svarUpakhyApanam, kintu mAnAntaragocaratvavyAvRttiparam / prAdhAnyenaitatparicchedapratipAdyamAha-atheti / pratipattRsvarUpabhUtatvaMpadArthanirUpaNAnantaramityarthaH / nanu 'AtmajJAnAnna [lAbhAnna] paraM vidyate" iti smaraNAt tvaMpadArthanizcayenaivApekSitasiddhaH, kimartha tatpadArthanirUpaNamityata Aha-tadavApteriti / 'brahmavidApnoti paraM" "brahma veda brahmava bhavati" ityAdinA brahmAvAptirUpamokSasya brahmajJAnAdhInatvazravaNAt tajjijJAsAyAstannizcayaM vinA nivRttyabhAvAt tnniruupnnmrthvdityrthH| kiJca tatpadArthAnirUpaNe tattvamasyAdivAkyArthajJAnamapi na syAt, padArthajJAnasya vAkyArthajJAnahetutvena tadabhAve tdyogaadityaah-prkRteti| vAkyArthajJAnaM vA kimarthamityata Aha-nahIti / pratyagbrahmakyAvidyAnivRttilakSaNasya mokSasya tadviSayavRttyekasAdhyatvAt sadabhAve mokSo na syAdityarthaH / vAkyArthajJAnasyaiva mokSahetutve vRhannAradIyavacanamudAharati-tadAheti / upaniSadekagamyabrahmanizcayasyopaniSanmAtrAdhInatvAt tavA yAso vRthetyAzaGkyAha-tacceti / Izvara eva neti mImAMsakAstatsvarUpe vipratipannAH vaizeSikAdayastu saguNastatrApyaSTaguNa iti prakAre vipratipannAH, arvAcInAstvAnandAdyanekaguNaka iti| tata eSAM vipratipattinirAsena saccidAnandAtmakanivizeSabrahmaNi upaniSadAM tAtparyAvagamasaMbhavena tAbhistannizcayAd vAdivipratipattinirAsenopaniSadAM nirvizeSe brahmaNi tAtparyavarNanAyAsmatpravRtticiteti bhAvaH / nanu mAnAntarAdapi brahmanizcayopapatterupaniSattAtparyAvagamo vA kimartha ityAzakya tasya mAnAntaragocaratvaM zrutyaiva nivAritamityAha-aupaniSadatveti / brahmaNo mAnAntarAgocaratvamupapAdayituM tatra tAvat pratyakSaM nirAkaroti-na tAvaditi / siddhAnte Page #239 -------------------------------------------------------------------------- ________________ 218 saTIkAdvaitadIpikAyAm brahmaNi pramANavicAraH IzvarAnumAnanirAsazca tathAhi-na tAvat pratyakSaM tatra pramANam, rUpasparzahInatayA bAhyapratyakSAgocaratvAt / manasaH kevalasya bhoktRtaddharmamAtragrAhakatvAt / brahmApibhoktrabhinnamiti cet ? na, srvjny--srvaatm-brhmnnstdvipriitbhoktRtaavnmaatrtvaanupptteH| nanvahamanubhave prakAzaH sAkSiNa uktassa eva brahmeti cet, satyaM, ahamanubhavasyApyajJAnatvAt, tena tatsvarUpanirdhAraNAbhAvAcca / nanu kAryatvahetuH kartRjanyatvaniyataH kSityAdikartAramanumApayatIti cet ? na tAvat kAryamA kRtimataH kAraNatvagrahaH saMbhavati, ghaTAdeH kRtijanyatve'vadhRte hi tatra kAryatvena tdvyaaptigrhH| tatra ca tadavadhAraNamanvayavyatirekAbhyAM cet kastahi kAryavyatirekaprayojakaH kRtivyatirekaH / saMsargAbhAva iti cet ? na, kRtyatyantAbhAvasya kaaryvytirekaapryojktvaat| AtmAdhikaraNakakRtivyatireka eva hi tatprayojakaH tathaiva niyamenAnubhavAt / anAtmani tavyatirekasya kAryapUrvakAle'pi satvAt / bhoktabrahmaNorabhedAt,brahmApi manogrAhyamiti zaGkate-brahmeti / jIvasyAzanAyAdyatItarUpeNaiva brahmAbhedo na bhoktRrUpeNa tatazca na bhoktRgrAhakamanaso brahma viSaya ityabhipretyAha-na sarvazeti / ahamanubhavasya sAkSiviveke cidacidgocaratvAbhidhAnAt tatra cidaMzasya brahmatvAt kathaM tasya pratyakSAgamyatvamiti zaGkate-nanviti / ahamanubhave sAkSiprakAzamaGgIkarotisatyamiti / tarhi brahmaNo mAnAntaragamyatvamityata Aha-ahamanubhavasyeti / ahamAkAravRtteH kluptapramAkaraNAjanyatvena jJAnatvAbhAvAdityarthaH tasya jJAnatve'pi jaDAtmatayA cidviSayatvena bhrAntitvAnna tena brahmasvarUpasiddhirityAha-tatsvarUpeti / pratyakSato'syAsiddhAvapi anumAnAdIzvarasiddhiriti zaGkate-nanviti / kAryatvasya kRtimajjanyatvena vyAptigraha eva tAvadanupapanna iti dUSayati-na tAvaditi / asaMbhavamevopapAdayituM ghaTAdau kartRjanyatvajJAnaM vinA tena kAryatvasya vyAptigrahAyogAt tadarthaM tasya kRtijanyatvagraha Avazyaka ityAha-ghaTAderiti / kRtau satyAM ghaTAdItarathA netyanvayavyatirekAbhyAM ghaTAdeH kRtijanyatvanizcaya iSTa iti zaGkate tatreti ! kRtervyatireko nAma tadabhAvaH sa kIdRzaH kAryavyatirekaprayojaka iti pRcchati-kastahIti / kRtyanyonyAbhAve satyapi ghaTAdikAryadarzanAt tatsaMsargAbhAvamAtraM tadabhAvaprayojakamiti zaGkate-saMsargati / mRdAdau kRnyatyantAbhAvasatve kArgadarzanAt na kRtisaMsargAbhAvaH kAryavyatirekaprayojaka ityAha-na kRtIti / tahi kIdRzaH kRtivyatirekaH kAryavyatirekaprayojaka ityAkAGkSAyAmAha-Atmeti / etacca Page #240 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 219 mRdAdiSu kAryotpatteH pUrvaM kRtisadbhAvazaGkAnirAsau yatta kAryapUrvasamaye mRdAdiSu svarUpasaMbandhena kRtirevAsti na tadatyantAbhAva iti| tnn| tadApi mRdi kRtirnAsti mRtakRtyAdhAro neti kRtitadadhikaraNatvasAmAnyAbhAvajJAnasya vAdhakAbhAvena pramAtvAt / mRdi kRtyanubhavo bAdhaka iti cet ? na,tasyAtIte jJAnamiti jJAnasyeva tdvissytaavissytvaat| kiM caivaM sati kRtyAdhAratvasya laadhvaavdhuutaatmtvvyaapytvbhnggprsnggH| na ca tadapi svarUpasaMbandhena tatrAstIti vAcyam, kadApi tatra tadviziSTapratyayAbhAvena tasya tadvattau pramANAbhAvAt / nanu kRtyasamAnakAlInatavyatirekaH kaaryvytirekpryojkH| na ca tasya ghaTAvutpattyanantaramapi sattvAnavamiti vAcyama, tadA tasya svetarasakalakAraNAsamavahitatvAditi cet ? na, dvitIyakRtyabhAvasyAprayojakatvaprasaGgAta; tasya kRtikaadaacitktvgrhnnaadhiingrhtvaacc| tasmAt kRtitavyApyetarasakalasamavadhAne yadA''tmani kRtivirahastadA'grimakSaNe kAryavyatireka ityabAdhitAnubhavAt sa eva tatra prayojaka iti na kRtisaMsargAbhAvaH, tatprayojakaH / kAraNAntare tu yathA tathA'stu; ki prekSAvatAM zarIrAvacchinnAtmaparam -tathaiveti / zarIrAvacchinnAtmani kRtyabhAve kAryAbhAvadarzanAt, taniSThakRtyabhAva eva kAryAbhAvaprayojakaH, tatra ca na kRtyatyantAbhAvaH saMbhavatIti bhAvaH / AtmasamavetakRtima'dAdAvapi svarUpasaMbandhenAstIti kasyacinmatamanUdya duussytiyttvityaadinaa| bAdhakAbhAvo'siddha iti zaGkate-mRdIti / kRtiviSatvameva "mRdi kRtiri" tyanubhavaviSayastasya cAbhAvAnubhavenAvirodhAnna tadvAdhakatetyAha-na tasyeti / kiJca kRtisamavAyitayA kRtyAdhAratvApekSayA lAghavAt kRtyAdhAratvamevAtmatvavyApyamiti vAcyam, taccAnAtmano'pi kRtyAdhAratve bhagnaM syAdityAha-kiJceti / Atmatvasya mRdAdI samavAyenAbhAve'pi svarUpasaMbandhena sattvAt kRtyAdhAratvasya na tadvyApyatvabhaGga ityAzakyAha-na ca tadapIti / Atmatvasya mRdAdI samavAyAbhAve'pi svarUpasaMbandhena sattvAt kRtyAdhAratvasya na tadvyApyatvabhaGgaityAzaGakyA''hana ca tadapIti / Atmatvasya mRdAdau svarUpasaMbandhavattvasya viziSTapratyayasya kadApyabhAvAt tayoH svarUpasaMbandho'pi nAstItyarthaH / AtmagatakRtivyatireko na kAryavyatirekaprayojakaH / kintu kRtysmaankaaliinsttpryojkH| sa ca kRtisamaye mRdAdAvapi neti na kRtyanantarakAryavyatireka ityabhipretya zaGkate-nanviti / evaM tarhi kAryasthitisamaye mRdAdau kRtyasamAnakAlInatadvyatirekasya satvAt, tadA kAryavyatirekApAta ityata Aha-na ceti / kRtitadvyApyetarakAraNasamavadhAne sati hi kRtivyatirekaH kAryavyatirekaprayojakaH kAryasthitisamaye ca kAraNasamavadhAnAbhAvAnna Page #241 -------------------------------------------------------------------------- ________________ 220 saTIkAdvaitadIpikAyAm ttpriikssyaa| evaM ca kRtiprAgabhAve ghaTo neti vyatirekaniyamAvadhAraNArtha kRteH prathamaM prAgabhAvapratiyogitvamavaseyam / atraiva yuktyantaram, kRtitvAvacchedena janyatvagrahazca kiM ca jJAnacikIrSayorghaTajanakatAsiddhayartha kRtestajjanyatvaM vAcyama, taddvAratvanizcayaM vinA tayostadasaMbhavAditi kRteH prAgabhAvapratiyogitvamagre graahymev| tatra ca kRtitvAvacchedenaiva tadavaseyaM lAghavAt, na tu rUpAntareNa gauravAt kRtitvAvacchedena vyatirekaniyamAvadhAraNe tsyaivopyukttvaacc| tatazca sarvAkRtirjanyA anityA ceti nizcayabalAt janyakRtyajanyatvena nizcitakSityAdau kAryatvanizcaya eva prakRtavyAptigrahavirodhI kRtitvAvacchedenAnityatvanizcayavataH kSityAdau kRtijanyo na bhavatIti nizcayasyApi sulabhatvAt / na cAnumAnAt ghaTAdeH kRtijanyatvam; tadA kRtivyatirekAt kAryavyatireka ityabhipretyAha - tadeti / mRdAdiviSayaprathamakRtisamaye dvitIyakRtyabhAva eva kAryavyatirekaprayojako vAcyaH, sa ca tadA kRtisamakAlIna iti tasya tatprayojakatvaM na syAdityAha-na dvitIyeti / ___ kiM ca kRtivyatireke kRtyasamAnakAlInatvasya kRtikAdAcikatva vinA durgrahatvAt kAdAcitkatvamavazyaM grAhyam, tatra cAgre doSo vakSyata ityabhipretyAha-tasyeti / nanvAtmaniSThakRtivyatireko'pi na kaaryvytirekpryojkH| tasya kAryasthitikAle'pi satvAditi zaGkA nirAkurvannupasaMharati tasmAditi / nanvevaM daNDAdivyatireko'pi ghaTAdivyatirekaprayojako na syAt, cakrabhramaNAdikAle daNDAdivyatireke satyapi kAryadarzanAdityatrAha-kAraNeti / daNDAdebhramaNAdidvArA kAryaprayojakatvenApi ghaTArthinastadupAdAnopapatterna kAcid kSatiriti bhAvaH / bhavatu Atmani kRtivyatireka eva kAryavyatirekaprayojakaH, tataH kimityata AhaevaM ceti / AtmagatakRtidhvaMsasya kAryavyatirekaprayojakatvAyogAt lAghavAcca tatprAgabhAva eva kAryavyatirekaprayojaka iti kRteH prAgabhAvapratiyogitvaM vyAptigrahAt pUrvameva graahymityrthH| kRteH pUrvameva prAgabhAvapratiyogitvagraha Avazyaka ityatra yuktyantaramAhakiJceti / upAdAnagocarayorjJAnacikIrSayoH kRtivyavahitayoH kRtidvArakatvanizcayaM vinA ghaTAdikAraNatvagrahAyogAt taddvArakatvasya tajjanyatvagrahaM vinA'yogAt, tajjanyatvagrahaNAya' kRteH prAgabhAvapratiyogitvagrahastatrAvazyaka ityarthaH / tatra kRtitvAvacchedenaiva prAgabhAvapratiyogitvaM gRhyate, utAnityakRtitvAvacchedeneti vIkSAyAmAdya eva nyAyya ityAha-tatra ceti / . atra tantutvAdeH paTAdisAmAnya iva kRtitvasyApi prAgabhAvapratiyogitvasAmAnyAnatiriktadezavRttitvarUpamavacchedakatvaM vivakSitam / tatazca sAmAnyasya' prAga Page #242 -------------------------------------------------------------------------- ________________ khukhu r tRtIyaH paricchedaH tasyApi tadvyatirekagrahaNapUrvakatvAt / nApi zabdAd ghaTAdeH kRtijnytvnishcyH| prAgIzvarAt andhaparamparAtvazaGkAduSTatvAt / tarkAbhAvAcca na kRtikAryayoH vyAptigrahaH kiJca pakSe pakSasame vA sAdhanavati sAdhyasaMzayo'pi takaM vinA vyAptigrahaprativandhaka eva dhUmAdAvapi tarkeNa tannivRttAveva vyAptigrahAta, anyathA tarkavaiya Ata / na cAsti prakRte kazcit tarkaH na ca kAryatvabhaGgaprasaGgAt saMzayanivRttiH / kAryamAtrasya kartRjanyatvAvadhAraNaM vinA tadayogAt / na ca vyApyatAvacchedakalAghavena kAryatvasya kartRjanyatvasaMzayanivRttiriti vAcyama, kSiteranityakRtyajanyatva bhAvapratiyogitAvacchedakatvaM na saMbhavatIti na zaGkanIyam / athavA parAbhimataprAgabhAvasya nirastatvAt kAryaprAkkAle tatsamavAyisaMsargitadatyantAbhAva eva prAgabhAvaH atyantAbhAvapratiyogitAyAM sAmAnyamavacchedakameveti bhaavH| kiJca kRtitvAvacchedenaiva prAgabhAvapratiyogitvagrahe kRtestena rUpeNa kAryavyatirekapraho yujyate nAnyathetyAha--kRtitveti / kRtitvAvacchedena prAgabhAvapratiyogitvanizcayasyAvazyakatve prakRte kimAyAtamityata Aha-tatazceti / kRtitvAvacchedena janyatvanizcayavataH kRtijanyatvasya janyakRtijanyatvaM vyApakamityapi nizcayasaMbhavAt, kSityAdI janyakRtijanyatvAbhAvanizcayena tanniyatakRtijanyatvasyApyabhAvanizcayAt tatra kAryatvaM kRtijanyatvasya vyabhicArIti nizcayAt tayorvyAptigraho na ghaTata ityarthaH / - vimataM kRtijanyaM tadanvayavyatirekAnuvidhAyitvAdyadyadanvayavyatirekAnuvidhAyi tattajjanyaM yathA tantujanyaH paTa ityanumAnAd ghaTAdeH kRtijanyatvanizcaya ityAzakyAtrApi prAgabhAvarUpakRtivyatirekasyAvazyagrAhyatvAduktavidhayA na kAryatvasya kRtijanyatvena vyAptigrahasaMbhava ityabhipretyAha-na ceti / ... astu, taptiopadezaparaMparayA ghaTAdeH kRtijanyatvanizcayaH / na cAtra vyatirekagrahApekSA ato noktadoSa ityata Aha-nApIti / IzvarasiddhaH pUrvamupadezamUlapramANAbhAvena sasyAndhaparamparAprAptatvazaGkayA nizcAyakatvAyogAdityAha-prAgiti / evaM vyatirekamukhena vyabhicAranizcaye vyAptigraho na saMbhavatItyuktamidAnI vyAptigrahapratibandhakavyabhicArasaMzayanivartakatarkAbhAvAdapi na vyAptigraha ityAha-kiJceti / vyabhicArasaMzayasyApratibandhakatve tasya tarkAnivartyatve ca bAdhakamAha-anyatheti / vyAptigrAhakamAnAdeva tadgrahasaMbhavAd gRhItavyAptikahetoH pakSadharmatAbalAt svasAdhyasAdhakatvAcca tarko vyarthaH sthaadityrthH| tatrApi tarkAd vyabhicArasaMzayo nivartatAmiti tatrAha-na ceti / vipakSe hetUcchittiprasaGgarUpatarkaH prakRte'pyastItyata Aha--na ceti / kAryamAtrasya Page #243 -------------------------------------------------------------------------- ________________ 222 saTIkAdvaitadIpikAyAma nizcayadazAyAM nityakRtyupasthiti vinA upasthitakSitikAryatvasAdhAraNavyAptigrahAnukUlalAghavAnavatArAt / tadupasthitau cAlaukikakRtikalpanAgauraveNa prakRtalAghavAnavatArAt / etenAGakurAdikaM yadi kartAraM vinaiva jAyeta tahi na bhavedeva cetanAnadhiSThitAt kAraNAt kAryAdarzanAditi prtyuktm| asyApi tarkasya kAryamAtre kRtimataH kAraNatvAvadhAraNaM vinA'navatArAta / adarzanasya ghaTAdeH kRtimjjnytve'pyupptteH| anyathA zarIraM vinA ghaTAdikArya na dRzyata iti kAryatvasya tenApi vyaaptigrhprsnggH| tasyApi pakSadharmatAbalAnnityasyAsmadAdyayogyasya siddhyupptteH| nanvaGkurAdeH kAryatvAnityakRtyajanyatvAjJAnadazAyAM ghaTAdau vyAptigraha iti cet ? na, sarveSAM tatsAmagrIsatvena tadvirahadazAbhAvAt / anyathA zarIreNApi tatprasaGgAt, gRhItAyA api pazcAt tarkAbhAvAd bAdhasabhavAcca / kiJca nAstyeva byAptiH kRtiranityA zarIrajanyA ca kRtimAn zarIrI azarIrIkRtimAnna bhavatI tyAdyanekapramANasya lAghavAnugRhItasya bAdhakasya sattvAt / kartRjanyatve'vadhRte hi kSityAdikAryasyApi tena vinAnupapattiriti tarkaH pravartate tadevoktavidhayA durgrahamiti kathaM tadupajIvI tarkaH pravartatetyarthaH / nanu ghaTAdI kAryatvameva kartR'janyatAvyApyaM lAghavAt, na tu zarIrakAryatvaM gauravAditi tarkAd vyabhicArasaMzayanivRttirityata Aha-na ca vyApyateti / kiM nityakRtAvanupasthitAyAmevoktalAghavAdyavatAraH, tadupasthitau vA ? Aye janyakRtyajanyatayA nizcitakSityAdikAryasya kRtijanyatvAsaMbhavanayA lAghavAdikameva nAvatatItyAhakSiteriti / dvitIyaM dUSayati-tadupasthitAviti / tarkAntaraM nirAkaroti--eteneti / kAryamAtre kartuH kAraNatve gRhIte hi karturabhAve kAryAbhAvo'pyApAdayitu zakyate / tasyaivoktaprakAreNa durgrahatvAdasAvapi tarko nAvataratItyAha--asyApIti / ghaTAdikAryasya kartAraM vinA'darzanAt kSityAdikAryamapi taM vinA na syAdityAzaGkhyAha-adarzanasyeti ghttaadiruupkaaryvishesssyaivetyrthH| kartAraM vinA kAryavizeSAdarzanamAtreNa kAryamAne sajjanyatvagrahe'tiprasaGgamAha-anyatheti / nanu kSityAdau zarIrasya kAraNatve tasyApi kAryatayA zarIrAntaraM tatkAraNatayAstheyamevaM tasya tasyApItyanavasthA syAdarAdyutpAdakazarIramanupalabdhacaraM cetyata AhatasyApIti / na ca zarIrasyAnityatvaniyamena nityatvAnupapattiriti vAcyam, kRterapyanityatvaniyamena tasyA api tadanupapatteriti bhAvaH / Page #244 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 223 anumAnanirAsena kSitikatu: kRtinirAsa eva tAtparyam atra ca kSitikartuH kRtyAzrayatyaM nirasyate na tu kSiteH sakartRkatvaM tasya zrutisiddhatvAt, kRtyaghaTitasyaiva kartRtvasya vkssymaanntvaat| kRtijanyatve zarIrajanyatvopAdhezca / na ca zarIrAvayavakriyAyAM sAdhyAvyApakatvam, tatrApi ghaTAdAviva zarIrasya nimittatvAt / zarIrAvayavakriyAtiriktatvasya kRtisAdhyatve vA vyApakamastu avacchinnasAdhyavyApakasyApyupAdhitvAt / na ca zarIrajanyatvAbhAve gauraveNa na kRtyajanyatvanirUpitA vyAptiriti dUSakatAbIjAbhAvAnnAyamupAdhiriti vAcyam, vyApakAbhAvatvena tasya vyApyatvAt / anyathA candanavalyabhAvasyApi surabhidhUmAbhAvavyApyatA na syAt / vyabhicAronnayane vyAptyanapekSaNAcca / kAryatvahetoranukUlatarkeNa kRtijanyatvavyAptigrahAnnAyamupAdhiH sAdhyavyApakaH pakSa eva sAdhanavati sAdhyasaddhAvAditi cet ? na, vyApti nanvaGkarAdau kAryatvAjJa nadazAyAM vyabhicArasaMzayAderabhAvAt tadA vyAptigraho ghaTata iti zaGkate-nanviti / aGkarAderasmadAdikRti vinApi janyatayA bAlagopAlasiddhatvena tasya tadajJAnadazaiva nAstItyAha-na sarveSAmiti / kadAcid vyabhicArAjJAnamAtreNa vyAptigrahe doSamAha -anyayeti / vyAptigrahe'pi tasyoktayuktibhitvanizcayAnna vyAptisiddhirityAha-gRhItAyA iti / evaM kAryatvasya kRtijanyatvena vyAptigraho na ghaTata ityuktam idAnIM prabalAnekavyAptivirodhAt saiva netyAha--kiMJceti / kSityAdeH sakatRtvanirAkaraNaM siddhAntaviruddhamityAzayAha-atra ceti / kRtimata evaM kartRtvAt kathaM kRtyAzrayatvaniSedha ityata aah-kRtyghttetsyeti| kAryAnukUlajJAnavatvaM jJAnavattve sati kAraNatA vA kartRtvamiti vakSyata ityarthaH / sopAdhikatvAdapi na vyAptirityAha-kRtijanyatva iti / zarIrAvayavopAdAnakakriyAyAM kRtijanyatve satyapi zarIrajanyatvAbhAvAnna tasya sAdhyavyApakatetyata Aha-na ca zarIreti / pakSadharmAvacchinnasAdhyavyApako vA'yamupAdhirityAhazarIreti / nanvavacchinnasAdhyavyApakasya sarvatra vaktuM zakyatvAt sa upAdhireva netyAzaMkya tasyApItaravat tarkAbhAve dUSakatAbIjasAmyAdupAdhitA yuktetyAha - avacchinneti / ___ nanu kSityAdikamakanakaM zarIrAjanyatvAdAtmavaditi pratipakSonnAyakatayopAdheVSakatvaM vAcyama, tadayuktam, ajanyatvasyauva lAghavAt, tadvyApyatvena zarIrAjanyatvasya gauraveNAvyApyatvAdityata Aha-na ceti / na hyasya zarArAjanyatvena vyaapytaa| kintu vyApakAbhAvatvenetyAha-vyApaketi / vyApakAbhAvatvena vyA tyanaGgIkAre bAdhakamAhaanyatheti / vahnayabhAvasyaiva surabhidhUmAbhAvaM pratyapi vyApyatAsaMbhavAt, candanavahnayabhAvasya vyApyatA na syAdityarthaH / kiJca kAryatvaM kRtijanyatvavyabhicAri tadvyApakazarorajanyatva Page #245 -------------------------------------------------------------------------- ________________ 224 saTIkAdvaitadIpikAyAm grAhakatarkasya nirastatvAt / lAghavena kRtijanyatvAvacchedena zarIrajanyatvagrahAdupAdheH sAdhyavyApakatvAcca / na ca zarIrajanyatvamanyatrApyastIti na kRtijanyatvaM tadavacchedakam / nyUnavRtterapi dhUmatvAdivadavacchedakatvAt / nanu zarIrajanyatAvacchedakaM kRtijanyatvaM cet tatprathama grAhya miti janyatvAvacchedenaiva prathamaM gRhyte| tathA cAnityakRtijanyameva zarIrajanyamiti cet ? na, tatra vyaaptitdgraahkaabhaavyorukttvaat| janyatvasAmAnAdhikaraNyenApi tdgrhsNbhvaacc| ceSTAjanyatvarUpopAdhyantarobhAvanam / evaM ceSTAjanyatvamupAdhiH, tasya ceSTAtiriktakRtijanyatvavyApakatvAt, na ca ceSTAjanyatve tadatiriktAnityakRtijanyatvaM prayojakam, gauravAt / na coktavidhayA tatprAmANikama, ceSTAjanyatvasya prathamaM grAhyatvAt, kRtivyatirekAt kiM ghaTAdivyatirekaH ceSTAvyatirekAdveti saMzayasya ceSTAdvAratvanirNayenaiva nivartyatvAt tathA ca kRtiprayojyatvAvacchedena ceSTAjanyatvaM lAghavAt grAhyamiti viparItameva prAthamyam / evamanyasyApi zaGkitasya dUSaNamUhyam / sAdhyakartRtvasya durvacatvAdapyupAdheritvam / kiM ca sAdhye kartRtvaM kAryAnukUlopAdAnajJAnavattvaM cikIrSAvattvaM kRtimattvaM tritayamapi vA ? AyeSu taditarajanyatvopAdherna vyaaptiH| na turIyaH, aprayojaka - vyabhicAritvAt prameyatvavaditi vyabhicAronnAyakatayA dUSakatvasaMbhavAnna kSatirityAhavyabhicAreti / 'anukUlena tarkeNa sanAthe sati sAdhane" iti nyAyenopAdheH sAdhyAvyApakatvaM zaGkate-kAryatveti / kAryamAtre kRtimataH kAraNatvagrahaM vinA tarka eva nAvataratItyuktatvAnmaivamityAha-na vyAptIti / sAdhyasyaivopAdhivyApyatve tarko'pItyAha-lAghaveneti / anityakatijanyatvApekSayA kRtijanyatvasya lAghavena dhaTAdo zarIrajanyatvAvacchedakaH tvAccharIrajanyatvasya tadvyApakatvasiddhirityarthaH / kRtyajanye jJAnAdAvapi zarIrajanyatvasya satvAt tatra kathaM zarIrajanyatAvacchedakatvamityAzakya dhUmatvasyAlokAdisAdhAraNavyApyatAvacchedakatvavat tadupapattirityAha-na cetyAdinA / nanvevaM ghaTAdau zarIrajanyatvagrahAt pUrvameva kRtijanyatvaM grAhyamavacchedakagraha vinA'vacchedyagrahAyogAt kRtijanyatvaM ca lAghavAjjanyatvAvacchedenaiva gRhItamiti kSityAdAvapi tadvyApakakRtijanyatvasyAvazyakatvAnna taccharIrajanyatAvacchedakaM kintvanityakRtijanyatvameveti zaGkate-nanviti / kAryamAtre kRtijanyatvasya vyAptyantaravirodhAda Page #246 -------------------------------------------------------------------------- ________________ tRtIyaH paricchevaH 225 tvAdavyApteH, kArya yupAdAnagocarakRtimajjanyam, na tu tad jJAnAdisamudAyavajjanyaM vyarthavizeSaNatayA kartustadrUpeNAjanakatvAt / nanu viziSTaM na kAraNam, kintu jJAnAditritayaM pratyekameva kAraNaM tenAnumAnena siddhayati arthAt tatsamAja iti cet ? na, kRterghaTAdihetutve'pi jnyaanecchyoghNttaayhetutvaat| kRtI satyAM tavyatirekeNa ghaTAnudayAbhAvAta, kRtireva tadubhayaM vinA neti cet tahi kRtireva tannimitA'stu na ghaTAdiH / jnkjnksyaajnktvaat| jJAnecchayoH kRtidvArAghaTAdijanakatvapakSanirAsaH atha na jJAnAdi janakajanakam, kintu smRtau svarge ca saMskArApUrvadvArA'nubhavayAgAviva ghaTAdau kRtidvArA kAraNamiti cet na, anubhUte smRti nanubhUta ityanvayavyatirekAbhyAM zrutyA cAnubhavAdestatra kAraNatvaM prathamamavagamya tadupapAdakatayA saMbhavAdasyAnvayavyatirekAdinA duhatvasya coktatvAjjanyatAvacchedenaiva graho'nupapanna ityAha-tatreti / kiJca janyatvasAmAnAdhikaraNyenApi kRtijanyatvagrahasaMbhavAnna tasya tadavacchedakatayA vyApyatvagraho'pekSata ityAha-janyatveti / tatraivopAdhyantaramAha-evamiti / ceSTAyAM kRtijanyatve'pi ceSTAjanyatvAbhAvAt sAdhyAvyApako'yamupAdhirityAzakya pakSadharmAvacchinnasAdhyavyApakatvamAha-tasyeti / nanuceSTA'nyatve satyanityakRtijanyatvameva ceSTAjanyatAvacchedakamityata Aha-- na ceti / nanu ceSTAjanyatAvacchedakaM ceSTAtiriktakRtijanyatvaM cetprathamaM janyatvAvacchedenaiva lAghavAd grAhyamiti kSityAdAvapi kRtijanyatvasyAvazyakatvAdanityakRtijanyatvameva ceSTAjanyatvaprayojakamityabhyupeyamityata Aha-nacoktavidhayeti / ceSTAjanyatvagrahaM vinA kRtijanyatvasyaiva durgrahatvAt tadeva prathamagrAhyamityAha-ceSTeti / paTAdeH kRtijanyaceSTAjanyatvagrahaM vinA kRtijanyatvanizcayAbhAvAt tatprathamaM grAhyamityAha-kRtIti / phalitamAha-tathA ceti / nanu ghaTAdeH kRtijanyaceSTAjanyatvaM vinA kRtiprayojyatvasya durghahatvAt kathaM tadavacchedena ceSTAjanyatvagraha ityata Aha-evamiti / yadyapi prathamaM ghaTatvAdinaiva ceSTAjanyavaM gRhyate tathApi dvAradvAriNorekAvacchedenaiva janakatAgrahaniyamAcceSTAdvArakakRtijanyatvamapi tenaiva rUpeNa grAhyamiti ceSTAtiriktakRtijanyatvasya ceSTAjanyatvena Page #247 -------------------------------------------------------------------------- ________________ 226 saTokAdvaitadIpikAyAma tatra saMskAro'pUrva ca kalpyata iti tatra tadubhayaM dvAram, iha tu prathamameva kRteH kAraNatAgrahaH sNbhvti| pratyakSe cikIrSAgocara eva kRtiriti kRtAveva tayoranvayavyatireko kRtivinaSTayostayorghaTAdau kAraNatvAyogAcca / na ca kRtiApAraH yena jJAnAderyAgAditulyatA syAt / ata eva yaddhi yajjanayitvaiva yajjanayati tattasya vyApAra iti vyApAralakSaNaM kRtAvapyastIti parAstam / jJAnAderghaTAdijana katve pratyakSAdyanyatamapramANAbhAvAt / tanturUpAderapi vyApAratvaprasaGgAcca / na ca tajjanyasya janakatvavivakSAyAM na doSa iti vAcyam, tahi kRteH kAraNatAgrahaH prathamamavazyaMbhAvIti paTaM pratyaMzoriva jJAnAderapi kAraNa niyatatayA tasyopAdhitvAt / na ca kRtinirUpitasAmAnyakAryatA janyatAvacchedenaiva gRhyata iti vAcyam cepTAnirUpitasAmAnyakAryatAyA api kRtijanyatvAvacchedenaiva grahaprasaGgena ceSTA'janyakSityAdau kRtijnytvaanumaanaayogaadityaadikmuuhymityrthH| kSityAdi sakartRkamityatra kartR zabdArtha vikalpayan kAryatvahetostena vyApti dUSayati-kiJceti' / jJAnavatvamityAditriSu kalpeSu jJAnavajjanyatve sAdhye cikIrSAvajjanyattvaM kRtimajjanyatvaM copAdhiH / cikIrSAvajjanyatve ca jJAnavajjanyatvaM kRtimajjanyatvaM copAdhiH / kRtimajjanyatve ca jJAnavajjanyatvaM cikIrSAvajjanyatvaM copAdhiriti na vyAptirityarthaH / jJAnAditritayavajjanyatvaM kartRtvamiti pakSaM dUSayati na turIya iti2 / aprayojakatva mupapAdayati-kArya hIti / kAryatvasya ghaTAdau jJAnAdyaikaikajanyatvena vyAptatvAt, tanmate kSityAdAvapi sAdhyatrayeNa jJAnAditritayajanyatvaM sidhyati, jJAnAdInAM ca samAnAdhikaraNAnAmeva ghaTAdihetutvagrahadarzanAt kSitihetUnAmapi teSAM sAmAnAdhikaraNyamAvazyakamiti tadadhikaraNatayezvarasiddhiriti shngkte-nnviti| ghaTAderzAnajanyatvamicchAjanyatvaM cAsiddham / tathA ca kAryatvasya na tAbhyAM vyAptiriti dUSayati-na kRteriti / itarakAraNe sati jJAnecchAvyatireke ghaTAdivyatirekAdarzanAnna tayostaddhetutetyAha-kRtAviti / jJAnAderghaTAdau vyatirekAbhAve'pi tatkAraNakRtau vyatirekavattvAt taddhetuteti zaGkatekRtireveti / jJAnAdyabhAve kRtirna cet saiva tajjanyAstu na ghaTAdiH taM prati jJAnAdeH kulAlapitRvajjanakajanakatvenAhetutvAdityAha-tIti / / ___ nanu yathA smRtirUpakArye'nubhavasya saMskAro vyApAro yathA vA yAgasya svarge'pUrvamevaM jJAnAderghaTAdikArye kRtirvyApAra iti na tayA vyavadhAnamiti zaGkate--atheti / yAgAnubhavayoH svargasmRtyoH svargakAmAdivAkyAdanvayavyatirekAbhyAM ca kAraNatve nizcite tadupapAdakatayApUrvaM saMskArazca dvAratayA klpyete| kRtistu prathamamevAnvayavyatirekAbhyAM ghaTAdikAraNatayA nizcitA na svajanakajJAnAdeAraM bhavitumarhati / tatazca jJAnAdeH kRtAveva kAraNatA na ghaTAdAviti na tasyAnubhavAditulyatetyAha-nAnubhUta iti / vyApAralakSaNavatvAt kRtiAnAdeApAra ityAzaGkyAha-ata eveti / jJAnAdi ghaTaM janayatItyatra 1-2. anayoH mUlaM 224 puTe dRSTavyam / Page #248 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 227 kAraNatvenAkAraNatvaprasaGgAt / IzvarakRtirapi bhoktradRSTamutpAdyava bhogyaM kSityAdikamutpAdayatIti sApyadRSTadvArA syAt / tathA ca bhokteva sarvajJo'pi na kSitikartA syAt / adRSTAdvArakakRtimata eva krtRtvaat| anyathA bhoktApi jagatkartA syaat| na ca ghaTAdicikIrSA ghaTAdiviziSTakRtiheturiti vizeSaNe'pi heturiti vAcyam; viSayasya jJAna iva kRtAvapyavizeSaNatvAt, anyathA rUpAderapi cakSuH sAdhyatvaprasaGgAt / aGkurAdinA kRtimanumAya tataH jJAnecchayoranumAnanirAsaH / astu tIkurAdhanumitakRtyaiva tdubhysiddhiH| na cAnityA kRtiH kAraNaM jJAnAdyanumApayati, na tu nityeti vAcyam; kRtiviSayasya kRtisamAnAdhikaraNajJAnAdiviSayatvaniyamAt / nanu kRtau svasamAnAdhikaraNajJAnaviSayatvaM kAryatAvacchedakam, ekaviSayAdanyadIyajJAnAt samAnAdhikaraNAdapi bhinnaviSayAt kRtyadarzanAt / kAryatAvacchedakazca kAryamAtravRttidharmaeveti na nityakRteH svasamAnAdhi mAnAbhAvAt, tajjanyakRtervyApAratvameva netyabhipretyAha--jJAnAdeti / ativyAptatvAdetadvyApAralakSaNamapi netyAha-tanturUpeti / nanu yajjanayitvaivetyatra janakaM yajjanayitveti vivakSitaM tanturUpAdezca paTAjanakatvAnna tatrAtivyAptirityAzakya tathAtve kRteH kAraNatvaM prathamaM grAhyamiti jJAnAdeH kAraNakAraNatayA'nyathAsiddherna ghaTAdikAraNatetyAha-na cetyAdinA / kiJca kSityAdijanakAdRSTamutpAdyaivezvakRteH kSityAdijanakatvAdadRSTasyApi tattvApAta ityAha-Izvareti / IzvarakRterdRSTabRdvArakatvamiSTamityata Aha-tathAceti / kAryAnukUlakRtimattvamAtreNa kartRtve vAdhakamAha-anyatheti / tatazca jIvAtirikto jagatkartA na siddhayediti bhaavH| cikIrSAyA ghaTavizeSitakRti prati hetutvAd ghaTahetutvamapi Avazyakamityata Aha-na ceti / jJAne'pi viSayasya vizeSaNatve rUpajJAnasya cakSurjanyatvAdrUpamapi tajjanyaM syAdityAha-anyatheti / kAryatvahetunA kSityAdikartari jJAnacikorSayorasiddhA. vapi tadanumitakRtyaiva tayoH siddhiriti zaGkate-astviti / . nanu anityakRterjJAnAdikAryatvAt tatastadanumAnaM yuktaM nityakRtezcAkAryatvAt kathaM tatsiddhirityata Aha-na cAnityeti / kRtiviSayamAtrasya svasamAnAdhikaraNajJAnaviSayatvaniyamAt kRtyAzrayasyezvarasya' jJAnAdimattvasiddhirityAha-kRtiviSayasyeti / Page #249 -------------------------------------------------------------------------- ________________ 628 saTIkAdvaitadIpikAyAm karaNajJAnaviSayatvamiti cet ? na, svasamAnAdhikaraNAnityajJAnasamAnaviSayatvasya svasamAnAdhikaraNajJAnasamAnaviSayAnityakRtitvasya vA tatkAryatAvacchedakatvAt / na cavamanityakRtiviSayatvameva jJAnaviSayatvavyApyamiti vAcyama; lAghavena kRtiviSayatvasyava jJAna viSayatvavyApyatvAt / na caivamalaukikajJAnakalpanAgauravam; tasya phalamukhatayA'doSatvAt / jagatkartari nityajJAnasAdhanakhaNDanam / arthavaM kRtiviSayatve'nityajJAnasamAnaviSayatvamapi vyApakaM syAditi ceta ? na, gauraveNa tasyAvyApakatvAt / nanvevaM kRteH svasamAnAdhikaraNajJAnasamAnaviSayatvameva kAryatAvacchedakama, na tu tAdazAnityajJAnasamAnaviSayatvAdi gauravAditi cet ? na, kRtikAryatApi hi kativiSayatvaM jJAnaviSayatvaM copasthAyava nanvidaM kRtau jJAnAdikAryatAvacchedakatayA tadvyApyaM nityakRto tanvRittau nivartate tatazca na tadAzraye jJAnAdisiddhiriti zaGkate--nanviti / jJAnasamAnAdhikaraNatvasya tatsamAnaviSayatvasya ca kRtau kAryatAvacchekatvaM vyatirekamukhenopapAdayati-ekaviSayAditi / svasamAnaviSayasvasamAnAdhikaraNAnityakRtereva kAryatAdarzanAt tAdRzAnityajJAnasamAnaviSayatvAdikamapi kAryatAvacchedakaM tatazca nityakRteranityajJAnasamAnAdhikaraNatvAbhAve'pi pUrvoktarItyA jJAnasamAnAdhikaraNatvamAvazyakamiti pariharati--na svasamAneti / evaM tadyanityakRniviSayatvameva tatsamAnAdhikaraNajJAnaviSayatvena vyAptaM na kRtiviSayatvam / tatazca nityakRtiviSayasya na tatsamAnAdhikaraNajJAnaviSayatvasiddhirityata Aha-na caivamiti / kRtiviSayatvasyaiva tadvyApyatve nityakRtiviSayasyApi tatsamAnAdhikaraNajJAnaviSayatvAya nityajJAnakalpanAgauravAdityAzaDya vyAptigrahaNakAle'pratIterna doSatetyAha-na caivamiti / nanu kRtiviSayasya tantvAdestatsamAnAdhikaraNAnityajJAnaviSayatvadarzanAt tadeva kRtiviSayatvavyApakamiti nityakRtyAzraye'yanityajJAnameva siddhayoditi zaGkate-atheti / vyApya iva byApake'pi gauravasya doSatvAnnaivaM vyAptirityAha-gauraveNeti / tarhi kRtigatakAryatAvacchedake'pi lAghavaM grAhyamU, na gauravamiti zaGkate-nanvevamiti / kRterjJAnasamAnaviSayatvaM cet kAryatAvacchedakaM tat prathama grAhyamiti tadarthaM kRtiviSayasya jJAnaviSayatvaM graahym| tatra calAghavAt kRtiviSayatvenaiva jJAnaviSayatvagrahaNAnnityakRtiviSayaka nityajJAnasiddhau jJAnasamAnaviSayatvasya nityakRtAvapi gatatvAdanityajJAnasamAnaviSayatvameva kRteH kAryatAvacchedakaM vAcyam, ityabhipretyAha-na kRtIti / bhavedetadevaM yadi kRtiviSayatvavyApakaM syAt taccAyuktam / lAghavena jJAnaviSayatvasyaiva tadvyApakatvAditi Page #250 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 229 grAhyeti tayoravazyaM prathamopasthitau tatraiva prathamaM vyAptigrahAditi / maivam, lAghavena kRtiviSayatve jJAnaviSayatvameva vyApakam, na tu tatsamAnAdhikaraNajJAnaviSayatvam / anAgatagocarasAkSAtkArahetupratyAsatyajanyapratyakSaviSayatvaM vA gauravAt / jJAnaviSayatvaM ca vyadhikaraNajJAnaviSayatva nAdAyApIti na kSitikartari jnyaansiddhiH| nanu yajJadattapratyakSatantvAdauna devadattakativiSayatvaM devadattAnumitaparamANvAdI ma tasyApi kRtiriti samAnAdhikaraNapratyakSaviSayatvameva kRtiviSayatvaprayojakam / na ca tatra kRtivirahAdeva tdvissytvvirhH| anyagocaratadIyakRteH satvAditi cet ? ___ma, samAnAdhikaraNapratyakSaviSayatvasya kRtiviSayatvaprayojakatve'tiprasaGgAt svajanakajJanaviSayatvameva prayojakam, ato'nyakRtirna ghttprtykssjnyaa| na vA ghaTastajjanakapratyakSaviSaya iti na tasyA ghaTaviSayatvam / kSitijanakakRtiviSayatve tu na tatprayojakaM tasyAnityatayA tadviSayasya tajjanakapratyakSaviSayatvAsaMbhavAt / tathA ca yatsAmAnye yatsAmAnyaM tadvizeSe tadvizeSaH prayojaka iti anityakRtiviSayatva eva tatprayojakam, tava mate tatkRtiviSayasya tajjJAnaviSayatvAdivat kevalAnvayitayA niyAmakAnapekSatvAt prayojakakalpanAyA adRSTArthatvApAtAcca / kRtyA samAnAdhikaraNajJAnAnumAne kRtyAzrayasya duHkhAvikamapi syAt / dUSayati-maivamiti / parAbhimataM gauravAnna vyApakamityAha-na tviti / evamapi nityakRtigocaraviSayakajJAnaM kSitikartRgatameva siddhayatItyata Aha-jJAnaviSayatvaM ceti / kRtisamAnAdhikaraNapratyakSaviSayatvarahitasya kRtiviSayatvAbhAvAt kRtiviSayatve tAdRzapratyakSaviSayatvaM prayojakamiti zakate-nanviti / yajJadattapratyakSatantvAderdevadattakRtyabhAvAdeva tadviSayatvaviraho na tu tatsamAnAdhikaraNajJAnaviSayatvAbhAvAdityAzaGkakyAhana ca tatreti / samAnAdhikaraNapratyakSaviSayasyApi ghaTAdestantugocarakRtyaviSayatvAnnaitadapi prayojakam kintu kRtijanakajJAnaviSayatvameva tadviSayatve prayojakamatra ca nAtiprasaGga iti dUSayati-na samAneti / etaccAnityakRtiviSayatvaM pratyeva prayojakaM nitykRtivissytvsyaasNbhaavittvaat| kRtiviSayatvamAtre tu jJAnaviSayatvameva prayojakamityabhipretyAha - kSitijana keti / kiJca paramate nityakRteH sarvaviSayatvena kRtiviSayatvasya prameyatvAdivat kevalAnvayitvAt prayojakAnapekSaNAt tadvicAro vyartha ityAha--na veti / nityA kRtiH jJAnecchAsamAnAdhikaraNA kRtitvAdityanumAnAdIzvare jJAnAdisiddhirityAzaGakyAbhAsasAmyena dUSayati--kRtyeti / na cezvare puNyapApAdera Page #251 -------------------------------------------------------------------------- ________________ 230 saTIkAdvaitadIpikAyAm kaarytvlinggaadiishvrsiddhiniraasH| astu tahi kAryatvaliGgAnnityakRtimata eva siddhiriti cet ? na, evamapIzvarasya tadagocaratvAt sarvajJasyaiva zrutyA aupnissdtvokteH| kiJca pakSadharmatAbalalabhyakSitigocarakRtau kRtitvasAmAnAdhikaraNyena kluptatvAt, prathamopasthitezcAnumitiranityatvameva viSayIkuryAt, na tu nityatvaM tasya kasyAJcidapyaklRptatayA prthmmnupsthiteH| klRptamupasthitaM ca parityajyAnupasthitAklRptakalpane gaurvaat| ataH kRtikAraNatayA jIvanayoniprayatna ivAdRSTamAtraM kalpyate na jJAnAdikamapi / tacca bhoktasamavetamiti na tadarthamapi tadajJAnaM kalpanIyama, byadhikaraNasyApyadRSTasya tava mate vedakartustadarthaM zarIrasaMyogAdihetutvAt / jJAnAsahakRtAdRSTajanyasvAdeva tasyAH paramANvAdidiSayatvaM na vihnyte| kSityAdigocarakRteH sarvagocaratve nAnumAnaprAmANyam / evaM kSitigocarakRteH sarvagocaratvamapi nAnumAnAt siddhayati / tasya vyAptipakSadharmatAnyatarAlabhyatvAt / pakSadharmatAbalaM hi vyAptimattayA paridRzyamAna bhAvAt tatra duHkhAdi bAdhitamiti vAcyam, jJAnAdivattasyApi nityatvena puNyapApAdyanapekSaNAditi bhAvaH / kAryatvahetunA janyajJAnAderasiddhAvapi nityakRtimattvenezvarasya siddhatvAt tasya katha paniSadekagamyatvamiti zaGkate --astviti / nityakRtimataH siddhAvapi sarvajJatayA zrutyuktezvarasyAnumAnAdasiddherna tasya tadgocaratetyAha--evamapIti / kAryatvahetunA kSityAdijanakakRtenityatvasiddhimaGgIkRtyedamuktam, samprati tadeva na siddhayatItyAha--kiJcati / Izvare kRtikAraNazarIrAderabhAvAt tatrAnityakRtirbAdhitetyAzakyAha--ata iti / yathA jovanayoniprayatnaH prayatnAntare kluptakAraNaM vinApyadRSTAdeva jAyate evamIzvarakRtirapi jJAnAdikaM ca vinA jaaytaamityrthH| na ca lAghavena kRtyekatvasiddhau sA nityeti vAcyam, yA kRtiH sA janyA vinAzavatI cetyAdyanekavyAptivirodhena lAghavAnavatArAditi bhaavH| tahIzvare'dRSTahetutayA jJAnamAvazyakamityata Aha-tacceti / bhokta gatAdRSTasya vyadhikaraNasya kathamIzvaragatakRtihetutvamityAzaGa kyAha- byadhikaraNasyeti / IzvarakRteradRSTajanyatve'smadAdikRtivadatIndriyaviSayatvAnupapattirityata Aha-jJAnAsahakRteti / jJAnajanyakRtestatsamAnaviSayatvAnnAnIndriyaviSayatvamIzvarakRtestadajanyatvAdatIndriyaviSayatvopapattiriti bhAvaH // kSityAdijanakakRtenityatvavat sarvagocaratvamapi parAbhimatamanumAnAnna siddhayatItyAha--evami ta / pakSadharmatAbalAdevezvarakRteH sarvaviSayatvalAbha ityAzaGkaya pakSadharmatAbalazabdArtha pradarzayana tasyA na pakSAtiriktaviSayatvasiddhirityAha-pakSadharmateti / Page #252 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 231 hetoH po vyApakaM vinA'nupapattiH / ataH tena pakSavyaktau kRtigocaratvamAtraM siddhayati na tu tadatirikte'pi, tena vinA'nupapatyabhAvAt adRSTavizeSAdutpadyamAnasya nityasya vA prayatnasya pkssmaatrgocrtvopptteH| nanu kRtau janyatvamasarva viSayatvaprayojakam, tannityAd vyAvartamAnamasarvaviSayatvamapi vyAvartayatIti cet ? na, lAghavena kRtitvamAtrasyaiva tatprayojakatvAt / atha janakajJAnasamAnaviSayatvAdasarvaviSayajJAnajanyakRterasarva viSayatvaM nityakRteH tadabhAvAnna tatheti cet ? na, jIvanayoniprayatnasyAsarvaviSayajJAnAjanyatve'pyasarvaviSayatvavat kSitijanakakRterapi tadupapattau gauraveNa pakSatadatiriktaviSayatvakalpanAyogAta; kAryAMnusAreNa kRtiviSayatAprayojakasvarUpasaMbandhasya tAvanmAtra eva kalpanAsaMbhavAt; anyaviSayatvakalpanAyAM pramANAbhAvAt / kRteH kAryamAtrAhetutyopapAdanam / ceSTAmAtre hetutvAt kiJca kRtirapi na kAryamAnahetuH svotkarSAnuvidhAyyutkarSaceSTAyAmeva tasyA hetutvAt / na caivaM daNDAderapi ghaTAdyakAraNatvaprasaGgaH, iSTatvAt / tatra tathipravRtteranyathApi saMbhavAt / kSitikarbakatvamapi yadyakatvasaMkhyA tadA tatra na nivAryate, nAnAtve'pi tadavirodhAt / nityasya vetyaGgIkRtyoktam -nityakRtAvasaviSayatvavyApakAbhAvAt sarvaviSayatvasiddhirityAzaGkate-nanviti / kiM janyatvameva asarvaviSayatvaprayojakamuta janyakRtitvaM vA? nAdyaH, atiprasaGgAdityabhipretya na dvitIya ityAha-na lAghaveneti / janyakRtiviSayatvasya janakajJAnaviSayatvaprayuktatvAt, janakajJAnasyAsarvaviSayatvena tajjanyakRterapyasarvaviSayatvaM yuktam, nityakRteH tadabhAvAt sarvaviSayatvamiti zaGkate--atheti / asarvaviSayajJAnAjanyatvena na sarvaviSayatvasiddhiH jIvanayoniprayatne vyabhicArAdanyathAsiddhakAryaviSayatvakalpanAgauravAcceti dUSayati--na jIbaneti / asmadAdikRtyayogyasyApi IzvarakRtiviSayatvAt / ___ tasyAH sarvaviSayatve ta kiJcid bAdhakamastItyAzaGkaya tatra sAdhakamapi kiJcineti gauravameva vAdhakamityAha-kAryeti / IzvarakRtimaGgIkRtya tasyA nityatvAdikamanumAnAnna siddhayatItyAha-kiM ceti / ceSTAyAmeveti / __tathA ca kSityAdau zarIravyApArarUpaceSTAyAH akAraNatvAgna taddhatutayA'pIzvarakRtisiddhiriti bhaavH| evaM tahi daNDAdirapi cakrabhramaNAdAveva heturna ghaTAdAviti prasajyetetyAzaGkaya STApattimAha-na caivamiti / tahi ghaTArthinaH kathaM daNDAdau pravRttirityAzaGkaya bubhukSitasya pAkAdAviva tadupapattirityAha-tatreti / Page #253 -------------------------------------------------------------------------- ________________ 232 saTIkAdvaitadIpikAyAm atha kartRbhedAbhAvaH / na, aikAtmyaprasaGgAt / atha kSitikartRpratiyogikabhedA. bhAvaH tahi tadanumitipUrva kSitikartRtabhedAnupasthitelAghavenApi tadabhAvasthopanetuma. zakyatvAt, sa nAnumitigocaraH tadanekatve'pi svasmin svapratiyogikabhedAbhAvasattvAt / na ca yAvadabhAvo vivakSitaH tasya tava mate bAdhAt / evaM ghaTatvena kalpAntaraghaTasya kulAlakartRtvAnumAne tadekatvasiddhiprasaGgAcca / tasmAnna kAryatvaliGgamapIzvare mAnam / vAkyatvAdihetavo'pyevaM niraakaaryaaH| tasmAnAnumAnamIzvare pramANama, kintu zrutyupasthApitakSityAdijanakamAtramupasthApayata tadgocarAsaMbhAvanAnivartanadvArA zrutAvupakarIti tataH tat tatra viSayaparizodhakatarkamAnaM kSitijanakasvarUpavizeSasiddhistUpaniSadbhya evetyaupaniSadaM brhm| upaniSadupajIvyanumAnena IzvarasiddhayaGgIkAra: nanu mA bhUta svatantrapramANamIzvare anumAnaM, zrutyavagatakaakatvAderanumitidazAyAM lAghavenopasthiteranumitigocaraH karteka evetyanumAnaM tatra pramANamiti cet, astvevam nayupaniSadupajIvakAnumAnagamyatve brahmaNa aupaniSadatvaM vihanyate upaniSadbhireva bhAnAbhAvakRtatadasatvazaGkAnivRttaH paramate sukhaliGgAnumeyasyApi dharmasya codanAlakSaNatvAt / lAghavAnugRhItAnumAnAt kRtikarturekatvamapi siddhayatIti parairucyate, tatraikatvaM kimekatvasaMkhyA, katR bhedAbhAvo vA kSitikarturbhedAbhAvo vA tatpratiyogikayAvadbhedAbhAvo vA / na sarvathA'pIti krameNa dUSayati-kSitikaakatvamityAdinA / tava mate bAdhAditi / kSitikatR pratiyogikabhedasyaikatvena tatra yAvatpadArthasyAnekasyAbhAvAdityarthaH / lAghavatarkAnugrahAt, tadekatvasiddhirapyayuktA atiprasaGgAdityAha-ghaTatveneti / vyAptyAderabhAvAt kAryatvaheturnezvarasAdhaka ityupasaMharati-tasmAditi / vedaH sakartRkaH, vAkyatvAt kAlidAsavAkyavadityanumAne'pyuktadoSajAtamatidizati-vAkyatvAdIti / jJAnaM vinApi nityakRtita eva vedaracanAderupapatteH zarIrAdivat tadarthajJAnaM vinA varNapadajJAnamAtrAdapi tadracanopapattezca na tataH sarvajJezvarasiddhiriti bhAvaH / anumAnasya svata IzvarAsAvakatvAnna tat tatra mAnam / na caitAvatA tdaanrthkym| zrutipratipannezvare asaMbhAvanAdinirAsAya tarkavidhayopayuktatvAd, Izvare pramANaM tUpaniSadevetyAha-tasmAdityAdinA / zrutipravatteH pUrvamanumAnasyezvarAsAdhakatve'pi tadanantara tasya tatsAdhakatvAt tatra prAmANyamiti zaGkate-nanviti / zrutyupajIvakAnumAnasya tadarthe pravRttimaGgIkRtya tasya sApekSAnuvAdatvAt tadgocarasya brahmaNo naupaniSadatvakSatiriti sadRSTAntamAha-astvevamiti / aGgIkAraM Page #254 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 233 Izvare sarvajJAtvasiddhinirUpaNam / vastutastu, anumAnAt katraikatvasiddhAvapi nezvarasiddhiH, tataH srvjnytvsrvshktitvaadersiddhH| nahi kAryAprayojako dharmaH kAryaliGgana siddhayati / upasthitimAtreNa tasiddhau dhUmAd rAsabhAderapi siddhiprsnggaat| ___ astu vA zrutibAhyasya kalpitasya yathA kathaJcidanumAnAt siddhiH| zrutipratipAdyasya vAstavezvarasya na kAryaliGgAt siddhiH| advitIyacaitanyAnandAtmavapuSi brahmaNi kAryaliGgAt tathA bodhaanudyaat| nahi kAryaliGga brAhmaNo'dvitIyacaMtanyAnandAbhedaM vinA'nupapannaM udAsInatvAcca tasya na kAryaliGgAt siddhiH "na tasya kAryaM karaNaM ca vidyate" "tadetad brahmApUrvamanaparamanantaramityAdizrutibhyo brahmaNa audAsInyAvagamAt / ata eva sAdRzyajJAnajanyopamitirapi na brahmaviSayA, sakaladharmAtItasya tasya sAdRzyApratiyogitvAt / "na tatasamazcAbhyadhikazca dRzyata" ityAdi zrutezca / upamiteHniyataviSayatvAcca / udAsInatvAdevArthApattirapi na tatra mAnam / anupalabdhistvabhAvamAtraviSayA na sdruupbrhmvissyaa| nanvevamapi pauruSeyavAkyAdapi tathAvidhabrahmapratipatterna tadupaniSadekagamya parityajati-vastuta iti| tadekatvatatsarvajJatvAderapi zrutita upasthitatvAdanumAnagocaratetyAzaGkayAha-upasthitI te / uktabAdhakatarkAnavatAradazAyAM kAryatvAdiliGgaH pratyagbhinnasaguNakezvarasiddhimaGgIkRtyApi na zrutitAtparyagamyezvaro'numAnaviSaya ityAha-astuveti / tatheti / advitIyacidAnandarUpaM brahmetyevamAkArabodhAnudayAdityarthaH / brahmaNo vastutaH kAraNatvAbhAvAcca na kAryaliGgam, tatra mAnamityAha-udAsInatvAditi / audAsInye mAnamAha-na tasyeti / kAryotpattyanukUlo vyApAraH karaNapadArthaH, na vidyate pUrvaM kAraNamasyetyapUrvam / na vidyate paraM kaarymsyetynprm| na vidyatentaraM bhedo'syetyanantaram / zrutisiddhabrahmaNo'dvitIyacidAnandarUpatvAdevopamAnagocaratApi netyAha-ata eveti / mImAMsakamate sAdRzyasyaivopamitigocaratvAt tArkikamate vAcyavAcakasaMbandhasyaiva tadgocaratvAt. brahmaNo na tadviSayatetyAha- upamiteriti / brahmaNyarthApattirapi na mAnamityAha - udAsInatvAditi / anupapannArthadarzanaprasUtArthApatteH tadupapAdaka eva gocaraH brahma codAsInatvAnna kasyApyupapAdakamiti na tadgocaratettharthaH / SaSThapramANasyApi bhAvavirahaikasvabhAvAbhAvamAtraviSayatvAnna tasyAnandAdirUpe prAmANyamityAha-anupalabdhiriti / gurAvAptatvanizcayavataH tadvAkyAdapi brahmapratipatterna . tasyopaniSadekagamyateti zaGkate-nanviti / pauruSeyavAkyasya mUlapramANaM vinA prAmANyA Page #255 -------------------------------------------------------------------------- ________________ 234 saTIkAdvaitadIpikAyAm miti cet ? na, tasyApi mUlapramANApekSayA sAmAnyato vizeSano vopaniSadanusandhAnaM vinA pramANavirahakRtAsatvazaGkAyAH tto'nivRtteH| tasmAdaupaniSadameva brhmeti| aupaniSadatve aviSayatvavyAghAtasya parihAraH nanvaviSayaH kathaM viSayaHsyAt / tadabhAve vA kathamupaniSadekagamyatvAt na hi tajjanyajJAnAviSayaH tadgamya iti / na, svaprakAzacidrUpabrahmaNaH caitanyAviSayasve'pi vedAntajanyavRttiviSayatvAt / aupaniSadaM ca brahma yathopaniSattAtparya vakSyamANasvarUpameva siddhayati, nanu paraparikalpitASTaguNakamanantaguNakaM veti / etena dhyAnaparipAkasahakRtamanaH prasUtasAkSAtkAraviSayatvAt brahma naupaniSadamiti pratyuktam / tathApi pramANavirahaprayuktAyA asattvazaGkAyAH tata eva nivRtteH vastutastvidamevAyuktam; upaniSadbhireva brahmasAkSAtkArodayAdityAcAryAH / zAbdAparokSavAdaH, tatra pUrvapakSa; ___ syAdetat vedAntAnAM kathamaparokSadhIhetutvam / tatra pramANAbhAvAt / na caupaniSadazrutireva mAnaM tasyA anyathApi prAmANyAt, tattvamasyAdivAkyaM nAparoyogAdupaniSadatiriktamAnasya brahmAgocaratayA tanmUlatvAyogAdetadarthapratipAdakopaniSadvAvayametasya mUlamiti sAmAnyataH tattvamasyAdivAkyamasya' mUlamiti vizeSato vA tadananusaMdhAne pauruSeyavAkyamaprAmANyazaGkAkalaGkitam, na tadarthaM bodhayati,upaniSadanusandhAne ca tata eva tadarthe'satvazaMkAnivRttau pauruSeyavAkyaM tatrAnuvAdakamAtramityabhipretyAhana tasyApIti / svaprakAzasya brahmaNa upaniSadgamyatvamapyayuktamiti zaGkate-nanviti / caitanyAviSayatvarUpasvaprakAzatvasyopaniSajjanitajaDavRttiviSayatvenAvirodhAt, brhmopnissdgmym| tathA coktam- "phalavyApyatvamevAsya zAstrakRddhinivAritam / brahmaNo'jJAnanAzArthaM vRttivyApyatvamiSyate // " iti / tato noktadoSa iti pariharati-na svaprakAzeti / brahmaNa aupaniSadatvanirUpaNaphalamAha-aupaniSadaM ceti / vAcaspatimate brahmaNo mAnasapratyakSaviSayatvAt kathaM tattvamityata Aha--eteneti / brahmaNi mAnasapratyakSamaGgIkRtya tasyApi zrutijanitabrahmanizcayAdhInadhyAnasApekSatvena pauruSeyavAkyavat zrutyupajIvitvAt prathamazravRttasyaiva tatra mAnatvamityAhatathApIti / aGgIkAraM parityajati-vastuta iti / upaniSadAM brahmasAkSAtkArahetutvamAkSipati-syAdetaditi / aupaniSadamiti zrutyopaniSadavagamyatocyate taccopaniSajjanyasAkSAtkAraviSayatvamevetyata Aha-na ceti / anyatheti / dharmasya codanAvAcyatvavadupaniSajjanitaparokSajJAnaviSayatvenApi tadupapatterityarthaH / vaiparItye ca mAnamastItyAha- talvamasIti / Page #256 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH kSadhojanakaM vAkyatvAt jyotiSTomAdivAkyavat / na cAprayojakaH / indriyANAmevAparokSadhIhetutvAt / tAni vinA tadanutpatteH / na ca parokSajJAnavadaparokSajJAne'pi vijAtIyAnekakaraNajanyatvamaviruddha miti vAcyam, anugatakaraNajanyatve saMbhavati tadayogAt parokSajJAne tadasaMbhavAt / anyathA liGgAdapyaparokSajJAnaM syAt / kiJca sAkSAtkAratvaM jaatiH| sA ca na zAbde zAbdatvena sAGkaryaprasaGgAt / ata evArthajanyatvaM jJAnasya sAkSAttvaM, na jAtiH niyatavyaJjakAbhAvAt / tacca zAbde'pi brahmajJAne'viruddhama, na ca zAbdajJAnasyArthajanyatve pramANAbhAvaH / brahmaNaH sarvakAraNatvAditi nirastam / arthjnytvmaatrsyaanumityaadaavtivyaapteH| viSayatvena tajjanyatvaM tu jJAne tannirUpakasAkSAttvajAti vinA durgraham / brahmaNo viSayatvena taddhatutve pramANAbhAvAcca / na ca vynyjkaabhaavH| indriyajanyatvasya vyaJjakatvAt / na ca jJAne jJAnAkaraNakatvameva pratyakSatvam, tacca na jAtimapekSate brahmajJAnaM ca zabdakaraNakamiti vAcyam, zAbdajJAne zabdajJAnasyaiva karaNatvAt / anyathA smRtavAkyAdarthajJAnAnutpAdaprasaGgAt / vipakSe bAdhakAbhAvAdaprayojako heturityAzaGkaya akAraNakAryotpattereva bAdhakatvAt, maivamityAha-na ceti / nanu parokSajJAne liGgAdIni zabdazca yathA hetuH, evamaparokSajJAne indriyaM zabdazca hetuH, kiM na syAdityAzakya vaiSamyeNa pariharati-na cetyAdinA / aparokSajJAnasyApyananugatakaraNajanyatve'tiprasaGgamAha-anyatheti / jAtisAGkaryaprasaGgAdapi na zAbdajJAne sAkSAttvamityAha -kiJcati / sAkSAttvaM na jAtiya'JjakAbhAvAt, kintu arthajanyatvAdirUpopAdhireva / tasya ca sAyaM na doSa iti codyaM vakSyamANayA vidhayA nirastamityAha-ata eveti / kimarthamAtrajanyatvaM sAkSAttvaM viSayatvena tajjanyatvaM vA ? Aye dehaH svavyatiriktadraSTakaH dRzyatvAdityanumiterAtmopAdAnakatvenArthajanyatvAt tatrAtivyAptirityAhaarthajanyatveti / dvitIye janyatAvacchedakatayA jAtirabhyupeyA / itarathA viSayatvenArthajanyatvAyogAdityAha-viSayatveneti / sAkSAtvasyaitadAtmakatve'pi brahmaviSayazAbdajJAne natatsiddhirityabhipretyAha-brahmaNa iti| vyaJjakAbhAvAnna jAtitvamityuktamapavadati-indriyajanyatvasyeti indriyatvenendriyajanyatvasyetyarthaH / jJAnAkaraNakajJAnatvameva sAkSAttvamatra na pUrvoktadoSa ityAzaGkAmapavadati-na ceti / asya tAvat sAkSAtvarUpatvamaGgIkRtya zAbdajJAne'saMbhavamAha-zAbdeti / smRtavAkyAditi / vAkyasmaraNAdityarthaH / Page #257 -------------------------------------------------------------------------- ________________ 236 saTIkAdvaitadIpikAyAm ayuktaM cedaM lakSaNam, anubhUte pratyatijJA nataratreti svatantrAnvayavyatirekA. bhyAmanabhavasya pratyabhijJAnakaraNatvAt / saMskArasya vyApAratvAcca / na ca tatra tattAsmRtireva kAraNama, na pUrvAnubhava iti vAcyama, anvayavyatirekavirodhAt / madhye smRtikalpanAyAM pramANAbhAvAcca / pratyabhijJAne smRtilakSaNAtivyAptiH atha pratyabhijJAnasya saMskArajanyatve smRtitvApattiH / na cendriyAdyasahakRtasaMskArajanyatvasyaiva smRtitvaprayojakatvam, gauravAditi cet ? na, pratyabhijJAne saMskArasyAkAraNatve pUrvAnubhavasyAnvayavyatirekasiddhataddhetutvabAdhaprasaGgAt / ajanakavyavahitasya janakatvAyogAt / tasmAdindriyAdyasahakRtasaMskAratvena smRtau saMskAraH kAraNaM smRtyajanakasaMskAratvenAnubhava iti kalpyam, tasmAta saMskAro'nubhavajana 6: janyajJAnajanyAtIndiyadharmatvAt, adRSTavat / anyathAnubhavasya pratyabhijJAne anvayavyatirekaniyamayorasati bAdhake'nyaviSayatvaprasaGgAt / na cAnenaiva hetunA saMskArasyAbhijJAhetutvamapi syAditi vAcyam, abhi. jJAyA atItAnubhavenAnvayavyatirekayorasatvena viziSya vyAptyabhAvAt / aGgIkAraM parityajati-ayuktamiti / pratyabhijJAyA jJAnakaraNatvAt tatrAvyApti tAvadAha -anubhUta iti / vyApArAbhAvAnnapUrvAnubhavaH karaNamityAzaGkayAha-saMskAreti / avyavahitatvAt smRtyaiva pratyabhijJopapattau na vyavahitAnubhavaH tatkAraNamityAzakyAhana ca tatreti / anubhavAnvayavyatireko tattAsmRtAvupayuktAviti na tadvirodha ityAzaGkyAha-madhya iti / saMskArajanyasya smRtitvaniyamAt pratyabhijJAyAM tadyogAt tajjanyA tattAsmRtirAvazyakItyabhipretya' zaGkate--atheti / __anubhavasyAnvayavyatirekAvagatapratyabhijJAkAraNatvaparityAgAyogAt tadupapattaye saMskArasya janakatvamAvazyakam, anyathA saMskArajanakA nubhavasya pratyabhijJAkAraNatvAyogAditi pariharati-na pratyabhijJAna iti / saMskArasyAnubhave'pi kAraNatvAnna tasya svarUpeNa smRtyAdikAraNatvam kintvanyathetyAha-tasmAditi / takite'rthe'numAnamAha-saMskAra iti / siddhAnte duHkhAdI vyabhicArAdAhaatIndriyeti / gurutvAdau vyabhicAravAraNAya janyajJAnajanyeti / dharmapadaM ca bhAvapara tena saMskAradhvaMsAdau na byabhicAraH / na caivamapi smRtijanakasaMskAre vyabhicAra iti vAcyam, tasyApyanubhavajanakatvayogyatvAditi bhAvaH / vipakSe bAdhakamAhaanyatheti / saMskAro'bhijJArUpAnubhavajanakaH janyajJAnajanyAtIndriyadharmatvAdadRSTavadityAbhAsa. sAmyamAzaGkyAsya vipakSe bAdhakAbhAvenAprayojakatvAnnaivamityAha-na cAneneti / Page #258 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 237 kiJca tava mate saMskAratvena saMskArajanyatvaM smRtitve prayojakamastu pratyabhijJAne tu pratyAsattividhayaiva saMskAro hetuH, kiM na syAt ? na ca viziSTajJAne'vyavahitavizeSaNajJAnasya hetutvAta, pratyabhijJAyAM smRtiH kAraNaM kalpyata iti vAcyama; viziSTajJAne vizeSaNajJAnasyAhetutvAta; anumitau vizeSyajJAnasya pakSajJAnatveneva pratyabhijJAyAM tattAjJAnatvenaiva tasya hetutvAt, tava mate'pi smRtAvivAnubhave'pi vizeSaNajJAnatvenaiva hetutvopapattezca / na ca vinaSTAdapi daNDajJAnAd daNDasmaraNaM vinA daNDIti jJAnaprasaGga iti vAcyam; apramuSTasaMskArasya pratyabhijJAyA iva tasyeSTatvAta, pramuSTasaMskArasya sahakArivirahAdeva tdvirhaat| na cAnivAryo'yamanubhavakalahaH, vyatirekanizcayAbhAve lAghavasyaiva kAraNatAgrAhakasya niyantuH stvaat| kiJca tvanmate'numitermanaH karaNakatvAt tatrAtivyAptiH / tasmAt sAkSAtvaM jAtireva / zabdasya parokSajJAnajanakatvaniyamAvadhAraNAcca / saMskArasya saMskAratvenaiva smRtijanakatve'pi na pratyabhijJAyAH smRtitvApAtaH tasya tattAMze indriyapratyAsattitvenaiva tajjanakatvAdityAha-kiJceti / / pratyabhijJAyAH tattAviziSTaviSayatvAt tadavyavahitapUrvakSaNe vizeSaNajJAnatayA tattAsmRterAvazyakatvAt saiva pratyAsattiriti parAbhiprAyaM dUSayati-na ca viziSTeti / tattAjJAnAbhAve pratyabhijJAnudayAt, tatra kathaM na vizeSaNajJAnaM heturityAzaGkyAhaanumitAviti tattAjJAnatvenaiveti / tathA ca pUrvAnubhavasyaiva tattvena hetutvAnna madhye smRtiH kalpanIyeti bhAvaH / vizeSaNajJAnasya hetutvamaGgIkRtyApi tasyAvyavahitatvaM nApekSitamityabhipretyAhatava mata iti / vyavahitasyApi vizeSaNajJAnasya viziSTadhIhetutve'tiprasaGgamAzaGkyApavadati-na ceti / kimubuddhasaMskAravataH tAdRzajJAnamApAdyate tadrahitasya vA ? Aye iSTApattimAha-apramuSTeti / dvitIyaM dUSayati-pramuSTeti / tattAsmRtyanantarameva pratyabhijJA jAyata iti mayocyate, tvayA ca tAM vinApIti tatra kathaM nirNaya ityAzakya pUrvAnubhavasyAkAraNatvAnizcayAt tasyaiva kAraNatvakalpane lAghavaM, madhye smRtikalpane tu dharmikalpanAgauravamiti nyAyasyaiva nirNAyakatvAnmaivamityAha-na cAnivArya iti / jJAnAkaraNaka jJAnaM pratyakSam, ityasyAtivyAptimapyAha-kiJceti / yatra smaraNarUpaparAmarzAdanumitiH tatra vyApAravatkAraNAntarAbhAvena manasa eva kAraNatvAditi bhaavH| sAkSAtvasyopAdhitvanirasanaphalamAha-tasmAditi / tatazca Page #259 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm zabdasya vicArasahakRtasya sAkSAtkArahenutAnirAkSa: nanu parokSajJAnajanakasyApi vicArasahakAribalAdaparokSajJAnajanakatvaM na viruddhayate / saMskArasyevendriyasAhAyyena pratyabhijJAhetutvamiti cet ? na, zAbdatvAparokSatvajAtyorekatrAvRtteruktatvAt, vicArasya siddhAnte jJAnAhetutvAcca / na ca vicArAdhInaH pratibandhakAbhAvaH taddhetuH, tasyApyahetutvAt / nanu vAkyatvahetuH 'dazamastvamasi' ityAdivAkye vyabhivArIti cet ? zabdAparokSavAde mAdhvasya pUrvapakSaH atra navInaH / kiM tatra svAtmano dazamatvaM pazyataH zabdenAparokSadhIH utApazyataH ? nAdyaH, tasya spRSTavarvAhna prati prayuktAt "vahnihaSNaH' ityAdivAkyAda janyajJAnasyeva parokSatve'pi pratyakSasiddhArthAnuvAditvamAtreNa pratyakSatvAbhimAnAt, anyathoSNatve zabdAt spArzanatvajAtimadbhAnaM syAt / dvitIye'pi yadIndriyavyApAro'sti, tadA ratnatatva ivopadezasahakRtendriyejaiva prtykssdhiiH| yadi tu sa nAsti tadA "dharmavAMstvamasi, parvato'gnimAn" ityAdAviva sAMkaryAnna zAbdajJAne sAkSAttvamiti bhaavH| zabdAdaparokSajJAnAbhAve hetvantaramAhazabdasyeti / kevalazabdasya parokSajJAnajanakatve'pi sahakArivizeSasahitasyAparokSajJAnahetutvaM saMskArasyeva na virunayata iti zaGkate - nanviti / pratyabhijJAyAH saMskArajanyatve bAdhakAbhAvAt tatra tadyuktaM prakRte tu jAtisAMkaryApAtAd maivamityAha -- zAbdatveti / vedAntavicArAderasaMbhAvanAdipratibandhanivRttiphalakatvAbhyupagamAt tasya jJAnajanakazabdasahakAritvamapyayuktamityAha-vicArasyeti / tarhi pratibandhakAbhAvadvArA tasya sahakAritvamAzaGa kyAha-na ceti / ahetutvAditi / tava mata iti shessH| tattvamasyAdivAkyaM nAparokSadhIjanakam vAkyavAdityatra vyabhi vAraM zaGkate-nanviti / dazamastvamasIti vAkyamapi nAparokSadhojanakam, ato na vyabhicAra iti vikalpapUrvakamAhakiM tatreti / vahniruSNa iti vAkyanajJAnasyApi pratyakSatvameva ki na syAdityata Aha- anyatheti / svarzanaviSayajanyapratyakSasya spArzavajAtimatvaniyamAditi bhaavH| apazyata iti kalpe dazamatvAdAvindriyavyApAro'sti na vA ? Aye, indriyameva tajjJAnakAraNam, zabdastu sahakArimAtramityAha--dvitIye'pIti / dvitIye doSamAha-- yadi biti / parokSadhIrebeti / indriyAsannikRSTasya pramAtRvyavahitatvenAparokSatvAyogA Page #260 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 239 vizeSyasya pratyakSatve'pi vizeSaNe dazamatve parokSadhoreva / na caivaM pratItikolAhalo niravadhikaH syAta, tatrApyaparokSeti madaGgIkArAditi vAcyam / na tAvacchabdasyAparokSadhIhetutvaM svAbhAvikamatiprasaGgAt / nApyaparokSaviSayanimittam / evaM ca zAbdajJAnamaparokSama, aparokSArthamAtraviSayajJAnatvAt sukhAdijJAnavaditi vaktavyam, tanna yuktama, jIvAH paramAtmano na bhidyante AtmatvAdityAdiliGgajanyAyA apyAparokSyApAtAt / aparokSArthaviSayatvalakSaNanirAsaH kizcArthasyApyaparokSatvaM na tAvadaparokSadhIrUpatvama, brahmaNi sattve'pi dazamatvAdau tadabhAvAt, caitrasyAparokSajJAne maitrasya zabdAdinA sAkSAtkArAdarzanAcca / nApyaparokSavyavahAraviSayatvam / vyvhaaraaprokssysyaaprokssaarthvissytvruuptve'nyonyaashryaapaataat| aparokSo'yamityevaMrUpavyavahAraviSayatve tvajJAnAvRte aikye tadabhAvAt / tatra na prakAzata ityAdivyavahArArthamevAvaraNakalpanAt / uktavyavahArayogyatvarUpatve bhittivyavahite ghaTe zabdAdaparokSadhIprasaGgAt / tasmAdarthasyAparokSa diti bhAvaH / dazamatvAdeH pramAtRgatatvena tadavyavahitatvAt tatrApi vAkyotthadhIraparokSeti mayAGgIkArAt, tvayA kathaM tatra parokSadhIrevetyucyata ityAzaGa vayAha-- na ceti / zabdajanyajJAnasyAparokSatvaM zabdasyAparokSajJAnajanakatvasvabhAvaprayuktam, utAparokSArthaviSayatvaprayuktam ? nAdyaH, zavde tAdRzasvabhAvAbhAvAdityAha-na tAbaditi / dvitIyaM dUSayati--nApIti / atra ca zAbdAparokSatve'pi vipratipannaM pratyaparokSaviSayatvena tatsAdhanIyam, taccAyuktam, aparokSaviSayAnumityAderapyaparokSatvApAtAdityAha-evaM ceti / jJAnAparokSyaprayojakApirokSyameva dunirUpamityAha-kiJceti / kimarthAparokSyamaparokSadhIrUpatvam, uta, aparokSavyavahAraviSayatvamaparokSadhIviSayatvam vA ? nAdyaH, ityAha - na tAbaditi / atiprasaktatvAdapi naitad jJAnAparokSatvaprayojakamityAhacaitrasyeti / dvitIyamapavadati nApIti / kiM vyavahArasyAparokSatvamaparokSArthaviSayatvamaparokSo'yamityevaMrUpatvaM vA ? Aye arthAparokSatvasiddhau vyavahArAparokSyasiddhiH, tatsiddhau cArthAparokSatvasiddhiriti parasparAzrayaH syAdityAha-vyabahAreti / dvitIye'pi tAdRzavyavahAraviSayatvamarthAparokSyaM tadyogyatvaM vA ? Aye jIvaparakye tAdRzavyavahAraviSayatvAbhAvAdaparokSatA na syAdityAha-aparokSo'yamiAta / dvitIyamatiprasaGgana dUSayati-ukteti / tRtIyaM parizeSayati-tasmAditi / atra yajjJAnasyAparokSaviSayatvenAparokSatvaM sAdhyate tajjJAnaviSayatvena kimarthasyA 31 Page #261 -------------------------------------------------------------------------- ________________ 240 saTIkAdvaitadIpikAyAm dhIviSayatvamevAparokSatvam / tatra caitajjJAnaviSayatvena taduktAvanyonyAzraya iti jJAnAntaraviSayatvena tadAstheyam / tathA ca keSAMcidaparokSe svargAdau asmAkaM zabdAdaparokSadhIH syAt / ekapuruSAbhiprAye ca pratyakSagoliMgAdito'parokSadhIprasa. GgAt / tasmAd ye viruddha jJAnatvAvAMtarajAtI parokSatvAparokSatve tadAzrayayorjJAnayobhinnatvAt / yazcaiko viSayaH tatra viruddhajAtyabhAvAta, viruddhajAtyAdhArajJAnaviSayatvasyakasmin cAkSuSaspArzanaviSayatvasyaiva saMbhavAt / pratyakSaviSayamapi zAbdajJAnaM parokSameva / kiJca dhamimAtrasya pratyakSatvAbhiprAye pratyakSe ghaTAdAvayaM guruH parvato'gnimAnityAdi shbdaadpyprokssdhiiprsnggH| ___ atha svaprakAzAbhiprAyam, 'dazamastvamasi' ityAdau tadasaMbhavAt / vAkya. vaiyayaM ca / etenAparokSe brahmaNi parokSadhIH parokSe kAminyAdAvaparokSadhIriva pramANaM na syAditi nirastam / smRte'nubhavavadanumitagorindriyeNAparokSadhIvat parokSatattAyA aparokSapratyabhijJAvadaparokSajJAnaviSaye'rthe parokSatvajAtyAdhArajJAnodaye'pyaparokSasya parokSatvenAnullekhAta prAmANyopapatteH / kAminIsAkSAtkArastu bAdhAdapramANam / parokSatvama, uta jJAnAntaraviSayatvena ? tatrAdyam, anyonyAzrayeNa dUSayan dvitIyaM parizeSayati-tatra caitaditi / tadapyatiprasaGgena dUSayati-tathAceti / yatsamavetajJAnaviSayatvaprayuktamarthAparokSyaM tajjJAnasyaivAparokSatvaprayojakatvam, ato noktAtiprasaGga ityAzaGkayAtiprasaGgAntaramAha-eketi / jJAnAparokSatvasyopAdhitvAyogena jAtitvAt tasya parokSatvajAtyA viruddhatvena tavyApyazAbdatvenApi virodhAt, zAbdajJAnaM pratyakSaviSayamapi parokSamevetyAha-tasmAditi, pratyakSasya kathaM parokSazAbdadhIgocaratvamityata Aha-yazceti / kiJca yo yo dharmI pratyakSaH, tadviSayajJAnamaparokSamityabhipretam, uta svaprakAzatayA yat pratyakSaM tadviSayaM jJAnaM pratyakSamiti / AdyamatiprasaGgana dUSayati-kiJca dharmimAtrasyeti dvitIyamanUdya dUSayati-athetyAdinA / AtmanaH svaprakAzatve bodhakamAnAnapekSatvAt tatra vAkyaM vyarthaM syAdityAhavAkyeti / "yatsAkSAdaparokSAd brahmeti zruteraparokSarUpe brahmaNi kathaM zabdAd parokSajJAnaM pramANaM parokSakAminyAdAvaparokSajJAnasyeva parokSajJAnasya pramAtvAyogAditi codyaM vakSyamANavidhayA nirastamityAha-eteneti / kAminyAdAvaparokSajJAnasya bAdhitaviSayatvAdeva apramAtvam, na tu parokSe'parokSajJAnatvAt parokSe'pi bahuzo'parokSapramAdarzanAd brahmaNi ca parokSajJAnasyApi yathArthatvAt pramAtvopapattirityAha-smRta ityAdinA / Page #262 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 241 anyathA yogajasAkSAtkArAderaprAmANyApatteH / etena pramAtAramapekSya dezataH kAlataH svarUpato vA viprakRSTa eva parokSajJAnaniyamAt svaprakAzapramAtRcaitanyenAbhinnatvenAviprakRSTa prarokSadhIreva na yukteti nirastam / pratyakSe'rthe liGgAdapyaparodhIprasaGgAt; viprakRSTatattAvyaptyAdau pratyabhijJAvyAptijJAnayoH proksstvaapaataacc| ___ tasmAt brahmasAkSAtkAro nididhyAsanasahakRtena manasA jAyate / yanmanasA na manuta iti zrutistu manasaivAnudraSTavyamiti shrutivirodhenaapkvmnovissyaa| anyathA zabdasya karaNatve "yato vAco nivartante" iti zrutivirodhAt, tasmAnna vedaantaadprokssdhiiriti| zAbdAparokSasiddhAntaH ___ atrocyate--arthasyAparokSatvaM nendriyajajJAnaviSayatvama, ahamarthataddharmajJAnAdeH tadabhAvaprasaGgAt, jJAne svaparaviSayatvAbhAvAt, tadgrAhakendriyatatsaMbandhAbhAvAcca / kAminIsAkSAtkArasyApi parokSaviSayatvAdevApramAtvamityabhyupagame parokSaviSayayogajasAkSAtkAro'pyapramA sthAdityAha--anyatheti / pramAtrapekSayA viprakRSTatvasya parokSadhIgocaratvaprayojakatvAt svaprakAzapratyagabhinnabrahmaNo dezataH kAlataH svarUpato vA viprakRSTatvAbhAvAnna tasya' parokSadhIgocaratetyAzaMkya atiprasaGgena dUSayatieteneti / svarUpato veti / ananubhUtasvarUpe dharmAdAvityarthaH / zabdasya brahmaNi sAkSAtkArAjanakatve kathaM tatrAparokSadhIH tadabhAve vA kathamavidyAnivRttyAdipuruSArthasiddhirityata Aha -tasmAditi / brahmaNo mAnasapratyakSagocaratve "yanmanasA na manute yenAhurmanormataM tadeva brahma tvaM viddhi" ityAdizruteH kA gatirityata Aha-yanmanaseti / apakvamanoviSayeti / dhyAnAdiparipAkAsahakRtamanoviSayetyarthaH / zAbdasAkSAtkAragocaratvapakSe tu zrutivirodho duSparihara ityAha-anyatheti / pUrvapakSamupasaMharati-tasmAditi / aparokSArthaviSayatvameva janyAjJAnasyAparokSatvam / arthAparokSatvaM ca pramAtRsaMvidabhinnatvamiti nirUpayituM parAbhimatamarthAparokSya dUSayati-arthasyeti / tadabhAvaprasaGgAditi / ahamarthataddharmayoH kevalasAkSibhAsyatvena. indriyajanyajJAnAviSayatvAditi bhaavH| ahamarthagatajJAnasya svaviSayatvenAnuvyavasAyaviSayatvena vA''parokSyamityAzakya tayonirastatvAt maivam, ityAzayenAha-jJAna iti / ahamarthAnAvindriyajajJAnAbhAve hetvantaramAha-tadagrAha keti / manasaH pramAtRtvenAnindriyatvAdAtmani niravayave tatsaMyogAyogAJceti bhAvaH / manasa indriyatvAbhAvAdeva lakSaNAntaramayuktamityAha-ata eveti / Page #263 -------------------------------------------------------------------------- ________________ 242 saTIkAdvaitadIpikAyAm ata evendriyatvenendriyajanyaM jJAnamaparokSama tadviSayatvamarthasyAparokSatvamiti nirastam, ahamAdau tadabhAvAt / anugatAvacchedakajJAnaM binA tasya durgrahatvAcca / nApi jAtiH / prakAzasyakavyaktitvena tadayogAt / vRttigatA seti ceta, tarhi vRttyaaderproksstvaanuppttiH| aparokSajJAnaviSayatvAbhAvAt / na ca prakAzavRttyorekA jAtirasti / sadasavyaktyorekajAtyanupapatteH / aparokSatvajAteH prakAzAzrayatve vyavahitavahnayAderapi sannihitaghaTAdivadaparokSatvaprasaGgAcca / tvadabhimatAparokSajJAnaviSayatvasyobhayatrAvizeSAt / parAbhimatajAtevRttyanirUpaNena duniruupnnaacc| kiJca sAkSAtkAratvaM jAtiH, tadAzrayaviSayatvameva yadyarthasyAparokSatvam, atra jJAnAparokSye indriyatveneti vizeSaNaM vyarthamityabhipretyArthAparokSye pUrvoktadoSamAha--ahamadAbiAta / kiJcaanekajJAneSu anugatAvacchedakaM vinendriyatvenendriyajanyatvameva duhaM tadavacchedakaM cAnyad dunirUpamityabhipretyAha--anugateti / jJAne tvaparokSatvaM nAma jAtistadAzrayajJAnaviSayatvamarthasthAparokSatvamiti mataM dUSayati-nApIti / kimaparokSatvajAtibaeNttigatA tadatiriktaprakAzagatA vobhayagatA vA ? na dvitIya ityAha--praka zasyeti / Adyamanuvadati--vRttIti / ahamarthagatajJAnecchAderaparokSavRttiviSayatvAbhAvAdaparokSatA na syAditi duussyti-thiiN|t / tRtIyaM dUSayati-na ceti / kiJcAsmin pakSe sarvasya dRgyasyAparokSatvApAta ityAha- aparokSatbeti / avidyAtiriktajAteyaktiSu vRttyanirUpaNAdaparokSatvajAtyasaMbhava ityAha-- parAbhimateti / jAtiH kiM kAtsnyena vartate ekadezena vA nAdyaH, vyaktyantare tadabhAvaprasaGgAt, na dvitIyaH saMyogAdivad yAvadAzrayopalamyaM vinA pratyakSatvApAtAjjAtAvekadezAbhAvAcca / kiM ca jAtiH svaviziSTe vartate svopalakSite vA ? nAdyaH; AtmAzrayaprasaGgAt / na dvitIyaH; atiprasaGgAt / na cendriyajanyatvasyopalakSyatAvacchedakatvAnnAtiprasaGga iti vAcyam, paramata IzvarajJAne tadabhAvaprasaGgAt / na ca liGgAdyajanyajJAnatvaM tadavacchedakamiti vAcyam; aparokSatvavaiziSTyaM vinA jJAne liGgAdijanyatvAbhAvavaiziSTyasyAsaMbhavenAnyonyAzrayAt / caitanyAtiriktanityapadArthe mAnAbhAvAcca, ityAdiyuktibhiH parAbhimatajAtedunirUpatvAdityarthaH / Page #264 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 243 tahiM sannihitaghaTAdAvivAsannihite'pi tasminnaparokSo'yamityanubhavaprasaGgaH tava tatrApyaparokSajJAnasaMbhavAt / na hi kAzIsthaM padArtha zabdena jAnana jAnAmItyanubhavannapi mamedAnI kAzIsthaH padArtho'parokSa ityanubhavati, sannihite'pyandhAdeH zabdAdinA jAnato jAnAmItyanubhavato'pyaparokSaH zukla ityananubhavAcca / nanu laukikapratyakSaviSaya evAparokSa ityanubhUyate, na tvalaukikapratyakSaviSaya iti cet ? na, zuktirajatAderaparokSa ityanubhavAt / tava mate tatpratyakSasyApyalokikatvAt / laukikatvamapi na jAtiH, tasyAvyApyavRttitvAt, tvayA jAteravyApyavRttitvAnabhyupagamAt / nApi saMyogAdijanyatvaM sukhAdipratyakSe tadasaMbhavAt, niravayavAtmanA saMyogAderasaMbhavAt / laukikAlaukikAtmakapratyakSaviSayasya sarva sAmAnyAdipratyAsattivAde dUSaNAntaramAha--kiM ceti / jJAnasaMbhabAditi / prameyatvAdiprakArakAparokSajJAnasya viprakRSTe'pi saMbhavAdityarthaH / nanu sannihite'pyayamaparokSa ityanubhavasyAparokSatvAkAreNa sannihitaviSayatvamiSTameva / dezAntarIye'parokSa ityAdyanubhavastu dezAntarIyatvAderajJAnAnnAstItyAzakya tarhi zabdAdito dezAntarIyatvenAvagate vastuni prameyatayA sAkSAtkRte tathAnubhavaH syAt, na ca so'stItyAha-nahIti / aparokSo'yamiti viziSyAnubhave viSayasya sannihitatvamapekSitamityAzakyAha-sannihite'pIti / sAmAnyAdipratyAsattijajJAnasya laukikapratyakSatvAbhAvAnna tadviSayaH tAdRzAnubhayogyaH / kintu lokikapratyakSaviSaya eva tatheti shngkte-nnviti| bhramaviSayasya rajatAdeH kasyApi mate laukikapratyakSaviSayatvAbhAve'pi rajatamaparokSamityanubhavAnna tattatra prayojakamityAha -zuktIti / kiJca pratyakSe laukikatvaM ki jAtiH saMyogAdiSaDavidhapratyAsattyanyatamajanyatvaM vA indriyajanyatvaM vA, arthajanyatvaM vA alaukikapratyakSAnyatvaM vA ? nAdyaH, ityAhalaukikatvamapIti / ghaTAdipratyakSe sannihitaghaTAdyaMzaeva laukikatvam na tvasannihitAMza ityavyAppavRttitvAnna tajjAtirityarthaH / na dvitIya ityAha-nApIti / asaMmavAditi / niravayava Atmani manaH saMyogAsaMbhavAdasaMyoge tasmin duHkhAdisamavAyAsaMbhavAccetyarthaH / tatazca sukhAdikamaparokSamityanubhavo na syAditi bhaavH| kiJca janyapratyakSamAtrasya saMyogAdijanyatvAdalaukikatvenAbhimatapratyakSaviSaye. 'pyaparokSatA'nubhUyetetyAha-laukiketi / janyapratyakSasya laukikAMza eva saMyogajanyatvaM na tvalaukikAMza iti zaGkate-alaukiketi / kimalokikAMzaH saMyogAdijanyalaukikAM Page #265 -------------------------------------------------------------------------- ________________ 244 saTIkAdvaitadIpikAyAm syAparokSa ityanubhavaprasaGgAcca / alaukikAMze tajjJAnaM saMyogajanyaM na bhavatIti cet ? na, tasya saMyogajanyajJAnAbhinnatve tatra tadabhAvAsaMbhavAt tatra tajjanyatvasya sattvAt, aupAdhikabhedo'stIti cet ? na, tava mate'vyApyavRttibhedAbhAvAt, tatpratiyogikatarmikabhedasya pAramArthikasyAsaMbhavAt / ata evendriyajanyatvamarthajanyatvamalaukikapratyakSAnyatvaM vA laukikapratyakSatvamityapi na saMbhavati / evamaparokSatvamapyavyApyavRttitvAnna jAtiH, pratyabhijJAnAdeH tattAMze parokSatvAt, tadaMze jJAnasyAsmadabhimataparokSatvalakSaNayuktatvAt; aparokSatvalaNarahitatvAcca / tvaduktasaMyogAdi SoDhA pratyAsattijanyatvAbhAvAcca / sAkSAtkAratvaM jaatiH| sAca SoDhA pratyAsattijanye'nyatrApyastIti cet tanumityAdAvapi syAt / nanu tatra sAkSAtkAromotyananubhavAnna sAkSAtkAratvamiti cet, tahi 'daNDyayamAsIt' ityAdijJAneSvapi devadatte daNDaM sAkSAtkaromItyananubhavAt tadaMze tadabhAva eva nyaayyH| viduSAM daNDAMze'pi tatra sAkSAtkAratvAnubhavo'stIti ceta, tat kimanye na vidvAMsaH tvadanubhavasya vaTayakSAnubhavavadapramANatvAt, viduSAma zAdabhinno bhinnovA ? Adye noktavyavasthAsaMbhava ityAha na tasyeti / dvitIyaM zaGkate-aupAdhiketi / kimaupAdhiko'nirvacanIyaH pAramArthiko vA ? nAdyaH, paraistadanaGgIkArAdityabhi pretyAha-taveti / dvitIye doSamAha-tatpratiyogiketi / pAramArthikabhedasya pratiyogivRttitve vastuno dvairUpeNAnakAntavAdaprasaGgAt, na tasya pratiyogivRttitvamiti bhAvaH / ekasmin jJAne laukikAlaukikAMzabhedAbhAvenottarakalpatrayamuktadoSAdasaMbhavAccAyuktamityAha-ata eveti / laukikatvasya jAtitve yadbAdhaka tadaparokSatve'pi tulyamiti tadapi na cAvityAha --evamiti / aparokSatvasyAvyApyavRttitve hetumAha-pratyabhijJAnAderiti / Adipadena surabhicandanamityAdijJAnaM gRhyate / matadvaye'pi pratyabhijJAnAdeH tattAMze parokSatvameva yuktamityAha-tadaMza iti / pramAtRcaitanyavyavahitaviSayatvaM parokSatvaM tasya tattAMze satvAdavyavahitaviSayatvarUpAparokSatvasya caabhaavaadityrthH| SaDvidhapratyAsattijanyatvasya manmate sAkSAtvajAtyaniyAmakatvAt tadanyat tattAMdya ze'pi sAstIti zaGkate-sAkSAtkAratvamiti / saMyogAdijanyatvasyAniyAmakatve'tiprasaGga ityAha-tIti / 'sAkSAtkaromi' ityanubhavasyaiva tanniyAmakatvAdanumityAdI ca tAdRzAnubhavAbhAvAt, tatrApi tadabhAvo yukta iti zaGkate-nanviti / alaukikapratyakSAMze prAkRtAnAM tathA'nubhavAbhAve'pi viduSAM tadanubhavo'stIti zaGkate-viduSAmiti / vedavyAkhyAtRRNAM tIrthakaraNAmapi tAdRzAnubhavAbhAvAt, maivamityAha-tat kimiti / vedArthaviduSAM Page #266 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 245 viduSAmapi tadaMze viSayasatve jJAnatva ivAparokSatve'pyanubhavaprasaGgAt / na hi vidyamAnArthAnubhave vidvattApi hetuH| " ata evAnumiterindriyapratyAsatyabhAvena tadajanyatvAt na pratyakSatvam / 'daNDyayamAsIt iti jJAnasya daNDAMze jJAnalakSaNApratyAsattisattvAdindriyaM janakamiti tatra tat pratyakSamiti nirastam / mana indriyajanyatvepyanumiteH tava parokSatvavaccakSurAdijanyasyApi tadavirodhAt / daNDAdyaMze 'sAkSAtkaromi ityanuvyavasAyAbhAvena manaso'numitAviva manaAderindriyatvenAjanakatvAt / ____ na ca cakSurjanyatvamaparokSatvavyApyamiti niyamaH, manojanyatvasyevAprayojakatvAta, vyabhicArapramANasyobhayatrApi tulyatvAt / / ___ na ca parokSajJAnasya jJAnakaraNakatvaniyamaH, manaH karaNakAnumitau tadabhAvAt / anyathA'numiterapi jJAnalakSaNapratyAsattijanyatvasaMbhavenAparokSatvaprasaGgAt / tatra cenna jJAnaM pratyAsattiH kalpakAbhAvAt, tahi prakRte'pi tulyam / na caivaM cakSuSo jnktvaanuppttiH| parokSajJAne'sannikRSTasyApi sahakAri tadanubhavAbhAve'pi vaizeSikAdimate vyutpannasya mama tAdRzAnubhavo'stIyata Ahatvadanubhavasyeti / kiJca prAkRtairapyalaukikAMze vidyamAnatvasyAnubhavAt, tatrAparokSatvamapyastIti cedanubhUyetetyAha-viduSAmibeti / nanvindriyajanyatvameva * jJAne'parokSattvajAtiniyAmakaM taccAlaukikAMze'pIti tatrApi sA jAtirasti anumityAdau ca tadabhAvAnnAtiprasaMga ityata Ai--ata eveti / ataH zabdArthamAha-manaiti / indriyatvenendriyajanyatvamaparokSatvaniyAmakaM anumityAdezca nendriyatvena manojanyatvaM kintu manastvenaivetyA rAD kyA''ha-daNDAdyaMza iti / anumityAdau sAkSAttvAnubhavAbhAvena manasa indriyatvena tajjanakatvAbhAvo vaktavyaH sa cAlaukikAMze cakSurAderapi.tutya ityarthaH / cakSurjanyatvasyAparokSatvena vyApyatvAt alaukikAMze vyApyavati vyApakenApi bhavitavyamityAzaGa kyAha-na ceti / vyabhicArapramANasyeti / manojanye sarvatra sAkSAtkaromItyanubhavAbhAvAt yathA tajjanyatvasya sAkSAtvena vyabhicAraH, evaM cakSurjanye sarvatra tAdRzAnubhavAbhAvAt tajjanyatvasyApi sAkSAttve nabyabhicAra iti bhAvaH / jJAnakaraNakatvasya' parokSatvavyApyatvAt indriyajanyAlaukikAMze'pi tadabhAvAt parokSatvAbhAva ityAzakyAha-na ca parokSeti / alaukikapratyAsattijanyAparokSatve'tiprasaGgamAhaanyaceti / anumiteH pUrvaM vahvayAdijJAne satyapi na tasyendriyapratyAsattitvaM mAnAbhAvAdityAzakya tulyamuttaramityAha-tatra cediti / Page #267 -------------------------------------------------------------------------- ________________ 246 saTIkAdvaitadIpikAyAm balAjjanakatvAt, viSayajanyaM hi jJAnaM viSayasyendriyasannikarSamapekSate tena vinA tadabhAvAt / na ca parokSajJAnaM viSayajanyam / ato na cakSuHsannikarSamapekSate / vastutastvatIte daNDe "idAnIM cakSuSA daNDaM jAnAmi' ityananubhavAta, na tadaMze cakSurjanyatvam, kintu saMskArajanyatvAt, smRtireva / 'daNDaM smarAmi' iti cAnubhavadarzanAt / enaM pratyabhijJApi tattAMze smaraNameva tadupalakSitaikyAMze pratyakSa tasyendriyasannikRSTatvAt / tasmAnna jJAnaM pratyAsattiH evaM sAmAnyamapi na prtyaasttiH| ghaTAdeH kalpAntarIyatve pramANAntareNopasthite kalpAntarIyaghaTaM cakSuSA 'sAkSAtkarobhi, jAnAmi' iti vA'nubhavAbhAvAt / sAmAnyalakSaNapratyAsattau vyutpannAnAM tathA jJAnamastIti cet, tat kimanyeSAM tadviSayaM jJAnameva nAsti / asti ceta, tahi sannikRSTapaTapratyakSamiva sarvairevAnubhUyeta tatsAmagrIsatvAt / tathA ca yogyAnupalabdhyA abhAva eva nishciiyte| "ghaTaM jAnAmi, ghaTaM sAkSAtkaromi' ityanubhavastu sannikRSTaghaTaviSaya eva, na tu klpaantriiyvissyH| kalpAntarIyaM ghaTaM na jAnAmItyanubhavAcca / / yadi ca prameyamiti jJAnaM sarvaviSayaM syAt, tahi kadAcit tadjJAne ghaTAdisaMzayo na syAt / na ca samAnaviSayaprakAranizcayAdeva saMzayanivRttiH lAghavena samAnaviSayasyaiva nivartakatvAt / api caivaM purasthitarajata iva rajatatvaprakArakajJAnAt pRSTadezastharajate'pi pravRttiprasaGgaH, jJAnasya svaviSaye pravRttijanakatvAt, pRSThadezastharajata tattAdAvindriyasya saMyogAderabhAvAd jJAnasyApi tatrApratyAsattitve tadaMzajJAnasyendriyajanyatvAnupapattirityAzakya tadaMze jJAnasya parokSatvAt tasya pratyAsatti vinApi saMskArAdisahakAri balAdindriyajanyatvopapatte tadityAha-na caivamiti / tattAdyaMze jJAnasya parokSatve'pi kathaM pratyAsatti vinendriyajanyatvamityata Aha-viSayajanyamiti / asannikRSTaviSayAMze'pi jJAnasya cAkSuSatvamaGgIkRtyaitaduktam / vastutastu tadeva nAsti tadaMze saMskArajanyatvena smRtitvAdityAha-vastutastviti / na caitat parasyotprekSAmAtraM tadaMze smRtitvasyAnubhavasiddhatvAdityAha-daNDamiti | pratyabhijJApi saMskArajanyatvAdindriyajanyatvAcca smRtipratyakSarUpaivetyAha-evamiti / sAdhakAbhAvAd bAdhakasadbhAvAcca na jJAnaM pratyAsattirityAha-tasmAdiAte / parokSe kutrApi nAparokSajJAnamityabhipretya sAmAnyasyApIndriyapratyAsattitvaM nirAkarotievamiti / sAmAnyasya pratyAsattitve yathA mAnAntareNa devadattIyatvenAvagate ghaTe cakSuSA jJAte devadattIyaM ghaTaM cakSuSA sAkSAtkaromi taM cakSuSA jAnAmi ityAdyanubhavaH, Page #268 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 267 syApi tava mate rajatatvaprakArakapratyakSaviSayatvAt / purasthitarajatagocaraM pratyakSa laukikasannikarSajanyaM na sAmAnya pratyAsattijanyamiti veta, tata kiM laukikasanni: karSajanyaM sarva na sAmAnya pratyAsattijanyam, tathAsati sannikRSTAsanikRSTadhUmAdigocaravyAptigrahAnudayaprasaGgaH, laukikasannikarSa vinA sAmAnyasyApratyAsatti evaM mAnAntareNa kalpAntarIyatvenAvagate ghaTe kalpAntarIyaM ghaTaM cakSuSA pazyAmItyAdyanubhavaH syAt, na ca sostiityrthH| ... vaizeSikAdimate paricayavatAM kalpAntarIyaM ghaTaM cakSuSA jAnAmItyAdyanubhavo'stIti zaGkate-sAmAnyeti / anyeSAM kiM kalpAntarIye dhaTe cAkSuSaM jJAnaM nAstIti tadananubhavaH uta tasya satve'pi tathAnanubhavaH ? Adya, sAmAnyasyApratyAsattitvApAta ityabhipretyAhatatkiriti / dvitIyaM dUSayati - asti cediti / viprakRSTaghaTAdeH sAkSAtkArAnupalambhasya tatsatvavirodhitvAt tadabhAva eva nyApya ityAha-tathA ceti / ghaTaM cakSuSA jAnAmItyAdhanubhava eva viprakRSTaghaTapratyakSaviSaya ityAzaGkyAha - ghaTamiti / satyapi ghaTajJAne viprakRSTaghaTajJAnAbhAvAnubhavAdapi na tasya tadviSayatetyAha-kalpanAntarIyamiti / indriyajajJAnasya svaviSayasAmAnyavat sarvaviSayatve bAdhakAntaramAha-yadi ceti / tajjJAna iti / gehe prameyamastIti jJAne sati prameyatayA ghaTatvAderapi nizcitatvAt tatsaMzayo na syAdityarthaH / saMzayasya svasamAnaviSayaprakArakanizcayaviruddhatvAt prameyatvaprakArakanizcayena ghaTatvAdiprakArakasaMzayo na nivartate inyAzaGkayAha - na ceti / ___na ca samAnaviSayanizcayasya saMzayavirodhitve prameyavAnayamiti nizcaye satiM ghaTatvAdisaMzayo na syAditi vAcyam, samAnaprakArakanizcayasya tadvirodhitvamate'pyasya prasaGgasya tulyatvAt / tatra sattAnizcayarUpatvAbhAvAt tadavirodhitvamityetadapyanyatrApi tulyam / svarUpavizeSasattAnizcayasya saMzayavirodhitve samAnaprakArakatvasya vaiyarthyAcceti bhaavH| indriyajanyajJAnasya sAmAnyapratyAsatyA viprakRSTaviSayatve doSAntaramAhaapi ceti / - saMyogAdisannikarSajanyameva pratyakSaM svaviSayapravartakaM sAmAnyapratyAsattijaM tu na tajjanyamato na pravartakamityabhipretya zaGkate-purasthiteti / evaM vadataH ki laukikAlaukikasannikarSajanyayoH pratyakSayorbhedo'bhipreta iti praznapUrvakameva bhedapakSe dossmaah-ttkimityaadinaa| kiJcandriyasanikRSTasyaiva sAmAnyasya pratyAsattitayA tajjanyapratyakSasya laukikasannikarSajanyatvamAvazyakam, ityabhipretyAha-laukiketi / sannikarSadvayajanyayorabhede'pi 32 Page #269 -------------------------------------------------------------------------- ________________ 248 saTIkAdvaMtadIpikAyAm tvAcca / na ca jJAnaM laukikasannikarSAzraya eva pravRttimutpAdayatIti vAcyam, smRtyAdinA apravRttiprasaGgAt / iSTatAvacchedakaprakArakajJAnasya svavizeSye icchAdvArA pravRttijanakatvaniyamAcca / idatvaprakArakatAnaviSaya eva pravRttirityapyata eva parAstam / tadrajataM rajatamiti vA'vagacchatAmapi pravRttidarzanAt / dezavizeSasthatvajJAnamapi pravRttau kAraNamiti ceta ? na, tasyApi purasthite idaMtvAdinA gRhyamANe rajate sattvAt / na caivaMbhUtasthale sAmAnyapratyAsattirna pratyakSajaniketi vAcyama, svetarakAraNasamavadhAne cakSuHsaMyogAderiva tasyApi janakatvaniyamAt / na ca tatra sAmAnyaM pratyAsattireva na bhavatIti vAcyam, cakSuHsaMyogAderivAsyApi kvaci. dapi pratyAsattitve sarvatrApi tatprasaGgAt / anyathA kvacidapi pratyAsattitvaM na syaat| kiM caivaM naanumaanikkssitikrtRjnyaansiddhiH| tadanumAnasya paramANvAdiviSayasAkSAtkArAdimajjIvaviSayatvAt / na ca sargAdyakAle jJAnAdimAna jIvo na saMbhava laukikasannikarSasya pravRttiniyAmakatvAnnAtiprasaGga ityAzakya tadabhAvavatyapravRttiprasaGgAt maivamityAha - na ca jJAnamiti / kiJca jJAnecchAkRtInAM kAryakAraNabhAvAya samAnaviSayakatvasyAvazyakatvAd dezAntarIyarajatAderapi pravartakajJAnaviSayatve tatra tadadhImecchApravRttirapyAvazyakItyAhaiSTateti / ata eveti / jJAnecchAkRtInAM smaanvissytvniymaadevetyrthH| vyabhicAramadhyAha-tadrajatamiti / iSTajJAnamAtraM na pravartakam, kintu tasya dezavizeSasthatvajJAnamapi tapabhASAcca na sAmAnyapratyAsattijannAnaviSaye pravRttiriti zaGkate-dezeti / idantvaprameyatvAdinA purodeze gRhyamANarajatAntare dezavizeSasthajJAnasyApi sattvAt, tatrApi pravRttyApAta iti dUSayati na tasyApIti / yatra pravattinAsti tatra sAmAnyapratyAsattividyamAnApi na tajjJAnamutpAdayati, ato na tatra pravRttirityAzaGkyApekSaNIyAntarAbhAvAt tataH tajjJAnamAvazyakamiti dUSayati-na ceti / nanUktasthale sAmAnyasya pratyAsattitvameva nAsti yena tad jJAnaM bhavediti netyAha-na ca tatreti / kiJca sAmAnyapratyAsattijajJAnAbhyupagame jIve'pi prameyatvAdirUpeNa sarvaviSayasAkSAtkArasatvAt tena kAryatvAdihetorantaratvAnna jIvAtiriktasarvajJasiddhirityAhakiJcaivamiti / sargAdyakAlInakAryasyApi pakSatvAt tatkAraNatayA jIvajJAnAsaMbhavAnnityajJAnavadIzvarasiddhirityAzaGkaya, brahmANDAntaravartijIve tadApi tadviSayajJAnasaMbhavAt, Page #270 -------------------------------------------------------------------------- ________________ tRtIyaH paricchevaH 249 tIti vAcyama, viSamapralaye tatsaMbhavAt / saMbhavati ca viSamapralayaH suSupterivAvRSTavipAkasya yogapadyaniyamAbhAvAt / na ca viSamapralaye mAnAbhAvaH, kSitikarbanumAnasyaiva tadviSayatvAt / na caivaM kanekatvagauravaM, jJAnanityatvAdivattasya phlmukhtyaa'dosstvaat| nanu sAmAnyalakSaNAdijanyapratyakSasya kAryAyogyatvAnna tadanumAnaviSaya iti cet ? na, pratyakSamAtrasyaiva taddhetutvAt / saMyogAdijanyapratyakSasyaiva taddhatutve tvadabhimatakSitikartRpratyakSamapi tadayogyaM syAt / jIvakRteH paramANuviSayatvAbhAvAnna tataH tasiddhiriti cet ? na, svarUpasaMbandhasya bhagavataH sarvatra jAgarUkatvAt / tataH tyAjyo vA''numAnikakSitikartA svIkartavyo vA'smadAdeH prmaannvaadisaakssaatkaaraabhaavH| yadharvAcInaH kazcimmAbhUdAnumAnika Izvara iti brUyAt tasmai pUrvottA bAdhakAH smaaryitvyaaH| tasmAcchabdAjanyajanyapratyakSaM svajanakamAtraviSayam / indriyajanyapratyakSatvAt / saMmatavad vipakSe bAdhakaM coktameva dharmAverindriyajanyajJAna - maivamityAha-na cetei / viSamapralayasya saMbhAvitatve'pi tatsAdhakaM mAnaM netyAzakya idamevAnumAna jIvakartRkaM viSayIkurvataH tadupapattaye viSayapralayamapi sAdhayatItyAhana ca viSameti / kSityAderjIvakartRkatve niyAmakAbhAvAt, sarvajIvakartRkatvaM syAt, tatazca gauravamityAzaGa kyAnumAnapravRtteH pUrvamajJAtatvAdidaM gauravaM na doSAyetyAhana caivamiti / saMyogAdijanyapratkSasyaiva kAryahetutvadarzanAnna sAmAnyapratyAsattijanyaM taddhetuH, ato 'na tadvattayA'rthAntarateti zaGkate-nanviti / lAvavAt pratyakSameva kAryayogyaminyAhana pratyakSeti / ___ evamanaGgIkAre parasyAniSTamAha-saMyogeti / jIvajJAnasya paramANvAdigocaratve'pi tatkRtestadagocaratvAd dvayagukAdau na jIvasya kartRtvaM saMbhavatIti zaGkate-jIvakRteriti / jIvakRteH tantvAdAviva paramANvAdAvapi svarUpasaMbandhasaMbhavAt tadviSayatvaM yuktamityAha-na svarUpeti / sAmAnyapratyAsatyabhyupagame parakIyezvarAsiddhiprasaGgAt, tadrakSaNAya sAmAnyapratyAsattireva parityAjyetyabhipretyAha-tata iti / zrutiprAmANyAdevezvarasiddhirnAnumAnAt , ato na sAmAnyapratyAsattistyAjyeti vadantaM pratyAha-yadIti / pUrvoktA iti / pRSThadezasthe rajate'pi pravRttyAdaya ityarthaH / sAmAnyapratyAsattijajJAnAbhAve uktattarkAnugrAhyaM mAnamAha --tasmAditi / svamate duHkhAdigocarazAbdAparokSe paramate IzvarajJAnAdAvanumityAdau ca bAdhavAraNAya pakSavizeSaNAni / siddhasAdhanatAvAraNAya anyavyAvRttiparaM mAtrapadam / uktazAbdAparokSe vyabhicAravAraNAya-indriyajanyeti / Page #271 -------------------------------------------------------------------------- ________________ 250 saTIkAdvaitadIpikAyAm viSayatve ghaTAdivadandriyakatvaprasaGgazca / indriyajanyajJAnaviSayatvasya lAghavenendriyayakazabdArthatvAt, ito'nyAdRzasya guruzarItayA'tadarthatvAt / sAmAnyalakSaNapratyAsatyabhAve kathaM vyAptigrahaH sakaladhUmAdiviSayaH syAditi cet ? na, vyAptigrahasya sanikRSTadhUmAdimAtraviSayatvAt / samAnAkAratayA'numitau vyAptigraha upayujyate, na tu samAnaviSayatayApi gauravAt / sAmAnyapratyAsatyabhAve'pi vyAptigrahaH .. yattu dazapaJcavahnidhUmasahacAradarzanAnantaraM dhUmo vahnivyabhicArI na veti saMzayo'prasiddhadhUmaviSayaH prasiddhadhUmAnAM vahnijanyatvanizcayAt / saMzaye ca dharmIndriyasannikaryaH kAraNamiti tadarthaM sA pratyAsattiriti / tanna / prasiddhadhUmeSu dhUmo vahnijanya iti nizcaye tAdRzasaMzayAbhAvAt / etadhUmo vahnijanya iti nizcaye ca indriyagatakriyAdI vyabhicAravAraNAya-pratyakSam / saMmatava dati / indriysNyuktghttvissyprtykssvdityrthH| aprayojakatvaM nirAkaroti-vipakSa iti / bAdhakAntaramAha-dharmAderiti / aindriyakatvaprasaGgazceti / tathA cendriyakavyavasthA na syAditi bhaavH| indriyasaMyogAdijanyajJAnaviSaya evaindriyaka ityucyate dharmAdikaM tu na tathetyAzaGkayAhaindriyajanyeti / -- sAmAnyasyApratyAsattitve viprakRSTadhUmAdInAM duvijJeyatayA sarvopasaMhAravatI vyAptinaM siddhayoditi zaGkate-sAmAnye te / vyApti grahasya sakaladhUmaviSayatvAbhAva iSTa iti pariharati-na vyAptIti / parvatIyavAptigrahAviSayatve tataH kathaM tadviSayAnumitirityata Aha -samAneti / anumitiH sAdhyAMze yatprakArikA tatpraka rakavyAptigraha evaanumitihetuH| sa ca dRSTakatipayadhUmAdivyaktiSu dhUmo vahnivyApya ityevamAkAreNa dhUmatvavahnitvaprakAraka eva jAyate tadutpattyanantaraM tatsaMskArasahakRtavyApyatAvacchedakaprakArakadhUmadarzanAt, vyApakatAvacchedakaprakArakavahnayanumitisiddheAptigrahe sarvopasaMhAro nApekSita iti bhaavH| - vyAptisaMzaya eva sAmAnyasya pratyAsattitve mAnamiti maNikAroktaM dUSayitumanuvadati -yattviti / bhavatu, adRSTadhUmaviSayo vyAptisaMzayaH tAvatA kathaM sAmAnyasyendiyapratyAsattitvamityata Aha-saMzaye ceti / dhUmo vahnijanya iti nizcayAnantaramayaM saMzayaH uta, etadbhUmo vahnijanya iti nizcayAnantaram ? Adye dhUmo vahnivyabhicArI na veti saMzayo'nupapanna ityAha-tanneti / dvitIye nizcayasaMzayayobhinnaprakArakatvenAvirodhAt dRSTaviSayaM evAyaM saMzaya ityAhaetaditi / Page #272 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 251 dhUmatvaprakArakavyabhicArasaMzayaH teSu na virudhyte| tava mate saMzayasamAnaprakArakanizcayasyaiva tadviruddhatvAt / anyathA vAyo prasiddharUpANAmabhAvasya nizcitatvena vAyuH rUpavAnna veti saMzayAbhAvaprasaGgAt / dhUmatvaM vahni vyabhicArivRtti na veti saMzayAta tatsaMzayopapattezca / dhUmatvaM vahnajanye nAstIti nizcayAnantaraM tatsaMzamAbhAvena tathaiva vaktavyatvAt / ___anyathA yatra yadindhanaprabhavAH paJcava dhUmavyaktayaH tAzca viziSyava vahijanyatayA'nubhUtAH tatra tadindhanaprabhavadhUmo vahnivyabhicArI na veti saMzayo na syAta. anizcitadharmyantarasyAbhAvAt / jJAnecchAkRtInAM samAnaviSayatvaM yadyapyapekSitaM purasthitarajatajJAnAt pRSThadezastharajate pravRttyavarzanAt tathApi tadarthaM na sAmAnyapratyAsattiH / sannikRSTarajatAdau tena vinApi tatsaMbhavAt / AgAmipAkAvezca ayaMpAkaH pAkapUrvaH pAkatvAdityAdyanumAnAt tasiddhiH, na ca caramapAke vybhicaarH| tasya srvdaa'nupsthiteH| upasthitau ca tadanyatvena vizeSaNAt / pAkatva vizeSAkAranizcayasya sAmAnyAkArasaMzayavirodhitve sAmAnyAbhAvavAde vAyuH pRthivyAditrayavRttirUparahita iti nizcayAnantaraM vAyuH rUpavAt na veti saMzayo na syAdityAha-anyatheti / nizcite'pyarthe prAmANyasaMzayAhitasaMzayavad vahnijanyatvena nizcitadhUmeSveva dhUmatvasya tadajanyavRttitvasaMzayaprayuktatvenApyuktasaMzayopapattirityAhadhUmatvamiti / uktasaMzayAhita evAyaM saMzaya ityatra tavyatirekaM gamakamAha-dhUmatvamiti / vyabhicArasaMzayasyAprasiddharmiviSayatvaniyame bAdhakamAha-anyatheti / paJcaiveti / vastutaH iti shessH| icchAprayatnayoH svasamAnaviSayayajJAnajanyatvaniyamAdicchAdiviSayabhAvipAkAdI sAmAnyapratyAsattijanyajJAnamAvazyakamiti codyam kaizcid dUSitam, icchAdijanakajJAnasya tatsamAnaprakArakatvamevApekSitam, na tu samAnaviSayatvamapIti / tatra samAnaviSayatvamapyAvazyakamiti vadan svayaM prakArAntareNa tatparihAramAha-jJAneti / kimicchAdikaM sarvatra sAmAnyapratyAsattijajJAnapekSate uta pAkAdAveva ? nAdyaH, ityAha-sannikRSTeti / AgAmipAkajJAnasyAnumAnAdapi saMbhavAnna dvitIyo'pItyAhaAgAmIti / pAkapUrva iti / pAkAt pUrvabhAvItyarthaH / anupasthiteti / tatazca vyabhicArAnupasthitidaNAyAmanumitirbhavatyeveti bhAvaH / vyutpannAnAM caramapAkopasthitisaMbhavAt, kathaM teSAmAgAmipAkAnumAnamityata Aha-upasthitau ceti / anumAnAntarAdapi teSAM tadavagama ityabhipretyAha-pAkatvamiti / alaukikapratyAsatti. Page #273 -------------------------------------------------------------------------- ________________ 252 saTIkAdvaitadIpikAyAm manAgatakAryavRtti anityavRttinityadharmatvAt ghaTatvAdivadityapi tdnumaansNbhvaat| tasmAnna sAmAnya jJAnaM vA prtyaasttiH| ataH pratyabhijJAnAdeH parokSAparokSAtmatvAdavyApyavRttitvAnnAparokSatvaM jAtiH / avyApyavRttirapi sA sukhAvipratyakSe na saMbhavatItyuktam / manomAtrajanyA vyAptiviSayiNI vRttina jJAnaM tasyAH parokSAparokSajAne kluptakAraNAjanyatvAt / sahacAradarzanajanyasaMskArasya tanmAtrasmRtihetutayA vyAptismRtyajanakatvAta smRteranubhUtaviSayatvAt / yavAhuH, anubhUtaviSayA'saMpratoSaH smRtiriti / kintu jJAnAbhAsaH padArthAntaram / antaHkaraNasamavetaM jJAnaM sukhAdyaSTaguNAtiriktAntaHkaraNavizeSaguNabhinnaM padArthatvAt sukhAdivat / na cAprayojakatvam, pratyakSasiddhAyA vRttaH klaptajJAnakaraNAnirUpaNena jJAnatvAnupapatteH / sukhAdibhinnatvAcca / nirAkaraNamupasaMharati tasmAditi / etaraca yogjdhrmsyaapyuplksskssnnm| tasyApi pratyAsanitve mAnAbhAvAt, tajjanyajJAnasyApi parokSAparokSAtmatayA jJAnAbhAsAtmatAyA vakSyamANatvAt / jJAnAderapratyAsattitve pratyabhijJAdeH tattAMze indriyajanyatvAsaMbhavAt tatra saMskArajanyatayA smRtitvAt parokSatvameva / tatazcAparokSatvamavyApyavRttitvAnna jAtiriti prakRtaM nigamayati-ata iti / avyApyavRttijAtimaGgIkRtyApyAha-avyApyeti / na saMbhavatIti / tatra tadvyaJjakAbhAvAt tatazca sukhAderaparokSajJAnaviSayatvenAparokSatvaM na syAditi bhaavH| nanu bhUyaH sahacAradarzane sati kAlAntare viprakRSTadhUmAdiSveva mAnaso vyAptigraho:parokSo jAyate tava mate kathaM tasyAparokSatvamiti tAha-manomAtreti / na jJAnamiti / tathA ca na tasya parokSatvamaparokSatva veti bhAvaH / klRptakAraNAjanyatvAditi / manaso. kAraNatvAditi bhaavH| bhUyodarzanajasaMskArajanyatayA smRtirUpajJAnaM kinna syAdityata Aha-sahacAreti / vyAptismRtyajanakatvAditi / niyatasahacArasyaiva vyAptitvAt tasya pUrvamananubhavAditi bhAvaH / tasya jJAnatvAbhAve kiM tadityapekSAyAmAha-kiM tviti / ___ buddhayAdyatiriktajJAnAbhAso mAnazUnya ityAzaGkayA'numAnamAha-antaH karaNeti / vRttijJAnabhinnasAkSijJAne siddhasAdhanatAvAraNAya-sukhAdItyAdi / pakSIkRtajJAnAnyatvena pakSAdanyatra sAdhyasiddhiH pakSe tu vipratipannajJAnAbhAsAnyatvenaiveti ttsiddhiH| asannikRSTavyAptiviSayavRtterjJAnAdAvantarbhAvAyogAt tadbhedasAdhakaheto prayojakatetyAha-- ceti / parokSAparokSajJAnAtiriktajJAnAbhAsAprasiddhaH tatkalpane gauravamityAzakya hetvasiddhayA pariharati-na caivamiti / svamate kalpanAgauravaM parihRtya paramate asannikRSTa Page #274 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 253 na caivamalaukikapadArthakalpanAgauravaM zutirajatAkArAvidyAvRttaH sauSuptikasukhAdiparAmarzanimittAvidyAvRttyAdezca tathAbhUtAyAH prasiddhatvAt / pratyuta tavaivAlaukikajJAnakalpanamiti gauravam / kathaM tahi tato'rthAvabhAsaH icchAdyavacchedakArthasyApi tadavacchinnasAkSiviSayatvAt / na ca tasmin jJAne manaHkaraNamiti vAcyam, manasaH pramAzrayatvena tadakaraNatvAt / bahirarthe manasaH saMbandhaM vinA tjjnyaanjnktvaayogaacc| tatra vyApti sAkSAtkaromItyananubhavAcca / athavA dhamasya vahnisaMbandhaH svAbhAvikaH anaupAdhikatvAta, padyasyAnaupAdhikaM tattasya svAbhAvika saMpratipannavadityanumAnAt, tatra vyAptinizcayaH / avyabhicAritvaM sAdhyamiti na saadhyaavishessH| upAdhyabhAvazca pramANareva gRhyate ata evAbhihitavyAptijJAnArthameva jJAnalakSaNA pratyAsattiH kalpyeti praastm| kavikAvyamUlavRttirapi jJAnAbhAsaH, puNyavizeSasamudabuddhaprAktanasaMskArajanyasmRtirvA'stu manomAtrajanyajJAnamapi cet kazcidabhyupeyate tahi tadapi vakSyamANarItyA viSayajanyapratyakSasya kutrApyaklRptatvAt tatkalpane gauravamityAha-pratyuteti / vyAptiviSayamanovRtterajJAnatve kathaM tato vyAptirityAzaGkate-kathamiti / na kathamapi manovRttyA dhyAptisiddhiH, kintu tadavacchinnasAkSiNaiveti sadRSTAntamAha -icchAdIti / manaso'pi jJAnakaraNatvAt tatkaraNatvena tasya jJAnatvasiddhirityAzaGakyAha-na ca tasminniti / manasaH karaNatve'pi bAhyajJAne karaNatvamayuktamityAha-bahirartha iti / mAnasavyAptigrahasthAparokSatvamanupalabdhibAdhitaJcetyAha-tatreti / / indriyAsannikarSadazAyAM dhUmAdivyAptigraho jJAnAbhAsa ityuktam, saMprati liGgajanyaparokSajJAnameva tadityAha-athaveti / svAbhAvikatvaM nAmAnaupAdhikatvameveti hetusAdhyayorabhedamAzaGkyAha-avyabhicAritvamiti / avyabhicAritvenaiva saMbandhasyAnopAdhikatvaM jJAtavyamiti parasparAzraya ityAzaGkyopAdhyanupalabdhyAdinApi tajjJAnasaMbhavAn mevamityAha-upAdhyabhAvazceti / yadanaupAdhikamityuktavyAptijJAnaM manasaiva jAyate manasazca bAhyArthasaMbandhAntarAbhAvAt jJAnameva pratyAsattitayA tatra kalpyamiti kenaciduktamityAhaana eveti / tajjJAnasya mAnasatvAbhAvAnmAnasatve'pi tasya jJAnAbhAsatvAjjJAnamya pratyAsattitvanirAsAccetyarthaH / kavInAM zaradAdivarNanaparakAvyamUlapratyayArthamalaukikamannikarSo'bhyupeya ityAzaGkayA''ha--kavikAvyeti / jJAnAbhAsa iti / klRptakAraNAjanyatvAditi bhAvaH / jJAnatvamaGgIkRtyAha--puNyeti / manomAtrajanyasya jJAnatvaM manaso jJAnadvArA bahirarthagocaratvaM cAmyupetya tajjanyajJAnasyAparokSatvaniyamAbhAvAnna tadarthamalaukikasannikarSaH kalpya ityabhi pretyAha--manomAtreti / vakSyamANarItyeti / pramAtRcaitanyAvyavadhAnAt Page #275 -------------------------------------------------------------------------- ________________ 254 saTIkAdvaitadIpikAyAm kiJcit parokSam, kiJcidaparokSamastu / tasmAnnAparokSatvaM jAtiH / parokSatvaM na jAtiH evaM parokSatvamapi na jAtiH / anubhavatvena sAryAt, avyApyattitvAcca nApIndriyAjanyajJAnatvam, tasya nityjnyaane'tivyaapteH| nApi liGgAdijanyatvam tasya prtpeksmudaayyorlkssnntvaat| tasmAnnAparokSajJonaviSayatvamarthAnAmaparokSatvam, arthAparokSatvanirvacanam / ki taharthAparokSatvam ucyate, AtmasaMvidaparokSatvam na ca ghaTAdyaparokSatve'vyAptiH tadaparokSatAyA api tatsattAyA ivAtmamAtratvAt / tathAhi-AtmA tAvat svato'parokSaH "yatsAkSAdaparokSAditi zruteH / tatra sAkSAditi jJAnakriyAvyavadhAnasya niSiddhatvAdAtmani jJAnasukhAparokSatvasyAsaMbhavAcca / ghaTAdikaM cAparokSAtmanyadhyastamiti sa eva tdproksstaa| tato bhede kiJcidahamarthaviSayajJAnamaparokSaM bAhyaviSayajJAnaM tu tadvyavadhAnAt parokSamityarthaH / prakRtamupasaMharati-tasmAditi / jJAne parokSatvamapi viSayAdhInameveti vaktuM tasyApi jAtitvaM nirAkaroti--svamiti / avyApyeti / tasyApi pratyabhijJAnAdAvuktarItyA'vyApyavRttitvAditi bhAvaH / viSayAghaTitopAdhirUpatvamapi tasya nirAkaroti-nApIti / pratyeketi / liGgAdyakaikajanyatvasyAvyAptatvAt, tatsamudAyajanyatvasyAsaMbhavAdalakSaNamityarthaH / jJAnagataparokSatvAparokSatvayordunirUpatvAnna tadviSayatvamarthasya parokSatvamaparokSatva cetyabhipretyopasaharati-tasmAditi / svAbhimatamAparokSyaM vaktumAkAGkSAmudbhAvayati-kiM tahIti | pramAtRcaitanyAbhinnatvamevArthAparokSatvaM taccAtmanaH svataH, ghaTAderjaDasya tu tattAdAtmyAdhyAsAdityabhipretyAha-AtmasaMviditi / uktamarthaM prapaJcayati--tathA hIti | yatsAkSAdityasyAvyavadhAnenAparokSamityarthaH pratIyate tacca ghaTAderapi tulyamityAzaGkyAha-tatreti / ghaTAdeyathA svAkAravRttidvArA pramAtRcaitanyoparAgAdaparokSatA naivamAtmanaH kintu svata eveti sAkSAdityanenocyate itarathA tadvaiyyAditi bhaavH| pUrvoktarItyAtmanyanyAdhInAparokSatvasyAsaMbhavAdapi tatsvata evetyAha-AtmanIti / cidrUpAtmavAdhyAsikabhedAda ghaTAdyaparokSatetyAha-ghaTAdikamiti / ghaTo'parokSa iti ghaTasaMbandhitayA pratIyamAnAparokSatA kathamAtmetyata Aha-tadaparokSatveti / kiJcAdhiSThAnacaitanyasya sarvatraikyAt tasyaiva jaDAparokSatArUpatve lAghavaM jJAnAdhInA Page #276 -------------------------------------------------------------------------- ________________ - dvitIyaH paricchedaH 255 pramANAbhAvAt, tadaparokSatvAnubhavasya tatsattAnubhavasyeva tadadhiSThAnAtmagocaratvAt lAghavena sarvaprapaJcaniSThAparokSatAyA ekatvAt / AtmAtiriktAparokSatvaM vinava ghaTAderabAdhitAparokSatvAnubhavasaMbhave tato bhedAyogAcca / na ca ghaTadharmatayA pratIyamAnA'parokSatA kathamAtmA tasyAvattitvAditi vAcyam, aparokSatAtAdAtmyasyaivAnubhavAt tasya caadhisstthaantve'pyuppttH| ghaTe'parokSatvamiti kalpitAnubhavazva bhrama eva / tadatiriktAparokSatvasya jaDe'saMbhavAta aparokSajJAnaviSatvalakSaNAparokSatvasya ghaTapaTAdiSvanugatatvAbhAvAcca / tsmaajjddsttaavdproksstvmpyaatmv| tadAhurAcAryAH "pramANajJAnAdantaraparokSAnubhavAnna viSayasyAparokSatA bhidyata" iti / tahi svatvamiva ghaTAveraparokSatvamapi sarvadA syAditi cet ? na, pramAtR parokSatvam tu prativiSayaM bhinnamiti gauravamityabhipretyAha-lAghaveneti / AtmAnAtmanoraparokSAkArabuddheranugataviSayatve saMbhavati tadbhedo na yukta ityabhipretyAha-Atmeti / ghaTAparokSyasyAtmarUpatve tasya taddhamatvAnubhavavirodha ityAzakya laukikAnAM ghaTo'parokSa ityanubhavasya tattAdAtmyamAtraviSayatvena taddharmatvAgocaratvamityAha-na ca ghaTeti / vyutpanAnAM ghaTadharmatayA'parokSatvAnubhavo'ndhaparaMparAprApto bhrama eva / tatvato'dhiSThAnacaitanyAMtiriktAparokSatvasyAsaMbhavAdityAha-ghaTa iti / parAbhimatAparokSatvasya prativiSayaM bhinnavenAnugatAparokSAkArasyAlambanatvAyogAdadhiSThAnacaitanyameva sarvatrAparokSatetyAhaaparokSeti / pramAtRcainyAbhinnaviSayAdhiSThAnacaitanyameva tadAparokSyamityupasaMharatitasmAditi / atra paJcapAdikAkRvacanamudAharati tadAhuriti / pramANajJAnAnna bhidyata iti / na prAmANikabhedavatItyarthaH / viSayastheti / viSayAnugatetyarthaH / adhiSThAnacaitanyameva cedaparokSatA tarhi ghaTAdeH kadAcit parokSatA na syAditi zaGkate-tIti / tattadAkAravRttyupahitatayA pramAtRcaitanyAbhedenAbhivyaktaviSayAdhiSThAnacaitanyameva tdproksstaa| vRttyabhAvadazAyAM tu pramAtRcaitanyopAdhyantaHkaraNAnupahitatvena tadabhedenAnabhivyaktatvAt tadadhiSThAnacaitanyaM nAparokSateti tadA pramAtRvyavahitatvAd ghaTaH parokSa evetyabhipretyAha-na pramAtriti / evamapyekapramAtRcaitanyAbhedenAbhivyaktAdhiSThAnacaitanyatAdAtmyadazAyAM ghaTaH sarveSAmaparokSaH syAdadhiSThAnacaitanyasya sAdhAraNatvAditi codyamayuktaM devadattAntaHkaraNopahitacaitanyasya pramAtrantarAd bhinnatvena tattAdAtmyApannaghaTasya 33 Page #277 -------------------------------------------------------------------------- ________________ 256 saTIkAdvaitadIpikAyAm caitanyatAdAtmyasya sarvadA'satvAta / ata eva devadattasyAparokSatAdazAyAM sarvasyApi ghaTAdiraparokSaH syAditi nirastam / tadavacchinnacaitanyasyAnyaM prati bhinntvaat| ata eva devadattasya ghaTAparokSatvadazAyAM rasagurutvAdikaM cAparokSaM syAditi nirstm| cakSurjanyavRttaH rasAdyavacchinnacaitanyAnabhivyaJjakatvAt / tajjanyAyA eva vRttaH tadaparokSatAvyaJjakatvAt / ata eva parvate vahvayAdirapi nAparokSaH sukhAdyavacchinnacaitanyaM ca vRtti vinavAbhivyaktam, tasyAnAvRsAkSyadhyAsAt / tahi dharmAdikamapyaparokSaM syAditi cet ? na, tasyAnudbhUtatayA'pratyakSatvAt / tasmAt yajjaDa mudbhUtaM yadA yadabhinnacaitanyAbhinnaM tattadA tasyAparokSatvatAdAtmyAt bhavatyaparokSam, ata eva sarvajJatvAdi na jIvasyAparokSam, Izvarasya sarvamaparokSameva / evaM ca ghaTAderaparokSatvaM vRttiprayuktam, na tvaparokSavRttiviSayatva. pramAtrantareNa saMbandhAbhAvena taM pratyaparokSatvAyogAdityAha--ata eveti / ___nanu yadabhedena ghaTAdhiSThAnacaitanyamabhivyaktaM taM prati tadgatagurutvAdikamapyaparokSaM syAt, adhiSThAnacaitanyasyaikatvAdityapyayuktam, avacchedakabhedenAdhiSThAnacaitanyasyApi bhinnatvAt, ghaTAkAravRttyA tadanabhivyaktizcetyAha-ata eveti / dharmiNaH parvatasyAparo kSatve'pi tatra vahnayAdi parokSaH tajjanyavRtterabhAvena tadadhiSThAnacaitanyasyAnabhivyaktizcetyAha-ata eveti / sukhAderapi kiM ghaTAdivadevAparokSatA netyAha-sukhAdIti / sukhAdisamAnAdhikaraNadharmAderapi pramAtRcaitanya evAdhyAsAt svatoparokSatA syAdityAzaGkate-tahIti / sAkSisaMbandha[ddha]syApi dharmAdeH paramate iva svarUpAyogyatvAnnAparokSateti pariharati- na tasyeti / Atmacaitanyasyaiva jaDAparokSatArUpatve'pi kiJcideva kadAcit kaJcit pratyaparokSaM bhavatItyatrAnugataprayojakamAha-tasmAditi / sAkSyabhinnezvarasarvajJatvAdikamapi jIvaM pratyayogyatvAnnAparokSamityAha-ata eveti / IzvaraM prati sarvasya yogyatvAt tadadhiSThAnacaitanyasyAnAvRtatvAcca savaM tasyAparokSamityAha-Izvarasyeti / ghaTAderaindriyakavRttimapekSyAparokSatve paramatAnna vizeSa ityAzaGkyAha-evaM ceti / vRttiprayuktamiti / sukhAdau tadapi neti vH| Page #278 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 257 kRtaM tadeva vA, jJAnAparokSatvaM tu caitanyasya svarUpeNava, vRttestvprokssaarthvissytvm| na cAparokSArthaviSayatvameva jJAnasyAparokSatvaM caitanyavRttisAdhAraNamiti vAcyam caitanyasya sukhasAkSAtkAratvAbhAvaprasaGgAt / aparokSatvasyAnumityAdAvativyAptinirAsaH ata evAnumityAdi parokSaH, liGgAdijanyavRttyavacchinnacaMtanyasyArthabhinnatvAt / arthamukhavRttijJAnAparokSatve sarvamevAtmaviSayamanAtmaviSayaM vA vRtijJAnaM yadaMze'parokSArthaM tadaMze'parokSameva gurumata iva sarvAsAmapi pratIMtInAmAtmAze, ata evAparokSavahnayoSNyagocarajJAnamAtrasya spArzanatvaprasaGga iti nirastam / sparzanendriyajanyajJAnasyaiva spArzanatvAt / na ca yogiprtksssyaaprtyksstvprsnggH| tasyA'pyudbhUta vidyamAnapadArthe vyavahite'pi cakSurAdisaMprayogasaMbhavena viSayacaMtanyAbhivyaktaH satvAt / avidyamAne'nubhUte ca na tadbhAnaM pratyakSam / kintu yogArAdhitaparamezvaropadezajanyaM parokSameva / ata eva yoginAM vyavahitArthajJAne dhyAnAdikamarthavadbhavati / dharmavizeSajanyajJAnAbhAso vaa| tasmAt tattvamasyAdivAkyatAtparyaviSayaviSayaM jJAnaM na parokSam, arthAparokSatvamupapAdya jJAnAparokSatvamupapAdayati-jJAneti / svaprakAzajJAnasya tadrUpatvamevAtmAparokSaprakAzatvaM anAtmAparokSaprakAzatvaM tvaparokSArthaviSayatvameva / vRttestu sarvatra tadevAparokSamiti vibhaagH| sarvatraikarUpAparokSatvasaMbhavAt tadbhedaH kimartha ityata Aha-na ceti / caitanyasyeti / caitanyasukhayorabhedena tasya tadviSayatvAbhAvAt, tasya sukhAparokSatA na syaadityrthH| __ jJAnAparokSatvasyAtivyAptirapi netyAha-ata eveti / asyaivArthamAhaliGgAdIti / anumitiviSayavahnayAdeH svAkAravRtteranirgamanena tadabhivyaktapramAtRcaitanyatAdAtmyAbhAvAnnAparokSatvam, tataH tadanumitirapi naaprokssaa| evaM shbdaadijnyjnyaanmpiityrthH| yaduktamaparokSArthaviSayajJAnasyAparokSatve AtmAdiviSayAnumiterapyaparokSatvApAta iti tadiSTamityAha--arthamukheti / yadapyuktaM spRSTavahna zabdAdijanyauSNyajJAnasyAparokSatve tatra spArzanatvamapi syAditi / tadayuktam / sparzanendriyajanyatvasyaiva tatprayojakatvAdityAha--ata eveti / evaM tahi yogijJAnasya viprakRSTaviSayasya pratyakSatA na syAdityata Aha-na ceti / tasya jJAnatvamaGgIkRtya sannikarSayogyaviSaye pratyakSamanyatra parokSam, tadityAha-- tasyApIti / vyavahite'pIti / Page #279 -------------------------------------------------------------------------- ________________ 258 saTIkAdvaitadIpikAyAm aparokSArthaviSayajJAnatvAt, ghaTAdipratyakSavat, na cendriyajanyatvamupAdhiH / tvadabhimatAjanyapratyakSe sukhAdipratyakSe ca saadhyaavyaapktvaat| __ na ca janyajJAnasya parokSatvAbhAve indriyjnytvmupaadhiH| janyajJAnasya parokSatve liGgajanyatvavat tasyApyaprayojakatvAt / vRttijJAne'parokSArthaviSayatvasyavAparokSatArUpatvena tasya parokSatvAbhAvavyAptatvAcca / ata eva na zabdAjanyatvamupAdhiH tattvamasyAdivAkyajanyajJAnasyAparokSatvAbhAve'vidyAnivRttyabhAbAdanirmokSa saGgazca / vAkyatvAnubhAnaM cAprayojakam, uktapratikUlatarkaparAhataM ca, dazamastvamasItyAdau vyabhicArI c| dazamastvamasotyAderasarokSajJAnajanakatAnirU :NaM tathAhi-dazamastvamasi' iti vAkyazravaNAnantaraM tatrAjJAnanivRttiH tatpUrva netyanubhavasiddham aparokSajJAnamevAjJAnanivartakamiti vibhaagprkriyaayaamuktm| yogajadharmAkRSTasya cakSuSo vyavahitenApi saMyogasaMbhavAditi bhAvaH / anudbhUte iti / anubhUte tu saMskArajanakatvasaMbhavAt smRtireveti bhAvaH / Izvaropadezajanyatve liGgamAha-ata eve.te / yogajadharmapratyAsattimadindriyAdeva sarvaviSayajJAnotpattAvatItAdijJAnArthe yoginAM dhyAnAdikaM na syAdityarthaH / yogajadharmajanyasya jJAnatvameva nAsti kUtoparokSatvAdikamityabhipretyAha-dharmavizeSeti / jJAnAparokSatAyA arthAparokSatvaprayuktatvasAdhanaphalamAha-tasmAditi / / atra vAkyajanyamityapi pakSavizeSaNaM draSTavyam / tatazca dhyAnaparipAkasahitamanaH prasUtasAkSAtkAramAdAya na siddhsaadhnm| vidhivAkyajanyajJAne bAdhavAraNAya-tattvamasItyAdi / sukhAdipratyakSa iti / siddhAnte tasya sAkSirUpatayendriyajanyatvAbhAvAdityarthaH / janyajJAnatve sati yatra parokSatvAbhAvaH tatrendriyajanyatvamiti pakSadharmAvacchinnasAdhyavyApako'yanupAdhirityAzaGkyAha-na ca janyeti / parokSajJAnavadaparokSajJAnasyApi vijAtIyAnekakaraNajanyatvasaMbhavAdaliGgajasyApi parokSatvavadanindriyajanyasyA tadabhAvopapatteH, tattvenendriyajanyatvaM prayojakamityAha-janyeti / aparokSArthaviSayatA. vyatirekeNa jJAnAparokSatAyA durnirUpatvAt tasya parokSatvAbhAvena vyAptatayA pakSe'pi sAdhyasiddheH, tatropAdheH sAdhyavyApakatvabhaGga ityabhipretyAha-vRttijJAna iti / uktayuktitaH upAdhyantaramapyayuktamityAha-ata eveti / kiJcaupaniSade brahmaNi zAbdAparokSAbhAve tadAvArakAvidyAnivRttirna syAt parokSajJAnasya tadanivartakatvAt tatazcAnirmokSApAta ityAha-tattvamasIti / paroktapratipakSAnumAnaM dUSayati-vAkyatveti / / vyabhicAramevopapAdayituM dazamatvAdAvaparokSajJAnamAvazyakamityAha-tathAhIti / dazamatvAderindriyayogyatvAt tajjanya eva tatsAkSAtkAro'stvityata Aha-tatreti / Page #280 -------------------------------------------------------------------------- ________________ 259 tRtIyaH paricchedaH tatrendri yAdaparokSajJAnaM zabdAda veti vivecanIyama, yadIndriyaM sajjanakaM tadA vAkyaM vyartham / tatazca vAkyazravaNAya yatno na syAt / vAkyArthajJAnasahakRtamindriyaM taddhaturiti cet ? na, vAkyArthajJAnaM vinApi kvaciddarzanena vyabhicAriNi tatra tasyAhetutvAt / zAbdasAkSAtkArazca na shbdvybhicaarii| - atha viziSTajJAne vizeSaNajJAnatayA vAkyArthajJAnamapi tatra heturiti cet, tahi dazama ityetAvanmAtrazravaNe'pi viziSTadhIprasaGgaH / prakArAntareNa tajjJAne'pi svasmin dazamatvajJAnAbhAvAcca / tasmAd vAkyAdeva ttraaprokssaanubhvH| evaM ratnatattvAdAvapi / tataH 'tattvamasi' vAkyArthaviSayajJAnamaparokSam avidyA. nivartakatvAt saMpratipannavat / na cAsiddhiH, tadanyasyAbhAvena tasyaiva tannivartakatvAt / manasaH brahmasAkSAtkArajanakatvanirAsaH yattu dhyAnaparipAkasahakRtamanasa evAtmasAkSAtkAra iti tanna, manaso'karaNa kimindriyamAnaM tajjanakama, uta, upadezasahakRtam ? adye doSamAha-yadIti / dvitIyaM zaGkate-vAkyArthe'ti / upadezaM vinApi- ghaTAdAvendriyakajJAnadarzanena tatra tasyAniyatatvAt, rAsabhAdivat tasyendriyasahakRtatvamayuktam iti pariharati-na vAkyeti / tahi sAkSAtkArasyApi zabdaM vinA darzanAt tatrApi tasya hetutA na syAdityAzakya cakSurAdivattasya sAkSAtkAravizeSaniyatatvAddhetutetyAha-zAbdeti / dazamatvaviziSTajJAnasyendriyajatve'pi tajjanakavizeSaNajJAnAya' vAkyApekSeti zaGkate-atheti / vizeSaNajJAnasya padamAtreNApi saMbhavAt tAvatA viziSTadhIprasaGgena vAkyavaiyyarthyApAta ityabhipretyAha-tIti / kiJca smaraNAdirUpe dazamatvajJAne satyapi dazamo'hamiti sAkSAtkArAbhAvAt tasyopadezajanyatvamAvazyakamityAha-prakArAntareNeti / / paroktadRSTAnto'pyasaMpratipanna ityAha-evamiti / indriyavyApAre satyapi ratnatattvasAkSAtkArAnudayAdupadezaja eva sa ityarthaH / pUrvAnumAnena parokSatvaniSedhamukhenAparokSatvaM sAdhitam, samprati sAkSAdeva sAdhayati-tata iti / tattvamAdivAkyajajJAnasyAvidyAnivartakatvamasiddhaM vAkyAntarajajJAnena tadadarzanA'dityata Aha-na ceti / tadanyasyeti / vAkyajajJAnAdanyasya brhmaajnyaannivrtktvaabhaavenetyrthH| mAnasasAkSAtkArasya mUlAjJAnanivartakatvAt kathamanyasyAbhAva ityetadanUdya dUSayati-yattvityAdinA / akaraNatvAditi / kAmaH saMkalpa ityAdinA manaso buddhayAdipari Page #281 -------------------------------------------------------------------------- ________________ 260 saTIkAdvaitadIpikAyAm tvAt / "yanmanasA na manuta" iti zrutizca manasa AtmasAkSAtkAre karaNatvaM niSedhati / 'manasA hyeva pazyati' ityAdizrutizca cittaikAgrayaparA na tu ttkrnntvpraa| tRtIyAyA hetutvamAtre'papatteH / na ca 'yanmanasA na manute' iti zrutiH, kevalamanogamyatvaM nipedhatIti vAcyam / yenAhurmanomata miti vAkyazeSe manomAtropAdAnAt pUrvamapi tasyaiva grahaNAt / yato vAca' iti zrutistvaprApyeti vizeSaNAcchaktiniSedhe vyavasthApyate zaktareva zabdasyArthaprAptitvAt / lakSaNAyAH zakyasaMbandharUpatvAt / tasmAdasmadabhedArthaviSayAdhiSaNA hreH| aparokSA'kSajA buddhiryathA vedAntavAkyajA // iti // sarvasyavedasya rArthaparatA pUrvapakSaH nirAzana nanu sarvasya vedasya kAryaparatvAnna brahmaNo vedArthatA; kutaH tasya tadekArtha. teti / na / vedAntA hi siddhaparA eva tebhyastadavagamAt, satyAvivAkyAta kAryasyA NAmitAbhidhAnAt tasya karaNatvaM vinA'nupapannajJAnAbhAvAcceti bhAvaH / manasa AtmajJAnakaraNatvaM zrutyantaraviruddhaM cetyAha-yanmanaseti / manasokaraNatvamapi zrutiviruddhamityAzaGkyAha-manaseti / tRtIyAzrutyA karaNatvamevocyata ityAzakya zrutyantaravirodhena sA hetutvaparatayA neyA, taccopAdAnatvenApyupapadyata ityabhipretyAha-tRtIyeti / zrutyantaravirodhAniSedhakazrutirevAnyaparA'stvityata Ahana ceti / yenAhurmano matamiti caitanyadRzyatayoktamanasa eva tadgrAhakatvaniSedhAt manomAtrasya ca tadRzyatvAt pakvamanaso'pi na tadgrAhakatetyAha-yenAhuriti / brahmaNi zabdapravRtterapi niSiddhatvAt kathaM zAbdajJAnagocaratvamityata Ahayata iti / aprApyeti zaktiniSedhena brahmaNi nivRttyabhidhAnena vRtyantareNa pravRttiranumatA, itarathA aupaniSadatvazrutivirodhAditi bhAvaH / vAdArthamupasaMharati zlokena tasmAditi / harerasmadabhedaviSayA vedAntavAkyajA dhiSaNA buddhiriti yojnaa| "AmnAyasya kriyArthatvAt", "vidhinA tvekavAkyatvAd" "dRSTo hi tasyArthaH karmAvabodhana" mityAdinA vedasya kAryaparatAvagamAnna siddhabrahmaNaH zAstrapramANakateti zaGkate-nanviti / vidhiprakaraNapaThitArthavAdAdereva vidhyekavAkyatayA tatra kAryaparatvamuktam, na tu vedAntAnAM teSAmupakramAdibhiH siddhabrahmaparatvasyaivAvadhAraNAditya bhipretya pariharati Page #282 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 261 navagamAt tato'navagamyamAnasyApi tadarthatve'tiprasaGgAt / adhyAhArasyAnyAyyatvAt, kAryayogyArthAnavagame tadayogAt / padArthamAtrasaMsargasya niyogaM vinA'nupapattyabhAvAt / loke siddhapi zabdAnAM vyutptteH| zAstratvaM hitazAsanAt pravRttinivRttizAsanasya pratyekasamudAyAbhyAmatallakSaNatvAt / hitAsaMspRSTatadupadezasya zAstratve'tiprasaGgAcca, hitaM ca sukhmev| anyat tatprasAdAt tatheti tadAtmakaM brahma hitam / na vedAnta iti / adhyAhRtakAryapadAnvitAt tattvamAdivAkyAt kAryAvagamamAzaGkyAha-adhyAhArasyeti / pUSA prapiSTabhAga ityAdAvivAtrApyadhyAhAronyAyya ityata Aha - kAryeti / tatra dravyadevatAsaMbandhasya vidhyavinAbhUtasyAvagamAt tadupapattaye vidhyadhyAhAro yuktaH, iha tu vidhyavinAbhUtasya kasyacidnavagamAd vidhikalpanamanucitamityarthaH / vaidikapadArthasaMsarga eva vidhi vinA'nupapannaH tatsalpaka ityata Aha-padArtheti / laukikapadArthasaMsargavadvedikapadArthasaMsarge'pi kAryAnvayaniyamAbhAvena tena vinaa'nuppttybhaavaadityrthH| loke kAryAnvitasvArthe padAnAM vyutpattelaukikAnAmeva padAnAM vede'pi bodhakatvAlloke vede vA kathaM kAryAnanvitArthe zabdasya prAmANyamityata Aha-loka iti / _ 'putraste jAtaH' iti vAkyazravaNAnantaraM pitari harSamupalabhya tatkAraNaM siddhaputrajanmajJAnaM taddhetuzca vArtAhAraprayuktazabdaeveti nizcitavato bhavati siddhe'pi pdvyutpttiH| na ca pituharSakAraNAntarasyApi saMbhavAt putrajanmaiva taddheturiti nirNayAsaMbhava iti vAcyam; putrajanmani harSahetau dRSTo sati tatsUcake putrapadAGkitavAsasi ca sati hetvantarakalpanAyogAt / taduktam "dRssttcaitrsutotpttesttpdaangkitvaassaa| vArtAhAreNAyAtasya parizeSavinizciteH // " iti / kiJca 'gAmAnaya' ityAdiprayogeSvapyanvitasvArtha eva lAghavAcchaktigocaratA gRhyate kAryAnvitasyApyupasthitimAtreNa zaktigocaratve'tiprasaGgAditi bhAvaH / pravRttinivRttyupadezasyaiva zAstratvAd vedAntAnAM siddhaparatve pravRttyAdyanupayogitayA zAstratvaM na syAdityata Aha-zAstratvamiti / atallakSaNatvAditi / pratyekasyAvyAptatvAn samudAyasyAsaMbhavAdityarthaH / kiJca tvayApi hitasaMsRSTapravRttyAdizAsanasya zAstratvaM vAcyam, anyathA caityavandanAdyupadezasyApi zAstratvApAtAt tathAca lAghavAddhitazAsanameva zAstramityapretyAhahitAsaMspRSTeti / putrapazvAdereva hitatvAd brahmaparavedAntAnAM kathaM hitazAsanatvamityata Aha - hitaM ceti / siddhArthe zabdaprAmANyasya nipuNataramAcAyairevopapAditatvAnnAtra yatyata ityAha-etacceti / Page #283 -------------------------------------------------------------------------- ________________ - 262 saTokAdvaitadIpikAyAm - ata eva vedAntAH svata eva purussaarthnisstthaaH| etacca sarva zAstre nirUpitam, na cAtra vAdino'tyantaM vivadanta iti nAtra niruupyte| vidhiparavedabhAgasyApyadvaite tAtparyam ... ___ evaM vidhibhAgo'pyatibrahmAvati prApyaiva jaiminyAdyabhiprAya iva vizrAbhyati / jaiminyAderadvaitabrahmAvagatau tAtparyAbhAve pratArakatvamasarvajJatvaM vA bhavet / na caitad yujyte| na hi kriyeva tattvaM viklpyte| asti ca tatpraNItazAstrANAmadhikArasiddhidehAdyatiriktasthAyyAtmAdi nirUpaNadvAreNa dehAdyatiriktabrahmanirUna paNe upAyabhAvaH / guNyAtmanirUpaNaM tu tadarthamanubhavadarzitabhedamAzritya na tvbhedvydaasaay| kiJcicca tatprameyaM dhrmdvaaropkaarkm| .. na caivaM vedAntaprameyAdvaitodAsInabrahmAvagatiH kvacicchAstra uppujyte| na copakAraM vinA zeSatvam / vyAsabhagatpAdAderasarvajJatvakalpanAcAkSapAdAdeH - vedAntAnAmadvaitabrahmaparatvamuktvA vidhiniSedhaparavedabhAgo'pi tAtparyeNa jaiminyAdipraNItazAstravadadvaitabrahmapara evetyAha-evamiti / dRSTAntAsaMpratipattimAzayAhajaiminyAderiti / pratArakatvamiti / yadi jaiminyAdayo vedAntArthamadvaitaM jJAtvA bhedAdikaM pratipAdayeyuH, tahi pratArakAbhaveyuH, ajJAtvA cedasarvajJA bhveyurityrthH| nanu jaiminyAdyuktaprameyamapitAtvikameva tathA ca na teSAM pratArakatvamityata Aha-- na hIti / siddhasya vastunaH puruSabhedena paramArthato viruddhAnekarUpatvAyogAditi bhAvaH / advaitabrahmapratipattau jaiminyAdizAstrakRtopakArAbhAvAt tasya kathaM tatra paryavasAnamityata . Aha-asti ceti / jaiminipraNItazAstrasya dharmAdharmanirNayatadanuSThAnaparivarjanacittazuddhayAdidvArA mumukssutvruupaadhikaarsiddhidvaaropkaarH| gautamAdipraNItazAstrasya ca dehAtmavAdAdinirAsena tdtiriktsthaayyaatmeshvrsthaapnm| kapilazAstrasya kartRtvAdinirasanena tvNpdaarthshodhnm| pAtaJjalazAstrasya ca sAkSAtkAropAyacittaikAgyadvAropakArakatvamiti bhaavH| gautamAdibhiH paramAtmanaH saguNatvamapi nirUpitam, tasya kutropayoga ityata Aha--guNyAtma nirUpaNamiti / tadarthamiti / dehAdibhedasiddhayarthamityarthaH / evamapi tatra dravyaguNAdivyutpAdanaM kimarthamityata Aha--kiJcicceti / vedAntazAstrasyaiva zAstrAntarazeSatA kiM na syAdityata Aha-na caivamiti / nanu vedAntA api dvaitaparA eva vyAsAdInAM tu bhrAntyA'dvitIye samanvayAbhidhAna- : miti cenna, tatra vAdhakamAnAbhAvena tajjJAnasya bhrAMtitvAyogAdityabhipretya vipakSetiprasaGgamAha-vyAsota / prasaraM pravRttAvavakAzama, jaiminyAdInAmadvaite'bhiprAyAbhAve tacchA Page #284 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 263 kimiti na bhavet / yadAhuH__ "prasaraM na labhante hi yAvat kvcnmrkttaaH| nAbhidravanti te tAvat pizAcA vA svagocare" // iti / zAstrANAmadvaitAbhiprAye mImAMsakasammatiH teSAmuktAbhiprAyAbhAve tAneveyamasarvajJatvapizAcyabhibhavet zrutiviruddhArthatvAt, tacchAstrANAm / taduktaM bhaTTapAdaH--ityAha nAstikanirAkariSNurAtmA'stitAM bhASyakRdatra yuktyA / dRDhatvametadviSayazca bodhaH prayAti vedAntaniSevaNena / iti / guruNA'pyuktam-'yaduktaM ahaMkAramamakArAvAtmanyanAtmAbhimAnAviti"; mRditakaSAyANAmevaitata kathanIyaM na karmaprasaGginAmiti / gautamo'pyAha dharmazAstre "sa brahmaNaH sAyujyaM sAlokyaM ca gacchati" iti / tasmAdvedAntavyAkhyAtRNAmRSINAmadvaitabrahmapratipattAvakamatyameva / tadAhaH "api vAtsyAyanAdInAM brahmaNyeva samanvayaH' iti / vidhibhAgasya ca brahmaNi viniyogaH 'sarve vedA yatpadamAmananti'--'vedazca strANAM bhrAMtimUlatvameva zrutiviruddhArthatvAdityAha--teSAmiti / teSAmuktAbhiprAye tadvacanameva mAnamitya ha--taduktamiti / bhASyakRcchaba svAmI dehAdyAtmavAdanirAcikIrSayA tadatiriktAtmA'stitAmAtra yuktyAdibhirbodhitavAn tadAtmaviSayabodhastu dRDhatvaM nirvicikitsAtmatAM vedAntazravaNAdinaiva yaatiityrthH| ahaMkAramamakArau ahaMmameti pratyayAvAtmanyanAtmAcyAsAdityetat mRditakaSAyANAM vizuddhacittAnAmeva kathanIyam / natu karmaprasaGginAM rAgAdinA krmaasktaanaam| atra guruNA heturuktaH--dva pAyanavacanAditi / tadvacanaM codAhRtaM paJcikAyAM zAlikAnAthena na buddhibhedaM janayedajJAnAM karmasaMginAm / joSayet sarvakarmANi vidvAn yuktaH samAcaran / / iti / saayujymaikym|| tatazca mImAMsakAnAmapi vedAntavedyAdvitIyAtmatattvamanumatameva, tacca dharmAdinirNayAya pravRttaH taistatrAnupayogAnna nirUpitamiti bhAvenopasaMharati-tasmAditi / __taduktaM skAnde - anUdya dvaitamadvaita pratipAdayati shrutiH| smRtInAM ca purANAnAM bhAratAdestathaiva ca // "tathA zaivAgamAdInAM tarkANAM ca dvijottmaaH| advaitaniSThataivoktA na dvaitaparatA sadA // '' iti / vidhibhAgasya brahmapratipattizeSatve cittazuddhayAdidvAratve ca ki mAnamityAkAMkSA. yAmAha-vidhibhAgasyeti / vividiSAvAkyeneti / 'tametaM vedAnuvacanena brAhmaNA vividi. 34 Page #285 -------------------------------------------------------------------------- ________________ 264 saTIkAdvaitadIpikAyAm sarvairahameva vedyaH' iti vacanAt siddhH| tasya brahmaNi viniyogaprakArazca vividiSAvAkyena dazitaH / na caitAvatA kAryasya praadhaanybhnggH| tadvAkyAvagatakAdiprAdhAnyasyaivamapyanapAyAt / nAmAtyasya rAjazeSatvaM bhRtyAdikaM prati shessitvvirodhi| kAryasya vedArthatvanirAsa: dhAtvarthAtiriktakArya ca na vedArthaH / kutastasya prAdhAnyam ? tathAhi-- asti loke liGAdeH zreyaH sAdhanatve kArye vA zaktiH tathApi nApUrva vedArthaH / tatra liGAdeH zaktigrahAbhAvAt / nanu loke gRhItava kArye zaktiH vede'pUrve paryavasyati / yAgAdeH svargAdyasAdhanasya tatkAmikAryatvAbhAvAditi cet; na, loka iva vede'pi dhAtvarthasyaiva phalasAdhanatvena kAryatvAt / na cAzuvinAzinodhAtvarthasya ciravyavahitasvargAdau na sAdhanatvaM avyavahitapUrvasamayatina eva sAdhanatvAditi vAcyam / yato yena vinA kAmyamAnaM na siddhayati yadanantaraM na kAryAntarApekSA tadeva svakRtiyogyaM kArya kAmina updishyte| Santi', 'kaSAye karmabhiH pakve tato jJAnaM pravartate' ityaadivcnenetyrthH| nanu vidhivAkyaprameyasya kAryasya brahmajJAnazeSatve prAdhAnyaM na syAt, tatazca kRtisAdhyaM pradhAnaM yattatkAryamiti tallakSaNavirodha iti netyAhana ceti / svaprakaraNapaThitakArakAdyapekSayaiva prAdhAnyaM tallakSaNam / tacca brahmajJAnazeSatve'pi na virudhyata iti sadRSTAntamAha--tadvAsyeti / parAbhimata kaarymnggiikRtyedmktm| vastatastadeva nAsti mAnAbhAvAdityAhadhAtvartheti / lo * padAnAM kArye vyutpattimaGgIkRtyApi kriyAtiriktakArya na vaidikapadArtha ityupapAdayati--tathAhIti / loke dhAtvartharUpakArye zaktigrahamupajIvya vede tadatiriktakAryasiddhiriti zaGkate-nanviti / 'svargakAmo yajeta' iti vAkye svargakAminaH kAryamupadizyate svargakAmI ca tadeva kAryatayA vetti yatkAmyamAnasya sAdhanaM bhavati / yAgastu bhaNabhaGgaro na kAlAntarabhAvisvargasAdhanamiti tadatiriktameva kAmitisAdhyatayopadizyata iti vede sarvatra kriyAtiriktakArya liGAdyartha iti nizcIyata iti bhAvaH / loke yathA bhojanAdikriyaiva phalasAdhanamevaM vede'pi yAgAdikriyaiva kAryatayopadizyata iti dUSayati-na loka i ta / yAgAdeH svargasAdhanatve uktAnupapatti mudbhAvya nirAkaroti-na ceti / kAmyasAdhanameva kAmikRtisAdhyatayopadizyata iti na niymH| yena yAgAdeH kAryatAdhIna rayAt / kiM tu anyadeveti hetumAha - yata iti / na kAryAntarApekSeti / na yatnAntarApekSetyarthaH / sudhAmarIcimaNDalAdivyAvRttaye kRtiyogyamityuktam / loke'vyavahitatvasyApi pravRtyantargatatvadarzanAt tadapyAvazyaka mityAzaGkaya gauravAnnAyamasti niyama Page #286 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 265 taccAvyavahitaM vyavahitaM vA bhavatu na tvavyavahitameveti niyamaH, avyavahitatvabhAgasya pravRttAvanapekSatvAt / ata evaudanakAmyasiddhataNDulo'vahanane'pi pravartate siddhataNDulaH pAka ev| evaM yAgaM vinA na svargaH, kRte ca tasminnakAminaH kAryAntaramiti sa eva svargakAmikRtisAdhyaH nApUrvam tasyAnuniSpAditvAt / kiJca zaktimattvaM sAdhanatvam, na tvavyavahitapUrvakSaNatitvaM tanturUpAderapi tatsatvAt / na cAnanyathAsiddhatvena vizeSitaM tatsAdhanatvalakSaNaM, ekarUpAnyathAsiddherabhAvAt anugtlkssnnaasiddhH| puurvkssnnsyaahetutvprsnggaacc| yAgAniyogAdikaM pratyahetutvApAtAcca / na ca tadvayApArasya pUrvakSaNatitvena va yAgasya sAdhanatA tasya tto'nytvaat| na hyanyasyAvyavahitapUrvasamayavatitvamanyasya bhvti| yAgasya svargAdyavyavahitapUrvakSaNavatitvalakSaNasAdhanatvaM vinApUrvasya tadvyApAratvAyogAcca / tajjanyatve sati tajjanyajanakasyaiva tadvyApAratvAt / anyathA janakartava syAt / rAsabhAdezca tAvRzazaktimatve na laukikaM vaidikaM vA kiJcinbhAnamiti na sa paTAdeH kAraNam / ityAha - tacceti / sAmAnyata uktarUpaM prakRte'pi yojayati--evamiti / vAjinavannAntarIyakatayA siddhatvAdapi nApUrva kAryatayopadizyata ityAha-tasyeti / avyavahitatA'ghaTitaM sAdhanatvamaGgIkRtya kAmikRtisAdhyatAprayojakaM rUpaM yAgAdAvapyastItyuktam, saMprati kAryAnukUlazaktimattvameva sAdhanatvam, tacca yAgAdera yastItyabhipretyAha-kiM ceti / atra ca kAraNatAgrAhakamAnameva pramANamityabhipretya parAbhimataM kAraNatvaM nirAkaroti-natvityAdinA / ekarUpAnyathAsiddharebhAvAditi / yadavacchedena yasyAnvayavyatirekAvityAdyanyathAsiddhilakSaNAnAM tanturUpAdAvavyAptatvAdanyasya vA'nugatasya durniruuptvaadityrthH| ahetutvaprasaGgAditi / pUrvakSaNe puurvkssnnaabhaavaadityrthH| kiJcaivaM gurumate vyavahitatayAananvitAnAmAgneyAdInAmadhikArApUrvakAraNatA na syAt / bhaTTamate ca teSAM svargasAdhanatApi na syAt, vyavahitatvAdityAha-yAgAderiti / nanvAgneyAdijanyAvAntarApUrvANAM tadvyApArarUpANAM niyogAdikaM pratyavyavahitatvena teSAM tatsAdhanateti tatrAha-na ceti / svasya svavyApArasya vA'vyavahitapUrvavartitvameva kAraNatvam / tatazca yAgAdivyApArasya niyogAdyavyavahitatvAnna doSa ityAzakya yAgAderuktakAraNatAM vinA tajjanyApUrvasya vyApAratvAsiddheH parasparAzrayApAta ityabhipretyAha-yAgasyeti / vyApAralakSaNe vyApArajanyasya tajjanakajanyatvAnapekSAyAM doSamAha-anyatheti / svokte lakSaNe'tiprasaGgo netyAha-- rAsabhAderiti / parAbhimatalakSaNe - Page #287 -------------------------------------------------------------------------- ________________ 266 saTIkAdvaitadIpikAyAm astu vA'nanyathAsiddhaniyatapUrvavatitvamAtraM sAdhanatvam, tathApi na yAgasya kaarytaaksstiH| tathA cAvidyamAne'pi yAge tacchaktyAdirUpasAdhanatvaM kAryatA vA zrutyA pramApayituM zakyata iti naalaukikkaaryvyutpttiH| astu vA''gneyAdeH paramApUrva iva vyavahitasyApi saadhntaa|ydypuurvtvaat tasya kriyAnantaraM yogyatvAdanvayabodhaH tahi sukhatvena yogyatA prakRte'pi tulyaa| yadi svargatvena kAlAntarabhAvitvaniyamaH, tarhi svargakAmakRtisAdhyApUrvasyApi tathAtvam / AgneyAdisAdhyaparamApUrvasya kAlAntarabhAvitvapratisaMdhAne tvaduktayogyatAjJAnAdanvayabodhAsaMbhavAt / apagoraNavadvA'pUrvavyavahitasAdhanatayA. 'nvayabodho'stu, svargakAmapadasamabhivyAhAreNApUrvadvArasyApyupasthitatvAt / niyogavAkyArthavAde'pi liGastatra lakSaNavocitA na prathamAvagativiruddhA zaktiH / na ca vAcyArthasaMbandhitayA mAnAntareNApUrvasyAnavagamAna tatra lakSaNeti vyavahitatvavizeSaNaM vyarthamityabhipretyoktamaGgIkaroti-astu veti / asminnapi pakSe vyavahitasyApi yAgAdeH svargasAdhanatvasaMbhavAt, tatkAmikRtisAdhyatopapattirityAhatathApIti / sAdhanatvaM kAryatA veti matabhedenoktam / kiJca gurumate'pi na yAgasya svargasAdhanatAnupapattirAgneyAdInAM vyavahitaparamApUrvasAdhanatvavattadupapattirityAha-astu veti / avAntarApUrvavat paramApUrvasyApyapUrvatvAt kriyAnantarabhAvitvayogyatayA kriyAyAstatsAdhanatvapratipattirityAzaGkya sAmyena pariharati-yadAti / svargatvenopasthitasya kAlAntarIyatvapratisaMdhAnAnna tasya kriyAnantarabhAvitvayogyatetyAzakyAdhikArApUrvasyApi tatvena kAlAntarabhAvitvaniyamAnna kriyAnantara. bhAvitvaM yogyatetyAgneyAdestatsAdhanatvapratipattirna syAdityAha-yadi svargatvenetyAdinA / garumate yathA'pagoraNasya brAhmaNaM prati hananodyamanasyaupAdAnikaM kAlAntarIyazatayAtanAsAdhanatvaM duritApUrvadvArA nirvAhyate, evaM yAgasyApi kalpitApUrvadvArA svargasAdhanatopapattityiAha-pagoraNeti / evaM kriyAtirikta kArya na vedArtha ityuktam, saMprati vedArthatvamabhyupetya tatra vaidikaliGAdipadAnAM parAbhimatAM zakti nirAkaroti-niyogeti / zakyasaMbadhitayA mAnAntarAvagate tIrAdau gaGgAdipadasya lakSaNAdarzanAdapUrvasya ca mAnAntareNa tathAnavagamAnna tatra lakSaNetyAzakya vAcyasaMbandhitayA'vagatimAtra lakSyasyApekSitam, na tu mAnenApi tadavagatigauravAdityabhipretyAha-na cetyAdinA / niyoge liGAdipadasya zaktigrahAt pUrvamavagatimAtramevAsiddhamityAzakya tarkarUpAvagatistavApi Page #288 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 267 vAcyam, lakSyasya hi vAcyArthasaMbandhitayA'vagatimAtramapekSyate na tu maanenaavgtiH| asti cAtra vimrshruupaa'vgtiH| anyathA kriyaaniyogshcetynekaarthtvklpnaaprsNgaat| na ca loke liGgAderlakSaNeti vAcyam, tatra prathamAvagatazaktijJAnasyAbAdhitatvAt / kiJca loke kriyA tadatiriktaM vA liGgAdinA lakSyate ? nAdyaH; tasyA dhAtunopasthitatvAt / nAntyaH; loke kriyaakaarkaatiriktaarthaaprtiiteH| kAryatvaM dharmoM loke liGAdinA lakSyata iti ceta, tahi vede'pi tadeva liGartho'stviti liGAdirubhayatra mukhyaH / aparyavasAnAcca vizeSalAbhaH / apUrvasyApi vyutpattidazAyAM sAmAnyasaMbandhitayA'vagamAt / kAryatvasya nivaMcAnahatvAcca na liGarthatA kiJca kimidamapUrvasya kAryatvam, na tAvat kRtisAddhacatvam, pradhAnakiyAjanakakRterbrAhmaNasantarpaNAnantarabhAviniyogAt prAgeya vinaSTatvena tasya tavasAdhyatvAt / brAhmaNasantarpaNAntA kRtiraikeveti cet navyaktibhedasya prtyksstvaat| api caivaM yAge'pi kAryatA syAt / nApi kRtIpsitatvaM kAryatvam, tad yadi kRtyA sAdhayAmItIcchAviSayatvam, tanna; tadjJAnasyApravartakatvAt / na saMmatA'stItyAha-astIti / lakSaNayA viniyogajJAne saMbhavati liGgadestatrApi zaktikalpane gauravamityAha-anyatheti / loke dhAtvarthakAryalakSaNAbhyupagamAnna gauravamityAzakyAhana ceti / loke liGAdilakSyasya dunirUpatvAdapi na tatra lakSaNetyAhakiJceti / dvitIyaM kalpamAdAya zaGkate-kAryatvamiti / kAryatvadharmasya laukikavaidikakAryeSvanugatasyaikasyaiva sarvatra liGAdipadazakyatvasaMbhavAnna kutrApi lakSaNA''stheyeti pariharati--tahIti / kAryatvadharmasyaiva liGAdyarthatve kathaM lokavedayorvyaktivizeSalAbha ityAzakya jAteH padArthatvamate vrIhyAdivizeSavattallAbha ityAha-aparyavasAnAditi / padazakyasAmAnyAzrayatayA'vagatasyaivAparyavasAnAt / lAbhe niyogasya ca tathA pUrvamanavagamAt kathaM aparyavasAbhAt tallAbha ityAzakya vimarzAvasthAyAM tasyApi tathA'vagamAnna doSa ityabhipretyAha--apUrvasyeti / kriyAtiriktakArye niyojyapravRttyupayogikAryatvamapi dunirUpamityAha-kiJceti / kiM kRtisAdhyatvaM kRtIpsitatatvaM vA kRtisAdhyatve satISTasAdhanatvaM veti kiMzabdArthaH / Adyamapavadati-na tAvaditi / atra kiM niyojyaniSThAzeSakRtisAdhyatvamabhipretam, uta yatkicitkRtisAdhyatvam AdyamasaMbhavena dUSayati-pradhAneti / ekasmin prayoge kRterekatvAnnoktadoSa ityAzaGakyAnubhavavirodhena pariharati-brAhmaNetyAdinA / dvitIye doSamAha-api ceti / yAgasyApi katipayakRtisAdhyatvAditi bhAvaH / dvitIyaM dUSayati-nApIti / atrApIpsitatvamicchAviSayatvamiSTatvaM vetyabhipretyAdyamanUdya dUSayati-tadyadIti / apravartakAditi / pravartakajJAnaviSayasyaiva tvayA kAryatvAbhyupagamA Page #289 -------------------------------------------------------------------------- ________________ 268 saTIkAdvatadIpikAyAma hIcchAviSayatvajJAnaM pravartakama; cikIrSAnukUlajJAtasyaiva pravartakatva t / yAgasyApi tAdRzecchAviSayatvAcca / nApi kRtisAdhyatve satISTatvaM kRtIpsitatvam, iSTatvasyecchAviSayatvarUpatve dattadoSAnistArAt / phalarUpatve cApUrve tada. saMbhavAt / -- atha kRtisAdhyatve satISTasAdhanatvaM taditi cet, na, yAgasyApyevaM ruuptvaat| yattu kRtisAdhyaM pradhAna kAryam / svargastu na kRtisAdhyaH kintu kriyAsAdhyaH yAgazca na pradhAnam phalatatsAdhanayoranyataratvAbhAvAditi / tadapyata eva nirastam yAgasyApyuktarUpatvAt / apUrvavat, svargasyApi kRtisAdhyatvAt svargavadapUrvasya tdbhaavaacc| niyogasya vAkyArthe prAdhAnyamitizaMkA yadapi svargakAmavAkye svargaH puruSavizeSaNatayA'vagamyamAnastadvArA niyogaM prati guNabhUta eva / niyogastu svasiddhayanukUlasvargasAdhanamapi pratyayArthatayA dasya cAtathAtvAdityarthaH / tasyApravartakatvamupapAdati-na hIti / jJAnasya cikIrSAdvArA pravRttihetutvAccikIrSAviSayatvajJAnasya ca tadanantarabhAvitvAnna pravartakatetyarthaH / ativyAptimapyAha-yAgasyeti / dvitIyamapavadati-nApIti / atrApISThatvamicchAviSayatvaM phalarUpatvaM vA ? nobhayathApItyAha-iSTatvasyetyAdinA / apUrva tadasaMbhavAditi / svataH kAmyamAnasyaiva phalatvAdapUrvasya cAtathAtvAditi bhaavH| tRtIyaM zaGkate-atheti / yAgAderapISTasAdhanatAyA upapAditatvAt kRtisAdhyatvAcca tatrAtivyAptiriti dUSayati-nayAgasyeti / zAlikanAthoktakAryalakSaNamanuvadatiyattviti / atra kRtisAdhyapadena svrge'tivyaaptiniraasH| pradhAnapadena ca yAga iti parairuktam, tadapyanuvadati - svargastviti / tadapyativyAptatvAdayuktamityAha-tadapIti / uktarUpatvAditi / yAgasyApi phalasAdhanatayA pradhAnatvAt kRtisaadhytvaaccetyrthH| ki cAtra kRtisAdhyatvamAtramabhipretamuta sAkSAt kRtisAdhyatvam ? Adhe svargasyApi paraMparayA kRtisAdhyatvAdativyAptirityAha-apUrvavadite / dvitIye'pUrvasyApi yAgadvArA kRtisAdhyatvAdavyAptirityAha-svargavaditi / niyojyasya niyogazeSatvAt tadvizeSaNaM svargo'pi taccheSa iti na tasya prAdhAnyaM tato na tatrAtivyAptiriti codyamanuvadati-yadapIti / sAdhanasya sAdhyazeSatvena niyogasyaiva svargazeSatA kiM na syAdityAzaMkyAha-niyogastviti / niyogasya tAvat pratyayArthatayA Page #290 -------------------------------------------------------------------------- ________________ 269 tRtIyaH paricchedaH pradhAnam / taduktam Atmasiddhayanukalasya niyojyasya prasiddhaye / kurvat svargAdikamapi pradhAna kAryameva naH / / iti / loke tu zabdasya pramANAntarApekSatvAdArogyArthI bheSajaM pibedityArogyAdeH kriyAkArya prati zabdato guNatve'pi pramANAntarataH phalasyaiva svata uddezyatA prAdhAnyAvagamAta / klezarUpakriyAyAH svataH prAdhAnyAyogAcca viparIta eva guNapradhAnabhAvaH / ata eva tasya na kRti pratyapi prAdhAnyama, na hi kRtiH svargamuddizya prabRttA, kintu niyogamuddizya, kriyApekSayA prAdhAnyaM tu na lakSaNamiti / uktazaMkA garihAraH tanna, tathAhi-- satyaM kAmAvacchedakatayA svargaH puruSavizeSaNam tathApi na niyogazeSaH svatantrakAmanAgocaratvena tasyaiva kRtyuddezyatvAt / svAtantryaM ca tasyAM satyAmeva tadanukUlatadatiriktakAmaneti siddham / niyoge ca kAmyamAnasvarga prAdhAnyamavagamyane / tacca svargasAdhanatve'pi na virudhyate kAminiyojyasya kAmyamAnasvargAbhAve niyogotpAdakayAgAdau pravRttyayogAnniyogena svasiddhayanukulatayaiva svargotpAdanAt / tatazca svopakArakagarbhadAsapoSakasvAmina iva niyogasyApi na prAdhAnyabhaMga iti bhAvaH / uktArthe --zAlikAnAthavacanamudAharati-taduktamiti / svargAdikaM kurvadapi kArya naH pradhAnameveti yojnaa| laukikaphalakAryayorapi kimevaM guNapradhAnabhAva iti pRcchAyAM vaiSamyamAha-loke tviti / asya viparIta eva guNapradhAnabhAva ityuttareNa yojnaa| laukikavAkyasya mUlapramANAnurodhenaiva pramANatvAt tena ca phalasyaiva svata uddezyatayA prAdhAnyAvagamAcchandato niyojyavizeSaNatayA pratIyamAnaM guNatvaM ca grAhyamityAhazabdasyeti / kriyAkAryastha prAdhAnyAyogAdapi phalameva pradhAnamityAha-klezati / svargasya niyogaM pratyapradhAnatve'pi kRti prati prAdhAnyamastIti tatrAtivyAptirityata Ahaata eveti / kRtyuddezyasyaiva kRti prati pradhAnatvAt svargasyAtathAtvAnna kRti prati prAdhAnyamityarthaH / svargasya yAgasAdhyatayA taM prati prAdhAnyamaratItyAzaGkyAha-kriyeti / na lakSaNamiti / tathA ca nAtivyAptiriti bhAvaH / svargo na sAkSAt puruSavizeSaNaM kintu tadvizeeNasAmanAgocaratayA tatazca svatantrakAmanAgocarasya etasyaiva kRtyuddezyatayA kRti pratyapi pradhAnalAnna svargajanakaviyoganizeSaNatetyAha-tanneti / svargakAmanAyAH svAtantrya paNArayati--svAtantryaM ceti / niyoge tu phalakAmanAyuktava kAmaneti na tasya kRtyuddezyanatyabhipretyAha niyoge cati / niyogasya svatantrakAmanA'gocaratvena kRtyanu. ddezyatvAtprAdhAnya yuktaH, saMprati tatkAmanaiva tadguNatvagocareti na tasya prAdhAnyami Page #291 -------------------------------------------------------------------------- ________________ 270 saTIkAdvaitadIpikAyAm / sAdhanatayA kAmaneti tatparatantrava sA kAmanApi svargasAdhanatvenaiva niyogaM gocarayatIti kAmanAmukhamapi guNatvaM niyogasyaiva / tathAhi-yadi kAmyaniyogaM kAmanA niyogatvenaiva viSayIkuryAta / tadA kArIrIniyogasiddhayA'pi svargakAmanA nivarteta sAmAnyecchAyA yatkiJcidviSayanivartyatvAt / nanu darzapUrNamAsaniyogecchA kathamanyato nivarteta anyasya tadaviSayatvAditi cet, tahi darzapUrNamAsanityaniyogena kaamyniyogecchaanivRttiprsnggH| tasmAt svargasAdhananiyoga eva kAmanAgocara iti kAmanAmukhaM guNatvaM niyogasya / upakAro'pi vAstavo niyogena svargasya jAyate tadutpattestaddhetukatvAt, na tu tasya svargeNa, niyogasya svargAhetukatvAt / pratItikRtopakAravaiparItyaM tu na tadguNatvanimittam loke phalasya tathA'darzanAt / api ca niyogaH svasya vAkyIyapramitaye puruSavizeSaNatayA svarga nApekSate / tena vinA'pi yAvajjIvAdivAkyAta tadupasthiteH / kAmyaniyogAvagamaH tena vinA na bhavatIti cet, ki niyogasya kAmyatvaM svarUpeNa kAmyasAdhanatayA vA? nAdyaH svargakAmanArahitasyApi tatkAAmanAprasaGgAt / tathA ca tyAha-kAmanApIti / kAminiyogaH phalasAdhanatayaiva kAmanAgocara iti vartu tasya prakArAntareNa tadgocaratvaM nirAkaroti-yadIti / darzapUrNamAsaniyogatvena tasya kAmanAgocaratvAt kArIrIniyogalAmena tatkAmanAyA na nivRttiriti zaGkate-nanviti / darzapUrNamAsayonityakAmyatayA tadviSayanityaniyogenApi niyogAntarakAmanAnivateteti dUSayati-tIti / kAmyaniyogaH phalasAdhanatayaiva kAmanAgocara iti phalaM prati tasya guNatvamevetyupasaMharati-tasmAditi / kiJca sarvatropakArakasyopakAryazeSatvAnniyogasya ca svargasvarUpopakArakatvAt taccheSatvaM yuktamityAha-upakAro'pIti / svargasyApi niyogapratipattihetuniyojyavizeSa. NatayA tat pratipattAvupakArakatvamastItyAzaMkya naitadguNatvaprayojakamArogyArthI bheSajaM pibedityAdau niyogapratipattihetorapi phalasya guNatvAdarzanAdityAha-pratItIti / svargasya niyogapratipattihetutvamaGgIkRtyedamuktam / vastutastadeva netyAha-api ceti / kAmyaniyogapratipattAveva svargasya niyojyavizeSaNatayA hetutvAnna tatra vyabhicAra iti zaGkate-kAmyeti : niyogasya kiM sukhavat svabhAvAt kAmyamAnatA pazvAdivat phalasAdhanatayA veti vikalpayati-zimiti Adya svargakAmanAmanapekSyaiva tatkAmanA syAt, tatrAtiprasaMga iti dUSayatinAdya iti / dUSaNAntaramAha--tathA ceti / niyogasya svataH kAmyamAnatve tatkAmina eva Page #292 -------------------------------------------------------------------------- ________________ dvitIyaH paricchedaH 271 svargasya tadarthatvamapi na syAt / na dvitIyaH; hitasAdhanatvenaiva zabdArthatvaprasaGgAt / vastutaH svargasAdhanameva niyogaH svarUpeNa svasyAvagamAya puruSavizeSaNaM svargamapekSata isi cet, na; niyogarUpeNa tadupasthitau puruSamAtrasyaiva hetutvAt / anyathA nityaniyogo na pratIyAt / apratIyamAnavizeSasyApi puruSavizeSApekSAyAM zuklo ghaTo ghaTatvenAlokaM vinA tvacA'pi na gRhyeta zauklyAdijJAne tasya hetutvaat| nanu svargaviziSTaM puruSaM vinA na niyogamAtrasya vAkyAdabagamaH kAminiyojyasamabhivyAhAraM vinA tatra zabdavyutpatterevAbhAvAditi cet, tahi na pratItaye tadapekSA, kintu tadpasthitya / tatrApi na kAryatvena tadupasthityarthe svargo'pekSyate, kintu svrgsaadhntven| svargakAmapadasamabhivyAhAro hi kAmyamAnasvargasya sthAyisAdhanaM vinAnupapannaH, nAtatsAdhananiyoga vinA; nityaniyogaM vinApi tatsiddhaH, tasmAniyogaH svasya vAkyAdavagamAya vyutpattyarthaM vA yadi svargamapekSate tahi svargaH svasAdhanatayaiva taM bodhayatIti pratItAvapi guNabhUta eva niyogH| ___ ata eva garbhadAsanyAyenApi na niyogasya prAdhAnyam / vimarzAvasthA niyAjyatvasaMbhavAt svargasya tathA niyogazeSatA na syAdityarthaH / dvitIye zabdAt phalasAdhanatayA kAmpaniyogatve na tadapekSate, kintu niyojyavizeSaNaM svargameveti zaGkate-vastuta iti / sAmAnyena niyogapratItau niyojyamAtrasya hetutvAt svargoM nApekSita iti dUSayati-na niyogeti / niyogatvena pratIteH svargApekSatve dISamAha-anyatheti / vizeSato yatpratItau yadapekSA sAmAnyato'pi tatpratipattau tadapekSAyAmatiprasaGgamAha-apratIyamAneti / svargeNa vinApi yAvajjIvAdivAkyAnniyogapratItirityukta tadayuktamiti zaGkate-nanviti / vAkyAditi / yAvajjIvavAkyAdityarthaH / kAminiyojyAbhAve kriyAtiriktakAryopasthApakavimarzAnudayena tatra liGaH zaktigrahAbhAvAt tato nityaniyogo'pi na pratIyAdityarthaH / evamapi vyutpattyupayogivimarzAkhyatarka eTo. payuktatvAt svargasya na vAkya janyaniyogapramitihetuteti pariharati-tIti / svargasya niyogavyutpattyupayogyupasthitihetutvAdeva taM prati guNatvamityAzakyAha-tatrApIti / kAryamAtrasya vyutpattibalAdevopasthiteH svargasAdhanatayaiva tadupasthitau svargoM heturiti tadApi niyoga eva svargazeSa ityarthaH / niyogopasthApakAnupapattiparyAlocanayApi tasya svargazeSatvamavagamyata ityAha-svargakAmeti / vimarzasvarUpA vAkyajanyA ca niyogapratItiH svargazeSatayaiva tadgocareti nigamayati-tasmAditi / yaduktaM garbhadAsaM prati svAmina iva svasiddhayanukUlasvarga pratyupakArakasya niyogasya na prAdhAnyabhaGga iti tatrAha-ta 35 Page #293 -------------------------------------------------------------------------- ________________ 22 saTIkAdvaitadIpikAyAm mAramya tasya sarvadA guNatvenaivAbasthAnAt / svargastu svazeSaniyoganiSpattaye svAmIva kadAcit guNabhAvanApanna iva pratIyata iti garbhadAsanyAyenApi svargazeSa eva niyogaH tasmAt "svAtmasiddhayanukUlasya niyogasya prsiddhye| vizeSaNamapi svargaH pradhAnaM puruSasya naH" / evaM kRtiprAdhAnyamapi svargasyaiva tasyaiva svarUpasundarasya kRtyuddeshytvaat| yattu phalApUrvayorekalolIbhAvAta, phalAsyApUrvavRddhirUpatvAd vA niyogaH prAdhAnyaparipAlanam, na tatparIkSAkSamamityupekSyate pratyayArthatvamapi tasya vipratipannam etena niSedhavAkyasyApyapUrvArthatvaM nirastam / tathA sati niSedhamanutiSThataH pratyavAyAsiddhiprasaGgAcca / tasmAnna kriyAtirikta tvadabhimataM kAryamastIti kutastasya vedaarthtvm| tathA ca vidhivAkyasyAstu kriyAkArya zreyaHsAdhanatvaM vA'rthaH / brahma vAkye tu vidhyazravaNAt svapradhAnaM balaMva tatpratipAdyamiti siddham / brahmaNaH vidhizeSatvana vedArthatvamatA vAdaH __ atra kecidAhaH-bhavatu kArya zreyaHsAdhanatvaM vA liGAdyarthaH sarvathA eve / ataHzabdArthamevAha-vimarzati / sarvathA guNatvenAvagataniyogasya svAmivatprAdhAnye mAnAbhAvAnna tannyAyena prAdhAnyamityarthaH / vastuta etannyAyenApi svarga eva pradhAnamityAha-svargastviti / guNabhAvamiti / niyojyvishessnntyetyrthH| uttArtha zlokena saMgRhNannigamayati-tasmAditi / puruSasya vizeSa NamapIti yojanA / evaM svargasya kArya prati prAdhAnya nupapAdya kRti pratyapi tadAha-evamiti / phalApUrvayAratyantabhedAbhAvAt phalaprAdhAnyamiti keSAMJcit samAdhAnaM dUSayati-yattviti / apUrvasya phalasAdhanatvAt sAdhyasAdhanayorabhedAyogAd bhedAbhedasya cAprAmANikatvAnna phalAbhedena niyogaprAdhAnyopapattiriti bhaavH| ___ yaduktaM pratyayArthatvAt kArya pradhAnamiti tadapyayuktam / iSTasAdhanatvasyeva liGA. dyarthatvAdityabhipretyAha-pratyayeti / gurumatAnusAribhina surAM pibet' ityAdiniSedha vAkyAnAM surApAnAdiviruddhakAryaparatvamAsthitam, tadapyayuktamityAha-eteneti / parAbhimatApUrve lingaadevyutpttybhaavenetyrthH| kiJca niSedhavAkyAnAmapi kAryAntaraparatve niSiddhAnuSThAnasyAniSTasAdhanatve mAnAbhAvAt, tataH pratyavAyo na syAdityAha-tathAsatIti / vidhivAkyAdeH parAbhimatakAryaparatvanirAkaraNaphalamAha -tasmAditi / parAbhimatApUrvAbhAve'pi vidhivAkyAnAmiva vedAntAnAmapi kriyArUpakAryatadantargateSTasAdhanatvaM vA'rtho'stvityAzaGkyAha-tathAceti / brahmaNo vedArthatve'pi na svapradhAnatayA tadarthatvaM kintu vidhizeSatayetyekadezimataM dUSayitumanuvadati-atreti / niguNabrahmaNa upAsanAvidhyanupayogitvena taccheSatvAyogAt Page #294 -------------------------------------------------------------------------- ________________ 273 tRtIyaH paricchevaH vidhizeSaM brahma vedArthaH / upAsanAvidhizeSatvAt / niguNabrahmajJAnasyApi vidheyatvAt draSTavya ityAdi vidhizravaNAt / nacAyanuvAdaH; alaukikAtmajJAnasthAnyato'siddhaH / na cAdhyayanakAlasiddha mevAnUdyata iti vAcyam; tadanuvAdavaiphalpAt / na ca siddhAnuvAdaH sAdhana vidhAnAya bhavati. na vA niSedhAyAnuvAdaH / na ca jJAna vidheyama, apuruSatantratvAta, Atmavaditi vAcyam / tadyadi puruSacchAnadhInaniSpattikatvam, tanna brahmajJAnasya paramapuruSArthasAdhanatayA puruSe. cchaadhiintvaat| na ca durgandhAdijJAne tadabhAva iti vAcyam, yasya hi puruSecchAdhIna AtmalAbhaH tadvidheyaM vidhi nanyecchAniSpAdyasya'va vidheyatvAt / anyathA kriyAyA apyavidheyatvaprasaGgat / nahi sarvA kriyA puruSecchayA sAdhyate / panyavekSitamityAdAvIkSaNe vidhyaGgIkArAcca / kaspa brahmajJAnasya vidheyatetyAkSepaH / nanu zAbdajJAnaM na vidheyam; tasya sAMgAdhyayanavatA vidhi vinApi siddhatvAt / na ca nirNayo vidhIyata iti vAcyam, tasyApi nirNayatvAt na ca tadApAtarUpam svaprAdhAnyamityAzaGgya tasyApi jJAnavizeSaNatvamAha-nirguNeti / siddhAnte draSTavya' ityanuvAdatvAnna vidhirityAsthitaM tadUSayati-na cAmiti / sAGgAdhyayanavidhivalAdeva niguNAtmajJAnaM prAptamihAnUdyata ityAzaGkyAnuvAdavaiyarsena dUSayati-na ceti / kimayamanuvAdo dadhnA juhotItivat sAdhanavidhAnAya ? kiM vA 'na surAM pibet' ityAdivaniSedhAya ? nAdyaH, siddhasya sAdhanAnapekSaNAt / na dvitIyaH, atra niSedhabodhinatrAderazravaNAdityabhipretyAha-na ca siddhetyAdinA / jJAnasyApuruSatantratayA vidhyayogyatvAd draSTavya ityetanna vidhiparamityata Aha--na ceti / apuruSatantratvAdityanena vivakSitamanUdya brahmajJAne'siddhayA dUSayati-tadyadIti / puruSecchAM vinApi kvacit jJAnadarzanAt, tatra kathaM vidhirityAzakyecchAdhInaniSpattikasyaiva tasya vidheyatvAbhyupagamAnna doSa ityAha-na ca durgandheti / tatsajAtAye vidhyasaMbhavamAtreNa tatrApi tadapalApe'tiprasaGgamAha-anyatheti / na hi sarveti : __ balavadanilAdinudyamAnasyecchAM vinApi kriyAdarzanAdityarthaH / yAgasAdhanAjyasaMskArAya tadIkSaNavidhAnAdapi na sarvajJAnasya vidhyayogyatetyAha-patnIti / nanu draSTavya iti zAbdabrahmajJAnaM vidhIyate ? uta tatsAkSAtkAraH na tAvadAdya ityAha-nanu zAbdamiti / dharma iva brahmaNyadhyayanamAtrAdApAtabodha eva jAyate, na ca ni yi ityata Aha-na ca taditi / kiM jJAnasyApAtatvaM saMzayaviparyAsAnyataratvaM sAmAnyaviSa Page #295 -------------------------------------------------------------------------- ________________ 274 saTIkAdvaitadIpikAyAm ApAtatvaM hi na saMzayaviparyayAnyaratvam apauruSeyavedAnniSpannasya tadayogAta / apauruSeyavedAdapi zaktibhramAd bhramo yujyata iti cet, na; brahmaNi satyAdijJAnasyAbhramatvAt / jJAnavidhinApi tadanivRtteH vicAreNa tannivRttezca / nApi sAmAnyaviSayatvamApAtatvam / brahmaNi tadabhAvAt / tasmAdAdAvevotpannaM jJAnaM nizcayarUpamiti na tadvidheyam / mAkSAtkArasya vidheyatvanirAsaH / atha sAkSAtkAro vidheya iti / tanna, niratizayasukhAtmakabrahmasAkSAtkArasya phalatayA svargAdivadavidheyatvAditi / maivaM, sAkSAtkArasyAvidyAnivRttisAdhanatayA phltvaat| nanu vedAntAnAM darzanavidhiparatve brahmasvarUpAsiddhiH syAt pratyakSAderiva zabdasyApi tatrAbhAvAditi ceta, na; satyAdivAkyaireva vidhiviSayabrahmaNo vidhyAkAkSayA pratipAdanAt / nanu sAkSAtkArasya vidheyatve patnyavekSaNAdivat tasmAdapUrva kktavyaM tasya kvopayogaH / na tAvannokSe tasya brahmAvAptilakSaNasyAvidyAnivRttilakSaNasya vA siddhasvabhAvatayA jJAnekasAdhyatA'pUrvApAdhyatvAt / nApi tatsAdhane, sAkSAtkArAtiriktamokSasAdhanAbhAvAt / tasya cApUrvajanakatayA tvayAbhyupagatatvAt / yatvaM vA ? nAdyaH, apauruSeyavede doSAbhAvena saMzayAdijanakatvAyogAdityAha-Atatvamita / svato nirdoSo'pi vedaH pramAtRgatadoSavazAt saMzayAdijanaka iti zaGkate-- apauruSeyeti / prAthamikajJAnasya bAdhakAbhAvena bhramatvameva neti pariharati-na brahmaNIti / kiJca zaktibhrame vicArAnnaSTe sati zabdAdeva nirNayasaMbhavAd vidhirvyartha ityabhipretyAha-jJAnavidhina ta / dvitIyaM dUSayati--nApIti / prAtha makajJAnasyApAtarUpatvanirA. karaNaphalamAha--tasmAdiAta / ___ AdyadvitIya zaGkate-atheti / brahmasAkSAtkArasya niratizayasukhabhogatayoddezyatvAd vidheyatvamayuktamiti dUSayati-tanneti | vRttirUpasAkSAtkArasyAzuvinAzino'phalatvenAvidyAnivRttirUpaphalasAdhanatayA tadvidhAnaM yuktamiti pariharati-maivamiti / vedAntAnAM vidhiparatve tatraiva prAmANyamiti brahmAprAmANikatvAdasat tathA'pAtatazca tasya kuto vidhizeSatetyabhipretya zaGkate-nanviti / niviSayajJAnavidhyayogena vidhyAkAkSitabrahmaNo'pyavAntaratAtparyeNa vedAntA eva mAnamityabhipretya pariharati-na satyAdIti / avidheyasyApi vidheyatvena tajjanyamapUrva vAcyam, tasya ca svato'puruSArthatvAt kvacidupayogo'pi vaacyH| sa ca dunirUpa iti zaGkate-nanviti / kiM tadapUrvasya mokSa upayogaH tatsAdhane vA cittazuddhau vA ?, nAdyaH, ityAhana tAvaditi / brahmAvApteravidyAnivRttezcApUrvasAdhyatve yathAkramaM siddhasvabhAvatayetyAdi hetudvayam / dvitIyaM dUSayati - nApIti / apUrvasyopayogAya sAkSAtkArAntaraM kalpyamityata Aha-na ceti / sAkSAtkArAntarasyApi prathamasAkSAtkAravadapUrva vinA'pyutpattisaMbhavAnna Page #296 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 275 na ca sAkSAtkArAntaraM kalpyam, vaiyarthyAt / tasyApi prathamasAkSAtkAravada. pUrvAjanyatvAcca / na ca cittazuddhireva tadapUrvaphalam / 'jJAnaprasAdena vizuddhasatvastatastu taM pazyate niSkalaM dhyAyamAnaH' iti zrutyA zuddharapi sAkSAtkArahetutvazravaNena tatpUrva tasyAH siddhatvAt / na ca tatrApUrvameva neti vAcyam vidhau tavabhAvAyogAt / avidyAnivRttikAmasya vidhi vinApi jJAnonmukhatvenApUrva vinA vidhiveyarthyAcca / tasmAnna jJAne vidhiriti / maivaM / vidhisAmarthyAdavidyAnivRttAvevApUrvasyopayoga. kalpanAt / kecittu na sAkSAtkArAdapUrva janyate sAkSAdeva tasya muktihetutvasaMbhavAt / dRSTadvArAbhAve sati kAlAntarabhAviphalajanakatayA vihitasyaivApUrvajanakatvAdityAhuH / sAkSatkAravidhisamarthanam / vastutastu na kutrApyapUrvamiti tava siddhAntaH / na ca vidhIyamAnatve sAkSAkArasya na tato'vidyAnivRttiH syAditi vAcyam, tathApi pramANajJAnaprayuktAvidyAnivRttAvavirodhAt / na cAlaukikasAkSAtkArasyAprasiddhatvAnna tadvidhAnam / tasya tatropayoga ityAha-tasyApIti / tRtIyaM daSayati-na ca citteti / kriyeva vidhIyamAnA'pUrvaheturna jJAnamityata Aha-na ca tatreti / apUrvAbhAve'pyapravRttapravartanArthameva vidhiH kiM na syAdityata Aha-avidyeti / vidhijanyApUrvopayogAbhAvAnna jJAne vidhirityupasaMharati -tasmAditi / jJAnajanyApUrvamaGgIkRtya tasyApi jJAnavadavidyAnivRttihetutvaM vidhyanupapattirUpaupAdAnikapramANabalAt kalpanIyamiti pariharatimaivamiti / dRSTadvAreNevA vidyAnivRttisaMbhavAt jJAnajanyApUrvameva neti matAntaramAhakecittviti / vimatamapUrvajanakaM vihitatvAdAgneyAdivadityAzaGkaya tatra dRSTadvArAbhAva upAdhirityabhipretyAha-dRSTadvAreti / sarvajJezvarasyaiva karmAnurUpaphaladAtRtvAnna kasyApya - pUrvajanakateti siddhAntino'pi saMmatatvAd vidhevajJAnAdapUrvAbhAvo na doSAyetyAhavastuta iti / jJAnasya vidheyatve yoSidAdAvagnijJAnavadadRSTadvArApyavidyAnivartakajJAnaM na syAdityAzakya yoSidAdAvagnijJAnasyAyathArthatvAnnAvidyAnivartakatvaM brahmajJAnasya tu vidheyatve'pyagnAvagnijJAnavad yathArthatvAdavidyAnivartakatopapattirityAha-na cetyaadinaa| . kimatrAzanAyAdyatItAtmasAkSAtkAre vidhistadvadAtmasAkSAtkAre vA ? nAdyaH, tasyAprasiddhatvenAkAza nuSTihananavadavidheyatvAt / na dvitiyaH; azanAyAdimadAtmajJAne satyapyavidyAvivRtterabhAvAt tasya vidhivinApi siddhatvAcceti codyamayuktamityAha-- na cAlaukiketi / alaukikAtmasAkSAtkArasyAprasiddhatvam, kimanutpannatvamajJAtatvaM vaa| Page #297 -------------------------------------------------------------------------- ________________ 276 saTIkAdvaitadIpikAyAm atyantAprasiddha tadayogAt / laukikAtmasAkSAtkArastu apuruSArthatvAt siddhatvAcca na vidheya iti vAcyam, aprasiddhasyaiva vidheyatvAt / prasiddha vidhivaiyarthyAt / vidhisAmadei prasiddha syApi siddheH / na ca dhAtvarthasyAtyA prasiddhau kasA hitasAdhanatvaM pratyayena pratipAdyata iti vAcyama / AtmadarzanapadArthayoH prasiddhatvAt prakaraNAdalaukikAtmaviSayatvasiddheH / anyathA taduddezena vicAravidhAnamapi na syAt / atra caupaniSadamiti zrutyA vedAntAnAM karaNatvaM prakaraNapAThAcchavaNAdeH; zAntyAdezvAGgatvaM ArthavAdikaM cAmRtatvaM phalamiti / amRtatvakAmaH zravaNAdibhirupakRtya vedAntavAkyarAtmAnaM sAkSAtkurgaditi draSTavya iti vAkyArthaH / AtmajJa nasantAnavidhi kSa popaH / kecittvAtmasAkSAtkAro zenAtmetyevopAsIte: jJAnasaMtAnavidhimAcakSate jJAnatadamyAsayoravidheya-ve sarvopAsanAvidhInAmaprAmANyaprasaMgaH / na copAsanA na jJAnaM kintu kriyeti vaacym| tatra vedeti jJAnaparyAyavittizabda prayogAt / jJAna vidhizeSatayopAsanAvidhizeSatayA ca brahma vedAntaH pratipAdyata iti na svapradhAnaM brahma vedArtha iti / jJAnavidhinirAsena siddhAntaH / ucyate - sAkSAtkArastAvanna vidheyaH tasya sAGgAdhyayanakAla eva vidhi Adye vidheyatvaM yuktamityAha--aprasiddha tyaiveti / dvitIyamapavadati-na ceti / prakaraNAnugRhotAtmapadasamabhibyAhRtadhAtunavAlaukikAtmadarzanasyaivopasthApitatvAnnAtyantamajJAtatetyAha--atmadazaneti / uktavidhayA tasyAprasiddhau draSTavya iti darzanamanUdya tAdarsena zrotavya ityAdinA zravaNAdi vidhI rata iti vadabhimatArtho'pi na siddhaya dityAhaanyatheti / evaM vidhisaMbhava muktvA'peritakaraNopakArakaphalAni darzayan tadanvitaprayogavidhimAha- atra cetyAdinA / aparokSajJAnoddezena parokSajJAna tAnavidhau tata eva tatsiddhaH santAnaparA vedAntAstaccheSatayA brahmaparA iti matAntaramAha-kecittviti / jJAnavattadabhyAso'pi vidhyayogya iti ma vAnaM siddhAntinaM pratyAha- jJAneti / upAsanAyA mAnasa krayAtvAd vidheyatopapattirityata Aha-na ceti / vittizabdaprayogAditi / vididhAtuprayogAdityarthaH / ekadezimata nupasaMharati-tasmAditi / zAbdAparokSavAdoktanyAyenAdhItasvAdhyAyAdeva brahmAparokSajJAnasaMbhavAt tatra tAvad vidhirna saMbhavatIti dUSayati-sAkSAtkAra iti / adhItasvAdhyAyAdeva sAkSAtkArotpa Page #298 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 277 vinA vedAntAt prasiddhatvAt siddhe vidhirvayAt / na caivaM zravaNAdivayayaM, avidyAnivRttipratibandhakAsaMbhAvanAdinivRttestena vinaa'sNbhvaat| adhiSThAnasAkSAtkAre'pyupAdhidazAyAM pratibimbAdibhramasyevAvidyAyA apyanivRttaH / kAraNamAtrasya svakArye virodhyabhAvatayA pratibandhakAbhAvApekSa gAt / tasya pUrva sattAnavadhAraNAtmakatvAcca / na cAprati ddhasAkSAtkAro vidhIyata.miti gacyam, vizeSaNAMzasya zravaNAdiphalatvAt / vizeSyAMzasya vedAntamAtrajanyatvAt / na ca sAkSAtkAravizeSo vidhIyata, iti vAcyam / viSayavizeSAbhAvAt / nApi jAtirUpo vizeSaH / muktisAdhanasAkSAtkAravyaktibhede pramANAbhAvAt / ekanagavidyA nivRttyupptteH| tadanekatve'pi na tasya prAthamikatAkSAtkAravejAtye pramANamasti / vijAtIyakaraNakatvameva pramANamiti cet, na, caramasAkSAtkAre'pi zabdasyaiva karaNatvAt / zravaNAdInAM pratibandhakAbhAvenaivAnyayAsiddhatayA tadvaijAtye'prayoja tau tAdarthyena zravaNAderapi vidhAnaM na syAdityAzaGkaya jJAnaphalapratibandhakanivRttyarthameva zravaNAdiviSyabhyupagamAnna doSa ityAha-na caivamityAdi / / utpannasAkSAtkArasyAvidyAnivRttau nAnyApekSA dRSTetyAzaMkya bhramavizeSanivRttAvivAvidyA nAttAvapi pratibandhakanivRttyapekSA yuktetyAha -adhiSThAneti / tahi pratibandhakAbhAvasyApi kAraNatetyAzaMkya tasya virodhyabhAvatayaivApekSyamANatayA tena rUpeNAnyathAsiddhatvAnna kUtrApi kAraNatetyabhipretyAha-kAraNeti / prAthamikasAkSAtkArAdajJAnAnivRttau hetvantaramAha - tasyeti / apratibaddhasAkSAtkArasya prAganudayAt tadarthaM vidhiyukta ityata Aha-na ceti / vizeSaNAMzasyati / pratibandhakAbhAvasyetyarthaH / kriyAmAtre'nyataH siddhe'pi kriyAvizeSo yathA vidhIyate. evaM sAkSAtkAro vidhIyatAmityAzaMkyAha-na ceti / viSayavizeSaviSayatvaM vA jAtirvA jJAne vizeSaH tadubhayamapyavidyAnivartakajJAne na bhvtiityaah-vissyetyaadinaa| jAtavyaktibhedasApekSatvAdekajIvavAde ekenaiva sAkSAtkAreNa ekAvidyanivRttyupapatterna tadbhada ityAha-muktIti / anekajIvavAde'vidyAnivartakasAkSAtkArasya nAnAtve'pi tatra prAthamikasAkSAtkArAd vaijAtye na kiMcinmAnamityAha-tadanekatva iti / caramasAkSAtkArasya zravaNAdikAraNavizeSajanyatvaM jAtivizeSaM vinA'nupapannaM tatkalpakamiti zaGkate-vijAtIyeti / zravaNAdInAM brahmapramitihetutve tatprAmANyaparatastvApAtAnna teSAM taddhetutvaM kintu zabdasyavetyabhipretyAha-na carameti / / tarhi zravaNAdInAM vaiyarthyamityata Aha-zravaNAdInAmiti / pratibandhakAbhAvasya jJAne apekSitatvAt taddvArA zravaNAdistaddhatuH kiM na syAdityata Aha-na ceti zravaNAdeH Page #299 -------------------------------------------------------------------------- ________________ 278 saTIkAdvaitadIpikAyAm katvAt / na ca pratibaMdhakAbhAvadvArA sAkSAtkAre'pi hetuH pratibandhakAmAvasyAhetutvAt / anye tu zravaNAdiparipAke vidhi vinaiva phalIbhUtasAkSAtkArasiddhaH na sAkSAtkAre vidhirityaahuH| kiJca na sAkSAtkAraH kRtyasAdhyatvAd vidhigocaraH na hi jJAnaM kRtyA sAdhyate; tasya bahuzastavyabhicArAt / ata evAvekSaNAdAvapi kriyaiva vidhiiyte| api ca sAkSAtkAro na pradhAnaM san vidhIyate / zravaNAdirUpAGgagocarakRtyatiriktasvaviSayakRtya sAdhyatvAt pradhAnasyAMgakRtivyatiriktasvagocarakRtisAdhyatvaniyamAt nAGgatayA'pi tadvidhiH / tadatiriktasya phalavato'bhAvAt / sAkSAtkArasyeva sarvatra mukti sAdhanatvazravaNAt / ata evAnyataH siddho'pi sAkSAkAro draSTavya iti vidhinA niyamyata iti nirastama / avidyAnivRtAvapAyAntarAbhAvAcca / tasmAnna sAkSAtkAre vidhiriti / zravaNAdau tu vidhirbhyupeyH| pUrvaM sAkSAta ravizeSAbhAve'pi tasyAnyataH prAptatvAt tadvidhiyartha iti samAdhyantaramAhaanye tviti / jIvakRtisAdhyasyaiva vidheyatvaniyamAt jJAnasya ca tadasAdhyatvAdapi na tatra vidhirityAha - kiM veti / byAbhacArAditi / na ca kriyAyA api kvacit kRti vinotpattestasyA api tatsAdhyatA na syAditi vAcyam, jIvakartRkriyAyA niyamena tatsAdhyatvAjjIvakartRkajJAnasya ca kutrApyaprasiddhatvAditi bhAvaH / jJAnasya kRtyayoyatvAdeva patnyavekSitamityatrApi jJAnAnukUlakriyAyAmeva vidhirityAhaata eveti / kiMca draSTavya ityanena kiM darzanaM pradhAnatayA vidhIyate, utAGgatayA? nAdya ityAha--api ceti / aGgakRtyatiriktakRtyAviSayatve'pi pradhAnatvaM kiM na syAdityata Aha-pradhAnasyeti / dvitIyaM dUSayati-nAGgatayeti / phalavatsannidhAvaphalasya tadaGgatvAt jJAnAtiriktasya mokSasAdhanasyAbhAvAt jJAnasyAphalatvAbhAvAcca nAGgatetyarthaH / aGganayA pradhAnatayA vA vidhAnAyogAdeva jJAne niyamavidhiriti pakSo'yayukta ityAha-ata eveti / kiM caikasmin sAdhye sAdhanadvayasya' pakSe prAptau niyamavidhiH jJAnaphalAvidyAnivRttau ca na kadApi sAdhanAntaraprAptiriti nityaprApte jJAne na niyamavidhirityAha-avidyeti / jJAne vidhireva nAsti kutastaccheSatayA brahma vedAntArtha iti manasi kRtvopasaMharati - tasmAditi / nanvevaM zravaNAdividhirapi na syAt gAndharvazAstravicArAdinA SaDjAdisAkSAkAra darzanena tadRSTAntenAtmavicAre'pi vidhi vinA'pi pravRttisaMbhavAdityAzaGkhya tathApya Page #300 -------------------------------------------------------------------------- ________________ tRtIyaH parika 279 zravaNAdo vidhinirUpaNam / - advaitabrahmapratipAdakavedAntazravaNaniyamAbhAve AtmajJAnAthino naiyyAyikAdidarzane'pi kadAcita pravRttiprasaGgAcca / dvA suparNetyAdivAkyaM zrutavato vicArAta prAgbhedajJAnAnmuktiriti bhramasaMbhavAt tAvatApi vedAntavidhArasya pAkSikatA. pAtAt / kathaM tAtmA zrotavyaH' iti vAkyAd bhinnAtmatatvazravaganivRttiriti cet ucyate____ yadvijJAnAt sarvavijJAnaM tameva hyAnandAtmakamAtmAnaM prastutyAtmadarzanAya zravaNAdi vidhIyate / nahi bhedavAdisaMmatAtmatattvadarzanAta sarvadarzanaM bhavati / na vA sa AtmA''nando bhavati / tathA cAtmA draSTavya ityatrAdvitIya evAtmA AtmazabdenAbhidhIyate / adhyayanavidhinA gurumukhAdhyayanamiva zravaNavidhinAAcAryAdhInaM zravaNaM niyamyate iti kecit / svAtantryeNa purANanivRttyartho vA vedAntavicAro niymyte| upAsanAvidhizeSatayA brahmasamarthaNamatanirAsaH yattUpAsanAvidhizeSatayA brahma vedAntapratipAdyamiti / tanna, tathA sati dvaitabrahmaparavedAntavicAraniyamanAra vidhirarthavAnityabhipretyAha--zrava gAdAviti / AtmajJAnAya vedAntavicArAdanyatra kadAcit pravRtyaprAptaH kathaM tannivRttiphalako niyamavidhirityata Aha-advaitote / bhinnAtmajJAnasya muktyahetutvAt kathaM mumukSoreta tudarzane pravRttirityata Aha-dvA suparNeti / bhinnAtmavicArasya mokSasAdhanajJAne vastuto'nupayuktatvAt tatra bhrAntyaiva pravRttirna mAnAdityata Aha-sAvatApIti / niyamavidhihi niyamye kadAcidapravRttimAtramapekSate tadanyatra bhrAntyApi pravRttau saMbhavati / anyathA'vahananAdAvapi niyamavidhirna syAt / vastuto'pUrvAya taNDulAn prati nakhavidalanAdeH sAdhanatvAbhAvena tatrApi mAnatastadarthaM pravRtyayogAditi bhAvaH / zravaNavidhivAkye'dvitIyAtmopasthityabhAvAtkathaM tadvicAraniyamanamiti zaGkatekathaM tIti / prakaraNAnugRhItAtmapadasAmarthyAdevAdvitIyAtmapratipattestadvicAraniyamanamiti samAdhatte--ucyata iti / ___ AtmavijJAnAt sarvavijJAnAdyabhidhAnena kathaM parAbhimatAtmaparyudAsa ityata Ahana hIti / advitIyAtmanastu sarvajaDasattAdirUpatayA tadvijJAne sarvavijJAnopapatteH tasya paramAnandarUpatvAcca sa evAtrAtmapadopAtta ityAha - tathA ceti / svAtantryeNAtmavicAranivRttaye gurumukhAdeva zravaNaM niyamyata iti matAntaraM sadRSTAntamAha-adhyayaneti / AtmajJAnArthinA vedAntazravaNameva kArya na purANamAtrazravaNamiti vA niyamyata ityAhasvAtantryeNeti / sAkSAtkAre vidhyabhAve'pi taduddezena jJAnasaMtAnavidhisaMbhavAt taccheSatayA Page #301 -------------------------------------------------------------------------- ________________ 280 pramANAbhAvena brahmasvarUpAsiddhiprasaGgAt / pratyakSAdivirodhe'tatparAcchabdAt tadasiddhaH / AropitarUpeNApyupAsanopapatteH nididhyAsanAtiriktamokSasAdhanopAsanAyAM pramANAbhAvAt / nididhyAsanasya ca svataH phalavattvAbhAvena tasmin vedAntAnAM taatpryaabhaavaat| AtmetyevopAsIteti ca nopAsanam. jJAnaphalasya sarvAtmabhAvasya tatra zravaNAt / na hi jJAnAtirekeNa sarvAtmabhAvo bhavati, anyasyAnyAtmatAnupapattaH pUrvamapi tadAtmanastadbhAvasya jJAnAtiriktA. saadhytvaat| saguNopAsanaM tu nirguNabrahmapararvedAntaH prasaGgAt tattatphalAya vidhIyate / niratizayapuruSArthasyAbhedajJAnekalabhyatvena tatraiva sarvavedAnAM paryavasAnAt / tathA ca zrutiH -- sarve vedA yatpadamAmananti" iti / upAsanAtmikA vRttirna jJAnaM brahma vedAntA) iti matAntaramanuvadati dUSayitum-yattviti / vedAntAnAM vidhiparatve brahmaNi mAnAbhAvAttadeva na siddhayat kutastasya vidhizeSatetyabhipretya dUSayatitanneti / devatAdhikaraNanyAyenAnyaparAdapi zabdAt brahmasiddhimAzaGkayAha-pratyakSAdIti / mAnAntarAvirodhe'nyaparAdapi vAkyAt pratIyamAnArtho'bhyupeyata iti hi devatAdhikaraNe vyutpAditam / advaitabrahmaNazca mAnaviruddhatvAnna vidhi ravAkyAt siddhiriti bhAvaH / __yadapi coktaM vidhyAkSeparUpaupAdAnikapramANAt tatsiddhiriti tatrAha-Aropiteti / 'vAcaM dhenu supAsIta' ityAdivadupAsanAyA AropitaviSayatve'pi tadvidhisaMbhavAnna tasyopAsyayAthArthyApekSeti bhAvaH / kiJca vidhIyamAnamupAsanaM nididhyAsanameva tadatiriktaM vA ? nAtya ityAhanididhyAsaneti / Aye tasya cittaikAgracadvArA mokSasAdhanajJAnazeSatvena svataH phalatvAbhAvAt tatparatvaM vedAntAnAma yuktamityAha-nididhyAsanasyeti / kathaM tahi niguNabrahmaprakaraNe AtmetyevopAsItetyupAsanAvidhirityAzaGkhyAtrAdvitIyAtmaiva jJepatvena cyate na tu tadupAsanaM vidhIyate / "atra hyete sarva ekIbhavantI"ti jJAnaphalasyaiva zravaNAdityAha - Atmatyeveti / upAsanayaiva sarvAtmabhAvo'stvityata Aha-na hIti / vedAntAnAmadvaitavrahmaparatve kathaM tatra tatra saguNopAsanavidhAnamityata Aha-saguNeti / adhyAropApavAdanyAyena nivizeSabrahmapratipattyarthamAropitaguNAnAzritya prasaGgAdavAntaratAtparyeNa tattatphalAya tattadupAsanAvidhAyakAnAmapi mahAtAtparyeNa nivizeSabrahmaparataivetyarthaH / na kevala mupAsanAvidhInAmevAdvitIyabrahmaparatvam, kintu kANDatrayAtmakasarvavesyApi, tadjJAnasyaiva parama ruSArthahetutvAdityabhipretyAha--niratizayeti / uktArthe mAnamAha-tathA ceti / vedA brahmAtmaviSayAstrikANDaNDaviSayA ima Page #302 -------------------------------------------------------------------------- ________________ 281 tRtIyaH paricchedaH kluptajJAnakAraNAjanyatvAdityuktam / ato na tadadRSTAntena brahmajJAnavidhiranumAtuM zakyate / tasmAcchvaNAdividhisAmarthyasiddhAlaukikAgocarApratibaddhasAkSAtkAraM draSTavya ityanadya tadarthaM zravaNAdividhIyate na jJAnamiti svapradhAnameva brahma vedaantprtipaadymiti| brahmaNaH jagadupAdAnatvanirUpaNam / tacca brahma jagadupAdAnaM Atmana AkAzaH saMbhUta iti paJcamyA tasya prakRtitvapratipAdanAt / paTAdayo ghaTopAdAnopAdAnakAH kAryatvAt ghaTavadityAdyanumAnAnmRdupAdAnatvavAdhe paTAdInAM ghaTAdyanuraktasadupAdAnatAsiddhezca / syAdetat, mRdAdestAvadanvayavyatirekasiddhaM ghaTAyupAdAnatvaM na tato'nyasya / tatra mAnAbhAvAt / na cedamevAnumAnaM pramANam; mRdatiriktaghaTopAdAnasyAnubhavaviruddhatvAt, anumAnasya gauravabAdhitatvAcca / ityAdi smRtirapi drssttvyaa| __yadukta jJAnasyAvidheyatve upAsanAvidhirna syAditi tatrAha-upAsanAtmaketi / draSTavya ityanuvAdasya nairarthakyamuktam nirAkurvan prakRta supasaMharati -tasmAditi / prasAdhitamaupaniSadatvamadvitIyabrahmaNa eva na taTasthasyezvarasyetyabhipretya tasya jagadupAdAnatAmAha-tacce te / prkRtitveti| janikartuH prakRtiriti upAdAne'pAdAnasaMjJAvidhAnAditi bhAvaH / zrutau vipratipannaM pratyanumAnamAha-paTAdaya iti / svatantraprakRteghaMTAdhupAdAnatve dharmikalpanAgauravAd ghaTAdyanuraktatayA'nubhUyamAnasadvastveva tadupAdAnatayA siddhayatItyapretyoktam-ghaTAdyanurakteti / eta dAkSipati-syAdetaditi / kiM mRdAderapyanvayAdinA ghaTAdhupAdAnatvamuta na, Adya tata eva ghaTAdikAryopapatteratiriktopAdAne na mAnamastItyAha-mRdAderiti / mRdAdhupAdAnakatayA vikAryatvopapatteruktAnumAnamaprayojakatvAnna mAnamityabhipretyAha-na ceti / dUSaNAntaramAha-- mRdatiriktati / anvayAderanyathAsiddhatvAnmRdAdernopAdAnateti dvitIyamAzaMkya nirAkarotina 'ceti / mRdAdyavacchinnasattAyA jAtitvAdupAdAnatvAyoga ityAha--satteti / sattAyA jAtitvamasaMmatamiti manvAnaM pratyAha-sattA ceti / mRdAderupAdAnAvacchedakatayA'nyathA siddhirityetadapyayuktamityAha-mRdAderiti / Page #303 -------------------------------------------------------------------------- ________________ 282 saTIkAdvaitadIpikAyAm na ca mRdAderavacchedakatayA'nvayavyatireko, tadanugatasattakaiva sarvakAryopAdAnamiti vAcyam; sattAjAteranupAdAnatvAt, sattA ca nityatve styneksmvettvaajjaatiH| mRdAdeH svatantrAnvayAdinA ghaTAdhupAdAnatvAcca / kiJca sattA na dravyopAdAnaM niHsparzatvAt gaganavat / anyathA kAryadravye sparzaniyamAbhAvaprasaMgAt / AkAzAdizca na kArya niravayavadravyatvAt, Atmavat na cAsiddhiH niHsparzatvena tatsiddhaH, tatkAryatve sAdhakAbhAvAcca / zruteranumAnavirodhe'nyaparatvAt / AkAzAdiH kArya vibhaktatvAta ghaTAdivaditi cet na, vibhaktatva yadi vibhAgAzrayatvaM tadA niravayavasaMyogavanniravayavavibhAgo'pi siddhAnte naastiitysiddhiH| paramate paramAtmani vybhicaaraac| ata eva na bhinnatvamapi prapaJcabhinne brahmaNi vyabhicArAt / atha svasamAnasattAkabhedAzrayatvaM bhinnatvaM na brahmaNIti cet, na; tvadabhimatAvidyAyAM tasyApi satvAt / aprayojakatvAcca, kAryadravyasya svanyUnaparimANadravyopAdAnakatvaniyamAcca na brahmaNa upaadaantvm| kiJcopAdanaM saccetanamacetanaM vA? prathame ghaTAderapi cetanatvApattiH upAdAnagatavizeSaguNasya kArye svasamAnajAtIyaguNArambhakatvaniyamAta / antye na tvadabhimatabrahmopAdAnatA-. siddhiH| dravyopAdAnasya sparzavatvaniyamAt sattAyAzca tadabhAvAdapi na dravyopAdAnatetyAhakiM ceti / sparzarahitasyApi dravyopAdAnave bAdhakamAha--anyatheti / kAryadravyasyA''kAzAdeH sparzAbhAva iSTa ityAzaGkayAha -AkAzAdizceti / ghaTAdau rUpAdau ca vyabhicAravAraNAya vizeSaNadvayam / AkAzAdau niravayavatvamasiddhamityata Aha na ceti| AkAzAdikAryatvemAnAbhAvAdapi tadakAryatetyAha-tatkAryatva iti / 'Atmana AkAzaH saMbhUtaH' ityAdi zru tareva tatra mAnamityata Aha-zruteriti / yAvadvikAraM tu vibhAgo lokavAdati sUtroktamanumAnamanadyApavadati--AkAzAdiriti / kiM vibhaktatvaM vibhAgAzrayatvaM bhinnatvaM vA ? Adya tAvadasiddhamityAha--vibhaktatvamiti / saMyogapUrvakatvAdvibhAgasya niravayavA. kAzAdau saMyogAbhAvena vibhaagsyaapysNbhvaadityrthH| bhedimate brahmaNo'pi vibhAgA. Page #304 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 283 upAdAnatve navAna pakSaH navInastu vikAravatkAraNatvamupAdAnatvam / pariNAmitvaM yupAdAnatvam / tacca vikAritvam / brahma ca nivikAraM kUTasthamacalaM dhruvamityAdizAstrAditi te mtm| nanu mAyAviziSTama, mAyAzaktimada vA mAyAzrayo vA brahma jagadupAdAnam / tatra prathame dve sUtre rajjoriva mAyAbrahmaNI upAdAne / nirvikArazrutistu kevlbrhmpraa| dvitIye mAyoparAgAt brahmopAdAnam / zrutistu tdnupraagbrhmaabhipraayaa| tRtIye'zustantudvArA paTasyeva mAyAdvArA brahmopAdAnam, zrutistu advAravikAraniSedhiketi cet, na; Adye mAyAvat tantuvacca vikArIti vizeSyabrahmaNo nirvikaartvoktyyogaat| kiJcAvidyopAdAnatve'pi sUtrakArye paTe sitatvavajjagati paramArthasatyatvamapi zrayatvAttatra vyabhicAra ityAha--- ramata iti / dvitIyaM dUSayati - ata eveti / brahmaNi vyabhicAravAraNAya bhedavizeSaNaM zaGkate-atheti / anirvacanIyA vidyAdeH svasamAnasattAkabhedavattve'pi kAryatvAbhAvAt tatra vyabhicAra ityAha---tvadabhimateti / avidyA vyAvRttaye vizeSaNAntaropAdAne hetoraprayojakatetyabhipretyAha-aprayojakatvAditi / kiJca yadi brahma kAryadravyopAdAnaM syAt, tahiM tatonyanaparimANavatsyAt tato na tadupAdAnamiti baadhkaantrmaah-kaaryeti| ghaTAdyanugata sadastunastadupAdAnatve vikalpamukhena vAdhakAntaramAha---kiM cetyAdinA / paramANuparimANaparatvAdivyAvRttaye vizeSaguNasyetyuktam-kArya iti / dravya ityrthH| brahmaNyupAdAnalakSaNAsaMbhavAnna tasyopAdAnatvamiti paroktamanuvadati -navIna iti / brahmaNa upAdAnatvena vikAritvena nirvikArazrutivirodha iti vaktuM tasya matabhedena triprakAramupAdAnatvaM vadan zaGkate- nanviti / Aye mAyAviziSTarUpeNa vikAritve'pi kevalarUpeNa nirvikAratvopapattirityAha---tatreti / mAyAzaktimadbrahmopAdAnamiti mate mAyoparAge vikAritvaM tattadabhAve tu nirvikAritvamityavirodhamAha---dvitIya iti / mAyAzrayo brahmopAdanamiti mate mAyAdvArA vikAritvaM nirvikAritvaM tu sAkSAditya virodhamAha- -tRtIya iti / viziSTasya vizeSyavizeSaNAbhyAmananyatvAt tadvikAreNa vizeSyasyApi vikAro durvAra ityAdyaM dUSayati-Adya iti / tantuvadeva brahmaNa upAdAnatve tantusvabhAvasya zvaityasyeva brahmasvabhAvasyApi paramArthasatyatvasya tatkAryavRttitA syAdityAha--kiMceti / upAdAnasvabhAvasya' kArye dhImAtramapekSyate na tu satvaM brahmasvabhAvasyApi sattAdeH prapaJce pratItimAtramastyevetyAzaMkya tathA satyavidyAsvabhAvo' nirvacanIyatvamapi prapaJce na syAditi dUSayati---na hIti / Page #305 -------------------------------------------------------------------------- ________________ 284 saTIkAdvaitadIpikAyAm dunivAram / na hyupAdAnasvabhAvasyopAdeye dhImAtram / avidyAsvabhAvasyAnirvacanIyatvasyApi prapaJce dhImAtratvApAtAt / sanmAtropAdAnatvaM satve tantramiti cet, na; anirvacanIyatvamapi na syAt tanmAtropAdAnatvAbhAvAt / dvitIye mAyAkhyahetUparAgabhAvAbhAvAbhyAM vikArabhAvAbhAvavivakSA cet, mRdAdisAdhAraNyam / mAyAzaktimabrahmavikAri nivikArazrutistu tadanuparaktAbhiprAyeti vivakSAyAM zaktimato brahmatve nirvikaarshrutivirodhH| tadanyatvena no vivaadH| kiJca viziSTasya mRdAdi. vamisamasattAkarUpAntarApattirUpapariNAmAda vivartahAniH / viziSTasya pariNAmaH zuddhasya vivarta iti cet / tahi zuddhavivartArthamAropitavikArasyAvazyakatvAnnivi kArazrutestatparatvaM na syAt / zrutivizeSyasyaiva tAtvikavikArAbhAvaparA cet viziSTavikAroktirayuktA syaat| tattvato nirvikAre aaropitvikaaraavirodhaat| tRtIyo'pyayuktaH, aMzostantuM pratIva brahmaNo'nAdimAyAM pratyupAdAnatvAbhAvAt / vimramAdhiSThAnatvamupAdAnatvamityapi na, upAdAnamRdAdau bhramAdhiSThA kAryasya sattve sanmAtropAdAnatvaM prayojakam, na tu sadupAdAnatvamiti zaGkate-saditi / kAryasyAnirvavanIyatve'vyanirvacanIyamAtropAdAnatvaM prayojakamiti tadapi na syaadityaahanirvcniiytvmiti| dvitIye kAlabhedena mAyoparAgatadabhAvI vikArAvikArabyavasthApakAviti vivakSitamuta samAnakAlIMnAveva / Aye na brahmaNo mRdAdito vizeSa iti dUSayatidvitIya iti / dvitIye mAyoparaktasya vikAriNo nirvikArabrahmaNA sahAbhedo bhedo vA? Adya tasya nirvikAratvakSatirityAha--zaktimata iti / dvitIye brahmabhinnasyAbrahmatvAt tasya jagadupAdAnatvamiSTamityAha--tadanyatva iti / kiJca mAyAza ktaviziSTAkAreNa brahmaNa upAdAnatve viziSTasyAnirvacanIyatvena tatsamasattAkaM kArya tatpariNAma eva syAt dharmisamasattAkarUpAntarApatteH pariNAmatvaniyamAt tatazca vivartavAdahAnirityAha--kiMceti / prapaJcasya viziSTapariNAmatve'pi na vivartahAniriti zaGkate--viziSTasyeti / kimasmin pakSe nirvikArazrutiH zuddhasya vikAramAtrAbhAvaparA? uta, vastuto vikArAbhAvaparA ? nAdyaH, zuddhe'pyAropitavikArasyAvazyakatvAdityAha--tIti / dvitIyamudbhAvya doSamAha---zrutirityAdinA | zuddhaM brahmavopAdAnaM na ca nirvikArazrativirodhaH, AropitavikAreNa vAstavanirvikAratvasyAvirodhAditi vaktuM zakyatvAd viziSTasyo Page #306 -------------------------------------------------------------------------- ________________ 285 tRtIyaH parichecdaH natvasya tadadhiSThAnazuktyAdAvupAdAnatvasya cAvyavahArAt / pAribhASikopAdAnatvasyAnupAdAnatve paryavasAnAt / etenAsatyarUpAntarApattivivartaH, satyarUpAntarApattiH prinnaamH| rUpAntarApattimAtramupAdAnatvam / tacca brahmaNo vivartarUpavizeSeNApyupapannam / nirvikArazrutistu taatvikvikaaraabhaavaabhipraayaa| brahma cAjJAtaM prapaJcarUpeNa vivartate ityajJAnamapi pariNAmitayopAdAnam / rUpyamapi zuktivivartatvAdajJAnapariNAmatvAccobhayopAdAnamiti nirastam / brhmkaarysyaastytvaanupptteH| tathAtvevAsnvayavyatirekAbhyAmavidyAnimittatvamAtrApAtAt / AropitAnAropitarajatAnu. gatarajatatvavat satyAsatyarUpAntarApattyanugatopAdAnatvasAmAnyAbhAvAcca / brahmaNo rUpAntarApattara vidyApariNAmatvAyogAcca / na hyanyasya rUpAntarApattiranyapariNAma iti yujyate / tasmAnna brahmaNa upAdAnatvam / - pAdAnatvoktirayuktetyarthaH / aMzostantudvArA paTopAdAnatvavadbrahmaNo mAyAdvArA jagadupAdAnatvamiti matamasaMbhavena dUSayati--tRtIyo'pIti / nanu vikAritvaM nopAdAnatvam, kintu bhramAdhiSThAnatvaM tacca vastuto nirvikAre'pi brahmaNyaviruddhamiti netyAha-- vibhrameti / pA ibhASikati / mRdAdyanugata mupAdAnalakSaNAntaramAzaGkaya nirAkaroti--eteneti / styruupaantraapttirit| dharmisamasattAkarUpAntarApattirityarthaH / rUpAntarApattimAtramiti / rUpAntaratAdAtmyApannakAraNatvamityarthaH / etacca sAmAnyalakSaNaM brahmaNo'tAtvikarUpAntarApattyA'pyupapadyata ityAha--tacceti / brahmavivartapratyevAjJAnaM pariNAmitayopAdAnaM tasya svasamasattAkarUpAntarApattisattvAdityAha --brahma ceti / zuktirUpyAderivakopAdAnatvamastvityAzaGkaya tasyApyajJAtazuktivivartatvAdubhayopAdAnakatvaM tulyamityAha---rUpya mati / etenetyetad vivRNoti- brahmeti / sadrUpabrahmopAdAnatve kAryasyApi satyatA syAdityuktatvAdityarthaH / brahmakAryasyA'pyavidyAdoSajanyatvAdasatyatvamityAzaMkya tathA satyavidyAyAstadupAdAnatvaM na syAdityAha tathAtva iti / kiJca sadrape brahmaNyasatyarUpAjJAne cAnugatekopAdAnatvAsaMbhavAt tulyaM lakSaNamayuktamityabhipretyAha -Aropiteti / brahmavivarta prati pariNAmitayA'jJAnamupAdAnamityetadapyayuktamityAha-brahmaNa iti / zuktivivartasya rajatasya tadajJAnapariNAmitvaM dRSTamityAzaGkaya tadapi vipratipannamityabhipretyAha-na hIti / brahmo. pAdAnatAyA dunirUpaNAnna tasya jagadupAdAnatetyAha-tasmAditi / Page #307 -------------------------------------------------------------------------- ________________ 286 saTIkAdvaitadIpikAyAm brahmaNaH upAdAnatvAbhAve zrutivirodhAbhAvaH nApi tatra maanmsti| Atmana AkAzaH saMbhUta iti paMcamIzrutirnopAdAnatve pramANaM, tasyA anekArthatvAt / apAdAnArthatve'pi 'dhruvamapAye'pAda nam" itypaadaansNjnyaasNbhvaacc| janikartuH prakRtarityanenApAdAnatvasaMjJAyAmapi vRttau 'putrAta pramodo jAyata' ityasyApyudAhRtatvAt / na cAkAzAd vAyurityupAdAnapaMcamIsAhacaryAdAtmana ityupAdAnapaJcamIti vAcyam; AkAzAdityAdAvapi nimitArtha eva paMcamIvidhAnAt / saccatyaccAbhavaditi ca paramezvarasya stvaadigunnaabhivyktipraa| sadAdibhavanasya jagatsRSTitadamupravezAnantarabhAvitvena jgtsRssttitvaanupptteH| anyathA'bhavadityuktivirodhAcca, na hi shuktiiruupymbhvdityucyte| murtAmUrtaprapaJcasya sattyatpadAbhyAmevoktatvAt niruktaM cAniruktaM cetyAdivAkyazeSasthaniruktAdipadavaiyayaM c| "so'kAmayata bahusyAm" iti tu paramezvarasyAjAyamAno bahudhA vijAyate mAnAbhAvAdapi na brahmopAdAnamityAha-nApIti / tatra saMbhAvitazrutIratAvadanyathayati-Atmana iti / aba dAnArthatve'pIti / apgmaavdhitve'piityrthH| janikarturiti sUtroktApAdanasaMjJAdhIneyaM ca paJcamI kiM na syAdityata Aha--janikarturiti / saMjJAyAmapi paJcamI nopAdAnatve mAnamiti zeSaH / tatra hetumAha-vRttAviti / pituH pramodanimitta syApyetatsUtraprAptapaJcabhyarthatvenodAhRtatvAdityarthaH / zRGgAccharo jAyata ityAderapyudAhRtatvAt AkAzAdvAyurvAyoragniH agnerApa ityupAdAnapaJcamoprAyapAThAtmana iti paJcamyupAdAnArthevetyAzaGkayAha-na cAkAzAditi / AkAzAdevijAtIyadravyaM pratyanupAdAnatvAt tatrApi nimittArthava pnycmiityrthH| saccarayaccAbhavaditi brahmaNomUrtAmUrtAtmakarUpAntarApattyabhidhAnAt tasya tadupAdAnatvasiddhirityAzaMkya tadapyanyathati-ntarabhAvitveneti / ida sarvamasRjata yadidaM kiJca tatsRSTvA tadevAnupAvizat tadanu pravizya saccatyaccAbhavadi"ti jagatsRSTyAdyanaMtarasadAdibhavanasya pazcAttanattvena jagatsRSTestadarthatvAyogAdityarthaH / brahmaNo jagadrUpeNa vivartapakSe doSAntaramAha--anyatheti / sarvakAryasya martAmUrtAtmakatvAt saccatyaccAbhavaditi tadutpatyAdyabhidhAne'traiva sarvakAryotpattisiddheruttaravAkyavaiyyarthyApAtAccetyAha-mUrtati / Izvarasya nAnAkAryarUpApattyabhAve kathaM tasya bahubhavanasaMGkalpazrutirityAzaGkaya sApyantaryAmirUpeNa bahubhavanaparA na jagadrUpeNetyAha-so'kAmayateti / antaryAmirUpeNa Page #308 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 287 'yadekamavyaktamanantarUpam' ityAdizrutisiddhAnantapadArthaprerakAnantarUpairbahubhavana sngklpmaah| na ca svasvAnantarUparbahubhAvaM saGkalpyedaM sarvamasRjateti prapaJcasarjanAnupapattiriti vAcyam; niyAmakarUpairbahubhAvasya niyamyasapekSatvAt niyamyaM sRSTvA niyAmakarUpaiH pravezotsupapatteH anyathA mRSTeH pUrvamantaHkaraNAbhAvena tadviziSTAhamarthAbhAvAt / uttamapuruSAnupapattizca / etena 'tadakSata bahusyAM prajAyeya' ityetadapi vyAkhyAtam / kiJca tattejo'sRjateti yattejaH prabhRti sRjyaM tadAtmanA hi tvayA bahubhAvo vAcyaH, tejaHprabhRti ca cetanaM "tattejaH aikSata tadapo'sRjata tA Apa aikSanta tA annamasRjanta tisro devatA" iti IkSitRtvasraSdatvadevatAtvAnAM zravaNAt / na ca cetanaM pratyupAdanatA tvaapiissttaa| etenAsadvA idamagra AsIt tato vai sadajAyata tadAtmAnaM svayamakurutetyetadapi vyAkhyAtam / 'tadAtmAnaM sRjAmyaham , saMbhavAmi yuge yuge" ityAdivadupapatteH / na hayatrAtmAnamAkAzAdyAtmanA'kuruteti shruuyte| kiJca paramate tato vai sadajAyateti pUrvavAkyenaiva sacchabdanirdiSTaprapaJcasya brahmaNa utpatteH siddhatvAt tadAtmAnamiti vyartham / nApi' sarvANi ha vA imAni bahubhavanasya saMkalpazrutyarthatve'nantaraM saMkalpita bahubhavanamanuktvA'rsakalpitajagatsRSTyabhidhAnamanupapannamityAzaGkaya saMkalpitapratiyogitayA tadabhidhAnamiti pariharati-na cetyAdinA / saMkalpitazruteH svAbhimatArthamupapAdya siddhAntyabhimatArthadoSamAha-anyatheti / / asmadyuttama ityahamanubhavAlaMbanArtha evottamapuruSasmaraNAt sRSTeH pUrvaM tadabhAvAt "syAM" prajAyeyeti prayogAnupapattirityarthaH / antaHkaraNotpatteH pUrvaM kAmanAyA asaMbhavAt akAmayatetyanupapannamiti caarthH| uktanyAyena saMkalpazrutyantaramapi neyamityAhaeteneti / kiJca tadaikSata bahusyAmityetadanantaraM tejobannAnAM sRSTiH zrUyate tadrUpeNa ca tvayA bahubhavanaM vAcyam, tadanupapannaM IkSitRtvAdibhisteSAM cetanatvAvadhAraNAt tvayApi cetanAn prati brahmaNa upAdAnatvAnabhyupagamAditvAha -- kiM cetyAdinA / sraSTureva sRjyAtmaparA zrutirapyantaryAbhibhAvena tatsraSTUviSayetyAha-eteneti / antaryAmibhAvenAtmanaH sRjyatvaM tadartha ityatra smRtisaMvAdamAha-tadAtmAnamiti / siddhAntyabhimatArthe na kiJcit prApakamityabhipretyAha-na hIti / tadAtmAnaM svayamakurutetyatrAkAzAdisRSTayabhidhAne'sya vaiyyayaM ca syAdityahakiJceti / brahmaNi jagataH sRSTilayAbhidhAyinI zrutistasya tadupAdAnatve mAnamanupAdAne 37 Page #309 -------------------------------------------------------------------------- ________________ 288 saTIkAdvaitadIpikAyAm bhUtAnyAkAzAdeva samutpadyante AkAzaM pratyastaMyantItyAdizrutyA brahmaNyeva sRSTilayoktiH tatra mAnaM nimitta kAryasya layAbhAvAditi yuktam / nimittorNanAbhau tantorlayadarzanAt / brahmaNo'pyUrNanAbhivadeva saMhartRtvasya "yathorNanAbhiH sRjate gRhNate cetyAdizrutisiddhatvAt / na corNanAbhirapi tantupAdAnaM, UrNanAbhidehagatadhAtuvizeSasyaiva tantUpAdAnatvAt / kezAdIn jaDopAdAnAn praticetanasya nimittamAtratvAt / mApyekamevAdvitIyamiti vastvantaraniSedhAdAtmana evopAdAnatvam, tvanmate'pyavidyAdeH sattvAt / nApyekavijJAnAtata sarvavijJAnAnupapattirupAdAnatve mAnam sAdRzyaprAdhAnyAbhyAmeva tadupapatteH / nApi "sarvaM khalbidaM brahma' iti sAmAnAdhikaraNyAnupapattistatra mAnam / "sarva samApnoSi tato'si sarvaH" iti smRtyaiva sarvagatatvaparatayaiva vyAkhyAtatvAt / mahAbhUtAni sadvastuprakRtikAni, satsvabhAvAnuraktatve sati vividhavikAra. kAryasya layAyogAdityaNyayuktam / kvacinnimitte'pi layadarzanena tadanupapattyabhAvAdityAha - naapiityaadinaa| ghaTAdilayAdhArasya mRdAdestadupAdAnatvadarzanAdbrahmaNo'pi tallayAdhAratvAt tadupAdAnatvamityAzaGkaya zrutyaivorNanAbhidRSTAntena layAdhAratvoktesta. dvadeva nimittattavetyAha - brahmaNa iti / UrNanAbherapi tantupAdAnatvAt sRSTinimittasya layAdhAratve na dRSTAnta ityata Aha-na ceti / dhAtuvizeSasyeti / zleSmadhAtorityarthaH / UrNanAbhaH svajanyatantUnAM ca rUpabhedenopAdAnopAdeyabhAvAnupapattestaccharIrAvacchinna cetanasya ca sparzAdirahitatvena sutarAM tadupAdAnatvAnupapatteriti bhAvaH / "yathA sataH puruSAt kezalomAni" ityuttaravAkye'pi nimittamevodAhRtamityabhipretyAha -kezAdIniti / sadeva somyedamagra AsIdekamevAdvitIyamiti sRSTeH pUrvamAtmAtiriktasya niSedhAtsa evopAdAnamityAzakya tadApyavidyAtatsambandhAderAvazyakatvAt kAryadravyamAtrasyaiva niSedhAbhiprAyaM tadvacanamityabhipretyAha-nApItyAdinA / brahmajagatorupAdAnopAdeyabhAvena tAdAtmyAbhAve "yenAzrutaM zrutaM bhavatItyAdinA brahmavijJAnAt sarvavijJAnAnupapattirityapi na; sthAlIsthaikataNDulaparIkSayA tatsAdRzyAt tatratyaMsarvataNDulapAkajJAnavat pradhAne rAjani dRSTe tadamAtyAdayo dRSTaprAyA itivadvA tadupapatterityAha-nApyateti / sarvasya kAryasya' kAraNIbhUtabrahmAbhedaH zrUyamANastasya tadupAdAnatvaM vinAnupapannastatra mAnamityapi na, brahmaNaH sarvAtmatvazruteviruddhatvenAnyaparatayaiva smRtyAsyA''khyAtatvena tasya tadabhedAbhAvAdityAha-nApi sarvamiti / / brahmopAdAnatve zrutitadanupapattI nirAkRtyA'numAnamapi nirAkarotimahAbhUtAnIti / Page #310 -------------------------------------------------------------------------- ________________ tRtIyaH paricchevaH 289 tvAt, mRdanusyUtaghaTAdivaditi vivaraNAnumAna na sAdhu / tava mate upAdanAnupapatte. ruktatvAt, satprakRtikatvasya manmate'pi satvAt / khaNDo gaurmuNDo gauriti gosvabhAvAnuraktakhaNDAdau vyabhicArAt / brahma na dravyopAdAnaM cetanatvAta caitravata, jaganna cetanaprakRtikaM tatsvabhAvAnanuraktatvAt / yatsvabhAvAnanuraktaM na tat prakRtikaM yathA ghaTasvabhAvAnanuraktaH paTo na ghaTopAdAna ityAdinA satpratipakSattvAcceti / mAdhvoktayutonAM khaNDanaM brahmaNo jagadupAdAna cavyavasthApanaM ca / atrocyate / yaduktaM vikAravatkAraNatvamupAdAnatvamiti / tannatAvadvikArasamavAyitvam, yatkiJcidvikArasamavAyitvasya nimittaptAdhAraNatvAt / tadvikArasamavAyitvasyApyekasamavAyavAde tatra satvAt / ghaTAdyavacchinnaH samavAyo daNDAdau nAstIti cet, sa kiM daNDavRttisamavAyAdananyaH, kiM vaa'nyH| __ Aye na tatra tdbhaavH| tadabhinnasya tatra satve tadabhAvAyogAt / dvitiiyH| samavAyasyaikatvabhaGgaprasaGgAt / ghadAdiviziSTatvAkAreNAnya iticet na, vizeSyAbhedavativiziSTabhedabuddhavizeSaNabhedaviSayatvAGgIkAravirodhAt / ekasminnapyaupAdhikabhedo'stIti cet na, upAdhijanyasya bhedasyAbhAvAt / upAdhini bhUtAnAM sadvastu prakRtikatve satvApatteruktatvAt pratikUlatarkaparAhamidamityabhipretyAha--tava mata iti / paramate'pi bhUtopAdAnasya prakRtyAdeH satvAbhyupagamAt siddhasAdhanaM cetyAhasatprakRtikatvasyeti / kiM cAtra yo vikAro yatsvabhAvAnuraktaH sa tatprakRtikaH sAmAnyena vyaaptirvaacyaa| tathA ca vyabhicAra ityabhipretyAha-khaNDa iti / pratipakSaparAhatipyAha-brahmeti / svAbhimatamupAdAnalakSaNaM nirUpayituM tAvat paroktamanuvadati nirAkartum-- yaduktamiti / kiM vikAravatvaM, vikArasamavAyavatvaM, pariNAmitvaM vA AdyaM pratyAha-- tanna tAvaditi / nimittasAdhAraNatvAditi / daNDAderapi rUpatvAdisamavAyitvAt ghaTAdhupAdAnatvApAta iti bhAvaH / yadyavikArasamavAyi tattadupAdAnamiti vivakSAyAmapyekasamavAyavAde sa doSastadavastha ityAha-tadvikAreti / / daNDAdau samavAyamAtrasatve'pi ghaTAvacchinnasamavAyAbhAvAnna tatsamavAyitvamiti zaMkate---ghaTeti / vikalpA sahatvAnnaitaditi dUSayati---sa kimiti / / svarUpeNaikatve'pi viziSTarUpeNa bhedo na viruddha iti zaMkate-ghaTAdIti / sa vizeSaNe hi vidhiniSedhau vizeSye bAdhe vizeSaNamupasaMkrAmata iti parAbhyupagamAd ghaTAdivizeSaNabhedo'pi na samavAyabhedasiddhirityAha-na vizeSyeti / samavAyapratiyogikasvArasikabhedAbhAve'pyaupAdhikabhedo'stitvati zaGkateekasminnati / Page #311 -------------------------------------------------------------------------- ________________ 290 saTIkAdvaitadIpikAyAm mittaraktaraktapratIterivaupAdhikasamavAyapratiyogikatarmikabhedabuddharapi bhramatvAt / etena ghaTanirUpitasamavAye kevalasamavAyabhedabuddhardhamatbe'pi rUpAdisamavAyAt tabuddhiH prameti nirastam / kiM rUpAdinirUpitaH samavAyaH kevalasamavAyAdananyaH / anyo vA ? Aye ghaTasamavAye rUpasamavAyAd bhedAnupapattiH ghaTAdisamAvAyasyApi samavAyAdananyatvAt / dvitIye padArthAtirekaprasaGgaH / rUpAdikaM pratighaTAderanupAdAna. tvaprasaGgazca, tatsambandhasyAsamavAyatvAt ghaTarUpAdisamavAyAnAmanyonyamiva kevala. samavAyAdapyaupAdhiko bheda iti cesa; na, rUpasambandho na bhavatItivat rUpasambandhaH samavAyo na bhavatIti buddhaH pramAtvApAtAta, kevalasamavAyapratiyogikavAstavabhedAbhyupagame tasyAsamavAyatvAcca / nanvevamapi daNDe ghaTo nAstIti cet na tathApi bhUtalAderupAdAnatvaprasaGgAt tatra ghaTAdevidyamAnatvAcca / kiM bhedasyopAdhijanyatvamaupAdhikatvaM tad jJApyatvaM vA ? nAdyaH bhedasyAnAditayA janyatvAyogAdityAha-na upAdhIti / dvitIye upAdhyadhInapratItebhramatvaniyamena tato daNDaghaTasamavAyayona bhedasiddhirityabhipretyAha----upAdhIti / daNDaghaTasamavAyasya samavAyatayA ghaTasamavAyAdabhede'pi rUpasamavAyatayA bhedo'stIti tadrapeNa bhedadhIH pramaivetyetadapi vakSyamANavidhayA nirastamityAha--eteneti / ' kevalasamavAyAdrUpAdisamavAyasyAbhedo bhedo vetivikalpayati---kibhiti / Adye ghaTasamavAyasya rUpasamavAyAbhinnakevalasamavAyAd bhedAbhAvena tato'pi bhedo na syAdityAha ---Adya iti / dvitIye sa kiM bheda: svAbhAvika aupAdhiko vA ? Aye rUpasamavAyasya samavAye'nantarbhAvAd dravyAdiSvanantarbhAvAcca padArthAtirekApAta ityAha----dvitIyaiti / rUpanirUpisaMmbandhasyAsamavAyatve ghaTAdestatsamavAyitvAbhAvena tadupAdAnatApi na sthAdityAha---rUpAdikamiti dvitIyaM zaGkate--ghaTeti / rUpAdisamavAyAnAmaupAdhikabhedabuddheH pratyakSatvavatteSAM kevalasamavAyAdapi bhedadhIH pramA syAditi dUSayati-na rUpeti / / iSTApattimAzaGkayAha-kevaleti / tasyeti / rUpAdisamavAyasyAsamavAtvApAtena padArthAtirekApAta iti bhaavH| samavAyasyaikatvena daNDe samavAyasatve'pi ghaTasya tatrAbhAvAd daNDo na ghaTopAdAnamiti zaGkate-manviti / daNDe ghaTAbhAve'pi kAryasamavAyAzrayatvarUpopAdAnalakSaNasya tatrAtivyAptereve tyabhipratyAha-neti / Page #312 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 291 samavAyanirAsaH na ca yatra kAryasya samavAyamAtra sambandhaH tatkAraNamupAdAnam; guNAdAvatiprasaktaH tantupaTayorapyAdhArAdheyabhAvasatvAcca / saMyogAtiriktasamavAye pramANA. bhAvAcca / na cAvayavAvayavyAdiviziSTa pratyayAnyathAnupapatyA tsiddhiH| saMyogasyava tabuddhiviSayatvAt / aklRptaviSayatvakalpanAt kluptaviSayasyaiva yuktatvAt / na cAvayavAvayavyAdiviziSTabuddhaH samavAyaviSayatva ekaviSayatvamiti lAghavam / itarathAnekaviSayatvAd gauravamiti vAcyam; saMyogasyApi bhedAbhAvAt / na cotpativinAzabhyAM tasyAnekatvamiti vAcyam / tporevaabhaavaat|| na ca ghaTasaMyogo vinaSTa iti pratyayo mAnamiti vAcyam; laukikAnAM ghaTo naSTa ityeva buddhadarzanAt / bhUtale ghaTasambandho nAstItyanubhavastu samavAyo netyanubhavena tulyH| kAryAzrayatvenApi tallakSaNaM vizeSyata ityAzajhyAha -tathApIti / cazabdo ghaTAderityatra saMbadhyate tena tatsamavAyaH samuccIyate / bhUtalAdAvativyAptiparihArAya vizeSaNAntaramAzaGkya pariharati-na ceti / guNAdAviti / rUpAdyAdhArakAlAderapi tadupAdAnatvaprasaGgAdityarthaH / kAlAderguNAdinA'dhArAdheyasaMvandhasyApi sattvAnna samavAyamAtramityAzaMkya tantupaTayorapi sa tulya ityAha - tantupaTayoriti / kiM ca samavAyasadbhAve mAnAbhAvena tasyaivAsatvAt tad ghaTitaM lakSaNamayuktamityabhipretyAha-saMyogeti / ___ "iha tantuSa paTo" "nIla mutpalami" tyAdiviziSTapratyayaH saMvandhaviSayaH viziSTapratyayatvAt kuNDebadaramiti pratyayavat vipakSe ca viziSTapratyayAnupapattirityanumAnameva tatra mAnamityAzaMkyArthAntaratvena dUSayati - na ceti / saMyogAnAmajantatvenAvayavAvayavyAdiviziSTapratyayAnAM tadviSayatve gauravaM tadatiriktasamavAyabhede mAnAbhAvAt tadviSayatve lAghavamiti samavAyaviSayatvameva yuktamityAzakya saMyogabhede'pi mAnAbhAvAt so'pi sarvatraka evetyAha--na cetyAdinA / kriyayA pUrvasaMyoganAzAduttarasaMyogotpatteH tadanekatvamAvazyakamityAzaMkya hetvasiddhayA dUSayati-na ceti / saMyoganAzAderanubhavasiddhatvAt kathamabhAva ityAzaGkyAha-na ceti / saMyogo naSTa ityAdyanubhavaH kiM laukikAnAM uta vaizeSikamate vyutpannAnAm / nAdya ityAha-laukikAnAmiti / ghaTanAzAnantaraM mRdi tatsamavAyo netyanubhavo yathA sNbndhinaashaadivissystthaaympiityrthH| Page #313 -------------------------------------------------------------------------- ________________ 292 saTIkAdvaitadIpikAyAm vaizeSikAdigranthAbhyAsavatAM bhUtale ghaTasaMyogo naSTa iti pratItirastIti cet, tahi prAbhAkarAdizAstrAbhyAsavatAM tantuSu paTasamavAyo naSTa iti pratItirapi samavAyAnityatve mAnamasti / samavAyasya lAghavenaikatayA siddhau tadvinAzapratyayaH sambandhivinAzaviSaya iti cet / saMyoge'pi tulyam / na caivaM sambandhinoH satoH saMyogAnupalabdhirna syAditi vAcyam; ghaTAdAvapi buddhayAdisamavAyAnupalabdhirna syAditi tulyatvAt / buddhinirUpitaH samavAyastatra nAstIti cet, tarhi uddhataghaTe bhUtale ghaTanirUpitasaMyogAbhAvAdanupalabdhiriti tulyam / samavAyasyaikatvAt ghaTespyastyeva buddhi samavAyaH / buddhestatrAbhAvAt ghaTo buddhimAniti buddhirnAstIti cet / tayuddhataghaTabhUtalasaMyoge'pi tulyam / bhavadbhirghaTasya jJAnAdhAratvAbhyupagamAcca / / kiM ca vyavadhAnaM saMyuktadhIpratibandhakama, lAghavena saMyogasyaikatve siddha vyavadhAnadazAyAM niyamena saMyogAnanubhavena tasya tatpratibandhakatvasya pramANasiddhatvAta; na ca guNeSu saMyogAnupapattiH saMkhyAvat saMyogasyApyupapatteH / saMyogasya tu samavAya vatasvarUpameva smbndhH| dvitoyaM zaGkate-baizeSive ti / parIkSakAnubhavasya samavAyanAze'pi satvAt tasyApyanekatvaM syAdityAha-tIti / samavAyaikyasya prAmANikatvAtteSAM tadvinAzapratyayo'nyaviSaya iti zaGkate-samavAyasyeti / saMyogasyApi lAghavenaikyasiddhestannAzapratyayo'pi saMbadhiviSaya ityAha-- saMyoge'pi / saMyogAbhAvabuddhaH saMbandhyabhAvaviSayatve ghaTe bhUtalAduddhate'pi saMbandhidvayasya satvAt tatra kathaM saMyogAnupalabdhiH kathaM vA tadabhAvopalabdhirityAzakya tava mate Atmani buddhyAdau satyapi ghaTAdau tadanupalabdhivaditi pariharati - na caivabhityAdinA / ghaTAdI samavAyasvarUpe satyapi buddhiviziSTasamavAyAbhAvAt tadanupalabdhirityAzaMkya tulya. muttaramityAha-buddhItyAdinA / ghaTe buddhisamavAyasatve'pi buddherevAbhAvAt tadviziSTapratyayo netyAzaMkyaitadapyanyatrApi tulyamityAha-samavAyasyeti / kiM ca paramate buddharghaTe'bhAvAdityetadevAyuktaM svarUpasaMbandhena buddhaghaTAdivRttitvAbhyupagamAdityAha bhavadbhirati / evamuddhRtaghaTabhUtalayoH satyapi saMyoge tadanupalabdhi pratibandhAparaM pratyupapAdya vastutaH tadupapAdakamAha-kiM ceti / vyavadhAnasya saMyogadhI pratibandhakatve na mAnamastItyata Aha-lAghaveneti / na ca saMyogAbhAvAtiriktaM vyavadhAnameva neti vAcyam / vibhAgasyaiva tattvAt / sa ca kvacitkriyAjanyaH kvacidvibhAgajaH kvacidanyaditi bhAvaH / guNaguNyAdInAM kathaM saMyogastasya dravyamAtravRttitvAdityata Aha-na ca guNepviti / nanu saMyogasya svAzrayeNa Page #314 -------------------------------------------------------------------------- ________________ tRtIyaH parichecdaH 293 atha sarvatrApi svarUpameva saMbandho'stviti cet, kAmamastu nAsmAkaM kAcit kSatiH / tathApi na vikAravatkAraNatvamupAdAnatvam / astu tarhi samavAyo'neka iti cet, na tAvatsa nityH| saMbandhidvayotpatteH pUrva saMbandhasthityayogAt / saMbandhasya saMbandhyAzrayatvaniyamAt / anityatve ca samavAyasyApyupAdAnaM tatsamavAyo cet, samavAyAnantyAta ekamapi kArya na siddhayet / saMbandhyutpatteH pUrva saMbandhAnutpattezca samavAyAntarAnaGgIkAre ca tadupAdAne lakSaNAvyAptiH / na ca samavAyo nirupAdAna iti vAcyama; bhAvakAryasya sopAdAnatvaniyamAt / nirupAdAnAt sakAraNakatvavyAvRttaH kAryatvAyogAcca / nApi pariNAmisvamupAdAnatvam / taddhi tAtvikarUpAntarAmedaH / tanna, abhede rUpAntaratvavyAghAtAta rUpAntaratve cAbhedavyAghAtAt bhedAbhedayozca nirasiSyamANatvAt / tasmAta saMbandhAbhAve tatra vRttyayogAt saMbandho ghAcyaH / so'pi saMyogazcedanavasthApAta iti samavAya eva sa iti netyAha-saMyogasya / svarUpasaMbandhasya kutracidviziSTapratyayAlambanatve sarvatrApi tata eva tadupapatteH saMyogo'pi na siddhayediti zaGkate-ayeti / advaitavAdinaH svarUpa. saMbandhAtiriktasaMyogAbhAve na kAcidanupapattirityAha-kAmamiti / pareNApi sarvatra svarUpasaMbandhAbhyupagame taduktamupAdAnalakSaNamayuktaM nimittakAraNe'pi gatatvAdityabhipretyAha-tathApIti / samavAyasyAnekatvAnna ghaTasamavAyo daNDe'sti / ata upAdAnalakSaNe nAtivyAptiriti gurumatAnuvartI zaGkate-astviti / kimasmin mate tantupaTasamavAyo'nAdirjanyo vA ? nAdya ityAha-na tAvaditi / na ca saMbandhyabhAve'pi ghaTatvAdivatsamavAyo'pi kAle vartatAmiti vAcyam / tatra rAnAbhAvAt / samavAyAnekatve tantuSu paTasaMbandha utpanna iti pratIteH samavAyaviSayatve dhikAbhAvAcceti bhaavH| dvitIye samavAyasyApyupAdAnamasti na vA ? Aye tadupAdAnaM tatsamavAyavanna vA? Adye doSamAha- anityatva iti / kiJca tantuSu paTasamavAyotpattyanantaraM tadupAdAnapaTotpattiH tadutpattau ca tatsamavAyotpattiritItaretarAzraya ityabhipretyAhasaMbandhIti / dvitIye doSamAha-samavAyeti / samavAyasyopAdAnaM neti kalpaM dUSayatina ceti / nirUpAdAnatAkasyAkAraNakatva niyamAt kAryatApi na syAdityAhanirupAdAneti / vikAritvaM pariNAmitvamiti kalpaM dUSayati-nApIti / pariNAmitvalakSaNapolocanayA'saMbhavamAha-taddhItyAdinA / kAryasya kAraNAdabhede'pi bhedasyApi Page #315 -------------------------------------------------------------------------- ________________ 294 saTIkAdvaitadIpikAyAm paramate kathamapi nopAdAnalakSaNaM nirvahati / svamate upAdAnalakSaNoktiH ____ asmanmate tu yadabhinna kAryamutpadyate tatkAraNamupAdAnam / abhedazca pRthakasattAzUnyatvam / taccAvidyAbrahmaNoH samAnam / tathAhi avidyAtAvadbhUtabhautikAkAreNa prinnmte| tatra zuddhabrahmagatA bhUtAkAreNa tadavacchinnabrahmagatA tttdbhautikaakaarnn| na ca jagato'vidyApariNAmatve prmaannaabhaavH| jagadavidyApariNAmaH kAryatvAt zuktirUpyavat / na ca bAdhitatvamupAdhiH, sAdhanavyApakatvAt, jagajjaDopAdAnakaM kAryatvAt saMmatavat, taccakaM lAghavAt / tadapi parizeSAdajJAnamiti vkssyte| na cAnvayavyatirekasiddhamRdAdhupAdAne'tiriktopadAne gauravaM, uktaanumaanaatttsiddheH| avidyAyAmanumAnAntaram athavA tantvanupAdAnaM kArya paTopAdAnajaDopAdAnakaM kAryatvAta paTavat / tacca jaDaM lAghavAdekaM siddhayati / tadevAjJAnaM, tadanyasyAsaMbhavAt / sarvasyApi satvAdrUpAntaratvamityAzaMkyAha-bhedAbhedayoriti / evaM parAbhimatopAdAnalakSaNaM nirAkRtya svAbhimatalakSaNamAha- asmanmata iti / kAryasya kAraNAdabhede kathaM kAryakAraNabhAva ityAzaGkyAha--abhedazceti / kAryasyAnirvacanIyatvena kAraNasattAtirekeNa svataH sattAbhAvepyanirvacanIyabhedAt kAryakAraNabhAvopapattiriti bhAvaH / asya ca nAvyAptyAdirityAha-tacceti / ekenaivopAdAnena jagadutpatteH kimarthamavidyAbrahmaNorubhayorupAdAnatetyAzakyAvidyAyAH tAvadanirvacanIyajagadAkArapariNAmitayopAdAnatvaM sAdhayatiavidyeti / bhUtabhautikAnAmavidyApariNAmamitve bhautikAnAM kathaM bhUtapAratantryamityAzakya tatra vizeSamAha--tatreti / tadavacchinneti / bhutAderavidyApariNAmasve mAnAbhAvAnnoktavibhAga ityata Aha-na ceti, sAdhanavyApakatvAditi / jagato'pi neha nAnAsti kiJca netyAdizrutibAdhitatvAditi bhAvaH / dRSTAnto'saMpratipanna iti manvAnaM pratyanumAnAntaramAha-jagaditi / paramANvAdyupAdAnatvenArthAntaratAmArAGyAha-tacceti / mRdAdhupAdAnenaiva sarvakAryasiddharupapattestadatiriktamAyopAdAnatvakalpane gauravamityAzakya kAryatvahetunA sargAdyakAryANAM mAyopAdAnatvasiddherlAghavena kAryamAtrasyaiva tadupAdAnatvasaMbhavAt paramate ghaTAdAvanekakartRkatvavadanekopAdAnatve'pi na doSa ityabhipretyAha-na cetyAdinA / anumAnAntaramAha--athaveti / tantUpAdAnatayA'rthAntaravAraNAya tantvanupAdAnamityuktam / brahmopAdAnatayA'rthAntaravAra Page #316 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 295 ghaTasyAnugatekopAdAnatvAbhAve ghaTo ghaTa ityanugatapratyayasya nirAlambatvaprasaGgAta, anugataviSayamantareNa tadayogAt / na ca ghaTatvajAtistadviSaya iti vAcyam; tasyAnugatasya nityatve prmaannaabhaavaat| na hi sarvamuktau ghaTatvAdisadbhAve kishcinmaanmsti| anAdikAryapravAhAnugatatayA tasyAnAditvAnnityatvaM siddhamiti cet / na, prAgabhAvApratiyogitvasya dhvaMsapratiyogitvenAvirodhAdaprayojakatvAt / anArapi pramANasiddhadhvaMsakAraNAt dhvaMsasyAvazyakatvAt ekasyaiva ghaTapaTAdyanugatabuddhiviSayatve saMbhavati ghaTatvAdyanantajAtau gauravAcca / na caivaM ghaTAdAvapi paTa iti buddhiprsnggH| ghaTAdivRttijAtereva tatrApi satvAditi vAcyam; paTabuddhau paTasyApi kAraNatva t / sarvasarvagatA jatiriti mate vyaktivizeSasamavAyAdeva tasyAstabuddhi NAya jaDapadam / etAvatA kathamajJAnasopAdAnatvasiddhirityata Aha-tacceti / nanUktamajJAnAtiriktapaTopAdAnakaM kAryatvAt paTavadityAbhAsasAmyamiti cet na, asyAprayojakatvAt / ajJAnAriktaikajaDopAdAnasyAnupalabdhiviruddhatvAcceti bhaavH| tarhi tvaduktasAdhye'pi heturaprayojaka ityata Aha-sarvasyati / parAbhimatajAtirevAnugatabuddhyAlambanamityata Aha-na ceti / parAbhimatajAtenityatvAdanugatabuddhayAlambanasya nityatve mAnAbhAvAnna jaatitetyrthH| anugatabuddhireva tatra mAnamityAzaya sarvamuktyanantaraM tadabhAvAttadA jAtinaM syAdityAha-na hIti / __ ghaTAkArAnugatabuddhipravAhasyAnAditvAt tadAlambanatayA ghaTatvAderanAditvasiddhau tato nityatvamanumIyata iti zaGkate-anAdIti / anityatve'pyanAditvasaMbhavAt aprayojako heturiti dUSayati-na prAgabhAveti / kiM ca "yatra tvasya sarvamAtmaivAbhUt" "tathA vidvAna nAmarUpAdvimukta" ityAdizrutyA jaDamAtrasya nAzazravaNAt; sarvamanityaM jaDatvAdityanumAnAcca tasya nAza Avazyaka ityabhipretyAha-anAderapIti / kiJca sarvatrakasyaivAjJAnasyAnugatabuddhayAlambanatve lAghavaM parAbhimatajAterAlambanatve ghaTatvapaTatyAdyanantajAteH kalpyatvAd gauravamityAha-ekasyeti / upAdAnatayA'jJAnasyaiva ghaTapaTAdyAkArAnugatabuddhayAlambanatve ghaTe'pi paTabuddhiH paTe ghaTabuddhirityAdyatiprasaGgaH syAdityata Aha-na ceti / ghaTAdivRttijAteriti / ghaTAdhupAdAnatayA'nugatAjJAnajAterityarthaH / vyaktivizeSopahitasyaiva tadAkArAnugatabuddhigocaratvAditi hetumAha-paTeti / jAtervyaktivizeSoparAgAd ghaTAdyAkArabuddhigocaratvasya parairapyaGgIkArAt sarvAnugatAvidyArUpajAterapi tadupapattirityAha-sarvasarvagateti / sarvAjAtiH katsnyena sarvagateti 38 Page #317 -------------------------------------------------------------------------- ________________ 296 saTIkAdvaitadIpikAyAm viSayatvavadekAnugatasyApi tathAtvopapatteH / vyaktisarvagatA jAtiriti mate'pi vyaktivizeSasyAvazyakatvAt / sarvAdhAre kAle sarvajAtisatve'pi ghaTAdibuddhayabhA. vAcca / samavAyavRttyA yatra jAtistatraiva tadbuddhiH / samavAyena vRttizca vyaktivizeSa eva tathaivAnubhavAditi cet, taha.kasyApi vyaktivizeSatAdAtmyAt tattabuddhiriti kimnntjaatiklpnyaa| tasmAjjaDaM kAraNameva kAryeSvanusyUtaM tattadanugatabuddhiviSayaH / taccAsmadabhimatA'vidyaiva / bhanugatabuddhiviSayo jaDa: avidyeva / tathAhi-mRdghaTayoH saamaanaadhikrnnyaanubhvaadbhedH| na ca jAtA'jAtayoH pAramArthiko bhedaH sNbhvti| pUrvamapyupalambhaprasaGgAt / kAryakAraNabhAvAnupapattezca / mata ityarthaH / jAtiyaktivizeSeSveva sarvAtmanA vartata iti mate'pi ghaTatvAdeH paTAdivilakSaNavyaktivizeSaparatantratayA tadupa gAdeva ghaTAdyAkAraghIgocaretyAha-vyaktisarveti / asminmate kAle sarvajAteH satvAt tasya vyaktivizeSatvAbhAvAdeva tatra na ghaTAdyAkAradhIriti vyatirekamAha-sarvAdhAreti / / ___ghaTAkArabuddhau ghaTatvAdisamavAya eva niyAmako na vyaktivizeSa iti zaGkatesamavAyeti / kAlAdAvapi samavAyena vRttiH kinna syAdityata Aha-samavAyeneti / avidyAyA jAterapi vyaktivizeSatAdAtmyAttattadAkArabuddhigocaratopapatteH tadatiriktAnantajAtitatsamavAyakalpane gauravamiti dUSayati-tIti / ghaTAdiSu lAghavAdekameva jaDAtmakamupAdAnamanugatabuddhayAlambanamityupasaMharati-tasmAditi / taduktam jADya jagatyanugataM khalu bhAvarUpa mauDhya ca puMgatamidaM pratibhAti tAdRk / jADyauM ca mauDhyamiti cAnubhavAdisiddha majJAnamAhurapavargavidhAnadakSAH / tacca jaDaM parAbhimatA prakRtirevetyata Aha-tacceti / nirvacanIyakAyasyAvidyaivopAdAnamityabhipretya tasya pAramArthikatvamapavadati-tathAhIti / jAtAjAtayoriti / pUrvottarakAlabhAvinorityarthaH mRda eva ghaTatve tasya mRdi daNDAdisamavadhAnAt pUrvamapi upalambhaH syAnmRtsvarUpasyeva ghaTasyApi kAraNaM na syAdityAha-pUrvamiti / mRdaH svenAbheda eva ghaTe, na tu bhedAbhedau, tatazca bhedApUrvamanupalabdhiH kAryakAraNabhAvazcopa Page #318 -------------------------------------------------------------------------- ________________ . tRtIyaH paricchedaH 297 nanu kAryakAraNayorbhedAbhedau, tato noktadoSaH / na ca virodhAdekasya na bhedAbhedAviti vaacym| pramANasiddhatvAt / 'mRdghaTa'iti hi sAmAnAdhikaraNyAnubhava: srvsNprtipnnH| sa cAtyantabhede daNDaghaTayoradRSTaH, atyantAbhede ca 'ghaTo ghaTaH" iti na dRSTa iti mRddhaTayorbhedAbhedanimittaH sa iti cet / na, pRthabadhnodarAkAraviziSTaM hi vastu ghttshbdaarthH| na kevalA mRt tasyAM ghaTabuddhizabdayorabhAvAt / tatra hi yadi ghaTo mRdabhinnaH pUrvamapi mRdiva kambugrIvAkAro'nubhUyeta mRt svasminiva ghaTe'pi na kAraNaM syAt / bhedamAdAya sarvamupapadyata iti cet, kiM tena sthitikAla iva prAgapi pratiyogisatvAvirodhinA / nahi bhedo vidyamAnasya pratiyogino'nupalambhe prayojako na vA kAryatve / ghaTasthitikAle'pi tatprasaGgAt / nanu pUrva na sana ghaTa iti cet, na, tadabhinnAyAM mRdi satyAM tadasatvAnupapatteH / ghaTAkAreNa bheda eva ceta, kasya tahi abhedaH ? ghaTasyaiva mRdAtmanA'bheda iti cet, tahi ghaTAbhinnamRdi satyAM na tasyAsatvamiti pUrvoktadoSaH / na ca ghaTAbhedo mRdeva sA ca pUrvamapi vartate bhedAMzastu ghaTaH pUrva nAstIti noktadoSa iti vAcyam / yata evaM mRddhaTazceti dvayameva tattAdAtmyaM syAt tadubhayaM cAtyantaM bhinnameveti na bhedAbhedau / padyata iti zaGkate-na nviti / mRdaH svagatabhedo yathA bhedaviruddhaH evaM ghaTAdapyabhedo'sti cet viruddho bhedo na syAdityAzaGkaya kAraNAdInAM bhedAbhedayoH prAmANikatvAnna virodha ityAha-na ceti / kevalaM bhede kevalAbhede vA sAmAdhikaraNyapratyayAdarzanAd bhedAbhedau ca sarvatra tadviSayAviti sa prAmANika ityAha-mRdaghaTa iti / tatra ghaTapadArthaM pradarzayan tasya mRdabhedaprayuktapUrvoktadoSo'trApi duSparihara iti dUSayati-na hi pRthubuddhneti / bhedasyApi satvAd ghaTasya pUrvamanupalambho mRdastatkAraNatA cetyuktamanuvadati -bhedamiti / mRdgatarUpAdika yathA mRdanupalambhe mRdo mRtkAryatve ca na prayojakaM tatkasya hetoH mRdi mRdabhedAviruddhatvAdevaM mRdghaTabhedasyApi tadabhedAviruddhatve tato ghaTAnupalaMbhAdi na siddhayeta ghaTasthitidazAyAM satyapi bhede ghaTAnupalambhAderabhAvAdityAha-kiM teneti / ghaTotpatteH pUrvaM tadabhedasya satvepi ghaTasyAsatvAt tadanupalambhAdiriti zaGkate-nanviti / mRdabhinne sati mRda iva ghaTAbhinne sati tasyApyasatvamayuktamityAha-na tadabhinnAyAmiti / ghaTasya ghaTAkAreNa na mRdabhedaH yenoktadoSaH syAditi zaGkate-ghaTAkAreNeti / tahi bhedAbhedoktirayuktA syAdityabhipretyAha-kasyeti / ghaTasva mRdrapeNa tadabhedo'pyastIti zaGkate-ghaTasyeti / ghaTasya mRdabhedamitve mRtsamaye ghaTasatvasyAvazyakatvAdanupalabhAdyanupapattistadavasthetyabhipretyAha-tIti / nanu na kAryakAraNAtiriktau bhedAbhedau kintu kAraNamevAbhedaH kArya cotpatteH Page #319 -------------------------------------------------------------------------- ________________ 298 saTIkAdvaitadIpikAyAma sAmAnAdhikaraNyapratIteviSayavyavasyA kastahi mRdghaTa ityAdi sAmAnAdhikaraNyAnubhavaviSayaH ? tAdAtmyameva / kiM tata, ucyate-bhinnatve satyabhinnasattAkatvaM asti hi mRdghaTayoretattAdAtmyam; upAdAnopAdeyayoH satvabhedAbhAvAta / anyathA mRddhaTa iti saamaanaadhikrnnyaayogaat| daNDaghaTayostu naivaM bhede samAne'pi daNDAdhiSThAnAttadupahitAt tatsatvAd ghaTasattAyA anyatvAt, tadanyatvaM ca ghaTasatvasya daNDAdyabhAve'pi san ghaTa ityanubhavAta daNDo ghaTa ityananubhavAcca siddham / nanvevamekaghaTakAryarUparasAdInAM ghaTasattakaiva satteti rUparasAderanyonyaM sAmAnAdhikaraNyAnubhavaH syAditi cet, na / ghaTo hi na rUpAdInAM kAraNam / rUpAdibhiH sahaivotpatteH sarvAnubhavasiddhatvAt, bhinnakAlotpattau pramANAbhAvAt / kAryabhedasya mRttadgatarUpAdighaTitasAmagrIbhedAdeva saMbhavAt / na ca kAryasyopAdAnAzrayatvaniyamAnna ghaTe rUpAdikaM syAditi vAcyam / pUrvamasaditi nAnupalabhAdyanupapattirityAzaMkyAtyantabhedavAdimatAnna vizeSa iti pariharati-nacetyAdinA / ___ evaM bhedAbhedayoH sAmAnAdhikaraNyadhIgocaratvaM nirasya svayamAkAkSApUrvaka tadviSayaM nirUpayati - kstiityaadin| / bhinnatva iti / na ca bhinnayorabhinnasattAkatvaM viruddhamiti vAcyam bhedasya sattAvacchedakatve hi tathA syAdupAdAnopAdeyabhedazca na sattAvacchedastathAtve mRdaghaTa iti pratyayAyogAt / tatazcopAdAnAvacchinnAdhiSThAnasattaivopAdeyenApyavacchidyata iti tayo de'pyekasattAkatva miti vakSyamANatvAditi bhAvaH / daNDaghaTayorapyekAdhiSThAnasattAvacchedakatvAdabhinnasattAkatve bhinnatvaM ca tulyamityAzaMkyAha - daNDaghaTayoriti / daNDaghaTayorbhedasya sattAvacchedakatayA tayorapiparasparAnavacchinnasattAvacchedakatvenaikasyAnyopahitasattAsaMbandhitvAbhAvAnnaikasatvamiti bhaavH| upAdAnasattaivopAdeyasattA cedrUparasayorapi ghaTasattaiva satteti tayorapyabhinnasattAkatayA tAdAtmyAnubhavaH syAditi zaGkate - nanviti / rUparasAdInAM ghaTakAryatvamevAyuktamiti tAvadAha - na ghaTo hIti ! ghaTasya rUpAdyakAraNatve ghaTasAmagrIta eva tdutpttirvaacyaa| tathA ca sAmagrIbhedAbhAvAt kAryabhedo na syAdityata Aha - kAryabhedasyeti / mRda eva ghaTakAraNatvAttadgatarUpAdezca ghaTarUpAdAveva kAraNatvAt sAmagrIbheda ityarthaH / ___ghaTasya rUpAdyanupAdAnatve tadAzrayatvaM na syAt ghaTAdikAryAnupAdAnasya tadanAzrayatvadarzanAdityAzakya kAryadravyANAM svAsamavAyikAraNasamAnAdhikaraNatvaniyame'pi guNeSu tadabhAvavadupAdAnAzritatvaniyamo'pi neti pariharati - na cetyAdinA / tatsamAna Page #320 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 299 guNAnAM kAryatve'pi svAsamavAyikAraNAsamAnAzrayatvavat kAraNAtiriktAzrayatvasyApi guNAdau sNbhvaat| na ca samAnakAlInayorAzrayAyibhAvo'nupapannaH savyetaraviSANavaditi vAcyam / savyetaraviSANayohi saMbandhAbhAvaprayukta aashryaashryitvaabhaavH| na tu samAnakAlInatvaprayuktaH bhinnakAlotpannayorapi saMbandhAbhAve tadabhAvAt / samAnakAlInayorapi saMbandhe ghaTapaTayonityayozcAzrayAyibhAvadarzanAta / ghaTarUpayostu samAnakAlInayorapi tAdAtmyaM pramANasiddham / abhinnasattAkarUpatAdAtmyasya samAnakAlInayorapyavirodhAcca / anyathA 'zuklo ghaTaH' ityAdisAmAnAdhikaraNyAnubhavAyogAt / na ca 'zuklo ghaTaH' iti matublopAdabhedavatpratIyate na tvarthagatyA'bhedo'stIti vAcyam / zAbde hi jJAne matublopAt bhedatirodhAnaM na tu pratyakSAnubhave'pi, anubhUyate ca "zuklo ghaTaH" iti / matublopAnuzAsanaM abhedasUcanArtham kiM ca matublopAnuzAsane'pyAcAryasya sattA'bhedalakSaNatAdAtmyameva mUlam / yutasiddhayostathAnuzAsanAbhAvAt / tasmAdayaM ghaTa iti sAmAnAdhikaraNyAnubhavasya kAlIne tadanAzrayatvasya savyetaraviSANAdau darzanAd ghaTAderapi rUpAdisamAnakAlInatve tadAzrayatvaM na syAdityAMzabaya dRSTAnte saMbandhAbhASa upAdhiriti dUSayati-na ca samAneti / yadi samAnakAlInatvamAzrayAzrayibhAvAbhAvaprayojakaM syAt tahi bhinnakAlInayoniyamenAzrayAzrayibhAvaH syAt sarvatretyAha-bhinnakAleti / vyabhicAramapyAhaHsamAne te / ghaTarUpayoH samAnakAlInatve kAryakAraNabhAvAbhAvAt tAdAtmyaM vA kathamityAzaGya tasyA rakto ghaTa ityAdyanubhavasiddhatvAdavirodhAcca nAnupapattirityAha-ghaTarUpayoriti / guNaguNinoratyantabhedavAdinaM pratyAha - anyatheti / guNavacanebhyA uttarasya matupo lopasmaraNAcchukla iti zulkaguNavatvamevocyate na tu tadabheda ityAzaGkyAha-na ca zukla ityAdinA / bhinnasattAkayoH saMvandhavyavahAre kAtyAyanena matublopAnabhidhAnAdguNavacaneSu tadabhidhAnaM guNaguNinozca bhinnasattAkatvarUpatAdAtmyaprayuktamevetyAha-kiMceti / guNaguNinoH sAmAnAdhikaraNyAnubhavamAtreNa kathaM tAdAtmyasiddhiH samvandhAntarasyaiva tadviSayatvasaMbhavAdityAzaGkyAyaM ghaTa ityAdyanubhave tAdAtmyasya viSayatayA klRptatvAt sa evAtrApi viSayo nAnya ityupasaMharati-tasmAditi / evaM ca rUparasAdInAM yattAdAtmyamApAditaM tadapyayuktamityAha-tathA ceti / upAdAnamavidyAdi Azrayo ghaTAdi; abhedo 'bhinnasattAkatvaM yadyapi rUparasAdinA ghaTasattaivAvacchidyate tathApi rUpAdyavacchinnasattA na rasAdinA'vacchidyate na vA tayostatprayojakaH sattAnavacchedakabhedaH / ato na tayostA Page #321 -------------------------------------------------------------------------- ________________ saTokAdvaitadIpikAyAm svaprakArIbhUtadhamadvayaviziSTAbhedaviSayatvasya klaptatvAt / anyatrApi tasya sa eva viSayaH / tathA copAdAnAzrayAbhyAmevAbhedo guNAnAM rUparasAdInAm / nAnyo'nyaM rUpAdyavacchinnatayA ghaTasattAyA rasAdisattAtmatvAbhAvAt tadbhedasyApi sattAvacchedakatvAt / tatrApyanubhava eva maanm| nanu mRddhaTayorbhede kathamekasattAkatvaM daNDaghaTa yoradarzanAditi cet / ki pramANapraznaH ? tatropapattiprazno vA ? Adye'bhihita eva sAmAnAdhikaraNyAnubhavaH / dvitIye tu daNDaghaTabhedavanmRdghaTabhedaH sattAvacchedako na bhavatIti bhede'pye kasattAkatvam / bhedasattAyA eva dharmipratiyogisattaikatvavirodhAt / anyathA daNDaghaTayoriva mRdghaTayorayutasiddhirna syAta teSAM bhedAvizeSAt / tasmAdadhiSThAnAtmasattaiva kAraNAjJAnenAvacchinnA kAryeNApyavacchidyata iti pariNAmapariNAminorekasattAkatvaM taadaatmym| etena ghaTaH kiM sadvilakSaNa eva tathA sati san ghaTa iti dhIna syAt / athAdhiSThAnAtmasattAdAtmyAt tathA pratItiH ghaTasya sattAdAtmyaM hi tadatiriktasattAzUnyatvamevetyadhiSThAnaM san ghaTazceti dvayameva / tathA ca ghaTasya sattAsaMbandhAbhAvAt na stprtiitivissytvmuppdyte| asadvilakSaNatvameva sadbuddhiviSaya iti cet / n| Atmani satvasyaiva sadbuddhi viSayatvAt / asanjJAnAnapekSapratItika dAtmyamityAha-nAnyo'nyamiti / satyapi rUpAdAvidaM sitaM netyAdyanubhava evoktArthe mAnamityAha-tatreti / bhinnayorabhinnasattAkatvasya kvacidapyadarzanAt mRdghaTayostatkathamiti pRcchati--nanviti / prazna viSayaM vikalpayannuttaramAha "kimiti / bhedasya sattAnavacchedakatve'pi tatsvarUpasya vidyamAnatvAt kathamekasattAkatvamityata Aha-bhedasattAyA iti / bhedAvacchinnAdhiSThAnasattAyA evetyarthaH / bheda eva lAghavAt sattaikatvavirodhItyuktau bAdhakamAha-anyatheti / ayutasiddhirna syAditi / samavAyasya bhedAbhedayozca nirAsAditi bhaavH| mRdghaTAdAvuktanyAyenAjJAnatatkAryayorapi tAdAtmyasiddhirityAha-tasmAditi / ghaTAderadhiSThAnasattAvacchedakatvameva svato na satvamityabhyupagame ghaTaH sannityAdidhIvirodha ityAdi codyaM vakSyamANavidhayA nirastamityAha-eteneti / svataH sattAbhAve'pyadhiSThAnasattAyAstadAkAradhIriti zaGkate - atheti / ghaTasya sattAdAtmyaM nAma tadabhinnasattAkatvam / tacca pRthaksattAzUnyatvameva tathAtve'pi ghaTe sattAsaMvandhAsiddhestatra sadA kAradhIranupapannetyAha-ghaTasyeti / ghaTe satvAbhAve'pyasadvailakSaNyasya' vidyamAnatvAt sadbuddhiviSaya' iti zaGkate-aditi / Atmani ghaTe ca sadbuddherekarUpatvAt kutracit sattvaM tadviSayaH kutracidasadvailakSaNyamiti viSayabhedo'nucita ityabhipretyAha-nAtmanIti / Page #322 -------------------------------------------------------------------------- ________________ 301 tRtIyaH paricchedaH sattAyA niSpratiyogitvAcceti parAstam / sadrUpAdhiSThAne sadbhedAbhAvarUpatAdAtmyasyava sana ghaTa iti sAmAnAdhikaraNyAnubhavaviSayatvAt / athavA bhedasattA'virodhI kazcidanirvacanIyo dharmastAdAtmyam / ghaTasya daNDAdiva mRdo bhedAnanubhavAt / mRghaTa ityabhedAnubhavAcca / kAryakAraNabhAvasiddhaye sadbhedanirAkaraNam ___ nanu sadbhedAbhAve kAryakAraNabhAvazabdAntaravAcyatvAdikaM na syAditi cet, na, kAryakAraNabhAvAdyarthaM hi bhedo'pekSyate na tu sadbhedaH svapnarathAderapi kAryatvAdeH zrutyA dazitatvAt / tathA ca ghaTAdermUdAdipratiyogiko bhedo na bhedAntaravatsattAvacchedaka iti sAmAnAdhikaraNyapratItibalAt siddham / evaM ca pakSadvaye'pi bhedasya sattAzUnyatvAta kAryakAraNayoranirvacanIyo bheda ityucyte| ata eva bhegamAvasyeva tanniyatasyApi bhedasAmAnAdhikaraNyavirodhaH avirodhe vA kathaM bhedAbhedanirAsaH iti pratyuktam, samAnasattAkayoreva pratiyogitadabhAvataniyatayovirodhAt / tasmAt kAryasya tadbhadasya ca sadvilakSaNatva eva kAraNa asajjJAnamanapekSyaiva san ghaTa iti [pratIteH] asadvailakSaNyaM na tadviSaya ityAha-ataditi / ghaTasya vastuto'dhiSThAnasattayA saMbandhAbhAve'pi tatpratiyogikavAstavabhedasyApyabhAvAt sattAnavacchedakabhedavattvarUpatAdAtmyasaMbandhAdadhiSThAnasattAvacchedakatvena sadbuddhigocaratetya ha-sadrapeti / padArthAntaraM vA tAdAtmyamityAha-athaveti / bhedasattA'virodhIti / sattAnavacchedakabhedAvirodhItyarthaH tatra mAnamAha-ghaTasyeti / / mRdghaTayoH sattAvacchedakabhedamAtre kAryakAraNabhAvo'paryAyapadavAcyatA ca na syAditi zaGkate-nanviti / bhedamAtre sati sattAvacchedakabhedAbhAvena kAryakAraNabhAvAbhAvAderadarzanAdbhada eva tatra prayojakaH sa mRddhaTayorapi tulya ityabhipretyAha-na kAryAta / mRdghaTabhedasya sattAnavacchedakatve bAdhakAbhAvAt sa eva sAmAnAdhikaraNyadhIniyAmaka ityAha-tathAceti / sattAnavacchedakabhedo bhedasattAvirodhyanirvacanIyadharmo vA tAdAtmyamiti pakSadvaye'pi kAryakAraNabhedo'nirvacanIya ityAha--evaM ceti / nanvabhedasya yathA bhedena virodhaH tathA'bhedaniyatAbhinnasattAkatvasyApi tena virodhAnna bhinnayorabhinnasattAkatvamiti codyaM bhedasyAnirvacanIyatvAdeva nirastamityAhaata eveti / anirvacanIyabhedena tadabhAvasya na virodha ityabhipretya virodhaprayojakamAhasamAneti / pratiyogI ca tadabhAvatanniyataM ca dvaMdvaikavadbhAve pratiyogitadabhAvataniyate tyorityrthH| kAryasya tabhedasya ca satyatve kAraNAbhinnasattAkatvarUpatAdAtmyAyogAttayoranirvacanIyatvamAvazyaka; tacca sanmAtropAdAnatve'nupapannamityanirvacanIyA. vidyApi tadupAdAnamityAha-tasmAditi / parairapi sadvilakSaNakAryopAdAnAGgIkAre Page #323 -------------------------------------------------------------------------- ________________ 302 saTIkAdatadIpikAyAm tAdAtmyaM saMbhavatItyavidyaivAsmadabhimatA kAraNaM parAbhimatAta kAraNAta sadvilakSaNakAryAnutpatteH / anyathA nAmamAtre vivAdaH syAt / paTe adhikatantuyojane paTAntarotpattinirAkaraNam ___ evaM paTAdikArya dvitantukAdi paTe satyeva jAyamAnaM kiM tato bhinnamevAbhinnaM vA? nAdyaH / mUrtAnAmanekeSAM yugapadekatra samavAyAyogAt / nanvata eva pUrvapaTanAze satyeva paTAntaraM jAyata iti cet, na, tritantukAdipaTapUrva puurvpttsyaanubhuuymaantvaat| na ca svAbhyupagamavirodhenAnubhavo vaadhyte| pUrvapaTanAze hetumapi na pshyaamH| samavAyyasamavAyinoH satvAt tava mate tadanyataravinAzasyaiva dravyanAze hetutvAt / saMyoganAzAdeva pUrvapaTanAzaH sa ca kriyayeti cet, karma tAvadavayavini saMyogAdivadavyApyavRttipratyakSamanubhUyate sUtrAdidravye veSTitabhAgAtiriktapradeze karmAnubhavAt / na ca tatrAvayavavRtyeva karma, sUtraM calatItyabAdhitAnubhavAt / anyathA saMyogAderavyApyavRttitvaM na siddhayet / na caivaM sarvakarmaNo'pyavyAvRttitvaprasaGgaH, anubhavAnurodhenaikasyAvyApyavRttitve sarvasya tthaatvniymaabhaavaat| na ca vyApyavRttijAtIyasya vyApyavRttitvaniyama iti vAcyam; anubhavavirodhAd vyAptigrahAyogAt |citrruupaadau tadabhAvAcca / aprayojakatvAcca / tasmAdyadaMze pratibaMdhastaditarAMze karmeti paTasamavAyapradeze dRDhaveSTanAdipratibaMdhAt karmAnutpattau ttsNyogvinaashaanuppttiH| anyathA pratyakSasamavetakarmaNaH pratyakSatvAt pradezAntara iva tatrApi karmAnu saivAvidyeti na vivAda ityAha-anyatheti / . dvitantukapaTAdikAryANAmapi vastuto bhedAbhedAbhyAM dunirUpatvAdanirvacanIyatvenAvidyopAdAnatvamAvazyakamityAha-evamiti / kiM dvitantukAdipaTe satyeva tritantukAdipaTo jAyate uta tasminnaSTe ? Adye'pIdaM vaktavyamityAha-paTAdIti / bhedapakSe'pi ki tantava evottarapaTopAdAnamutottarottaratantusahitaH pUrvapaTa: ? AdyamasaMbhavena dUSayati-nAdya iti / pUrvapaTanAzAnantaramevottarapaTotpattipakSaM zaGkate-nanviti / tritantukAdipaTotpattaH pUrva tantuvadeva dvitantukAdipaTAnAmanubhUyamAnatvAt tannAzo na yukta ityAha-na tritantuketi / uttarapaTotpatteH pUrvaM paTanAzasyAsmAbhirabhyupagamAt / tadA tatsattAnubhavo bhrama ityata Aha-na ceti / vAdyabhyupagamavirodhena bhramatve na kimapi jJAnaM pramA syAditi bhaavH| dvitantukAdipaTanAzahetorabhAvAdapi tadA tannAzAsaMbhava ityAha-pUrvapaTeti / * samavAyikAraNanAzAdeva tannAza iti zaGkate-saMyogeti / yasmin pradeze dvitantukAdi. paTArambhastatra na kriyA'to na tadArambhakasaMyoganAza ityabhipretya kriyAyA avyApyavRttitAmAha-karmeti / sUtraikadeze'nubhUyamAnaM karma na sUtragataM kintu tadavazvagataM tatra ca vyApyaiva vartata ityAzaMkya sUtratvasAmAnAdhikaraNyAnubhavAnmavamityAha-na ca tatreti / Page #324 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 303 bhUyeta / nApi pUrvapaTottaratantubhyAM paTAntaraM jAyate etAvAneka eva paTa ityanubhavAt tantuSu paTa itivat paTe paTaH ubhau vetyananubhavAt paTasya tvantyAvayavitvA. bhyupgmaacc| etena tritantukAdipaTastantubhirArabhyate / sa ca tantupradezabhedasamavAyIti nirastam / dazahastadIrgha ekaH paTa itybaadhitaanubhvvirodhaat| pradezabhedAnekatvayorananubhavAcca / avayavinastavamate'vyApyavRttitvAbhAvAt / tatrApi dIrghatAtorekasya vizleSe sarvapaTAnAmananubhavaprasaGgAcca / tasmAt pUrvapaTAbhedenabottaraH paTo avayavini anubhUyamAnasyApyavayavadharmatayA vyApyavRttitvAbhidhAne'tiprasaGgamAhaanyatheti / karmaNaH kvacida pyavRttitve zIrAdiniSThasyApitathAtvApAta ityAzaGkyAha-na caivamiti / saMyogavanniyamo'numIyata iti zaGkitvA Aha-na ca vyApyeti / dalitaveNudala. dvayavibhAgasyAvyApyavRttitve'pi yathA vibhAgamAtre na tathAtvamevaM karmaNo'pItyabhipretyAhaanubhavavirodhAditi / vyabhicAramapyAha-citreti / na ca nelyAdivijAtIyameva citrarUpaM; tacca vyApyaiva vartata iti vAcyam / paTa: ekadeze saMyukta itivadekadeze nIla ityAdipratItervAdhakAbhAvAt / kAraNagatarUpAdInAM kArye sajAtIyarUpAdyArambhakatvaniyamAcca citrasya vijAtIyatvAnupapatteriti bhAvaH / karmaNo vyApyavRttitAniyamAd dvitantukAdipaTArambhakatantupradezAnAM gurutaradAruveSTitatayA karmAyogena tatratyasaMyoganAzAsaMbhava ityAha -tasmAditi / prArabdhapaTakatantupradezeSu karmAsti cedyogyAnupalabdhivirodha ityAha-anyathe ta / uttaratantusahitaH pUrvapaTa evopAdAnamiti pakSaM dUSayati-nApIti / tritantukAdipaTAnAM tantUpAdAnakatvepi naikatra samavAyastava mate'pi citrarUpava pradezabhedena bhinnAzrayatvAdityetadapyanubhavAdivirodhenAyuktamityAha - eteneti / kiM cAsmin pakSe dIrghatantUnAM pradezabhedena sarvapaTopAdAnatvAt tatraikasya tantovibhAge sarvapaTArambhakasaMyoganAzena tannAzApAtAdanantaraM tadupalambho na syAdityAhatatrApIti / na ca saMyuktatantubhireva khaNDapaTotpattestadanubhava iti vAcyam turIvemAdikAraNAntarAbhAvena tadutpattyayogAt / - na ca turIvemAdikaM mahApaTa eva kAraNaM na khaNDapaTa iti vAcyam / asmin pakSe mahApaTasyaivAbhAvena sarveSAM khaNDapaTatvAditi bhaavH| evaM bhedapakSaM nirasyAbhedapakSaM parizeSayati-tasmAditi / uttarottarapaTe pUrvapUrvapaTAbhedavAstaktvAyogAdanirvacanIyatvaM vAcyam / Page #325 -------------------------------------------------------------------------- ________________ 304 saTokAdvaitadIpikAyAma jnyte| na ca jAtasya jAyamAnAbhedo'vidyAM vinA saMbhavati / viruddhayorvAstava. kyAyogAt / anirvacanIyasyAdRSTamAtrAsAdhyasyAvidyopAdAnatvAt / avayavini parimANabhede adRSTAtiriktamAyAyA AvazyakatA . ata evAdRSTameva mAyeti parAbhimAno nirastaH / atrAdRSTAtiriktamAyAyA AvazyakatvAt / na ca dUrasthavanaspatyorivAvidyayA tadabhede tadbhada eva syAt / anyathA'bhedo mithyA na syAditi vAcyam, vanaspatyorabhedasyevAsya bhedAjJAnAjanyatvAt / tasmAt prathamapaTastatparimANaM ca tantvantarasaMyoge'vidyAmahimnA dunirUpasvarUpeNa varddhate / ata eva sa eva paTa etAvAnAsIditi vivekinAmapyanubhavaH / evamekasmAt paTAde rajjudravyotpattirapyavidyopAdAnatve pramANam / taddhayanvayavyatirekAbhyAM saMyogajanyaM saMyogazca dvitvasamAnAdhikaraNaH dvitvaM caikatvadvayajanyamiti nakasmin dvitvaM tadadhikaraNAdhikaraNakasaMyogazca tatvataH saMgacchate / na cAdhikaparimANAnyUnaparimANArambho'vidyAM vinA saMbhavati / * na ca dravyAntarameva na bhavatIti vAcyam / paTAderiva rajjvA api rUpasamA tacca tanmAtropAdAnatve'nupapannamityanirvacanIyAvidyopAdAnatvasiddhirityAha-na ca jAtasyeti / adRSTavazAdevAnirvacanIyakAryotpattirityAzaMkya tasya nimittamAtratvAt kAryAnurUpopAdAnaM vinA tdnuppnnmitybhipretyaadRssttmaatraasaadhysyetyuktm| adRSTAtiriktamAyAyA abhAvAcchra tyAdiSvadRSTameva mAyApadArtha iti parAbhimAno na yuktaH anirvacanI. yakAryasyAdRSTAtiriktamAyAM vina 'nupapattestasyA AvazyakatvAdityAha-ata eveti / . nanu kAryakAraNe vastuto bhinne, AvidyakAbhedavattvAt dUrasthavanaspatidvayavat / itarathA bhedasya mithyAtve'bhedasya satyatvApAtAditi netyAha---na ceti / vanaspatyorbhedAjJAnAttadabhedAropa iti tadbhedaH pAramArthikaH / __ atra tu brahmAjJAnAdeva kAryaM tadabhedazcAropita iti brahmaiva paramArtho na bhedAdirityabhipretyAha-vanasatyoriti / jAtAjAtAbhedasyAvidyakatve'nupapattyabhAvAt prathamakArya evottarottarakAryamityAha-tasmAditi / jAtAjAtAbhedAdibrahmAjJAnavilasita evetyatra gamakamAha-ata eveti / avidyopAdAnatve'pittyantaramAha-evamiti / dviguNIkRtapaTAdinaiva rajjurArabdhavyA kimavidyayetyAzaMkya tAM vinakasmin bhedadvitvAderayogena tanniyatasaMyogAderasaMbhavena dviguNIkaraNAderevAyogAtsA''vazyakItyAha-taddhItyAdinA / ___kiM coccataragirizikharavartivRkSAdAvalpatarugulmakarUpakAryaparimANasyAvidyakatvavadvistRtapaTArabbAlpatararajjudravyaparimANasyAvidyopAdAnatvaM vAyamityabhipretyAha-na ceti / paTa eva saMyogavizeSAdrajjutayA pratIyate na tadArabdhadravyAntaramityAzaMkya dravya Page #326 -------------------------------------------------------------------------- ________________ tRtAyaH pAracchedaH 305 khyAkAryabhedena dravyAntaratvAt / ekapaTamAtravRttisaMyogasyAvidyAM vinA'saMbhavena rajjupratIteH saMyuktadravyaviSayatvakalpanAnupapattezca / tasmAdekasmiMzcandra dvitvavadekasmin paTAdau dvitvasya mAyAtmakatvAttanniyamyaH saMyogo'pi tadAtmaka iti tatkAryamapi tthaiv| mAyayA adhikaparimANe vRkSAdau nyUnaparimANakArya dRSTamiti mahApaTArabdharajjuparimANamapi tAdRzameva / evaM bAlyAdizarIramapyuttarottarazarIrAkAreNa vardhamAnamavidyAkAraNatve pramANaM mAyAM vinA zarIrAbhede'pi parimANabhedAyogAt / dravye sati pUrvaparimANasya mAyAM vinA vinaashaayogaacc| na ca pUrvaparimANavati dravye parimANAntaravadravyasamavAya eva na tvabheda iti vAcyam / ekadravyAsamavAyAt / parimANAntaraviziSTa baalshriirsyaavsthaantre'nuplmbhaacc| atha pUrvazarIrApagame tadavayavaireva zarIrAntaramapyArabhyata iti ceta; na, pUrvazarIravinAzahetorabhAvAt / bhogajanakAdRSTasya tadahetutvAt / pUrvazarIravina zaM vinA'dRSTakAryabhogAnupapattyabhAvAcca / bhogajanakAdRSTe zarIrArambhake satyanyenA'pi shriirnaashaayogaacc| bhedakAnAM bhinnAkRtInAM kAryANAM rajjvAdAvapi sattvAnmaivamityAha-na ca taditi / kiM caikasmin paTe'vidyAM vinA bhedasAmAnAdhikaraNasaMyogasyaivAsaMbhavAnna saMyuktapaTaviSayiNI rajjubuddhirityAha-eketi / avidyayA vA kathamekasmin dvitvasamAnAdhikaraNaH saMyogaH 1 kathaM vA'dhikaparimANAdalpaparimANArambha ityAzaMkya tasya bahuzo dRSTatvAnna virAdha ityaah-tsmaadityaadinaa| kiM ca bAlyAdyavasthAsu zarIrAbhede'pi tatparimANabhedo dRzyate / sa cAvidyopAdAnatvaM vinA'nupapannastatra mAnamityAha-evamiti / avidyAM vinApi kAlabhedena pUrvaparimANanAzaH parimANAntarotpattizca ki na syAdityata Aha- drabya iti / alpaparimANavavaccharIrasyAdhikaparimANazarIrAraMbhakatayA bhedAnnaikatra parimANadvayamityAzaMkya paramate. ekasyAnArambhakatvAt, pUrvazarIre uttarasamavAyo na yukta iti dUSayati--na ca pUrveti / kiM ca pUrvapUrvazarIratatparimANAnAM bhedenAvasthAnamanupalabdhiviruddhamityAhaparimANAntareti / pUrvazarIraM nottarazarIrArambhakaM kintu tannAze tadavayavA eva, tathA ca noktadoSa iti zaMkate-atheti / pUrvazarIranAze satyevaM syAt, sa eva hetvabhAvAdanupapanna iti dUSayati-na pUrveti / yauvanAdau bhogajanakAdRSTameva tannAzakamityAzaMkya tasya bhogamAtrahetutvAnmaivamityabhipretyAha-bhogeti / bhogArthameva pUrvadehaM nAzayatItyAzaMkya Page #327 -------------------------------------------------------------------------- ________________ saTokAdvatadIpikAyAm parimANabhede'pi na dravyabheda ityatra yuktayaH kriJca dinapakSAdivyavahitAnubhavaviSayasyAnanusaMdhAnaprasaGgaH / zarIrabhede janmAntaroyAnubhavaviSaya iva tadayogAt / yadapi zarIrabhede jAtismaraNe'nusandhAnaM dRzyate so'dRSTavizeSamahimnA tvadabhimataparamANvAdicAkSuSapratyayavat / adRSTa. vizeSazUnyasya zarIrabhede ananusandhAnameva ayoginAmiva paramANau cAkSuSAnubhavAbhAvaH / anyathA tadvadeva sarveSAmapi jnmaantriiyaanusndhaanprsnggH| na cAdRSTavizeSazUnyasya janmabheda evAnanusandhAne prayojakaH janmakye cAnusandhAnamupapadyata iti vAcyam; zarIrAntaraprAptilakSaNajanmano vAlpAdizarIrabhede'pi sattvAt / zarIranirUpitajanmabhedasyAnanusandhAnaprayojakatve gauravAt lAghavAccharIrabhedasyaiva pryojktvaat|| etena dehAvayavAnusyUteranusandhAnamiti nirstm| zarIrAvacchinnenAnubhUtasya tadavayavAvacchinnena smartumazakyatvAt / tava mate tayobhedAt / anyathA caitradehArambhakatryaNukAdeH zarIrAntare'pyArambhakatvAt tatrApyanusandhAnApattiH / sAkSAccharIrArambhakAvayavAnAM ca na kutrApyanusyUtiH / na hi bAlAgalyAdyavayavaH sthaviradeha aarbhyte| tadarthamuttaradeha evApekSitaH na pUrvadehanAza ityAha-pUrveti / kAlAdinA pUrvadehanAzamAzaMkyAha-bhogeti / kiM ca bAlyAdidehAnAM parimANabhedAdbhade pUrvadehe'nubhUtaviSayasya pazcAtsmaraNaM na syAt zarIra bhedasyAnanusaMdhAnaprayojakatvAdityAha-kiM ceti / kathaM tarhi zarIrabhede jAtismRtimato janmAntare'nubhUtasmaraNamityAzakya tasya yogitulyatvAt tadvyatiriktaviSaya evAyaM niyama ityAha - yadapItyAdinA / adRSTavizeSarahitasyApi zarIrabhede'pyanusandhAne doSamAha-anyatheti / dehabhedo nAnanusandhAnaprayojakaH yenoktadoSaH syAt kiM tvadRSTavizeSarahitatve sati janmabheda evetyAzaGakyottarottaradehAnAM tUtpattyabhyupagame janmabhedo'pi durvAra iti dUSayati-na cetyAdinA / kiM ca zarIrajanmabhedApekSayA lAghavAccharIrabheda evAnanusaMdhAnaprayojaka ityAzaMkyAha - zarIreti / pUrvazarIrArAvayavAnAmuttarazarIre'pyArambhakatayA'bhyupagamAt tadavacchinnAtmanaH pUrvadehAnubhUtAnusandhAnamityapyayuktaM anyAvacchinnenAnubhUtasyAnyAvacchedena smaraNAyogAdityAha-eteneti / zarIrabhede satyapi tadArambhakAnusyUtimAtreNAnusandhAne'tiprasaMgamAha- anyatheti / anubhavahetudehasAkSAdArambhakANAmevAnusyUtiranusaMdhAne hetuH tryaNukAdikaM tu na tathetyAzaMkya tahi prakRte'pyanusandhAnaM na syAdityAha-sAkSAditi / Page #328 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 307 yadyapyasmanmate suSuptau zarIradvayavilayaH tathApi tava mata iva na tadabhAvaH / sUkSmatApattereva vilayatvAt / sA ca dunirUpApyasata utpattyanupapatteH prtybhijnyaanaaccaanggiikrtvyaa| na caivaM brAhmaNAderanekajanmavyavahitasyApi smaraNaprasaGgaH / kadAcittasya brAhmaNAdizarIraprApteH saMbhavAditi vAcyam; tadevedaM zarIramityatra pramANAbhAvAt / prakRte tu "ta iha vyAghro vA siMho ve"tyAdi zrutiranusandhAnaM ca tadevetyatra pramANam / zarIrAbhedasyaiva lAghavena tatprayojaka tvena klpttvaat| tasmAt prAthamikameva zarIraM mAyAvizarIravanmAyayA varddhata iti parimANagurutvAdyAdhikyopalabdhiH / kSIrasya dadhibhAvapi na kSIranAma: evaM kSIrasya dadhibhAvo'pi maayyaa| kSIrasvabhAve sthite tasya dadhibhAvAnupapatteH tatsvabhAvAvasthAyAM dadhibhAvAnupalabdhazca / kSIravinAze kSIrArambhakaiH paramANubhirdadhyAramyata, ityetat sthviiyH| paramANUnAM sarvatra sulabhatayA dadhyartha nanu siddhAnte svApe sthUlazarIralayAbhyupagamAt kathamAmaraNaM zarIraikyamityAzaMkya sUkSmatApattereva layatvena parAbhimatavinAzAnabhyupagamAnna virodha ityAha-yadyapIti / nanu svApe dehAdeH sUkSmarUpatvaM tato bhinnamabhinnaM vA ? Aye na dehaikyasiddhiH / dvitIye jAgrato na vizeSa ityAzaMkya bhedAdinA'nirvacanIyaiva sA pramANavalAdabhyupeyavetyAha-sA ceti / sUkSmarUpeNa lInameva punaH sthUlarUpeNotpadyata ityabhyupagame janmazatavyavahitabrAhmaNadehasyApi tAvantaM kAla sUkSmarUpeNa lInasyedAnIntanabrAhmaNadeharUpeNotpattisaMbhavenAsya tadabhedAt tenAnubhUtamidAnIM smaryetetyAzaMkya tatsUkSmarUpAt tasyAnyatve'pyetaccharIrasaMbhavAdasya tadabhede mAnAbhAvAnmaivamityAha-na cai / miti / ___ suSuptau lInameva punarbhavatItyatra vA kiM mAnamiti bIkSAyAmAha-prakRta iti / anusandhAnasya zarIrAbhedagamakatvamupapAdayati- zarIreti / zarIrAbhede'pi parimAgagurutvAdivaiSamyaM mAyikamekamavetyupasaMharati-tasmAditi / kiM ca kSIrasya dadhibhAvaH sarvaprasiddhaH / sa ca vAstavo na saMbhavati, kSIrasvabhAve naSTe sthite vA tasya tadbhAvAyogAt / so'pyAvidyaka ityAha-evamiti / kSIrasya na ddhibhaavH| kintu paramANuparyantakSIrasvarUpe naSTe punastaireva paramANubhidvaryagukAdikrameNa dadhyArabhyate iti matamayuktaM kSIrasya paramANuparyantanAzeM dadhyutpatteH pUrva kadAcit tadanupalaMbhApAtAnnAzakAbhAvAccetyabhipretyAha- kSIvinAza iti / kiM ca paramANuSu pRthivItvAdiThyApyajAterabhAvAt pArthivaparamANava eva kSIrA:raMbhakAH taizca dadhyutpattau sarvatra teSAM sulabhatvAttadathinaH kSIropAdAnaM na syAdityAha-- paramANUnAmiti / kSIradhvaMso'pi tatra kAraNamityAzaMkyAha--Ireti / tatkAle gRhIta. Page #329 -------------------------------------------------------------------------- ________________ 308 saTAkAdvatadIpikAyAm kSIrAnupAdAnaprasaGgAt / kSIradhvaMsAnA napi sulabhatvAt / upAtakSIradhvaMsasyaiva hetutve'pi pItAd bhUmau patitAdvA dadhyutpattiprasaGgAt / mAhiSa ta kSIrAdutpannaM dadhi mAhiSamiti vyavasthAyogAcca / kssiirddhnoniyttulyprimaannaayogaacc|tsmaacchuktiriv rajatarUpeNa kSIrameva dadhyAkAreNa pariNamate. kiMbahunA sato'sato'pyutpattyayogAdanirvacanIyaM kArya tasya cAvidyopAdAnamiti kAryamAtramavidyopAdAnamiti / prdhaanniraasH| etena yadyajJAnamevopAdAnaM tahi ghaTAdyanuviddhaM pratIyAt, upAdAnasya kAryAnuviddhatayA pranItiniyamAditi navInoktaM parAstam / dvayaNukAdau prakRtau ca tadabhAvAt / asmanmate'jJAnasyaiva ghaTAdyanugatabuddhiviSayatvAcca / tasmAdavidyAtiriktaparaparikalpitapradhAnaparamANvorvaNitakAryajanakatvAyogAdavidyevopAdAnam / kiJca pratyakSaM na pradhAne pramANam, ajnyaanvdnnubhvaat| nApyanumAnam; jagadupAdAnajaDAnumAnAnAmavidyayA'nyathAsiddhatvAt / kSIrasyaiva dhvaMso hetu rityata aah-upaatteti| kiM ca pArthivaparamANUnAM kSIradhvaMsasya ca sarvatra tulyatvAd dadhiSu vaijAtyaM na syAdityAha-mAhiSAditi / / na ca mAhiSakSIradhvaMsajanyatvAnmAhiSatvamiti vAcyam taddhvaMsatatpratyakSayorapi tadApAtAt / tasya dadhihetutve mAnAbhAvAcceti bhaavH| utpannavinaSTaghaTAvayavairghaTAntarArambhe'pi yathA tayornatulyaparimANavatvaniyama evaM kSIrArambhakairdadhyArambhepi tayostulyaparimANaniyamo na syAdityabhipretyAhakSIradadhnoriti / tasmAt kSIrameva dadhibhAvaM bhajate sa ca tasyAvidyaka ityAha--tasmAditi / kiM ca sadasatkAryavAdasya dUSitatvAt kAryamAtramanirvacanIyamavidyArUpopAdAnaM vinA'nupapannaM tatra mAnamityAha--kiM bahuneti / ghaTAderajJAnopAdAnakatve paroktaM bAdhakamanUdya pariharati eteneti / parizeSapramANAdapyajJAnamevopAdAnamityAha--tasmAditi / prapaMcasyAnirvacanIyatvAt pradhAnAdInAM satyatayA tadupAdAnatvAyogAdanirvacanIyAvidyaiva tadupAdAnamityartha. pradhAnAdikamaMgIkRtyedamuktam / vastutastadeva nAsti mAnAbhAvAdityabhipretyAha- kiM ceti / ana tubhabAditi / na ca sarveSAmeva padArthAnAM puruSabhedena sukhaduHkhamohAtmakatayA bhAnAt tadrUpaM pradhAnamanubhUyata iti vAcyaM padArthAnAM sukhAdihetutvena tadrUpatvAbhAvAditi bhAvaH / tantvanapAdAnaM kAryaM paTopAdAnajaDopAdAnakaM kAryatvAdityAdyanumAnamarthAntaratayA nirAkaroti-nApIti / Page #330 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH na codAsInapradhAne kiJcidanumAnamasti / nApyAgamaH, zrutau smRtau ca jagatkAraNe pradhAnAdizabdasyAvidyAparatvAt / advaitabrahmapararvedAntastadanyapratipAdanAyogAt / mAyAyA upAdAnatvaviSayazrutivirodhAcca na parAbhimatapradhAna zrutyarthaH / mAyA ca jJAnanivA'vidyetyuktam / paramANunirAsaH . nApi paramANavaH prAmANikAH, apratyakSatvAt / kAryasyAnyathAsiddhatvAcca, yA tu trasareNorupAdAnatayA dvayaNukasya tadupAdAnatvena paramANorutprekSA-trasareNomahadadravyasya kAryamupAdAnaM tadapi mahaccat pratyakSaM syAt / tato'Nudravyasya tasyopAdAnaM yattatparamANuriti / sApi na sAdhvI vyaNukopAdAnagocarAnumAnaM hi lAghavAdapaJcIkRtapRthivya dipaJcakaM viSayIkaroti na tvanantadvayaNukAni gauravAt / paramANusAdhakAnumA nirAsaH nanu jyaNukopa'dAnaM tato nyUnaparimANaM na vA ? Aye tadeva dvayaNukaM aNukAryasyaiva dvayaNukatvAt / antye tryaNukaM svanyUnaparimANavadravyArabdhaM kAryadravyatvAdityanumiterna tadviSaya iti cet; na adhikaparimANAdapi paTAdalpaparimANasya rajjudravyasyotpattervyabhicArAt / kiM ca guNasAmyarUpapradhAnasyodAsInatvAt tasya' kAryaliGgakAnumAnagamyataiva netyAhana ceti / 'ajAmekAM lohitazuklakRSNAM 'mahataH paramavyaktam" "akSarAt parataH paraH" prakRti puruSaM caiva" 'pradhAnapuruSezvara" ityAdizrutismRtipvajAdipadaiH pradhAnamevocyata ityata Aha-zratAviti / ati virodhAditi / mAyAM tu prakRti vidyAditi shrutivirodhaadityrthH| na ca mAyApadena parAbhimatA prakRtirevocyata ityAzaMkyAha-mAyA ceti / paramANUnAmapyaprAmANikatAmAha-nApIti / sargAdyakArya sopAdAnaM kAryatvAdityanumAnamavidya tayA ca paramANusiddhiriti parairUhitaM tat dUSayitumanuvadati-yAtviti / utprekSAmevAhatrasareNoriti / mahatkAryasya kAryopAdAnakatvaniyamAt tryaNukopAdAnaM kiJcat kArya vaktavyaM tasyApi mahatve pratyakSatvApAtAttadaNukArya dvayaNukameva / tadupAdAnaM ca tato nyUnaparimANaM nityaM ca vAcyam tasyApi kAryatve'navasthApAtAt / sa ca paramANureveti bhAvaH / vyaNukopAdAnAnumAnasya svAbhimatasUkSmabhUtairantaratvAnna dvayaNukameva siddhayati kutastataH paramANusiddhiriti dUSayati-sA'rIti / vyagukopAdAnatayA'bhimatasUkSmabhUtaM vikalpayannarthAntaratAparihAraM zaMkate-nanviti / tadapaJcIkRtabhUtaM, pUrvoktArthAntarAbhAve'pi vyabhicArasya satvAdidamanumAnamebAyuktamityAha-nAdhiketi / rajjurapi paTavat Page #331 -------------------------------------------------------------------------- ________________ 310 saTIkAdvaitadIpikAyAm na ca sA rajjustantubhirevArabhyate, rajjo paTamayatvAnubhavAt / mahatyA api pRthivyAdivyakterudbhUtarUpAbhAvenApratyakSatvasaMbhavAcca / na caivaM tatkAryamapyanubhUtarUpaM syAditi vaacym| anubhUtarUpAdapyadRSTAdivazAdudbhUtarUpavadravyotpattAvavirodhAt ! taptatailasthAdanubhUtarUpAta tejasa udbhUtataratejautpattidarzanAt / anyathA tadutkarSAta tadutkarSAyogAt / apratyakSatvAbhiprAyavApaJcIkRtAnAM sUkSmatoktiH / siddhAnte sthUlAt sUkSmotpattisAdhanam kiM ca vivartavAde sUkSmAtsthUlotpattiriti niyantuM nazakyate / UrdhvataragirizikharasthamahAtaruSvatyalpagulmAdivivartadarzanAt / nanu pRthivyAdivyaktarekaikatve kathaM paJcIkaraNaM trivRtkaraNaM vaa| tasya pRthivyAdivyaktivibhAgAdhInatvAdvibhAgasyAnekavattitvAditi cet, na; ekasminnapi caitanye jIvezvarAdivibhAgavaccandrAdivibhAgavaccAvidyayA vibhAgopapatteH / ki ca paTasya madhye chede'styevAbAdhito dvadhIbhAvaH / na hi tatra pUrva paTabhedo'sti / na ca tatra tantUnAmeva vibhAgo na paTasyeti vAcyam, imau paTau ityanubhavAt / nanu tasya sAvayavatvAdvibhAga iti cet / astu sAvayavatvaM tathApi niravayavasyavAsya vibhAgastu prAmANika eva / tantvarabdho na paTArabdhaHato na tyabhicAra ityata Ahana ceti / tryaNukopAdAnasya mahattve pratyakSatva pAta ityuktaM pariharati-mahatyA iti / kAraNasyAnudbhUtarUpavatve kAryamapi tathA syAdi yAzaMkya sUkSmAt sthUlotpattivadanubhRtarUpotpattiradRSTavazAd yujyata ityabhipratyAha-na caivamiti / ___kiM ca taptatailasthatejaso'nudbhUtarUpavattve'pi tatra jalasaMsargAdudbhatarUpavajjvAlotpattidarzanAnoktaniyama ityAha-tasyeti / tatra taptatailasthaM tejo na jvAlotpAdakaM kiM tvanyatejovayavA ityAzaMkyAha-anyatheti / apaMcIkRtAnAM mahattve kathaM sakSmabhUtAnoti vyapadeza ityata Aha-apratyakSatveti / evaM paramate'pi sthUlAt sUkSma mutpadyata ityuktaMH siddhAnte tu na ko'pi virodhH| yathApratItyanirvacanIyakAryasaMbhavAditi sadRSTAntamAha-kiM ceti / ___ apaJcIkRtabhUtAnAmekaikavyaktitvamuttamAkSipati--- nanviti / apaJcIkRtabhUtAnAM madhye ekaikaM dvidhA vibhajya punarekamadhaM caturdhAvibhajya svArdhabhAgaM vihAyetarArdhabhAgeSu melanaM paJcokaraNaM nAma / trivRtkaraNaM tu tejo'bannAnAmekaikaM dvidhA vibhajyetarabhUtabhAgayomelanaM tadetadvayaM bhUtAnAmekaikavyaktikatve'nupapannamityarthaH / ekavyaktI vAstavavibhAgAsaMbhavezyAvidyakagya saMbhavAttadadhInAnirvacanIyapaJcIkaraNAdyupapattirityabhipretyAha--- ekasminniti / Page #332 -------------------------------------------------------------------------- ________________ tRtIyaH parichecdaH 311 nanu dRzyamAnaM paTadvayaM pUrvapaTAdanyadeveti cet; na, eka eva dvidhAkRtaH sa evAyaM paTa ityabAdhitAnubhavAt sa evAyamiti zapathe'pi jayadarzanAcca / tasmAdvicitrazaktimAyAyAM satyAM gaganAdivibhAgavannakasmin vibhAgo'nupapanna iti na paJcIkaraNAdyanupapattiH / paJcIkaraNaM trivRtkaraNaM vA zrutismRtisiddham, asatibAdhe svIkAryameva / ___ anyathA pRthivyAdau shuklruupaadynuplNbhprsNgaacc| apaJcIkRtapRthivyAdergandhAdimAtrarUpatAyAH zrutismRtiprasiddhatvAt / jalAdau gandhAunupalaMbho'nudbhavAditi na kiJcidanupapannam / ato na dvynnuksiddhiH| vyaNukAvayavAnumAnAnaGgIkArapakSaH kecittu vyaNukanyUnaparimANasyAlaukikatayA gauraveNa vyaNukopAdAnAnu. mAnAgocaratvam / zrutAvapyeSo'NurAtmA cetasA veditavya, ityAdau pratyakSa evANu candrAdau bhedabhrama eva na bhedo'stIti manvAnaM pratyudAharaNAntaramAha--- kiM ceti abAdhita iti / avidyAdazAyAmiti shessH| bhinnatantUnAmevAyaM vibhAgo naikapaTasyetyA. zaMkya paTatvasAmAnAdhikaraNyAnubhavAnmaivamityAha-na ca tatreti / sUkSmabhUtAt paTe vaiSamyaM zaMkate-nanviti / ekasya vibhAgamAtre dRSTAntasya siddhatvAdavAntaravaiSamyamakiJcitkaramityabhipretyAha-tathApIti / chedena pUrvapaTo naSTaH khaNDapaTa utpannastayoreva vibhAgo na tvekasyeti zaMkate-nanviti / khaNDapaTayoH pUrvapaTenAbhedasyAbAdhitAnubhavasiddhatvAt bhedAdikamayuktamiti dUSayati-na eka ite / bhedAbhedayoviruddhatvAt kathamekatra saMbhava ityAzaMkyAghaTitaghaTakamAyAvilAsatvAnna virodha ityabhipretyAha-tasmAditi / paJcIkaraNAdikameva nAstIti vadantaM pratyAha--paJcIkaraNamiti / tAsAM trivRttaM trivRtamekaikAmakaroditi zrutisiddhaM trivRtkaraNaM, paJcIkaraNaM tu "tatpunaH kAraNaM brahma tAni bhUtAni paJca ca / ekaikaM dvividhaM kRtvA teSAM madhye surottamAH / aMzAnyaM ca samAdAya tessaamekaikmaastikaaH||" kRtvA caturkI teSvaMzAnAdAya caturaH suraaH|" ityArabhya "evaMbhUtAni sarvANi paJcIkRtya surarSabhAH" ityntsmRtisiddhmityrthH| vyagukopAdAnAnumAnasyApaJcIkRtabhUtaviSayatve phalitamAha-ata iti / apaJcIkRtapRthivyAdonAmanantatve'pi vyagukopAdAnAnumAnaM na parAbhimatadvayaNukaviSayamalaukikaparimANakalpanAprasaMgAdityabhipretyAha--kecittviti / eSo'NurAtmeti zrutAvaNupadArthaprasiddhena tasyAprasiddhirityAzaMkya tatraiSa iti padasamabhivyAhArAt pratyakSasyavANupadeno. ktatvAnna parAbhitANoH siddhirityAha--zratAvita / dvayagukAprAmANikatvasAdhanaphalamAha Page #333 -------------------------------------------------------------------------- ________________ 312 saTIkAdvaitadIpikAyA zabdaprayogAt / apratyakSANuparimANaM sarvapramANabahirbhUtamityAhuH / ghaNukAbhAve prmaannusiddhi(rnirstaa| niravayavasaMyogAnupapatterapi na paramANukArya jagat / ata eva paramANusamUho jagaditi nirastam / sUkSmAta sthalotpattinirAsaH vastutastu sUkSmArabdhamavayavidravyAntaraM nAstyeva tatkalpane gauravAt pramANAbhAvAcca / na ca paTa ekaH sthUla iti vyavahArastatra mAnaM, tRNavaNa [zaNa ] romasUtrAtmanyeka: paTa iti sthUla iti buddhivadvanaM sthUlamekamiti buddhivacca tdupptteH| cAkSuSatve ca sajAtIyasaMyoga eva prayojaka: na mahatvaM tasya drvyaantrsiddhydhiintvaat| apaJcIkRtAnAM mahatvAcca / anyathA vRkSAdyagreNApi muulkaaryprsnggH| tasmAdanekeSvekatvamavidyAM vinA na bhvtiityvidyopaadaanmiti| tasmAdavidyeva jagadAkAreNa pariNamate / evaM brahmApi jgdvivrtaadhisstthaanmupaadaanm| vivartasyAdhiSThAnAbhinnatvAt / brahmaNaH kAraNatvAcca / - dvayaNuketi / paramANUnaMgIkRtyApi jagatastajjanyatvamanupapannamityAha-niravayaveti / paramANUnAmasaMbhavAdeva saMghAtavAdo'pyayukta ityAha--ata eveti / upAdAnAtirekeNa kAryadravyasya kutrApyabhAvAdArambhavAdo'pyayukta ityabhipretyAha--vasnuta iti / sthUla ekaH paTa ityAdibuddheH sUkSmAnekatantuviSayatvAyogAt tadatiriktAvayavyAvazyaka ityAzaMkya vijAtIyatRNavaNAdhArabdhAvayavAbhAve'pi eka ityAdibuddhivattadupapattenaM tadavayavini mAnamityAha--na ceti / avayavAtiriktAvayavino'bhAve tantvAderapi paramANumAtratvena mahatvAbhAvAccAkSuSatA na syAdityata Aha--cakSuSatveveti / dUrasthakezAdau dravyAntarA. rambhaM vinA'pi sajAtIyasaMyogamAtrAdeva cAkSuSatvadarzanAditi bhAvaH / kiM ca paramANUnAmaprAmANikatvAdapaJcIkRtabhUtasaMghAta eva jagatteSAM ca mahatvAnna cAkSuSatvavirodha ityabhipretyAha--apaJcIkRteti / avayavAtiriktAvayavinaH satve tasya sarvAvayaveSvekarUpatvAt tatkAryamapi sarvatra syAdityAha--anyatheti / kAraNAtiriktakAryAnirUpaNAt tatra pratIyamAnamekatvAdikamAvidyakamityAha-tasmAditi / avidyAkAryasya misamasattAkatayA pariNAmitayaivAvidyopAdAnamityAha-tasmAditi / avidyApariNAmasya brahmasamasattAkatvAbhAvAdbrahmavivata eva / tatazcAdhiSThAnatayaiva brahmopAdAnamityabhipretyAha-evamiti / brahmaNyapyupAdAnasya lakSaNaM drshyti-vivrtsyeti| sadrUpabrahmaNo vivartanIyaprapaJcena vAstavAbhedAbhAve'pyAropitatAdAtmyamabhyupeyamityupapAdayati-tathA hIti / kiM brahmAtiriktasattA ghaTAdisvarUpameva parAbhimatasattAjAtirvA? nAdya ityAha Page #334 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 313 brajhaNa upAdAnatA sadrUpeNa / tathAhi 'san ghaTaH" ityAdyanubhavAt sadghaTayorabhedo'nubhavasiddhaH / sacca brahmaiva tadatiriktasattAyAM pramANAbhAvAcca / ___ na tAvat dhaTaH sanniti pratIyamAnasattA ghaTAdisvarUpameva "ghaTo ghaTaH" itivat 'sanghaTaH' ityanubhavAyogAt / anugatasadabuddharanugatasattAviSayatvAcca / ghaTAdisvarUpasya satve tdutpttivinaashyornupptteH| prAguttarakAlamapi tatsvarUpAnubhavaprasaGgAcca / nApi parAbhimatasattAjAtiH, sanniti buddhihi ghaTapaTAdeH sattA. dAtmyaM viSayIkaroti / na tu tasya ghaTAdivattitvamapi tatra tasyA audAsInyAt / sattAdAtmyaM cAnidami rajate idaMtAdAtmyavadadhiSThAnatayA sata uppdyte| yuktaM catat atiriktasattAkalpane gaurvaat| anubhavasya sdaatmvissytve'pyupptteH| na caivaM rajata idaMtAdAtmyabAdhavat ghaTAdau sattAdAtmyabAdhaH syAditi vAcyam / sattAdAtmyAnubhavahetumUlAjJAnanivartakasAkSAtkArAbhAvAt / yauktikabAdhastUkta eva / / ___ghaTAdikaM bAdhAyogyaM na bhavati jaDatvAt / zuktirajatavat / na cAprayojakaH AtmAtiriktasattAkalpane gauravAt siddhAnte ca lAghavAt / zrutirapi "na hasti dvaitasiddhirAtmaiva siddho'dvitIyo mAyayA hyanyadiva'' ''yasmAt paraM nAparamasti kiMcidi"tyAdivizvasya svAbhAvikasattAM nirAkaroti / " astItyevopalabdhavyaH "asti brahmeti cedvavetyAdyAtmano'stitvaM darzayati / - na tAvaditi / ghaTAdInAmanyonyavilakSaNatayA teSvekAkArabuddherayogAt tadatiriktasattva tadviSaya ityAha-anugateti / kiM ca ghaTAdisvarUpasyaiva satve vastuno dvarUpyAyogAt sarvadA satvameva syAt tathA ca tasyotpattivinAzo vA na syAdityAha--ghaTAdIti / sarvadA sattve utpattaH pUrvaM nAzAnantaraM ca tadupalambhaH syAdityAha - prAguttareti / dvitIyaM dUSayati-nApIti / san ghaTa ityAdibuddheH sattAdAtmyamAtraviSayatvAt tadAzrayasattAyAM na kiMcinmAnamityupapAdayatisanniti / sadvilakSaNasya sattAdAtmyaM vA kathamityata Aha-sattAdAtmyaM ceti / sadrapAtmatAdAtmyameva sadbuddhigocara ityetallAghavAdyuktam / atiriktasattAkalpanaM tu gauravAdayuktamityAha--yuktaM ceti / kalpitasya bAdhaniyamAd ghaTAdau sattAdAtmyasyA'pi kalpitatve vAdhaH syAdityAzaMkyAha-na caivamiti / ki savilAsAvidyAnivRttirUpo bAdha ApAdyata uta mithyAtvanizcayarUpaH ? nAdyaH tanmUlAvidyAnivartakajJAnAbhAvAdityAha-santAdAtmyeti / dvitIyaM pratyAha--yauktiketi / Page #335 -------------------------------------------------------------------------- ________________ 314 saTIkAdvaitadIpikAyAm sattAjAtinirAkaraNam kiM ca jAtiH sati vartate asati vA? Adye AtmAzrayaH / na dvitIyaH asata aashrytvaanupptteH| yattu satvopalakSite satteti / tanna, tadupalakSitatadAzrayasyApi satvAsatvavyatiriktaprakArAntarasya tava mate'saMbhavAt / api ca sabuddhiviSayaH sattAjAtizcet sAmAnyAdau sadbuddhinaM syAt sattA vA syAt / tatrApi sattaikAdhikaraNyena sadbuddhiriti cet na, anyatra sadbuddheH sattAsamavAyaviSayatve pratItivailakSaNyaM vinA sAmAnyAdau viSayavalakSaNyakalpanAyogAt / anyathA guNAdAvapi tadaikAdhikaraNyAt sA kiM na syAt / ata eva sAmAnyAdau svarUpaviSayiNI sadabuddhiranyatra jAtiviSayiNIti pratyuktaM, ekAkArapratIteviSayavalakSaNyAyogAt sAmAnyAdAvanugatasabuddhayayogaprasaGgAcca / bAdhAyogyatvaM sattetipakSanirAsaH nanu bAdhAyogyatvaM sattA sAmAnyAdAvapyastIti cet, na, tasyA eva sattAyA lAghavAnugRhItAnubhavenodAhRtazrutyA cAtmamAtratayA siddhatvAt prapaJcasya zrutyanumAnAbhyAM bAdhayogyatvasya siddhtvaat| navA'nyathAsiddhAnubhavabalena nyAyopodvalitazrutyartho'nyathA netu zakyate; atiprsnggaat| etenAsadvA idamagna anumAnAdito'pi prapaJcamithyAtvaM nizcIyata ityAha-ghaTAdika miti / asahA idamagra AsIditi zruterAtmano'pi na sattvamityAzaMkya tasya svarUpapratipAdakAneka zrutivirodhAdasacchutiranyaparetyabhipretyAha--astItyeveti / AzrayAnirUpaNAdapi parAbhimatasattAjAtirayuktetyAha-kiMceti / AtmAzraya iti / sattAviziSTasyaiva sacchabdArthatvAditi bhAvaH / kiM ca sattAjAtereva sadbuddhigocaratve sAmAnyAdau sadbuddhirna syAditarathA sAmAnyAdikamapi sAmAnyavatsyAdityAha--api ceti / dravyAdau sattAsamavAyaH sabuddheviSayaH sAmAnyAdau tu tatsAmAnAdhikaraNyamiti zaGkate-tatrApIti / viSayavailakSaNye pratItibelakSaNyasyAvazyakatvAt dravyAdau sAmAnyAdau ca satpratIte_lakSaNyAbhAvAduktavidhayA viSayavailakSaNyamayuktamiti dUSayati-nAnyatreti / vipakSe guNAdAvapi sAmAnyAdAviva sabuddhayupapatteH sattAsamavAyo na syAdityabhipretyAha-avyatheti / nanu yatra sattA jAtiH saMbhavati tatra sdbuddhirjaativissyinnii| yatra tu sA na saMbhavati tatra svarUpameva tadviSaya ityetadapyayuktamityAha-ata eveti / ata. zabdArthamAha-ekAkAreti / siddhAntyabhimatasattva sarvapadArthaniSThA sarvatra sadbuddhiviSaya iti zaMkate-na viti / astItyevopalabdhavya ityAdizrutyA''tmana eva bAdhAyogyatvAvadhAraNAt tattAdAtmyAdeva zratibAdhitaprapaJce sadbudhyupapatterna tatra vAdhAyogyatvamityAha-na tasyA iti / sadbuddhivirodhAtprapaJcaniSedhazrutiranyaparetyAzaGkyAha-na ceti / atiprasaGgAditi / Page #336 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 315 AsIditi" zratyA brahmaNo'pi bAdhitatvAt, na brahmApi saditi navInoktaM pratyuktam / asanneva sa bhavati asadbrahmeti veda cet asti brahmati ced veda santamenaM tato viduriti zrutyA brahmaNo'satvaM pratiSidhya satvasya pratipAditatvAt / "asadvA idamagra AsIt" iti zrutistu sRSTeH prAk prapaJcasyAnabhivyaktanAmarUpatAM drshyti| na tu brahmaNo'satvaM idamiti jagataH parAmarzAt tato vai sadajAyateti uttrvaakyvirodhaacc| 'kathamasataH sada jAyeta" iti zrutyaivAsataH sdutpttniraakrnnaat| satvaM pramaHNayogyatvaMprapaJce'poti pUrvapa: tannirAsazca nanu bAdhAyogyatvaM na satvaM asato'pi bAdhAyogyatvAt na hyasadabhAvaH kenacit pramANena pramIyate, kintu pramANayogyatvaM, tacca prapaJcasyApi pratyakSAdiyogyatvAdastIti na sadabhedAnubhavo brahmagocara iti cet na, dharmasya svarUpasya vA bAdhAyogyatvasya niHsvarUpAsato'saMbhavAt / na hi tasya kazcit dharmo na vA kiJcit svruupmsti| tathAtve klaptapadArthasyaiva kasyacidasaditi nAmamAtraM kRtaM syAt / kathaM tahasan sanna bhavatItyAdi niSedha iti cet, na, asaditi jJAnaM sadviSayaM na bhavatItyeva niSedhAt / asatsanna bhavatItivadajJAnanimittavikalpavyavahAramAtratvAcca jJAnamapi tAdRzaM vikalpapratyayarUpaM tat na nivaaryte| asato jJAnaviSayatvaM vA kathamiti ceta; na kathaJcit viSayAbhAve'pi parokSajJAnasaMbhavAt / dehAtmatAnubhavavirodhena svargakAmo yjetetyaaderpynyprtvaapaataadityrthH| uktayuktibhireva paroktavAdhakamapi nirastamityAha--eteneti / asadvetizrutyA brahmaNo'satvasyaivoktatvAt sattvapratipAdakazrutirevAnyaparA kiM na syAdityata Aha-asadvA iti / asaccha* bdasya zUnyaparatve'nantaravAkyavirodhazcetyAha-tata iti / asataH sadutpattyupapatterna tadvirodha ityAzaMkyAha-kathamasata iti / __ vAdhAyogyatvameva satvaM tacca brahmaNa evetyuktamAkSipati-nanviti / kiM tarhi satvamiti vIkSAyAmAha- kiM tviti / phalitamAha-tacceti / vAdhAyogyatvarUpasatvamasatyati vyAptamityetattAvad dUSayati-na dharmasyeti / asato nidharmakatve kathaM satpratiyogikatAdAtmyasya tatra niSedha iti zaMkate-kartha tIti / asacchabdollekhijJAnasyaiva niSedhamitvaM na tvasataH tasya niSamitve'satvavyAghAtAdityAha-nAsaditi / Page #337 -------------------------------------------------------------------------- ________________ 316 saTIkAdvaitadIpikAyAma niviSayaM jJAnaM nAstIti cet; na paramate'tItAnAgatAdiviSayajJAnasya bhUyasaH satvAt / parokSajJAnasya viSayAjanyatvena tena vinA'nupapannatvAbhAvAcca / asato'sattvasAdhanam / kathaM tIsato'satvasiddhiH ? ki siddhiH sattA jJAnaM vA ? Aye na kthmpi| jJAnaM tu niviSayamevetyuktam / prapaJce'sadanyatvapratipAdanasyApi gtikssyte| yattvasajjJAnameva nAstIti tanna. [tatra] etnissedhsyaivaanupptteH| vyavahAramAtratve ca tnissedhaasiddhH| vyavahAramAtrasya jJAnajanyatvAcca / tasmAnnAsato bAdhAyogyatve pramANam / yadyabAdhito'nubhavaH tahi bAdhAyogyatvamityevAyAtam / yadi cAnumavamAnaM tahi mithyArajatAdau satvaprasaGgaH / kiM cAsanna bhavatItyetadAkAraM jJAnameva nAsti kiMtvevamAkAraM nirviSayavyavahAramAtramityAha--asaditi / asatpadazravaNe'sadbhAnamanubhavasiddhaM tasya kathamapalApa ityAzaMkyAha-jJAnamapIti / tAdRzapadajJAnanimittaM vikalpapadArthamajAnAnaH zaMkate--asata iti / vikalpasya niviSayatvAdasatastadviSayatvameva netyAha - na kathaJciditi / jAnAteH sakarmakatvAnniviSayajJAnamanupapannamiti zaMkate-nirviSayamiti / atItAdivijJAtasya satkAle viSayAsatve'pi parairabhyupagamAnnoktAnupapattirityAha-na paramate iti / kiM ca yad jJAna viSayajanyaM tadviSayAbhAne'nupapannaM vikalpapratyayasya ca parokSatvena tadajanyatvAnna tena vinAnupapattirityAha- parokSeti / meyasiddheH mAnAdhInatvAdasato mAnAgocaratve kathaM tasyAyattvasiddhiriti zaMkatekathamiti / siddhipadArtha vikalpya dUSayati--kimiti / asatpadArthAbhAve tadanyonyAbhAvasyApyabhAvAtprapaMce kathaM tadanyatvAbhyupagama ityAzaMkyAsadvAdyabhimatAsatvaM na dunirUpatA mAtreNAsadanyatvoktirityanirvacanIyavAde vakSyata ityAha--prapaJca iti / tAkikairasadvAdAd vikalpapratyayo'pi netyabhyupagataM tadanUdya nirAkaroti - yatviti / anupptteriti| niSpratiyogikaniSedhasya parairanabhyupagamAditi bhaavH| asadjJAnaM nAsti iti na kasyaciniSedhaH kintu niSedhavyavahAramAtramityAzaMkya tasyAsajjJAnasatve'pyupapatterna tadapalApasiddhirityAha- vyavahAreti / svatantravyavahArasyArtha jJAnajanyatvaniyamAdapi tajjJAnamAvazyakamityAha--vyavahAreti / asato niHsvarUpatvAttatra sattAlakSagasya nAtivyAptirityupakrAntaM nigamayati-tasmAditi / yaduktaM pramANayogyatvameva satvamiti tatra pramANapadenAbAdhitArthAnubhavo vivakSitaH utAnubhavamAtramajJAtArthAnubhavo vA ? Adye brahmaNa evAvAdhyatvAt tasyaiva satvamityasma Page #338 -------------------------------------------------------------------------- ________________ 317 tRtIyaH paricchedaH athAjJAtaviSayAnubhavaH tAtmaiva pramANayogyaH ajJAnasya caitanyamAtraviSayaH tAyA uktatvAt / bAdhAyogyatvaM kiM svarUpabhanyadveti vicAraH nanu bAdhAyogyatvaM pramANayogyatvaM vA satvaM brahmasvarUpaM tato'nyadvA ? Aye brahmapadArthAtiriktAbhAvAt sadbrahmeti pratyayaprayogo na syAtAm / dvitIye muktI tatsatve'dvitIyatvakSatiH / asatve brhmnno'stvprsnggH| brAdhAyogyatvasya kalpita. tve'pyeSa doSaH samAna iti ceta na; brahmaNo bAdhayogyatAyAH zrutyaiva nirastatvAt / brahmaNo'pi bAdhayogyatve kalpitatvena jaDatayA vizvAndhyaprasaGgAt / adhiSThAnAntarAbhAvena brahmaNaH kalpitatvAnupapatteH / sarvAdhiSThAnAkalpitaprakAzasyaiva aatmtvaat| tasmAt sadrUpameva brahma sarvaprapaJcAdhiSThAnaM satteti bhaavaarthH| sattAdAtmyAt sati prapaJce'dhiSThAnasato'pyanugatatvena bhAvArthatvopapatteH / tathA ca na sattA brhmsvruupaadtiricyte| evaM ca kalpitabAdhAyogyatvaviziSTaM bAdhAyogyaM caitanyaM sttaashbdaarthH| dharmAntaraviziSTaM brahmazabdArtha iti sadbrahmapadayorna saamaanaadhikrnnyaanuppttiH| diSTasiddhirityabhipretyAha pramANamiti / dvitIyamativyAptyA dUSayati-yadi ceti / tRtIye'pi brahmaNa eva satvaM na jaDasyetyAha -athetyAdinA / brahmaNi yatsatvamabhyupagamyate kiM tadapi satyaM kalpitaM vA ? tatrAdyastAvabhedAbhedavikalpAsaha iti zaMkate---nanvityAdinA ! asatvaprasaMga iti / satvAbhAve nirvacanIyatvAbhyupagamenAsatvApAtAdityarthaH / uktadoSaM dvitIye'pyatidizati-vAdhAyogyatvasyeti / kalpitatva iti / brahmasvarUpatve brahmaNo'pi klpittvaapaatH| dharmatve ca muktau tadabhAvAbrAhmaNo'satvApAta iti bhaavH| bAdhAyogyasvarUpameva sattA tacca brahmaNo nAtiricyate na vA kalpitamityabhipretya brahmaNo bAdhayogyatAM nirAkaroti-na brahmaNa iti / zratyaiveti / asanneva sa bhavatItyAdizrutyetyarthaH / zrutyanukUlAM yuktimapyAha-brahmaNa iti / brahmaNo'pi svaprakAzamadhiSThAnAntaramastvityAzaMkyAha sarveti / brahmasvarUpasyAkalpitatvAt sadrUpaM brahmaiva sattetyatra bhAvapratyayArtha ityAha tasmAditi / ___ nanu ghaTAdyanugataiva sattA'nubhUyate tatkathaM brahmasattetyucyata iti tatrAha-sattAdAmyAditi / prapaJcasya svataH sattA'bhAvepi sadadhiSThAnatAdAtmyena sadvyaktitvAt tadanugatAdhiSThAnaM sadbrahmaiva satteti prakRtipratyayArtha iti bhAvaH / phalitamAha-tathA ceti / nanvatiriktasattAbhAve sadbrahmazabdayoH pravRttinimittabhedAbhAvAtsAmAnAdhikaraNyAnupapattirityuktaM tatrAha-evaM ceti / yathA ghaTatvAdidharmaH parairabhyupagamyate evaM vAdhA Page #339 -------------------------------------------------------------------------- ________________ 318 saTokAdvatadIpikAyAm etena jJAnatvAnandatve api vyAkhyAte, tattavRttyanugatabrahmacaitanyasyaiva tatrApi bhAvArthatvAt / tasmAjjAtimanmAtre sphuraNasattAdAtmyAnubhavAt satsphuraNAtmakaM brahmApi vivartAdhiSThAnamupAdAnamiti jagadavidyAbrahmopAdAnakamiti / tadAhuH asti bhAti priyaM rUpaM nAma cetyaMzapaJcakam / AdyaM trayaM brahmarUpaM jagadrUpaM tato dvayam // iti // adhunA mama nAtha nAsti cintA dayayA tvaM hRdaye na tiSThasIti / yadime manasi sphurantyajatraM ___ tvadRte kiM vada dRzyamasti vissnno|| brahmaNo nirvikAratvazrutisAmaJjasyam __na caivaM brahmaNo nirvikArazrutivirodhaH, kalpitavikArasambandhasya vAstavani. vikAratvAvirodhAt / shrutiprtipnntraikaalikvikaaraabhaavsyaavaastvvikaare'pynpaayaat| adhiSThAnasya nirvikaartvaacc| vikArApavAdastu tattvasAkSAtkArAd bhaviSyati / yogya eva caitanye vyavahArAya tadyogyatvaM nAma dharmo'bhyupagamyate evaM sarvAtmayogye tasmistadyogyatvaM ca / tathA ca tattadviziSTasya sadbrahmapadavAcyArthatvAttayoH saha prayogopapattirityarthaH / jJAnatvAnandatvayorapi brahmasvarUpatvaM bhAvapratyArthatvaM prasaMgAdAha-eteneti / yadabhinna kAryamutpadyate tatkAraNamupAdAnamityupAdAnalakSaNasya brahmaNyapi satvAttadapyupAdAnamityupasaMharati-tasmAditi / nAmarUpAtmakaprapaJce brahmatAdAtmyaM bhAsata ityatrAbhiyuktasammatimAha-tadAhuriti / brahma sarvopAdAnatayA sarvAtmatvAdvivekinAM brahmadRSTi: sarvadA sarvatra sukaretyabhipretyAha shloken-adhuneti| he nAtha tvaM dayayA mama hRdaye citte na tiSThasi na prakAzasa iti yA cintA manastApaH sA'dhunA nAsti yat yasmAt ime dehAdayo'jasraM me manasi sphuranti asa ityarthaH / nanu dehAdisphuraNena kathaM madasphuraNaprayuktamanastApanivRttistatrAha-tvadRte iti / dRzyamAne pratIyamAnasattAsphuraNaM ca tvameveti sA cintA gatetyarthaH / brahmaNa upAdAnatve vikAritvApatyA kUTasthatvAdizrutivirodha ityuktaM nirAka roti-na caivamiti / Page #340 -------------------------------------------------------------------------- ________________ tRtIyA paricchedaH 319 na ca brahmaNa upAdAnatve vikArasyopAdAnasamAnasvabhAvatvAt paramArthatvaprasaGgaH, anyathA'nirvacanIyatvamapi na syAditi parokta sAdhu / yato vikArasya pariNAmisamAnasvabhAvatvaniyamAbhAve ca jaDopAdAnaM jaDamityAdiniyamo na syAt / zuktirajataM cAvidyApariNAmaH tatsamasattAkam / tataH prapaJcasyAjJAnasamasataiva svato'pi sadvilakSaNatvamevAvidyAvat / ___ tasmAt 'tantvajanyo ghaTAdiH svopAdAnajaDavyatiriktopAdAnakaH kAryatvAt paTavadi"ti cetnopaadaantvsiddhiH| anyathA san ghaTa ityaadynubhvonupptteH| viSayasya nizcitakatve tadaparokSatvAnupapattezca / na ca ghaTaH paTopAdAnopAdAnako na bhavati / tadbhinnatvAdAtmavaditi vAcyam, cetanAnupAdAnatve vaNitabAdhakenAsya durbalatvAt / ata evAkAryatvamupAdhiH bAdhonItasya pakSetaratvasyApyupAdhitvAt / pakSAtiriktavyAvatya'satvAcca / nanu zrutipratipannavikAratAdAtmyasya kathamavAstavatvamityAzaMkyAdhyAropApavAdanyAyenAtmani nivikArazrutyapekSayaiva vikArasaMbandhAnuvAdAd vikArazrutyartho na vAstava ityabhipratyAha-zrutIti / kiJca pariNAmina eva svasamAnasattAkavikAratAdAtmyAd vikriyAdRSTopapannA ca / na tvadhiSThAnasyAropyasaMbandhAd vikriyA dRSTopapannA vA / taduktam "yatra yadadhyAsastatkRtena guNena doSeNa vA'NumAtreNApi sa na saMvadhyata" iti / ato'dhiSThAnabrahmaNo na vikAra ityabhipretyAha-adhiSThAnasyeti / brahmaNyAropitavikArasyAvirodhe tannivRttiH kadApi na syAdityAzaMkyAha-vikAreti / brahmaNa upAdAnatve navInoktaM baadhkmnuudyaapvdtincetyaadinaa| zuktipariNAmasyApi rajatasya zuktisamAnasattAkatvAbhAvAtkathamuktaniyama ityAzaMkya tasyAvidyApariNAmatvAdaviruddhamityAha-zaktirajatamiti / prapaJcasya pariNAmiparyAlocanayA dRzyasvarUpaparyAlocanayA cAnirvacanIyatvamevetyAha-tata iti / uktayuktibhiH saMbhAvite brahmopAdAnatve'numAnaM prayuMkte-tasmAditi / ghaTAdirityAdipadena paTagrahaNaM mA bhUditi tantvajanya iti vizeSaNam / svapadaM pakSaparamato na paTe sAdhyavaikalpam / aprayojakatvaM nirAkaroti-anyatheti / jaDasya cidrUpabrahmAnupAdAnatve saMvidabhedAsaMbhavenAparokSatApi na syAdityAha-viSayasyeti / satpratipakSatvaM nirAkarotina ca ghaTa iti / pratipakSAnumAne yAvatpaTopAdAnajanyatve niSiddhe kAryamAtre sAdhAraNamekamupAdAnaM na siddhayatIti bhAvaH / tadbhinnatvAditi / pttbhinndrvytvaadityrthH| ato na tanniSThaguNAdau vybhicaarH| yataH pratikUlatarkaparAhataM pratyanumAnamataH pakSetareNApi sopAdhikamityAha -ata ebeti / vipakSasya paTasya vyAvatya'sya satvAnna pakSetaratApItyAha-pakSAtirikteti / ghaTAdeH svopAdAnajaDAtiriktopAdAnakatvAnumAne'pi tarka 41 Page #341 -------------------------------------------------------------------------- ________________ 320 saTIkAdvatadIpikAyAm na ca siddhAntAnumAne'pi ghttpttyojaatyaanuppttirbaadhikaa| paTatvaM copAdhiH // ekadravyagatarUparasAdivajAtyasyevakopAdAnadravyasyApi vaijAtye bAdha kAmAvAt / mRttantvAdivajAtyAvapi tadupapattezca / tanturUpAdau tava mate sAdhyAvyApakatvenAnupAdhitvAcca / varNitapratikUlataNAvacchinnasAdhyAvyApakatvAcca / citsukhAcAryoktAnumAnanirUpaNam AcAryAnumAnamapimAna--ghaTAdikaM sadupAdAnakaM kaarytvaat| zuktirajatavat / anyathA sadanuviddhaM na syAt / yatkArya niyamena yenAnuviddhaM tattadupAdAnakaM yathA mRdanuviddho ghaTAdiriti darzayitu tatra sadanuviddha iti vishessnnm| saccAtmavetyAsmaupAdAnakaM jagat / brahmaNaHprapaJcopAdAnatvabAdhakAnumAnanirAsaH yattu brahma na dravyopAdAnaM catravat cetanatvAditi tadaprayojakam, uktprtikuultrkpraahtnyc| kiM ca cetanatvaM yadi jJAnarUpatvaM tadA tava mate'siddhiH jJAnAzrayatvasya mama mate / nApi jaatiH| ekavyaktau tadabhAvAt / na cAsmAn pratyevAyaM prayoga iti jJAnarUpatvameva cetanatvam / bAdhAdikaM tulyamityAzaMkyAha-na ceti / ekopAdAnakatve'pi guNAnAM yathA vaijAtyamevaM dravyANAmapi tadupapadyata ityAha-eketi / vijAtIyopAdAnajanyatvasyApi satvAttadupapattirityAha-mRtantvAdIti / tarkavirodhaM parihatyopAdhi nirAkaroti-tanturUpAdAviti / dravyatve sati ghaTAdhupAdAnajaDAtiriktopAdAnakatvaM yatra tatra paTatvamiti vivakSitatvAnoktadoSa ityAzaMkyAha -varNiteti / satsvabhAvAnuviddhatve sati vividhavikAratvAditi hetorapyanavadyatAM darzayitumAha-AcAryeti / kAryamAtrasya hetutve itaravizeSaNavaiyarthyamityAzaMkya vipakSe vAdhakadarzanArthaM tadityAha-anyatheti / sadanuviddhatvasya sadupAdAnakatvena saha vyAptyabhAvAt kathaM tadanupapattirityAzaMkya sAmAnyato vyAptimAha-yatkAryamiti / yaccoktamasmanmate'pi sata evopAdAnatvAt siddhasAdhanamiti tatrAha- saccAtmaivaiti / atra paroktapratipakSAnumAnamanUdya dUSayati--yattviti / hetutayoktamapi cetanatvaM kiM jJAnatvaM jJAnAzrayatvaM vA AtmatvajAtirvA sarvathApyanyatarAsiddhirityAha--kiM cetyAdinA / parasiddhena paro vodhanIya iti nyAyenAtmanazcidrUpatvavAdinaM prati jJAnatvameva heturityAzaMkya tasya dRSTAnto'saMpratipanna iti dUpayati--na cAsmAniti / na caitracaitanyasyaupAdhikabrahmabhedavattvAbhyupagamAt dRSTAntatvamityata Aha-caitreti / aMtaH karaNeti / antHkrnnshittvRtterityrthH| Page #342 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 321 tahi caitro'pi brahmaiveti dRssttaantaasiddhiH| caitracaitanyamapyantaHkaraNatadvatte. dravyasyopAdAnamiti na tadapi dRssttaantH| yadapi na jagaccetanaprakRtikaM tatsvabhAvAnanuraktatvAditi tatra cetanapadena jJAnAzrayAbhidhAne siddha sAdhanaM caitanyamAtrAbhidhAne hetAvapi tatpadasya tadarthatvAdasiddhiH san ghaTaH ghaTaH sphurati ityaadynubhvaat| upAdAnatve sparzavattvaM prayojakamiti niyamanirAsaH yattu sparzavadravyasyaivopAdAnatvAnnAvidyA brahma vopAdAnamiti / tanna; AkAzAderapi zabdAdhupAdAnatvAt / dravyopAdAnatve sparzavattvaM prayojakamiti ceta; na, antyAvayavini vartamAnasya tasya tatrAprayojakatvAt / na ca sparzavatvaM tadavyApakam anukUlatarkAbhAvenAprayojakatvAt / puruSArthaprayuktadravyotpaniHsparzAdapyavirodhAt / anyathA dvayaNukAbhyAM paramANubhizca tava mate kArya kiM na syAt / na ca mAnAbhAvAdeva tadabhAvaH / dvayaNukadvitvaparamANuvahutve parimANAsamavAyikAraNe, anekasamavetamahatvAsamAnAdhikaraNadravyopAdAnasaMkhyAtvAt paramANudvitvAdivat / vinigamakAbhAvazcAnukUlastarkaH / viyavAdyupAdAne sparzAbhAvAdapi na sparzI drvyopaadaantvvyaapkH| paroktAnumAnamapyanUdya nirAkaroti-yadapItyAdinA / ___ sparzavata evopAdAnatvaniyamAttadrahitAvidyAdirnopAdAnamityuktamanUA dUSayatiyattvityAdinA / upAdAnatvamAtre na sparzavattvaM prayojakaM kintu dravyopAdAnatva iti zaMkate--dravyeti sparzavattvasya tatprayojakatvaM kiM tadvyApyatvaM tadvyApakatvaM vA? nobhayathApIti krameNAha-nAntyeti / aprayojakatvAditi / dravyanimitatvasyeva dravyopAdAnatvasyApi sparzavatva pratyavyApyatve vAdhakAbhAvAditi bhaavH| bhojakAdRSTaprayuktA dravyasRSTiH pramANabalAnniH sparzAdapyupapadyate ityAha--puruSArtheti / bhogasyAniyAmakatve bAdhakamAha-anyatheti / dvayagukadvayasya paramANutrayasya ca mAnAbhAvAdeva na dravyArambhakatvamityata Aha-na ceti / parimANAsamavAyikAraNeti / paramANvAdigatabahutvAdervyaNukA digataparimANAsamavAyikAraNatvAyogAt tajjanyaparimANAzrayadravyAntarasiddhiriti bhaavH| manogatadvitvAdI vyabhicAravAraNAya dravyopAdAnetyuktam / dravyapadenakajAtIyaM dravyaM vivakSitamato vijAtIyadravyopAdAnavijAtIyaparamANugatadvitvAdau na vyabhicAraH / tantvAdigatadvitvAdau vyabhicAravAraNAya-mahatvAsamAnAdhikaraNeti / paramANvekatve vyabhicAravAraNAyAnekasamaveteti / aprayojakatvaM nirAkaroti-vinigamaketi / paramANugatadvitvameva dvayaNukagatabahu. Page #343 -------------------------------------------------------------------------- ________________ 322 saTIkAdvaitadIpikAyAma __na ca viyadAdeH kAryatve prmaannaabhaavH| "AtmanaH AkAzaH saMbhUtaH" , "etasmAjjAyate prANo manaH sarvendriyANi c| ravaM vaayuyotiraapH pRthivI vizvasya dhAriNI' ityAdijanizrutitaH ttsiddheH| AkAzaH kArya bhUtatvAt / svasamAnasattAkavibhAgAzrayatvAt pRthivyAdivat / na ca paramANvAdau vyabhicAraH, satve tasya pakSatvAt / niravayave'pyAkAze paramate asmanmate ca dunirUpo vibhAgo'stIti naasiddhiH| AkAzAdezca kAryatve baadhkaamaavo'nukuulstrkH| na caikasmAt kAraNAt kiMcit sparzavat kiMcicca tadviparItaM jAyata iti na yujyata iti vAcyam / tattatkriyAvizeSasampannabhogAnugrahItrIzvarAnugrahakRtamUla pariNAmina ekasmAdapi ttttkaaryvishessopptteH| Atmana AkAzaH saMbhUta" ityAdizrutirapi brahmaNa upAdAnatve pramANam / Atmana AkAza ityAdeH nimittayaJcamItvanirAsaH na cAtmana ityAdipaMcamyA nimittatvamAnaM prtipaadyte| janikaH prakRtiriti sUtre upAdAna evApAdAnaMsaMjJAvidhAnAt / ata eva mahAbhASye upAdAnamevodAhRtya tatsUtraM pratyAkhyAtam / kaiyaTasyApi tvameva parimANAsamavAyikAraNamityatra niyAsakAbhAva ityarthaH / tatazca vaiyAdeva tadanArambhako vaktavya iti bhaavH| kiM cAkAzAntaH karaNAdau sparzAbhAvena tadupAdAnasyApi tadrahitatvAt sparzo na dravyopAdAnatvavyApaka ityAha-viyadAdIti / viyadAdeH kAryatvasyaivAsiddhastadupAdAnameva netyAzaMkya tatkAryatvasya zrutyanumAnasiddhatvAnmaivamityAha-na ca viyadAderiti / Atmani vyabhicAravAraNAya svamAnasattAketyuktam / na cAjJAnAdau vyabhicAraH tasya vibhAgaguNAzrayatve mAnAbhAvAt / na ca kAlAdau vyabhicAraH pakSatulyatvAditi bhAvaH / yaduktaM niravayavasaMyogavanni. ravayavavibhAgo'pyasiddha iti tatrAha-niravaya iti / pRthivyAdivadAkAzAderapi kAryadravyatve kathaM sparzarAhityamityAzaMkyAha--na caikasmAditi / siddhAnte'dRSTAbhAvAttattakriyAvizeSetyuktam / anumAnAd brahmaNo jagadupAdAnatvamuktvA zrutirapi tatra mAnamityAha-Atmana iti / yaduktamAtmana iti paMcamI nimittArtheti tatrAha-na ceti / upAdAna eveti / prakRtipadasyopAdAne rUDhatvAnnimittadaNDAdAvaprayogAt padamaJjarIkAreNApi prakRtirityasya vivaraNaM-kAraNamiti upAdAnakAraNamityartha ityuktatvAcceti bhaavH| bhagavatA pataJjalinApyupAdAnaparameva prakRtipadamityabhipretyedaM sUtraM nirAkRtamityAha-ata eveti / Page #344 -------------------------------------------------------------------------- ________________ tRtIyaH paricchevaH paramANvAdisamavetaM kAraNebhyo'pRthagdezaM kAryamutpadyata iti vadatastathaivAbhiprAya iti gmyte| astu vA prakRtipadaM kAraNamAtraparaM tathApi prakRte paJcamIvizeSe vinigamanAbhAvAt 'mntrsthaanntyshrutiblaaccobhykaarnntvpraa| ___ yattviyaM paJcamI "dhruvamapAye'pAdAnam" iti sUtravihitApAdAnapaJcamyeveti, tanna, dhruvamapAye'pAdAnamityasyApAyo bizleSo vibhAgastaddhetubhUto gativizeSa iti yAvat / tasmina sAdhya iti vissysptmii| tatra yaddhRvamavadhibhUtaM tadapAdAnasaMjJaM bhavatItyarthaH / taduktam-- kAryajananasamaye sarpa iva vilAdupAdAnAnnirgacchatIveti lokaprasiddhayanusAreNa kAryasyopAdAnavizeSo'stItyapAdAnaM kAryAvadhibhUtameva / tatazca 'dhra vamapAye'pAdAnam" ityanenavApAdAnasaMjJAsiddheH kiM janikarturiti sUtreNetyabhiprAyavatA bhASyakAreNa tatpratyAkhyAtam / ayamabhiprAyaH zakyo vaktuM-kathaM gomayAvRzciko jAyate golomabhyo dUrvA jAyaMta iti apakrAmanti tAstebhya ityAdinetyarthaH bhASyakArAbhiprAyaM prakaTayan TIkAkArasyApyupAdAnaviSayatvamevAsyAbhipretamityAha-kaiyyaTeti / apakrAmanti tA iti lokaprasiddhayAzrayaNenaitaducyate / loke hi yadyasmAjjAyate tattasmAnirgacchatItyucyate / tazriyAstu prakriyA bhidyante vaizeSakadarzane paramANvAdisamavetaM kAraNebhyo'pRthagdezaM kAryamutpadyata iti nAsti kAryasyApakramaH / sAMkhyadarzane tvAvirbhAvatirobhAvalakSaNajanmanAzarUpapariNAmAbhyupagamAt nAstyapakrama iti vadataH kaiyyaTakArasyApyupAdAnaviSayatvamevAbhipretamiti gamyata ityrthH| putrAtpramodo jAyata ityudAharaNAnurodhena prakRtipadaM kAraNamAtraparamityaMgIkRtyApi Atmana iti paMcamyA ubhayakAraNatvamapyartha ityAha-astuveti / AnantyazrutibalAditi / satyaM jJAnamanantaM brahmeti vAkye pratijJAtaM trividhaparicchedazUnyatvamAnaMtya nupapAdayitumeva hi "tasmAdvA etasmAdAtmana AkAzaH saMbhUta" ityAdinA sRSTiH prstuuyte| tatra cAtmana upAdAnatvAnabhidhAne tadAnantyAnirvAhAttenaikavAkyatvAnupapatteH sRSTizrutirupAdAnatvapareti bhaavH| dhruvamapAye'pAdAnamityasya pUrvabhAvitvAdvihitApAdAnasaMjJAnibandhanA''tmana iti paMcamI tato nAtmana ityupAdAnatvasiddhiriti codyamanuvadati-yattviti / atrApAyapadena lokadRSTayopAdAnakAraNaniHsRtakAryasAdhAraNApAyavivakSAyAM janisUtrasya vaiyyarthe'pi nAsmAkaM ksstiH| kriyApUrvakavizleSavivakSAyAM tu prakRte tadasaMbhavAnnaitatsUtreNApAdAnasaMjJA kintu janisUtreNaivetyabhipretyAha-tannetyAdinA / atadAvezAditi / calanA 1 mantraH satyaMjJAnamanantaM brahmati Page #345 -------------------------------------------------------------------------- ________________ 324 saTIkAdvaitadIpikAyAm apAye yadudAsInaM dhruvaM vA yadi vA calam / dhruvamevAtadAvezAt tadapAdAnamucyate // iti / tatazca vibhAgAvadhirevApAdAnametat suutrvissyH| na cAtmana: AkAza ityAdizrutyA vibhAgahetukriyocyate utpattizruteH / anyathA tannimittatvamapi brahmaNastvadabhimataM tato na sidhyet / so'kAmayatetyAditaH brahmaNa upAdAnatvanirNayaH evaM so'kAmayateti / yasmAdAkAzAdiH sa AtmA kAmitavAna / kAmamAhabahu syAmiti / bahudhAbhaveyaM kathamekasya bahubhavanamityAzaDyAha-prajAyeya utpadyeya / AtmanazcotpattirAtmasattayA sadAtmakanAmarUpAbhivyaktireva / brahmaNo'nyathotpattyayogAditi janisaGkalpazrutistasyopAdAnatvamAha nimittasya prapaJcAtmanA jnmaanupptteH| na ceyaM zrutibrahmaNo'nantaniyantRrUpeNa pravezaviSayeti vAcyam / tasyApraviSTarUpeNava niyantRtvasaMbhavena tadartha pravezavaiyyAt / ekenApi bahUnAM sarvajJena sarvagatena yugapat sRSTitaniyamanasaMbhavAt / ekasya sarvagatasya brahmaNo vastuto bahubhavanapravezAyogAcca / avAstavasya tvnmte'nupptteH| na ca siddhAnte sRSTeH pUrvamantaHkaraNAbhAvena tadviziSTAhamarthAbhAvAt smakakarmAnAzrayatvAdityarthaH / phalitamAha-tatazceti / kriyApUrvavibhAgasyotpattyanantarabhAvitvAdAkAzAderutpatterevAna zrUyamANatvAdAtmanastadvibhAgAvadhitvaM naitadartha ityAhana cAtmana iti / vipadAderutpattyanabhidhAne doSamAha - anytheti| ___ Atmano bahubhavanasaMkalpazrutirapi tadupAdAnatve mAnamityAha-evamiti / so'kAmayateti janisaMkalpazrutistasyopAdAnatvamAhetyuttareNa sNbndhH| tAmeva zruti vivR. Noti-yasmAdityAdinA / anAsiddhAtmana utpattirvA kathamityata Aha-Atmanazceti / sadUpAdhiSThAnAtmatAdAtmyena labdhasattAkAnirvacanIyanAmarUpAkAreNAbhivyaktirevAtmana utpattirityarthaH / AtmanaH kevalakartRtvameva saMkalpazrutyarthaH kiM na syAdityata Ahanimittasyeti / yaduktamiyaM zrutirbahvantaryAmirUpeNa pravezasaMkalpapareti, tannirAkaroti-na ceti / pravezabahubhavanayoniyamanArthamanapekSitatvena tatparatvakalpanamayuktamityAha-tasyeti / kiM ca brahmaNo bahubhavanapravezau satyau utAnirvacanIyau ? nAdyaH, ekatvasarvagatatvavirodhAdityAha-ekasyeti / dvitIye doSamAha-avAstavasyeti / ___ saMkalpazruterAtmanaH sRjyarUpeNotpattiviSayatve uttamapuruSaprayogAnupapattiH tadarthasyAhaMkArasya' sRSTeH pUrva tava mate'bhAvAditi paroktaM nirasyati-na ca siddhAnta iti / pauruSeyavAkyasthottamapuruSasyaiva prayoktRpuruSAbhidhAyakatayA tadupAdhyahamarthApekSatvAdasya Page #346 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 325 uttmpurusspryogaanuppttiH| na hodaM vAkyamIzvarasya prayogaH yenottamapuruSaprayogopAdhitvenAhamarthAntaHkaraNamapekSyeta kintvIzvarasya bahubhavanAdIcchAM zrutiranukaroti / nacAhamarthAbhAva IzvarasyAhaM syAmitIcchava kathamiti vAcyam, icchApra. yojakarUpavatvenaiva tdupptteH| tacca jIvAnAmantaHkaraNamIzvarasyAjJAnamevetyanyadetat / api ca niyamyotpattaH pUrva tasyaiva kAmanA yuktA na tu niyantRbahubhavanasya taddhi niyamyotpattisApekSam / paramezvarasya svata utpatyasaMbhavAt / idaM sarvamasRja. teti zrutaniyamyasRSTihetutayA'pi ttkaamsyaavshyktvaat| tatazca niyamyaprapaJcAtmanA brahmaNo mAyayotpattikAmanava zrutyarthaH / taduktam - vyAkRtiryA tayoviSNoH pratyahaM naamruupyoH| bhUyobhavanametatsyAnmAyino'nekatA yathA // iti / te. vA. (2-6-74) saccatyaccAbhavadityAditaH upAdAnatAvagatiH / evaM saccatyaccAbhavaditi zrutibrahmaNo mAyayA mUrtAmUrtAtmatAM bruvANA tadupAdAnatve pramANam / anyathA taddhAvAyogAt / na ca paramezvarasya satvAdiguNA cApauruSeyatayezvarApraNItatvena tadIyAhamarthAnapekSaNAt / itipadaziraskottamapuruSAntamidaM vAkyamIzvarakAmanAmevAnukarotItyAha-na hIdamiti / antaH karaNAbhAve tatpariNAmarUpecchA tasyAhaM syAmityAkAro vA kathaM syAdityAzaMkyezvarecchAyA avidyApariNAmatvAt tadviziSTasvarUpaviSayatvasyaiva tasyAhamarthAkAratvAcca na doSa ityabhipretyAhana cetyAdinA / kiM ca niyamanazakteH pUrvaM niyantRrUpeNa bahubhavanakAmanAyogena nirapekSasRSTikAmanaiva kAmazrutyartha ityabhipretyAha-api ceti prajAyeyeti / svasyaiva sRSTikAmanAzravaNAt kathaM niyamyasRSTikAmanetyAzaMkyAha - paramezvarasyeti / svataH svruupennetyrthH| kiM cAnantaravAkye "sa tapastaptvA idaM sarvamasRjate"ti niyamyasRSTarevAbhidhAnAtkAmanAM vinA tadayogAdiyameva kAmanA tadviSayetyabhipretyAha-idaM sarvamiti / phalitamAha - tatazceti / nAmarUpayoH pratyahaM yA vyAkRti retadeva viSNobhU yo bhavanaM bahubhavanaM syAditi yojnaa| brahmaNaH sattyacchabdavAcyamUrtAmUrtatAdAtmyabodhakamuttaravAkyamapi tatra mAnamityAha-evamiti / yadatra pareNoktamIzvarasya satvAdiguNAbhivyaktiparaM vAkyamiti / tadayuktaM / "sAkSI cetA kevalo nirguNazca" "avyapadezyamasatvamarajaskamatamaskamamAyami"tyAdi zrutibhirIzvare guNasaMbandhaniSedhAt ityAha-na ceti / kiM ca vRhadAraNyake tadetanmUrtaM yadanyadvAyozcAntarikSAcceti pRthivyAditritayaM . mUrtamityuktvA tasmin "etat saditi sachabdaH prayuktaH / tathA'mataM vAyuzcAntarikSaM ceti Page #347 -------------------------------------------------------------------------- ________________ 326 saTIkAdvaitadIpikAyAm bhivyaktipareyaM tasya zrutibhiniguNatvanirdhAraNAt / zAkhAntare mUrtAmUrtayoreva sttycchbdshrvnnaat| "tadanu pravizya sacca tyaccAbhavaditi bhavanasya pravezasamAnakartR. katvazrutezca / pravezazca sRSTisamAnakartRkaH zrutaH / sadAdibhavanasya sRSTitatpravezottarabhAvitvAt sRSTitvamanupapannamiti cet / satyaM sRSTasyAheriva rajjorna brahmaNaH pRthaka satvamiti bhAvena brahmaNaH kAmitabahubhavanApattiM bruute| - yattu 'niruktamityAdiveyarthyamiti, tanna / mUrtAmUrtavizeSabhAvApattyabhiprAyatvAt / evamasadvA idamagra AsIditi mantre'pyuktArthaprakAzake idaM nAmarUpavizeSeNa vyAkRtaM jagadagre prAgutpatteH asadavyAkRtanAmarUpaM brahmavAsIt / natvasadeva tataH sadutpattyayogAta kathamasataH sadityAdizrutyA tasya niSiddhatvAcca / tato brahmaNaH sat abhivyaktanAmarUpaM jagadajAyata / kiM mAturiva putraH netyAhatadbrahma svayaM anyAnadhiSThitaM svasyeva kartRtvAt AtmAnamakuruta 'mAyAvIva svAtmAnameva vyAghrAdisvarUpeNa jAyamAnaprapaJcAkAreNAtmAnamakarodi"ti zravaNAt brahmopAdAnam / na ca sRSTermAyikatve akurutetyanupapattiH loke mAyayA sRjati mAyAH vAyvAkAzamamUrtamityuktvAtasminneva tyaditityacchabdaH prayuktastatazca prakRte'pi satyacchavdAbhyAM mUrtAmUrtayoreva pratyabhijJAyamAnatvAnna parAbhihitArtho yukta ityAha-zAkhAntara iti / saccatyacceti satvAdiguNasya bhavanakartRtvAbhidhAnaM pravezasamAnakartRkatvaparazrutiviruddhaM cetyAha-sacceti / pravezo'pi guNasyaivetyAzaMkya tatsaSTveti sRSTisamAnakartRkatva. zravaNAnmaivamityAha-pravezazceti / tatsRSTvA tadevAnuprAvizaditi pUrvavAkya eva sRSTayAderuktatvAt saccetyAdivAkyaM na dRzyasRSTiparamiti zaMkate-sadAdIti / pUrvaM sRSTayAdyabhidhAnamaGgIkaroti-satyamiti / punastaduktivaiyarthyamityAzaMkya sRSTasya jagataH kulAlasRSTaghaTAderiva tATasthyavAraNAya brahmaNa eva tadApattipratipAdanena tadupAdAnatvaparamidaM vAkyamityabhipretyAha-sRSTasyeti / satyacchabdAbhyAmeva mUrtAmartamAtrotpatterabhidhAnAnniruktamityAdivaiyarthyamityuktamityanuvadati-yattviti / gobalIvardanyAyena pRthagabhidhAnopapattiriti pariharati-tanneti / sRSTivAkyArthasaMgrAhakamantraparyAlocanayA'pi brahma jagadupAdAnamityAha --evamiti / uktArthaprakAzake mantra iti zravaNAdbrahmopAdAnamiti saMbandhaH / mantraM vyAkurvannidamiti padaparAmRSTamAha-idaM nAmarUpetyAdinA / sRSTemithyAtve svayamakurutetyanupapannaM zuktirajatamakuruteti prayogAbhAvAdityata Aha--na ca sRSTeriti / loka ityupalakSaNaM vede'pi mAyikasvapnasyA 'tharathAn rathayogAnpathaH sRjata" iti sRjyatvazravaNAt / etena zukti: rajatamabhavadityazravaNAt saccatyaccAbhavadityanupapannamiti--nirastam / mAyAvI vyAghro'bhavaditi prayogadarzanAditi bhaavH| AtmAnaM Page #348 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 327 karotIti prayogAt / yattvatra rUpAntaravAcakaM pade na zrUyata iti tanna, tato va sadajAyateti zravaNAt / tasyaiva bhedanirAkaraNAyeyaM zrutirityuktam / yattu 'saMbhavAmi yuge yuge" ityAdivadiyaM zrutirupapanneti tanna, 'saMbhavAmi' ityasya svecchayA zarIraparigrahamAtrArthatvAt / atra ca svayamAtmAnamakuruteti, svasyaiva sadAtmanA sraSTavyatvazravaNAt / . na ca saMbhavAmItyasyApi vibhUtyAtmanA svsRssttirrthH| vibhUtestadanyatvAnanyatvAbhyAM tadAtmanA sRSTayanupapatteH / evaM tadaikSata bahusyAmityetadapyuktAbhiprAyam / tattejo'sRjatetyAdeH siddhAntAbhiprAyaH ___ yattu tejaAdirUpeNa bahubhAvo vAcyaH tejaHprabhRti cAtra cetanaM aikSata asRjateti zravaNAt cetanAn prati na brahmopAdAnamiti tava matamiti / tanna / atra hi yogyatAvazAta prathamatejaH padena bhautika tejo gRhyate tejaH sRSTayanantaraM tadavacchinnamuttarakAryasyopAdAnaM nimittaM ceti tejo'vacchinnaM brahma dvitIyatejaH padena gRhyate yathA AtmanaH AkAzaH saMbhUta ityatra prathamAkAzAdipadaM kAryaparaM dvitIyaM brahmaparam / evaM tadapo sRjatetyAdAvapi / brahmaNa upAdAnatve pramANAntarANi prapaJcAkAreNAkaroditi kathaM tatra prapaJcavAcakapadAbhAvAditi paroktamanUdya nirAkarotiyattvityAdinA / tato vai sadajAyatetyanenaiva sRSTeH saMgRhItatvAt tadAtmAnamiti vyarthamityAzaMkyAha--tasyaiveti / tadAtmAnamityasya paroktamarthamanUdya dUSayati--yattvityAdinA sadAtmaneti / pUrvoktabhUtabhautikasRSTisaMgrAhakatvAdasya' mantrasyAvatAraparatvAyogAditi bhAvaH / 'saMbhavAmi yuge yuge" ityatrApi Izvarasya vibhUtyAtmanA sRssttirrthH| tatazca tadAtmAnamityanena na vaiSamyamityata Aha-na ceti / vibhUterIzvarAdanyatve tasya tadAtmanA sRSTirayuktA / ananyatve ca vibhUterapi saa'nuppnnetyrthH| etena tadAtmAnaM sRjAmyahamityetadapi vyAkhyAtaM so'kAmayatetyanena tulyArthatvAt 'tadakSate' ti chandogavatirapi brahmopAdAnatvaparetyAha-eva miti / ___atra paroktamanUdya niraakroti-yttvityaadinaa| yogytaavshaaditi| dvitIyAntateja:padArthasya sRjyatvazravaNAttadbhautikatejaH prathamAntatejaH padArthasya bahubhavanocitatvAbhidhA. nAttejo'vacchinnaM brahmavetyarthaH / brahmaparamiti / "yato vA imAni bhUtAni jAyante" iti bhUtamAtrasya brahmajatvAbhidhAnAdAkAzAdvAyurityAdipaJcamyantAkAzAdipadaM tattadavacchinnaM brahmaparamiti bhaavH| tadapo'sRjata tA Apa aikSante' tyatrApi prathamo'pazabdo bhUtaparaH / dvitIyastu brahmapara ityAha-evamiti / 42 Page #349 -------------------------------------------------------------------------- ________________ 328 saTIkAdvaitadIpikAyAm "sarvANi ha vA imAni bhUtAni" ''yato vA imAni bhUtAni" ityAdi brahmaNyeva sRSTilayapratipAdakaM zrutijAtamapi tatra pramANam / na corNanAbhivat saMhartRtvamAnaM brahmaNo na tu layAdhAratvamiti vAcyam / UrNanAbhehi gRhNata iti vacanAt tasya nigaraNameva / iha tvAkAzaM paramAtmAnaM pratyastaMyanti yata prayanti nAzaM pratipadyamAnAni santyabhisaMvizanti, Abhimukhyena tadAtmatayA prApnuvantIti kAryasya tadAtmatAprAptizravaNAnna tthaa| na hi kAryasya nimittamAtmA yena vinAzastadAtmatAmAtraM syAt / evaM "mayyeva sakalaM jAtaM mayi sarva pratiSThitam / mayi sarva layaM yAti tadbrahmAsmyahamadvayami"ti vAkyaM brahmaNyeva janmasthitilayAdhAratvaM darzayattadupAdAna. tve pramANam / ekavijJAnAta sarva vijJAnazrutirupAdAnatayA sarvasaMmatamRdAdidaSTAntena tadupapAdanazrutizca kAryaprapaJcasya tadatiriktasattAM nirAkurvatI tatra pramANam / na caitasmina jJAte anyatsarvametatsadazamiti tadapi jJAtaprAyameva tasya pradhAnatvAdvopacAra iti vAcyam / asati vAdhe tadayogAt sAdRzyAbhAvasya zrutita eva pramitatvAt / evaM sarvazAkhAsu brahmaNaH sarvAtmatvazrutirapi tatra mAnam / na ceyamapi sarvagatatvamAtrapareti vAcyam, sarvAtmatayaiva sarvagatatvasyoktatvAt / anyathA tAdAtmyazruterbAdhaprasaGgAt / sarva samApnoSi tato'si sarva:" iti bhagavadvItAvacanAM sarvAtmatva bodhayati tAdAtmyasyaiva samAptitvAta / sarvakAryasya brahmaNi vilayapratipAdakazrutirapi tadupAdAnatve mAnamityAha-sarvANIti / dRSTAntatayottorNanAbhestantusaMhartustadanupAdAnatvAt brahmaNo'pi saMhartRtvamAtramiti paroktaM dUSayati - na cetyAdinA / nigaraNaM grasanaM AkAzapadasya vyAkhyAnaM paramAtmAnamiti prayantItyatrApekSitakarmAha-nArAmiti / nAzaM prayanti gacchanti santi abhisaMvizantItyarthaH -- na tatheti / na saMhartRtvamAtramityarthaH / AtmA svarUpam / kaivalyopaniSadi mukhata eva brahmaNi layazravaNAdapi tadupAdAnamityAha evamiti / kiM ca yenAzrutaM na bhavatItyAdinA ekavijJAnAt sarvavijJAnaM pratijJAya kathaM nu bhagava ityAdinA kSipya 'yathA somyaikena mRtpiNDene'tyAdinopAdAnatayA sarvasaMpratipannamRdAdidRSTAntena evaM somya sa Adeza ityanena brahmaNaH svAbhinnasattAkajagadupAdAnatayaiva tatpratijJAmupapAdayatI zrutistadupAdAnatve mAnamityAha-ekavijJAnAditi / asyAH zruteH paroktatAtparya nirAkaroti-na ceti / mukhye vAdhakAbhAvAdupacArastAvadayukta ityAha-asatIti / sAdRzyAt sarvajJAnamityetat dUSayati-sAdRzyeti / zrutita iti / "na tatsamazce" tyaadishruterityrthH| "sarvaM khalvidaM brahme"daM sarvaM yadaya. mA tmetyAdizrutirapi tatra mAnamityAha-evamiti / yaduktaM iyaM zrutiH smRtivacanena Page #350 -------------------------------------------------------------------------- ________________ tRtIyaH parichecdaH 329 na ca sarvasaMyogitvamAtraM samAptiH samitipadavaiyyAt tena sarvasyAkAzasaMbamdhavilakSaNasyaiva sarvatvahetutayA pratipAdanAt / __ na ca rUpAdinA saMyogo'pi / tatastadvacanasya sarvAtmatvaparatvAbhAve pddvybaadhH| ___ na ca prANAdisarvAtmatvavat brahmaNo'pi tadupAsanArtham / tasya vastutatvaparatvAt prANasya ca pramANasiddhabhedasya na tatsvarUpamiti tadupAsanArtham / / prapaJcasya sattAdAtmyAnubhavAdapi sadAtmabrahmaNaH sarvAtmatvam / sadbuddhe rlAghavenAtmasvarUpasattAmAtraviSayatvanizcayAt / avidyAnyathAbhAvaH prapaMcasya sadadhiSThAnaM vinA'yogAdapi brahmaNa upAdAnatvam / tasmAdrajjurivAheH sarvasya svarUpAparityAgena brahmopAdAnamiti / brahmaNo nimittatvanirUpaNam evaM jagatkartA'pi paramAtmaiva tadanyasya karturasaMbhavAta na hi sarvazaM sarvakti muktvA vividhajagadracanA saMbhavati / nanu brahmaNo jagatkartRtve pratyakSaM na pramANaM tadanupalaM mAt / nanu kulAlAdayo brahmAbhinnAH "brahma dAzA brahma dAsA brahmaveme kitavA" savagatatvaparatayA vyAkhyAteti tatrAha----sarvamiti / AkAzasaMbandhavilaNasyati / AkAzasyetarairyaH saMbandhastadvilakSaNasyetyarthaH / itarathezvarasyotkarSAbhAvena stutyayogAditi bhAvaH / sarvasaMyogasya bAdhitatvAdapi na tatparatetyAha----na ceti / padadvayeti / sarvapadasya samityupasargasya ca bAdha ityarthaH / "prANoha pitA prANo mAte"tyAdivadAtmanaH sarvAtmatvazratirupAsanAparetyAzaMkya vaiSamyamAha----na cetyAdinA / vastutatvaparatvAditi / vastutatvaparatve bAdhakAbhAvAdityarthaH / lAghavAnugRhItapratyakSAdapi sadrapabrahmaNaH sarvatAdAtmyasiddhestadupAdAnamityAha---- prapaJcasyeti / arthApattimapyAha--avidyoti / brahmaNo'dhiSThAnatayA jagadupAdAnatvAnna nirvikAratvakSatirityupasaMharati-tasmAditi / brahmaNo jagadupAdAnatve tatkarturabhAvAttasyApi tadanupapannamiti tadupapattyanupapattimAzaGkyAnyasya tatkartRtvAsaMbhave'pi brAhmaNastatsaMbhavAt tadupapattirityabhipretyAha-evamiti / upAdAnasya brahmaNaH kartRtve mAnAbhAvAt tasyApi tadanupapannamiti codayati-nanviti / zrutiyuktibhirjIvabrahmaNorabhedAjjIvAnAM ca pratyakSeNa ghaTAdikartRtvAvagamAd brahmApi tatkatriti tadeva kAryamAtrakatriti zaMkatenanu kulAleti / Page #351 -------------------------------------------------------------------------- ________________ 330 saTIkAdvaitadIpikAyAm iti zruteH / tadbhedasya nirastatvAcca / tato ghaTAdikartRtvaM brahmaNa iti viyadAdi. kartRtvamapi tasyAnumIyata iti cet, satyaM, brahmava vastutaH kulAlAdistathApi bhedo'styeva / tathA ca ghaTAdikartRtvaM kiM brahmaNa eva uta tasyApi ? nAdyaH kulAlAdeH karomItyanubhavavirodhAta; anyathA puNyapApa dikamapi na tasyeti kalpitasaMsAro'pi tasya na syaat| na dvitIyaH, kartRtvasya mAsajyavRttyayogAt / brahmaNaH tadAzrayatve prmaannaabhaavaacc| brahmaNaH jagatkartRtvAkSepaH brahma jagatkartR cetanatvAt jIvavaditi cet na, viyadAdikartRtvasyAprasiddhatvAt / ghaTAdikartRtvaM sAdhyamiti cet evamapi viyadAdikartRtvAsiddhiH ghaTAderapi kulaalaatiriktkRtimjjnytvaabhaavaacc| na ca brahma kartR cetanatvAt ityanumAnAta ghaTAdikartRtvabAdhe viyadAdikartRtvasiddhiriti vAcyam / caitanyatadAzrayatvalakSaNacetanatvasya kRti vinA'nupapattyabhAvAt aprayojakatvAta / kRtyAzrayatvaM cetanatvamiti cet / na, sAdhyAvizeSAt / nApi zityAdikaM sakartRkaM kAryatvAta ghaTavata sa ca kartA paramezvara eveti vaacym| alaukikakarbaprasiddhidazAyAM tadasaMbhavasyoktatvAt / nApi zrutyA brahmaNaH kartRtvasiddhiH Atmana AkAza ityAdeH prkRtitvvissytvenaapyupptteH| tadAtmAnaM svayamakurutetyAderyadyapi kRtiH pratIyate tathApi brahmaNo'navacchinnasya mAyAyAzca kRtyaviSayatvAt upAdAnagocarakRtimata eva kartRtvAt na tato brahmaNaH kartRtvasiddhiH / kiM ca kartRtvasya zrutyekagamyatve tadapi zrutyartha ityAtmano'dvitIyatvakSatiH / ata evArthApattirapi na pramANaM vyabhicAreNa kartAraM vinA kAryamAtrAnupapattinizcayAbhAvAt / vastuto'bhede'pyaupAdhikabhedena kartRtvabhoktRtvAdervyavasthitatvAnna jIvakartRtvaM brahmaNa ityabhipretyAha-satyamityAdinA / brahmaNo'pi pRthageva kartRtvamastvityata Aha-brahmaNa iti / pramANAbhAvo'siddha iti zaMkate-broti / kimatra viyadAdikartRtvamapi sAdhyamuta ghaTAdikatRtvameva nobhayathApIti krameNAha-na viyadAdItyAdinA / kulAlAtiriktati / ghaTAdeH kulaalaadikRtyevotpttisNbhvaattdnykRtijnytvaayogaadityrthH| ghaTAdyakarturbrahmaNaH, kartRtvamAtre sAdhite parizeSAdviyadAdikartRtvasiddhirityata Aha-na ceti / kiM cetanatvaM jJAnatvaM, tadAzrayatvaM vA, kRtyAzrayatvaM vA, AdyayoraprayojakatA / antye tvasiddhiriti dUSayati-caitanyetyAdinA / vyAptigrahAderasaMbhavena kAryaliGgakA. numAnasya tvayaiva nirastatvAt tato'pi na brahmakartRtvasiddhirityAha-nApItyAdinA / mAnAntarAdbrahmaNaH kartRtvAsiddhAvapi zrutitastatsiddhirityata Aha-nApi zrutyeti / kSityAdikAryAnupapattirapi na tatra mAnamityAha - ata eveti / vyabhicAreNeti / Page #352 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 331 katRtve navokRtAkSepaH navInastu kimidaM brahmaNaH kartRtvam na tAvad bhramAdhiSThAnatvamAtraM tasyaivopAdAnatvazabdArthatvAt brahmopAdAnaM nimittamiti ca sAmAnAdhikaraNyAyogAt tadakSata nAmarUpe vyAkaravANIti zrutyanupapattezca / na hi caitano'cetano vA svasminnAropitaM saMkalpya karoti / ___ ata eva nAdhyAsadraSTutvaM kartRtvam / bhrAntasya prekssaapuurvmaaropitkrtRtvaabhaavaat| brahmago bhrAntatvena jagatkartRtvAbhAvApAtAcca / na ceSTApattiH zrutyAdivirodhAt / kartRtvasya vikalpya nirAsaH kiMca pakSadvaye'pi vaiSamyAdiparihArAya karmApekSoktivirudhyeta adhiSThAnasvAdinA tadaprasakteH / nApi mAyAvivat vyAmohakatvamAtraM, nAmarUpe vyAkaravANIti shrutynupptteH| nahi mAyAvI gajAdikaM karavANIti saMkalpya karoti kintu darzayAmiti saMkalpya darzayati / kiM ca pakSadvaye'pi janmAdisUtre'rthalabdhasarvajJatvasphuraNArtha zAstrayonitvasUtramiti mataM bhagnaM syAt bhramAdhiSThAnatvAdinA sArvajJAlAbhAt / nApyupAdAnagocaraprayatnavattvaM kartRtvaM tadA klpittvaayogaat| na hi aupaniSadavAdoktanyAyenAlaukikakRtyanupasthitidazAyAM kSityAdAveva vyabhicAranizcayAdityarthaH / upAdAnabrahmaNaH kartRtvaM nirvaktumapyazakyamiti pareNoktamityAha-navIna stviti / kintu bhramAdhiSThAnatvaM brahmaNaH kartRtvaM, tadraSTutvaM vA anyavyAmohakatvaM vA, upAdAnagocarakRtimattvaM vA, tadgocaracikIrSAvatvaM vA, tadaparokSajJAnavatvaM vA, kArakAntarAprayojyatve sati tatprayoktRtvaM vA ? nAdya ityAha-na tAvaditi / adhyAsasyAdhiSThAnagatekSaNAdyanapekSatvAttadabhidhAyakazrutyasAmaJjasyaM cetyAha-tadaivateti / dvitIyaM dUSayati--ata eveti / ataH zabdArthamAha-bhra ntasyeti / zrutyAdivirodhAditi / tadaivata "tattejo'sRjata" "prakRti svAmavaSTabhya visRjAmi punaH punari"tyAdizrutismRtivirodhAdityarthaH / uktakalpadvaye sAdhAraNaM doSamAha-kiJceti / karmApekSoktiriti / vaiSamyanaNye na sApekSatvAtathAhi darzayatIti sUtreNeti shessH| tadaprasakteritti vaissmyaadyprsktrityrthH| tRtIyaM nirAkaroti-nApIti / siMhAvalokananyAyenAdyapakSayordUSaNAntaramAha-kiJceti / / ___ janmAdyasya yata iti sUtroktasarvakartRtvAnupapattilabdhasarvajJatvadAyi tRtIyasUtramiti bhASyakAroktamayuktaM syAdityarthaH / tatra hetumAha--bhrameti / caturthamasaMbhavena dUSayati-nApIti / advitIyabrahmaNi sRSTe: pUrva kRterevAsaMbhavAnna Page #353 -------------------------------------------------------------------------- ________________ 332 saTokAvatadIpikAyAm ghaTAdikaM kulAleneva kalpitaM rUpyAdibhrAntena kriyate / anye tu kRtimatvaM yadi kartRtvaM sA ki nityAnityA vA ? nAdyaH tava mate tadabhAvAt / na dvitIyaH zarIrAdikaM vinA tadayogAta tadanavasthAprasaGgAcca kArvamAtrasyaiva kRtijanyatvAt / evamupAdAnagocaracikIrSAvattvamaparokSajJAnavanvaM vA taditi nirasanIyaM tayoratiprasaktatvAcca brahmaNo jJAnarUpasya jJAnavattvAbhAvAcca / etena kArakAntarAprayojyatve sati sakalakArakaprayoktatvaM kartRtvaM, tacca sarvazaktibrahmaNaH saMbhavatIti nirstm| kArakaprayoktRtvaM hi tadvayApArAnukalakRtimatvaM tacca na saMbhavatItyuktaM tasmAt brahma na kartR upAdAnatvAt saMmatavaditi / siddhAntimate kartRtvanirvacanam atrocyte| kAryAnukUlajJAnavattvaM jJAnavatve sati kAraNatvaM vA kartRtvam / anukUlatvaM ca paraMparayau ghaTAdijanakakulAlAdijJAnasya vizvanirmANahetvanAdijJAnasyApi tulym| udAsInajJAnaM ca naivaM tatprAgabhAve satyapi kAryodayAta vizvanirmAtRjJAnaM ca ghaTAdinirmAtRjJAnavajjanakAdAtmano'vidyayA bhinnama / mukta ca na kartRtvamAtmanaH / ata evezvarasyApi kartRtvamAvidyakamiti siddhAntaH / na cAdRSTAdvArakopAdAnagocarajJAnacikIrSAkRtimattvaM kartRtvaM, vyarthavizeSaNatvAt, na caivaM jIvanayonikRtisAdhye prANavyApAre jIvanasya kartRtvaprasaMgaH / tadghaTitaM kartRtvamityaparairukta tadAha- anye tviti / tadanavasthAprasaMgAditi / tathA ca pralaye'pi kRtimAlA sthAditi bhaavH| nityAnityavikalpaprayuktadoSa paJcamaSaSThayorapyatidizati-evamiti / udAsIne'pi tayoH satvAdativyAptizcetyAha--tayoriti / SaSThe doSAntaramAha -brahmaNa iti / brahmaNi kRtyanirUpaNAdeva saptamo'pi nirasta ityAha-- eteneti / advitIyabrahmaNo jagatkartRtvalakSaNAdyabhAvamuktvA vaiparItye mAnaM darzayannupasaMharati--tasmAditi / saMmatatvAditi / avidyAvadityarthaH / siddhAnte jIvabrahmasAdhAraNakartRtvalakSaNaM darzayannuktadoSaM prihrti--kaaryaanukuulevyaadinaa| ___AdyalakSaNe-kAryAnukUlatvaM kAryatadgocaracikIrSAnyatarakArakatvaM vivakSitaM, tacca jIvezvarajJAnayostulyamityabhipretyAha-anukUlatvaM ceti / udAsInajJAnasya kAryAnanukUlatvAnna tatrAtivyAptirityAha-udAsIneti / yaduktaM jJAnarUpasya brahmaNo na jJAnavattvamiti tatrAha-vizveti / muktAvAvidyakabhedAbhAvAd jJAnavatvaM na syAdityAzaMkyeSTApattimAha-muktAviti / evaM svAbhimataM kartRtvalakSaNaM nirUpya parAbhimataM tad dUSayati-na ceti / upAdAnagocarakRtimattvameva kartRtvamityukte doSAbhAvAd vyarthamityarthaH / tahi prANasaJcArasyApi jIvakRtisAdhyatvAttasya tatkartRtvApAta ityAzaMkya recakapUrakAdiprANavyApAre tadiSTamityAha-na caivamityA Page #354 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 333 prANAyAma karomItyanubhavAt prANavyApAravizeSe tasya kartRtvasyeSTatvAt' suSuptikAlInaprANavyApArazca na jIvakRtisAdhyaH, tasya kSityAditulyatvAt tvadabhimatakSitikarturjJAnAditritayavattve pramANAbhAvAcca / ___ kRtirapi tadIyA kimanAdiH kArya vA ? nAdyaH tadanAditve pramANAbhAvAt / anumAnasya nirastatvAta jIvakAryasyaiva kRtijanyatvena sargAdyakAlInakAryasya kRti vinaa'pyupptteH| ata eva na dvitIyaH azarIrasya tadanupapattezca / evaM tadicchAyAzcikIrSAtve tayA saMhArakArya na syAta anyecchAto'nyakAryAyogAt / na ca tava tadicchAdvayamasti na cakecchAyA ubhayarUpatvaM virodhaat| na cAdaSTavizeSopadhAnAdekasyobhayarUpatvam adRSTa samavadhAnavyatirekeNa tadicchAyAH saMhAraprakArakatvAbhAvAt / Izvare kRtinirAkaraNam / ___ astu tahi siddhAnte janyezvarakRtiriti cet na, antaHkaraNadharmakRtestadabhAve'yogAt brahmaNi cAntaHkaraNe pramANAbhAvAt / tasyAzarIratvAt tasminnahamityAdizabdAnAmaucArikatvAt / kRteH kRtijanyatvAbhAvena brahmaNastatkartRtvAbhAvaprasaGgAcca / kRtyanukUlApi kRtirastviti cet, na sargAdyakAlInakRtyabhAvena tanmUlAnAmapyabhAvaprasaGgAt / pralaye kRtipravAhAnupapattaH tatkalpanAyAM pramANAbhAvAt kRteH svasamAnAdhikaraNakRtijanyatvAbhAvasya jIvakRtau nizcitatvAcca / dinA / jIvasyAbuddhipUrvaprANavyApArahetukRtimattve mAnAbhAvAt na tatkartRtvamityAhasaSuptIta / taTasthezvarajJAnAdo mAnAbhAvAt tatrAvyAptizcetyAbhapratyAha-tvadabhimateti / tahi kRtimatvameva kartRtvamityAzaMkyAha-kRtirapIti / jIvakAryasyaiveti / kRtezceSTAdvArava janakatvAjjIvakAryasyava ceSTAjanyatvAditi bhaavH| tadanupapatteriti / janyakRtyanupapattarityarthaH / taTasthezvarecchAyAzcikorSAtvamapyanupapannamityAha-evamiti / cikI rSAyA eva pralayahetvadRSTopadhAnAt saMjihIrSAtvamityata Aha-"na ceti / paramate Izvare kRtyasabhave'pi siddhAnte icchAvadavidyAvRttirUpakRtisaMbhavAt tadvattvameva kartRtvamastvityabhipretya zaMkate-astu tIti / kRtezcaSTAdvAreva kAryajanakatvAt tasyA antaHkaraNadharmaniyamAttadrahitezvare na kRtisaMbhava ityabhipratyAha - antaHkaraNeti / azarIratvAditi / sthuulsuukssmshraarrhittvaadityrthH| aupacArikatvAditi / svapnopalabdhapitrAdiprayuktAhaMzabdavaditi bhAvaH / brahmaNyanityakRteH karturabhAvAdityanupapattimAha-kRterityAdinA / kAryAnukUlajJAnavattvasyaiva kartRtve Izvare icchApi na syAdityata Aha-kAmazratIti / brahmaNi kRterapi zravaNAt sA'bhyupeyetyAzaMkyAha--nAmarUpe iti / jJAnaviSayeti / aikSateti pratijJAtajJAnaviSayasamarpaNena tadekavAkyatvAt tadviSayetyarthaH / Page #355 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm IzakRtinirAsaH ___ kAmazrutibalAd bhubhvnecchaamaasstvvidyaavRttiruupo'stu| nAmarUpe vyAkaravANoti zrutistu jJAnaviSayA / seyaM devataikSata hatAhamimAstisro devatA anena jIvanAtmanA'nupravizya nAmarUpe vyAkaravANI'ti jJAnAkArasyaiva tayA 'bhilApAt / tadAtmAnaM svayamakurute"'ti cAtmAnaM prapaJcarUpeNa janayAmAseti darzayati / na tu kRtimattvaM uktadoSAt / tasmAnna brahmasRSTi: kRtisAdhyA, jIvAkartRkatvAt brhmvt| tadicchAvacca, anyathA'nantakRtikalpanAgauravAt / taduktam 'vIkSaNamAtrasAdhyatvAd viyadAdi vIkSitaM hiraNyagarbhadvArA vIkSaNAdhikaprayatnasAdhyatvAddhautika smitmi"ti| "Atmana AkAzaH saMbhUtaH" "tadakSata tattejo'sRjatetyAdyAzrutiratra pramANaM, paJcamyA ubhayakAraNArthatvAdubhayasyAtrApekSitatvAt IkSaNavatkaraNasya krtRtvaat| zrutyantareNa sAmiviveke vaNitanyAyena ca nityanAne siddha kSityAdika sakartRkaM kAryatvAt ghaTAdivaditi lAghavasahakRtAnumAnAdapi tatsiddhiH tadanyasyAsaMbhavAt / ___ata eva kartRtvaM na zrutyarthaH, kintUpAdAnakarbabheda evAnanyalabhyaH zrutyartha iti siddhaantH| vivaraNAcAryoktaraya abhinnanimittogadAnAnumAnagyAbhiprAyaH nanu sarva kAryamabhinnanimittopAdAnakaM kAryatvAdAtmaguNavadityAcA-numAnA na ca vyAkaravANIti kRtisAdhyatvasyaiva tadviSayatayA'bhilApAt kRtirabhyupeyeti vAcyam / uktavidhaNa kRterasaMbhavenotpAdyatvasyaiva tadarthatvAditi bhAvaH / prapaJcarUpeNeti / 'tato vai sadajAyate'tyuktasRSTiM akurutetyanUdya tadAtmAnamiti tAdAtmyamAtrasya pratipAdanAditi bhAvaH / takite'rthe prayogamAha--tasmAditi / brahmasRSTirIkSaNamAtrasAdhyetyatra vIkSitametasya paMcabhUtAnI''tyetadvyAkhyAtRvyAsAzramavacanasaMcAramAha-taduktamiti / yaduktamupAdAnasya brahmaNaH kartRtve na mAnamiti tatrAha-Atmana iti / tadaikSata bahusyAmityAdinopAdAnatvameva pratIyate na tu kartRtvamityAzaMkyAha-IkSaNavaditi / ___na hi draSTurdaSTeviparilopo vidyata" iti zrutyA prathamaparicchedoktanyAyena ca nityajJAne siddhe kSityAdau vyabhicAranizcayAsaMbhavena kAryatvasya jJAnavajjanyatvena ghaTAdau vyAptigrahasaMbhavAdanumAnAdapi tatsiddhirityAha - zrutyantareNeti / yaduktaM kartRtvasya zrutyekagamyatve'dvaitakSatiriti tadapi netyAha-ata eveti / anumAnasiddhatvAdityarthaH / upAdAnakarbabhedasyApyananyalabhyatvamayuktaM vivaraNAcAryaistatrApyanumAnAbhidhAnAditi zaMkate-. Page #356 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 335 tasyApi siddhiriti cet / satyamAcAryairetaduktaM taccha tisiddhArthe'saMbhAvanAnirAcikIrSayA, anumAnamAtrasyAprayojakatamA asAdhakatvAt / kiJcAbhinnanimittopAdAnatvastha gauraveNa vyApakatA'navacchedakatvAnna tena rUpeNAnumitiH ghaTAdAvapAdAnakartRbhedasya pratyakSasiddhatvAt bAdhavyabhicArayoranyataraprasaGgazca / etena ghaTAdezcetanopAdAnatvanizcayadazAyAM cetanopAdAnaM sakartRkaM kAryatvAdityanumAnAllAghabasahakRtAta tadekatvasiddhiriti parastam ghaTopAdAnasya kulAlAtmanazva bhedapratyakSavirodhena tadabhedAnumAnAyogAt bAdhite laaghvaanvtaaraat| tadabhedanizcayastu zrutyA jIvaparAbhedanirNaya eva bhavati brahmasvarUpAtiri. ktajIvarUpeNa tasyA sarvagatatvAt / brahmaNa upAdAnatvapratipAdakazrutivirodhena jIvasya tadayogAcca zrutyA ca jIvaparAbhedanizcayaH kSityAdhupAdAnakorabhedanizcayaM vinA na saMbhavati mahAvAkyastha tadAdipadaH prakRtatadabhedasyaiva parAmarzAt / na cAnumAnAdeva jIvaparAbhedanirNayaH pratyakSavirodhAta, 'ya AtmanI' tyAdibhedazrutivirodhAcca / lAghavamAtreNa vastutatvanirNaye'tiprasaGgasyotatvAcca / tasmAdviyadAdhupAdAnakarbabhedasya mAnAntarAbAdhitatayA zrutisAmarthyAt tadabhede'vagate tad dRdIkaraNAya dRSTAnta pradarzanamanumAnavAkyamityAcAryAbhiprAyaH / jIvezvarAbhede anumAnam athavA'bhede'pyanumAnamastu / na ca bAdhaH zrutiprAmANyabhaMgaprasaMgatarkeNa nanviti / zrutyupajIvitadanumAnamiti pariharati - satyamiti / kAryatvasyaivopAdAnakarSabhedena vyAptyabhAvAdapi na tatastatsiddhirityAha-kiM ceti / anyataraprasaMgazceti / ghaTAdeH pakSatve bAdha. apakSatve ca vyabhicAra ityrthH| upAdAnakarbabhedasyAvyApakatve'pi ghaTAdi cetanopAdAnakaM tadanuviddhakAryatvAdityanumAnAccetanopAdAnatve nizcite punaH kAryatvahetunA kartA sidhyan tadabhedenaiva siddhayatItyAzaMkyAha-eteneti / ___ kulAlazarIrAvacchinnasya ghaTopAdAnAdbhedanizcaye'pi tatsvarUpasya sarvagatasya mRdAdyavacchinnatvAttadabhedanizcayaH saMbhavatItyAzaMkyAha- tadabhedeti / tarhi zrutyA jIvaparAbhedanizcaye satyuktaprakAreNopAdAnakarbabhedasiddhirityAzaMkya tathA satyanyonyAzrayApAta ityabhipretyAha-zrutyA ceti / prakRtatadabhedasyaiveti / tadaikSata bahusyAmiti prakRtAbhinnanimittopAdAnasyaiva tatpadArthatvAditi bhaavH| zAstramanupajIvya kevalalAgha. vAd vastutatvanirNaye kalpAntarIyakulAlAderapyekatvApAta ityAha-lAghavamAtreNeti / tahi AcArya: kenAbhiprAyeNAnumAna muktamityata Aha-tasmAditi / mAnAntarAbAdhitatayeti bhedapratyakSasyaupAdhikabhedaviSayatayA'nyathopapattiriti bhAvaH / AcAryaiH kathAGgatayaitadanumAnaM prayuktamityabhipretyAha-athaveti / Page #357 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm valavatA'numAnena pratyasya bAdhAt candrakatvAnumAnena tadbhedapratyakSavat / atrApi zrutirupajIvyeti zruterevAnumAna tarkaH kartRtvAnumAne tu samAnArthazruti pekSyeti tadAnumAnikaM kartRtvAdyapyabhedatAtparyazrutyA bodhyata iti na tacchAstrArthaH brahma akartR upAdAnatvAt ityanumAnabhaMgaH yattUpAdAnatvAd brahmaNo'vidyAvadakartRtvAnumAnaM tat uktAnumAnazrutivAdhitaM tvadabhimatezvare ca vybhicaari| kiMca kRtimattvAbhAvasAdhane siddhasAdhanam anukUlatarkAbhAvAdaprayojakaM ca / upAdAnatvaM yadi pariNAmitvaM tadA'siddhiH kAryAbhinnakAraNatvaM ca tava na ca tatra dRSTAntaH paramate sAdhyavikala iti vAcyam, jIvasya svopAdAnecchAdyanukUlajJAnavattvena tatkartRtvasyApyAvazyakatvAditi bhAvaH / tahi ghaTopAdAnakulAlayoH rbhedasya pratyakSasiddhatvAd bAdha ityata Aha-na ceti / evaM tarhayapAdAnakatrabhedasya zrutyekagamyatvakSatirityata Aha-atrApIti / tarhi zrutyA nityajJAnasiddhAveva kSityAdisAdhAraNyavyAptigrahAt sakartRtvAnumitiriti tadapyAnumAnikaM na syAdityata Aha--kartRtvAnumAna / / zrutyA devatAvigrahAdivat kartRtvasiddhAvapi tatra tAtparyAbhAvAnna tacchAstrArtha ityAha-katvAdIti / Izvare ceti / svagatasaMyogAdyupAdAne jagavartari icchAdhupAdAne jIve cetyrthH| na ca dravyopAdAnatvamakartRtvena niyatamiti vAcyam aprayojakatvAditi vakSyamANatvAt / / na cezvarasya zuktivadadhiSThAnatvAdakartRtvamiti vAcyam zuktivadajaDatvena kAryAnukUlajJAnavattvAt krtRtvopptteH| na ca dhyastasyAjJAnAdhInatvAt tatra jJAnaMna heturiti vAcyam / mAyAvisRSTahastyazvAdestadIyajJAnajanyatvAjjIvAjJAnakAryasya prapaJcasyApIzvarajJAnajanyatvopapattaH / ata eva janmAdhikaraNe sArvajyalAbhaH anirvacanIyasyApi tadIyecchAdhInatvena vyAkaravANIti saMkalpazrutirupapadyate mAyAvino'pi mAyAM karomIti saMkalpadarzanAt / ata evAkurutAsRjatetyAdi zruterapi nAnupapattiH / 'mAyA hyeSA mayA sRSTA yanmAM pazyasi nArada / ' 'atha rathAn rathayogAnpathaH sRjata' iti mAyikasyApi sraSTavyatvokteriti sarvamanAvilamiti bhaavH| kiJcopAdAnatvena brahmaNaH kRtirAhityamAtraM siSAdhayiSitaM jJAnAdirAhityaM vA ? Adya Aha-kRtimattveti / dvitIya Aha-anukUleti / hetumapyanyatarAsiddhayA sopAdhikatvena ca dUSayati-upAdAnatvamiti / sAdhyavikala iti / siddhAnte'ntaHkaraNasyecchAdhupAdAnatvAttadatiriktajIvasyaiva tatkartRtvAdityarthaH / Page #358 -------------------------------------------------------------------------- ________________ tRtIyaH pAracchedaH 337 mate'siddhaM jaDatvopAdhiduSTaM c| yatvAcAryANAmabhinnanimittopAdAnAnumAne sukhAdidRSTAntaH sAdhyavikala iti| tadasat / antaHkaraNaviziSTasyaiva kartRtvAt upAdAnatvAcca / yatta dravyopAdAnatvAdakatriti / tnn| guNopAdAnasya tat kartRtvavaddravyopAdAnasyApi zrutyAdibhiH kartRtvAMgIkAre bAdhakAbhAvAt / ata eva kartRtvAdanupAdAnatvamapi nirasta, cetanasyAnupAdAnatve ghaTAdau sattAdyananubhavaprasaGgAcca / tasmAdvizvasya kAryasya brahmopAdAnamavyayam / kartRtvazrutitanmUlaliMgAbhyAmiti susthitam // yadi sukhavimukho'yaM kAraNaM svecchayA yatkimapi vadati kAmaM kIrtayatvAtmadagdhaH // zrutimataniratAnAM nyAyamAgeM sthitAnAM naraharirayamekaH kevalaM kAraNaM naH // 2 // "vikRtirapi murAre tvayyalabdhvAtmasattAM ___ sphUratimarumarocau vArirAziH purIva / viyati, vividharUpA vyastamohaprakAze niravadhisukhasindhau vedamUrdhApavAdAt // " icchAdeH saMpiNDitobhayadharmatvasya nirUpitatvAjjIvo'pi tadupAdAnamityabhipretyAha-- tadasaditi / yattvityAdiH spaSTArthaH / brahmaNo jagadupAdAnatvaM tatkartRtvaM copasaMharati zlokena-tasmAditi / avyayaM nirvikAraM paramANvAdikAraNatvasya yukyAbhAsairutprekSitatvAtparamapuruSArthinA na tacchraddheyaM; kintu zrutitanmUlayuktisiddhabrahmakAraNatvamevetyabhipretyAha- yadoti / AtmanA IzvareNa dagdho vaMcitaH / ata eva sukhavimukhaH sukharUpabrahmAvApteH parAGamukhaH kazcittArkikaH svecchyotprekSAmAtreNa vizvakAraNaM yatkiMcidyadi vadati kAmaM yatheSTaM vadatu prekSAvatA tadbhaSaNe dUSaNe vA na yatitavyam / yataH zratyukte brahmabhAvarUpapuruSArthe niratAnAM tadanuguNanyAyayuktaM panthAnamAsthitAnAM no vaidikAnAmasmAkaM narasiMhAkAravigrahopalakSitabrahmaiva kAraNaM jagata upAdAnaM kartRcetyarthaH / upAdAnakorupAdAnasya ca bhedavAraNAyaikaH kevalam ityuktm| bhedAbhedamate'pi brahmaNo jagadupAdAnakartRtvAt tato vaiSamyAya prapaMcasya mithyAtvaM pratijAnIte--vikRtiriti / vikriyamANaM jagadityarthaH / alabdhAtmasatteti / svataH sattArahitetyarthaH / viyati purova gandharvanagaravadityarthaH / vyastamoheti / vizeSeNAsto nivRtto Page #359 -------------------------------------------------------------------------- ________________ saTAkAdvatadIpikAyAm vikArazca sarvo mithyeva tasya zrutyA niSiddhatvAt dvaitamithyAtve-AkSepaH samAdhAnaM ca / nanu zrutyA svasvaviSayapramANayogyatAdInAM svaprAmANyopajIvyasatvAnAM niSedhAyogAt na sakaladvaitaniSedhasiddhiriti cet, na, zabdasya prAmANye hi prameyasyAbAdhitatvarUpA yogyatA tantraM sA cAtra sadAtmakabrahmasvarUpameveti na tatsattayA dvaitstytaa| na tu svastha svaviSayapramANasya vA'bAdhitatvaM ati. prasaGgAt gauravAcca / sadanyasyApi zabdasyArthakriyAyogyasvarUpamAtreNa praamaannyopptteshc| svapna AtmaviSaya zabdAnAM prAmANyadarzanAcca svapnazabdazvAsanneva, utthitasya zruktirajata iva tadasatvAnubhavAt / prapaJcapratyakSAdikaM ca niSedhazeSameveti na sakalaniSedhe tAtparyAnupapattiH viparItazaGkA caanupyogaasNbhvpraahtaa| zrutizcAnavakAzA satyameva niSedhaM bodhayati zrutitAtparyagocaraniSedhazca satyajJAnAnandabrahmaveti nArvAcInoktadoSaH matAntare cAvAntaratAtparyAt prapaJcaniSedhasiddhiH / moho yasmAt prakAzAttasmin anAvRtaprakAza ityarthaH / marumarIcikodakAdivadadhiSThAnAdatiriktasattAzUnyatve hetumAha-vedamUddheti / 'neha nAnAsti kiMcane" tyAdivedAntavAkyaistatsattAniSedhAdityarthaH / zlokAthaM prapaJcayati, vikArazceti / zrutestadgrAhakamAnasyAkAMkSAyogyatAdestabhedasya cAbAdhitatvaM na tatra prayojakamiti pariharati-na zabdasyeti / na hi yogyatayaiva dvaitApattirityAhasA ceti / zabdAderevAbAdhitatvasya tantratve'nAptavAkyatatpramANayoH paramate'bAdhitatvAttadvAkyamapi pramANaM syAdityabhipretyAha--atiprasaMgAditi / prameyasyAbAdhitatvamapi tantramityAzaMkyAha-gauravAditi / sadvilakSaNatve zabdasya bASpadhUmavatprAmANyAnupapattimA zaMkya vaiSamyamAha--sadanyasye te / sattvasya vyatirekavyabhicAramapyAha--svapna iti / ___ tathApi pra JcasattAgrAhipratyakSavirodhAnna tasya niSedha ityAzaGakya tasya rajatapratyakSavanniSedhApekSitaprasaktirUpatvena tadanukUlatvAnna virodhitetyAha--prapaJceti / niSedhakazrutireva bhedagrAhipratyakSazeSArthA kiM na syAdityata Aha-viSarIteti / vidhirUpapratyakSe niSedhavAkyArthajJAnasya kathamapyanupayogAnniSedhasyAnyato'siddhatayA'nuvAdAyogAcceti bhAvaH / tahi codanAbhAgavadvaitaniSedhazrutirapi kalpitaviSayAstvityAzaMkya tasyAdhikArasiddhidvArA'dvaitapratipattizeSatvAt kalpitaviSayatvaM yuktaM dvaitaniSedhazruterananyazeSatayA svArthaparyavayitvAt tadartho niSedhaH satya evetyabhipretyAha-zrutizceti / niSedhenaiva dvaitApattiriti paroktaM doSaM pariharati--zrutitAtparyeti / dvaitaniSedho'dhiSThAnA Page #360 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH vAcAraMbhaNazrutyA prapaJcamithyAtvam tatra ca "yathA somyaikena mRtpiNDena sarva mRnmayaM vijJAtaM syAdi"tyA. dizrutirghaTAdisattAnirAkaraNenopAdAnamRdabhedanirUpaNadvArA brahmAbhedaM nirUpayantI mAnam / tatra hi kathaM mRjjJAnAttadvikAraparijJAnamadarzanAdityAzaGkaya na hi ghaTAdisvarUpaM mRdo bhidyate kintu saiva, atastajjJAnameva tajjJAnamityabhipretya zrutighaMTAdermuddhadaM nirAkaroti "vAcArambhaNamityAdinA / vikAro ghaTAdiH vAcArambhaNaM Arabhyata ityArambhaNaM vAcA vyavahriyamANaghaTazarAvAdi vAgAlambanameveti yAvat / evakArazca vAkyazeSe shruno'nussjyte| nanu ghaTo'stIti pratIyamAnaH kathaM zabdAlambanamAtramiti tatrAha- nHmdheymiti| astIti vyavahAra eva na tvstitvmstiityrthH| tataH kAraNameva satyamityabhipretyopahirati -mRttiketi / itihetau prakAre vA, taduktaM skAnde brahmadevasaMvAde-- utpattizca vinAzazca tathaivArthakriyA api| nAmarUpavizeSazca sarva bhrAntyA prasidhyati / / ataH sarvavikArazca vAcA kevlmaastikaaH| astItyArabhyate nAmadheyamAtraM hi tatsadA // prAtItikena rUpeNa vikAro'satya eva hi| kAraNAkAra evAsya satyaH sAkSAt sadA surAH // iti / tirikta iti mate kathaM tatsiddhirityata Aha -matAntara iti / paramatAtparyeNAkhaNDavastuparatayA zrutyA nyAyopodvalitAvAntaratAtparyeNa dvaitnissedhsiddhirityrthH| __ evaM sAmAnyataH prapaJcasattAniSedhe vedAntAnAM prAmANyamupapAdya vizeSatastadviSayavAkyAnyudAhRtya teSAM svAbhimatamarthaM darzayati -tatra cetyAdinA / mRbhedmiti| mRdo bhedena satvamityarthaH / vAgAlambanameveti / ghaTazarAvAdyapunaruktavyavahAramAtraM na tu ghaTAdisvarUpamapi satyamityarthaH / vAkyazeSa iti / mRttiketyevetyatretyarthaH / na cAnuSaGga evAnyAdhya iti vaacym| ghaTAdisattvanirAkaraNaparaspAsya vAkyasya tadAkAMkSatvAdasya ghaTAdisattvanirAkaraNaparatvAbhAve mRdjJAnAt tadvikArajJAnAnupapAdanena yathA somyetyanenaikavAkyatvAyogAdvaiyyApattiriti bhAvaH / na tvastitvamiti / sadvyavahArasyAdhiSThAnasattayaivopapattenaM tadatiriktamastitvamastItyarthaH / itiheMtAviti / yasmAt kAryasya kAraNameva satvarUpaM tasmAt tajjJAnameva sarvajJAnamityarthaH / prakAre veti / kAraNAkAra eva satyo na kAryAkAra ityarthaH / uktArthe brahmagItAvacanaM saMvAdayati-taduktamiti / Page #361 -------------------------------------------------------------------------- ________________ 340 saTokAdvatadIpikAyAm vAcArabhbhaNazruteH dvaitAbhiprAyanirAsa: yatvarvAcInamataM vAgindriyajanyaM nAmadheyaM prAkRtAdizabdo vikAraH anityaM mRttiketyAdisaMskRtanAmadheyaM satyaM nityamityartha iti / tadasat / yathA somyakena mRtapiNDena sarva mRnmayaM vijJAtaM syaadityupkrmaannugunntvaat| na ca tatrApi bhASAdizabdaparijJAne tatphalaM taccAdhikaM ca sArvatrikavyavahArAdikaM saMskRtajJAnAta bhavatItyucyata iti vAcyam / ekena mRtpiNDena mRnmayamityAdizabda virodhaat| saMskRtatajjJAnatatphalavAcakazabdAnAM tatrAbhAvAcca / sNskRtshbdaallaukikairvyvhaaraasNbhvaat| bhASAparijJAne sarveNa vyvhaarsNbhvaacc| kiMcaMtallokasiddhatvAnna zrutyA pratipAdyam / yatta, mRdjJAne'pi ghaTAdisaMzayadarzanAta na tvadabhimatavAkyArtho'pi sNbhvtiiti| tanna / svarUpaparijJAne'pi kalpitabhedavadvikArasaMzayasyopapatteH mRttiketyasya zabdaparatve pramANAbhAvAt / nAmadheyapadasyAnuSaGgagauravAcca / kiJca satyazabdo'pi paramArthatva eva rUDhaH ataH saMskRtasyaiva paramArthatvavidhau bhASAdemithyAtvaM zrutyabhimataM syAt tacca tavAniSTam / asya paroktArthaM dUSayitumanuvadati-yattviti / paramate prAkRtazabdasyApi satvAttato vaiSamyamAha-nityamityartha iti / paroktArthaparatve upakrame zrutasya mRdvijJAnAta tadvikArasvarUpaparijJAnasyAnupapAdanAttadekavAkyatvavirodha iti dUSayati-tadasaditi / saMskRtazabdaparijJAnAt vyavahArabhUyastvamevopakramArtha ityAzaMkyAzrutakalpanApAtAnmaivamityAha - na ca tatrApItyAdinA / phalabhUyastvamapi nAstItyAha-saMskRteti / saskRtaparijJAne sArvatrikavyavahAro bhavatItyasyApUrvatvAbhAvAdapi na zrutyarthatetyAha-kiM ceti / yathAzrute'rthe'pyanupapattimanUdya pariharati-yattvivyAdinA / nAmadheyamityasya mRttiketi padenApyanvayAt tasya zabdaparatvamityatrAha-nAmadheyeti / na ca tavApyevakArAnuSaMgastulya iti vAcyam vAcaivArambhaNamiti tvayApi vaktavyatvAditarathA saMskRtapadAnAmapi vAcArambhaNasatvAd vikAratvaprasaMgAditi zabdAnukaraNarUpatve mRdaadipdaanaamnitytvprsNgaacc| na ca mRttikAdipadAnAM vivakSitatvAdadoSa iti vAcyam / AdipadAzravaNAt / nanu nipAtAnAmanekArthatvAdAdyanetipadena vAcAraMmaNetarapadAni saMgRhyanta iti cenn| prAkRtabhASAprabaMdhAderapi tattadvyAkaraNAdisApekSatvena vAGmAtreNAnArabdhatvAt tasyApi saMgrahApatteriti bhAvaH / kiJca satyapadena nityAbhidhAne lakSaNAprasaMgAmukhyArtha eva grAhyaH / sa ca tavAniSTa ityAha-kiM ceti / kiM ca yenAzrutamityAdinakavijJAnAt sarvavijJAnaM pratijJAya Page #362 -------------------------------------------------------------------------- ________________ 341 tRtIyaH paricchadaH kiJcAsmin mate kathaM nu bhagava ityAkSepasamAdhAnaM na syAdeveti srvmevaasNgtm| tsmaaddhttaadistytvmevaissaa''rmbhnnshrutiniraakroti| ekamevAdvitIyazruteH mithyAtvatAtparyam niHzeSadvaitamithyAtvasiddhaye evamekamevAdvitIyamiti zrutistatra mAnaM, tatra oNkamiti svagatAtaeveti vijAtIyAt advitIyamiti sajAtIyAcca bhedo nirAkriyate taduktaM - vRkSasya svagato bhedaH patrapuSpaphalAdibhiH / vRkSAntarAta sajAtIyo vijAtIyaH zilAditaH // tathA sadvastuno bhedatrayaM prApta nivAryate / aikyAvadhAraNadvaitapratiSedhestribhiH kramAt / / kramAditi ythaayogymityrthH| ekamevetizrutyAkSepaH atra navInaH "ekazabdo hyanekArthaH eke mukhyAnyakevalAH" itymroktH| eko gotra ityatra ekazabdo'yamanyapradhAnAsahAyasaMkhyAprathamasamAnavAcIti kaiyyaTo. kta zca / saMbhavati ca brahmaNi jIvAdito'nyatvaprAdhAnyaprAthamyAdi nirdezyatvena ca prapaJcabrahmaNorbhedena kathaM nu bhagava ityAdinA tadAkSepe tatsamAdhAnArthaM yathA somyakenetyAdivacanaM tena ca tvaduktArthena tatsamAdhAnAyogAt sarvamevAsaMgataM syAdityAha-kiJceti / paroktArthasyAnekadoSaduSTatvAt stroktArthaparaiveyaM zrutirityupasaMharati zlokena-tasmAditi / uttaravAkyaparyAlocanayA'pyArambhaNazrutiruktAbhiprAyetyabhipretyAha--eva miti / svagatAditi / svagatatvena pratIyamAnAnaMdAderityarthaH / advitIyamiti / sajAtIyAditi / asya godvitIyo'nveSTavya ityAdau sajAtIya eva dvitiiyshbdprvRttisiddheH| taduktaM bhASye-asya godvitIyena bhavitavyamityukte sadRzAkAra evopAdIyate nAzvona gardabha iti / tathA zArIrakabhASye'pi asya godvitIyo'nveSTavya ityukte gauravAnviSyata iti / tatastaduparaktanA sajAtIyasyaiva niSedha iti bhAvaH / advitIyapadasya sajAtIyaniSedhapakSe kramAditi kathamuktamiti tayAha-kramAditi / ekAdipadAnAmarthAntarasambhavAnna svagatabhedAdinirAsasiddhiriti pareNoktamanuvadati-atreti / ekazabdasyAnekArthatve'pi prakRte'rthAntarasyAsambhavAt kaivalyameva tadartha ityata Aha-saMbhavati ce|i| prathamArthatveneti / mukhyArthatvenetyarthaH / jaghanyeti / bahatIherlakSaNayA'nyapadArthavodhakatvAditi bhAvaH / anyatvAdInAmekapadArthatve'pi na te grAhyAH AkAMkSAderabhAvAdityabhipretya dUSayati-tanneti / citratvasya yAgavizeSaNatvAsaMbhavAt tanna grAhyamityata Aha-sambhavati ceti / yAgoddezena prakRtyarthacitratvavidhAne pratyayArthastrI Page #363 -------------------------------------------------------------------------- ________________ 342 saTIkAdvaitadIpikAyAm nAmarUpasamAnatvam / ato na tasya svagatabhedaniSedhakatvam / advitIyazabdo'pi karmadhArayo bahuvrIhirvA / Adya brahma dvitIyAnyatve'pi tRtIyaM prathamaM vA syAt / nAntyaH prathamArthatvena karmadhAraye saMbhavati jaghanyabahuvrIherayogAditi / tnn| astvekazabdasyAnekArthatvaM tathApi zabdArtha ityeva na te prakRte grAhyAH, tathAsati 'citrayA yajete'tyatrApi citratvaM grAhyaM syAt / saMbhavati ca citratvasyApyagnISomIyapazuvizeSaNatvena yAgasAdhanatvam / ___atha tatra strItvacitratvayovidhAne vAkyabhedaH syAditi tahi prakRte'pyanekaguNavidhAne sa tulyaH sato'pi prAptatvAt / fca keSAzcinmAnAntareNa siddhatvena keSAMcita tadviruddhatvena ca nAnyatvAdiguNeSu tAtparya, yenAzrutaM zrutaM bhavatItyAdinA advaita evopakramAta mRdAdi. dRssttaantstsyoppaadnaacc| ____ atho'pakrame'pi brahmaNaH prAdhAnyAdyabhiprAyeNe va tajjJAnAt sarvajJAnamupacaryata iti cet na, asati bAdhake'pyupacArakalpane'ti prasaMgAt kathaM viti tadAkSe tvamapi vidheyaM syAt tathA ca vAkyabhedApAta iti zaMkate-- -atheti / sadeva somyetyanenaiva sadrUpabrahmaNaH prAptatvAt tadudezenAnyatvAdividhAne vAkyabhedApAtastulya iti pariharati-- tahA~ti / keSAJciditi / anyatvaikatvayoH pratyakSAnumAnasiddhatvAt sAmyasya ca na tatsamo'stItyAdizrutiviruddhatvAdasahAyatvamapi na tAvat svakArye sahakArirAhityaM adRSTAdeH satvAt / na ca cetanAntarasAhAyyAbhAvaH tad bhoktRzeSabhogyasRSTau teSAmapi sahakAritvAt prAthamyamapi na tAvat prathamakAlInatvaM tasyAgra AsIditi pUrvavAkya eva siddhatvAjjIvAnAbhapyanAditayA tadapekSayA tadanupapattezca / nApi guNotkarSaH niguNatvaparA'nekazrativirodhAt / prAdhAnyamapi svAtantryaM tacca yadi svecchayA pravartamAnatvaM tanna jIvasyApi tatsatvena tadapekSayezvarasya prAdhAnyAyogAt / nApyanyAniyamyatva tat Izvarasya sarvaniyantRtvaparavAkyasAmarthyAdeva tatsiddheriti bhaavH| kiJcopakramavirodhAdapi nAnyatvAdiSu tAtparyamityAha-yeneti / yenAzrutamityAdyapakramo'pi nAdvaitaniSTha iti zaMkate-atheti / mukhyArthe vAdhakAbhAvAt tasyAkSepAdi. nopapAditatvAcca nopacaritArthaparateti pariharati---nAsatIti / nanu kathaM nviti nAkSepaH kintu praznamAtramiti tatrAha-----thApI te / prAdhA yAdyanupapa danAditi / yathA somyetyAdivAkyasya zabdavizeSanityAnityaparatayA tvayA vyAkhyAta. tvAt mRttiketyeva satyamiti kAraNasyaiva satyatvaM upasaMhRtyaivaM somya sa Adeza iti Page #364 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 343 pAnupapattezca / na hi brahmaNaH prAdhAnyAdau kiJcillaukikaM mAnaM virudhyate tathApi mRdAdivAkyAsaMgatireva / tena tasya praadhaanyaadynuppaadnaat| samavAyasya ca bhedAbhedasya ca nirastatvena dharmANAM saMbandhAbhAvAdapi na brahmadharmatvam / yadapyadvaitavAdyabhyupagatanirdharmakatvaniSedhAya saMkhyAdikaM zrutividhatta iti / tanna, advaitavAdino brahmanirddharmakatvaprasiddhaH shrutimuultvaat| kiM cAdvaitavAdibhirapyAmokSa prAdhAnyAdikamabhyupeyata eveti tadvidhAnaM vyartham / na ca tasya vAstavatvaM muktikAlInatvaM vA zrutyA pratipAdyata iti vAcyam / - atra vAstavAdipadAbhAvAt zrutestatra tAtparye ca na kiJcinmAnaM pshyaamH| pratyuta rudrarodanAdivanniSprayojanatvAttatrAtAtparyameva / tasmAdekamiti bhedaniSedhaparameva / ... yattvadvitIyamityatra bahubrIhirjaghanya iti karmadhAraya evAmyupeya iti / tadasat / aghaTo deza ityAdAvapi tadabhAvaprasaMgAta / na ca tatra vivakSAnusArAt tathA, tahi prakRte'pyupakramAdiliGgatAbhAve zru titAtparyAvagamAt tathAstu / kiM ca tava karmadhArayAsaMbhavAdapi bahuvrIhireva grAhyaH, brahmAtiriktacetanAbhyupagame brahmaNi dvitIyatvasya satvAt / jagatkAraNasyaiva satyatvAvadhAraNAcceti bhaavH| ekatvasaMkhyAdebrahmaNyasaMbhavAdapi na tatparetyAha-samavAyasyeti / ekamiti zrutinaikatvAdividhiparA kintu tadvirodhiniSedhapareti paroktamanadya dUSayati-yadapItyAdinA / zrutimUlatvAditi nirdharmasya brahmaNo mAnAntarAgocaratayA zrutiprAptanirdharmatvasya tayaiva niSedhe pare vikalpApAta iti bhaavH| . ____ advaitavAdimatanirAsAya dharmavidhAnamityetadito'pyanupapannamityAha-kiJceti / dharmavAstavatvavAcakapadAbhAve'pi tasya zrutitAtparyagocaratvAt vAstavatvamityata Ahazrateriti / niSprayojanatvAditi / ya evaM vedAhaM brahmAsmIti sa idaM sarva bhavatIti abhedajJAnAdeva mokSazravaNAt dvitIyAdvai bhayaM bhavatIti bhedajJanAdanarthazravaNAcceti bhaavH| upakramAdyanuguNatvAduktadoSAbhAvAccAbhedaparamevedamityAha-tasmAditi / yattUktaM karmadhAraye saMbhavati bahuvrIhirayukta iti tadanUdyAtiprasaGgena dUSayati----yattvityAdinA / aghaTo deza ityatra ghaTAtyantAbhAvasya vivakSitatvAt bahuvrIhirityAzaMkyAdvitIyamityasyApi vaitAbhAvAtmakabrahmaNi tAtparyAt bahuvrIhirAvazyaka iti dUSayati-na cetyAdinA / - paramate jIvasajAtIyasya parasya tadapekSayA dvitIyatvAnna dvitIyo'dvitIya iti karmadhArayAsaMbhavAdapi bahubrIhireva yukta ityAha----kiM ceti / parasya jIvAnnikarSAbhAvAnna 44 Page #365 -------------------------------------------------------------------------- ________________ 344 saTIkAdvaitadIpikAyAm na ca dharmato nikRSTasyaiva dvitaM yatvam / brahma ca sakalasadguNAzraya iti na dvitIyamiti vAcyaM sajAtIyAnyamAne dvitiiyshbdvyutptteH| anyathA same kvApi dvitoyazabdaprayogo na syAt - nanu sarvajJadvitIyatvaM niSidhyata iti ceta, na, cetanadvitIyatvAtiri. ktasya sarvajJadvitIyatvasya siddhayasiddhayostadayogAta / etena sama eva dvitIyazabdavyutpattaradvitIya iti samAdhikaniSedha eveti nirastam / sarvajJAntarAbhAvAt ekazabdena nirdoSatvAdirUpeNa prapaJcena brahmaNaH sAmyaM vidhIyata iti tvaduktivyAghAtAcca / sAmAnyaniSedhe vAdhake satyeva vizeSaviSayatvasya vaktavyatvAcca / nanu dvitIyamAtraniSedho na saMbhavati dvitIyAbhAvasyaiva dvitIyasya satvAditi cet, na, dvitIyAbhAvasyApyAtmamAtratvasyAsakRduktatvAt / tasmAdekAdizabdena svagatAt svavilakSaNAtsajAtIyAcca yo bhedaH sa eva prtissidhyte| yA tu zrutirudAhRtA 'eko'dvitIyo bhagavAn tatsadRzo'nyo naasti"| yA ca smRtiH "jJAnAnandAdyabhinnatvAdekaH srvottmtvtH| advitIyo mahAviSNuH pUrNatvAt puruSaH smRtaH / bhedAbhedanivRttyarthamevazabdo'vadhArakaH // " iti / tatra zrutiranukUlava smRtAvapyadvitIya iti sajAtIyamAtrabhedaniSedho drssttvyH| bhedAbhedaniSedhe jJAnAnandAdInAM brahmaNo'tyantabhede jJAnAnandAdya dvitIyatvamityata Ahana ceti / sama iti / dvitIyaM cakSurityAdiprayogo na syAdityarthaH / sarvajJApekSayA dvitIyatvaniSadhena karmadhArayopapattiriti zaMkate----nanviti / sarvajJadvitIyale sati tanniSedha evAnupapannaH / asati ca tasmin sutarAM tadanupapatirasato niSedhAyogAdityAha--neti / pratiyogino'satvAdeva samAdhikaniSedhaparatvamapyayuktamityAha-eteneti / samAdhi keti / samaniSedhe'rthAdadhikaviSedha iti bhAvaH / samaniSedhaparatvAbhidhAnaM svavacanaviruddhaM cetyAha--ekazabdeneti / cetanabrahmapratiyogikaM dvitIyatvaM jIvaniSThaM brahmaNi niSidhyatAmityAzaMkAyAmAha---sAmAnyeti / sAmAnyena zrutAdvitIyapadasya cetanamAtrapratiyo. gikadvitIyatvaniSedhaparatve sambhavati gauraveNa tdvishessprtiyogikdvitiiytvnissedhprtvklpnaayogaadityrthH| ekamevetyAdivAkyasya dvaitamAtraniSedhaparatvamanupapannaM dvaitAbhAvena sadvitIyatvasyAvazyakatvAditi zaMkate-nanviti / AropitapratiyogikAbhAvasyAdhiSThAnamAtratAyA upapAditatvAnna tena sadvitIyatetyAha-na dvitIyeti / ekamevetyAdedvaitamAtraniSedhakatvAbhAve pareNa svagranthe zrutismRtisaMvAda uktastamanUdyAnyathayati-yattvityAdinA / advitIya iti sajAtIyabhedamAtraniSedha iti / Page #366 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH bhinnatvAditi tvaduktasmRtivirodhaH Anandabhinnasya brahmaNo heyatvaprasaMgazca atyantAbhede saguNatvabhaMgaH anyasyApi guNasyAnandabhinnatve heyatvaprasaMgazca / nanu brahmAbhinnA evAnandAdayo brahmadharmA iti cet, na tadabhinnatve tavattitvAyogAt / tadRttitvaM vinA taddharmatvAnupapatteH pAribhASikasaMbandhAbhyupagamena dharmatvasyAdharmatva evaM paryavasAnAt / AtmA vA idameka evAna Asoditi zruteH mithyatve mAnatA evaM "AtmA vA idameka evAgna AsInnAnyat kiJcana miSadi"ti zrutistatra pramANam / na cAna AsIditi sRSTaH pUrvamapi kAlasaMbandhapratIteravidyAvezca satvAnnAgahItavizeSaNAnyAyena ca miSaditi vizeSaNamAtrasya niSedho na prapaJcasyeti vAcyam vizeSye vAdhAbhAvena viziSTasyaiva niSedhAt avidyAdezca brahmAtirekeNa satvAbhAvAniSedhopapattezca / yattvagna AsIditi pratIte: kAlo'pi sRSTeH pUrva vartata iti / tanna / avyAkRtAtmakakAlAdapyagna ityAdivyapadezopapatteH' tadAnImapyavyAkRtAtmanA na caivaM sarvottama ityuktivirodhaH sarvebhya Atmana eva preSThatayottamatvAttadabhedAdeva brahmaNo'pi tathAtvAt sajAtIyabhedanivRttareva tadarthatvAditarathA "puruSezvarayoratra na vailakSaNyamaNvapI" tyAdivacanavirodhAditi bhAvaH / tvaduktati / tvadudAhRtasmRtivirodha ityarthaH / Anandasya svarUpatve'pi jJAnAdInAM guNatvAt saguNatvamityAzaMkAyAmAha--anyasyApIti / / abhedeza prameyatvavaddharmadharmabhAvasaMbhavAt saguNatvamiti zaMkate-nanviti / dRSTAnta evAsampratipanna ityabhipretya' dUSayati --tadabhinnatva iti / AnandAdebrahmaNazcAbhedasaMbandhAdeva dharmamibhAva ityata Aha-pAribhASiketi / adharmatva eveti / ghaTAdeH svAbhede satyapi dharmamibhAvAbhAvAditi bhAvaH / aitareyakazrutyApyAtmAtirekasya niSedhAt sApi tanmithyAtve mAnamityAha---evamiti / sRSTeH pUrvakAlAvidyAderAvazyakatvAnna tadAtmAtiriktavastumAtraniSedhaH zakyo vaktuM kintu miSaditi vizeSaNatayoktAbhivyaktimAtraniSedhastadartha iti zaMkAmanadyApavadati---na cetyAdinA / viziSTaniSedho vizeSye vAdhe satyeva hi vizeSaNamAtraM viSayIkuryAdanyathA kvApi viziSTaniSedho na syAt / na cAtra vizeSye vAdho'stItyAha-vizeSya iti / paroktavAdhaM nirAkarotiavidyAderiti / na cAvidyAdeH satvAbhAvamAtreNa niSedhe tasyedAnImapi saMbhavAdana ityasya vaiyyarthyamiti vAcyaM brahmaNa eva jagannimittopAdAnatvopapAdayiSayA tadupapatteriti / bhaavH| kAlasyApyavidyAkAryatvamaMgIkRtyAha-avyAkRteti / sRSTeH pUrvamapi kAryamAtrasyA Page #367 -------------------------------------------------------------------------- ________________ 346 saTIkAdvaitadIpikAyAm kAryAnabhyupagame idamana AsIditi nirdezAyogAt / tasmAnmuktipUrvakAlasya sarvAtmanA vinAzAbhAvAt kAlasya mithyAtve'pi iyaM shrutiruppnnaa| vastutastu kAlo'vidyA tatsaMbandho vA na tato'tiricyate / ajJAnAderapi kalayatIti vyutpattyA kAlazabdavAcyatvopapatteH / taduktaM bhojena-"bhAvibhavatadbhUtarUpaM kalayati jagadeSa kAlo'taH" iti / skAnde'pi-"kAlo mAyAtmasaMbandhaH sarvasAdhAraNAtmakaH" iti mAyAvacchinna Izvaro vA / taduktaM sarvezvareNa--"kAlaH kalayatAmahama" iti| atItAdivyavahAro'pi sUryagatyAdhupAdhinA tenaiva siddhayati digAdayastu svarUpeNotpannatvAdatiricyante / evaM sajAtIyAdito bhedaM samAsena niSedhati vAkyaM vAjasaneyAnAM "neha nAnAsti kicana" atra parasatanirasanam yatta brahmaNi nAnAtvaM nAnetyatra nissidhyte| yathA dvayaketi sUtreNa dvitvaikatve vivakSite // 1 // tatheti tadvaco duSTaM yato dvitvopapattaye / tatra dvitvAdizabdena lakSyate nAtra lakSaNA // 2 // nAnAtvasya niSedhe'pi bhedamAtrasya yujyte| nirvacanIyasUkSmarUpeNAvasthAna iyameva atirmAnamityAha-tadAnImiti / sRSTaH pUrvamavyAkRtakAlamAdAyAna iti zrutistasyAnanyatvAnnAnyaditi zrutizcopapannetyAha-tasmAditi / aGgIkAraM parityajati-vastutastviti / ajJAnAderekarUpatvAt kathaM tasya kAlatve'tItAdivyavahAra ityata Aha-atItAdIti / evaM tahi digAdikamapyavidyaiva syAdityatrAha-digAdayastviti / svarUpeNotpannatvA. diti / 'dizaH zrotrAde'tasmAjjAyate prANo mana ityAdizrutibhirdigAderutpattyavagamAdityarthaH / neha nAneti zrutirapi yugapatsajAtIyAdibhedaniSedhrI tanmithyAtve mAnamityAhazlokaH paatthsaukryaayaivmityaadinaa| asyAH parAbhimatamarthaM dUSayitumanuvadati -yattviti / nAnetyatrota / neha nAnetyatratyarthaH / nanu nAnAvRkSasamAkIrNaM nAnA mRgasamAkulamityAdau nAnApadasya vijAtIyarmibveva prasiddhaH kathamatra dharmaparatvaM tatrAha-yayeti / dvayaketi padayoranyatra dharmiparayorapi dvayekayodvivacanakavacana iti sUtre yathA dvitvakatvasaMkhyAtmakadharmaparatvaM tadvadasya kvciddhrmprtvoppttirityrthH| dRSTAntavaiSamyeNa dUSayati-tadvaca iti / dvayekazabdayoH saMkhyeya paratve tasya bahutvAt dvaya kayoriti dvivacanAnupapattestadupapattaye dvitvaikatvasaMkhye lkssyte| na cAtra kiJcidanupapannam iti na dharmalakSaNetyarthaH / dharmaparatve'pi kiJcana nAnAtvaM nAstItyanvayena sakalabhedaniSedhApattena tvadiSTasiddhirityAha-nAnAtvasyeti / nAnApadena Page #368 -------------------------------------------------------------------------- ________________ 347 tRtIyaH paricchedaH yogAt kiJcanazabdenAvizeSeNa niSedhanam // 3 // anyathA te'prasaktasya pratiSedho bhaved dhruvam / / vicitraNava kAryeNa tadbhedasyAnumeti cet // 4 // na, yato mAyinazcitraM kArya loke pradarzyate / vizvAmitrAdiyogIzasRSTizca vividhA smRtA // 5 // anantarUpamityAdi vedAtta dadhIriti / tatkiM sa vedastatraiva vizrAnto vA'nyavastuni // 6 // Aye zrutiprameyaM tat kathaM vedo'pi vArayet / anyathA tatkathaM mAnamanyadvA nivizeSataH // 7 // vikalpo na kriyAvatsyAda vastunastvekarUpataH / ekasminnapi sadbhedo yadi te saMmatastadA // 8 // jIvenAcaritaM kinte pratikUla vadAdhama / hiraNyarAvaNAdInAM vadho yadvad vyavasthitaH // 9 // tadvatsaMsAramuktatvavyavasthA na bhavet kutaH / brahmanAnAtvamAtraparigrahe tasyAsatvAtparamate tanniSedhAyoga ityAha-anyatheti / atra prasaktapadasya pratItyarthatvaM matvA zaMkate-vicitreNeti / ekasmAdeva mAyino vicitrakAryadarzanAnna tena brahmabhedaprasaktiriti dUSayati-na yata iti / kiJca vizvAmitrasaubharyAderekaikasyaiva vicitrakAryasraSTatvasya smRtiSu prasiddherna vicitrakAryaM kartRtvabhedaniyatamityAha-vizvAmitreti / . 'acinyamavyaktamanantarUpam' ityAdizrutita eva brahma nAnAtvaprasaktiriti : zaMkate-ananteti / kimanantarUpamityAdebrahmanAnAtva eva tAtparyamutAnyoti vikalpya .: Aye tanniSedho'nupapanna ityAha--tatkimityAdinA / zrutitAtparyasiddhasya zrutyA niSedhe * tayoH parasparavirodhAdubhayorapi prAmANyaM na syAdityAha--anyatheti / SoDazigrahaNavadvikalpena virodhaparihAramAzaMkyAha - vikalpa iti / pRthivyAdyantaryAmiNa aupAdhikabhedAbhiprAyeNAnantarUpamityAdizratiH / neha nAnAstIti zrutistu svarUpaikyAbhiprAyetyavirodhamAzaMkya taddevameva jIvabrahmabhedAbhedazrutyorapyavirodhApattejIvasyApi brahmatAbhyu peyatAmityAha-ekasminniti / zrutyarthAnyathAkaraNena svayaM naSTaH parAnnAzayatItyabhi- pretyAha - adhameti / nanvevamapi jIvabrahmaNoH saMsAritvavyavasthArthamAtyantikabheda Aba* zyaka iti netyAha-hiraNyeti / hiraNyakazipuhantRtvaM nRsiMhasyaiva rAvaNahantRtvaM rAmasyeti 'yathA vyavasthaupAdhikena tathA jIvabrahmaNorapi saMsAritvAdivyavasthopapattirityarthaH / Page #369 -------------------------------------------------------------------------- ________________ 348 ' saTIkAdatadIpikAyAm saMsAro'pi parasyAstu guNaH saGgaravattava // 10 // ajJatvamapi dehAdermAlinyAdastu bhedavat / jIvAnAM cezvarAbhedo nAnyo'to'stIti vAkyataH // 11 // pratIyate tato jIvabrahmaNorna bhvedbhidaa| ato jIvAdirUpeNa parasyAnantatA bhavet // 12 // aprasaktaniSedhaste dhravaM tasmAddhaviSyati / azrutapratiyogitvaM kalpanIyaM parAtmanaH // 13 // vAkyabhedo'pi durvAro niSedhavyatirekataH / yaccoktaM guNaguNyAdibhedo'tra pratiSidhyate // 14 // na kiJca neti vAkyenetyetatte'tyantadurvacam / yatastvayA paraM brahmAnantasadguNamiSyate // 15 // abhede'pi guNitvaM cet pAribhASikameva tat / zarIraM ca zarIrI ca . paramAtmeti tattathA // 16 // tasmAdyatpaJcapaJceti prANAdi viyadAdi ca / niravadyatvazrutivirodhAtparasya saMsAro'nupapanna ityAzaMkya tava mate rAvaNayuddhA divat so'pi guNo bhavatvityAha-saMsAro'pIti / evaM tarhi nRsiMhAderiva jIvasya savarzatvaM syAdityata Aha- ajJatvamiti / yathA zyAmadarpaNAdisaMbandhAdavadAtte'pi mukhe zyAma tvAdiyoga evamanAdimalinadehayogAdeva niravadye'pyajJatvAdi mAlinyamabhinne bhedvdviruddhmityrthH| jIvezvarAbhede mAnAbhAvAduktavidhayA na tadabhedasiddhirityAzaMkyAsiddhayA dUSayati-jIvAnAmiti / ata ekasmin vastutonAnAtvAyogAt kalpitanA. nAtvenaivAnantatayA pratIyamAnajIvAbhedaparavAnantarUpamiti zrutiriti dvitIyaM kalpaM pari. zeSayati - ata iti / tatazca brahmanAnAtvasyAprasaktatvAduktadoSastadavasya ityAhaaprasakteti / kiM ca brahmanAnAtvaniSedhe brahmaNo'zratapratiyogitvaM kalpyam / kiJcanetyasya pRthaniSedhena vAkyabhedazca syAdityAha-mazrateti / niSedhavyatirekata iti / nissedhbhedaadityrthH| brahmaNo jJAnAnandAdiguNebhyo bhedanirAsAyeyaM zrutiriti navInoktamanUdya nirAkaroti-yaccetyAdinA / Adipadena zarIrazaktibhedo gRhyate-pAribhASikameveti / abhede brahmaNaH svAtmAnaM pratIva jJAnAdikaM pratyapi guNitvAnupapatteriti bhAvaH / tatheti / pAri bhASikamityarthaH nAnAzabdasya dharmaparatvAyogA "dyasmin paJcapaJcajanA AkAzana pratiSThita" iti pUrvavAkye prasaktaprANAdayo viyadAdayazcAtra niSidhyanta ityAhatasmAditi / kiJcanetyAdiyojanAM navInoktArthAntaramapi nirAkartumanuvadati-yacceti / Page #370 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 349 prastutaM tadanUdyeva kiJcaneti nivAryate // 17 // yaccAvocadvinArthe'pi nAnAzabdaprasiddhitaH / neha nAneti vAkyena brahmAvyApyaM niSidhyate // 18 // nAnetyasya vinArthatvAdvinAbhUtaM niSidhyate / avinAbhUtamastIti sattavArthAttu labhyate // 19 // tanna brahma vinA bhUtaM khapuSpasadRzaM ytH| vinAbhUtaniSedhe'pi vizvasattA bhavetkutaH // 20 // asatve'pi prapaJcasyAvinAbhAvasya saMbhavAt / kAlAdau daizikI vyAptiH kAlikI vAna siddhayati // 21 // tasmAt sarvasya jagato'dhiSThAne paramAtmani / niSedhAnneha nAneti mithyAtvaM tasya siddhayati // 22 // evamanyAnyapi vAkyAni tatra draSTIvyAni / mithyAtve bhramajJAnasya pramANatvopapAdanam . . kiMcAsti tAvacchuktau rajatecchAjanyA pravRttiH sA ceSTajJAnasAdhyA lAghavAt vinabhyAM nAnAjIna saheti sUtre vi naJ ityetAbhyAM pRthagbhAvarUpe asahArthe nA nA ityeto pratyayo bhavata iti smaraNAnnAnAzabdasya vinArthatve nAtra brahmaNA vinAbhUtamavyAptaM niSidhyata ityarthaH / uktArthe navInazlokamAha-nAnetyasyeti / brahmAvyApyasyAsatvAt paramate tanniSedho'nupapanna ityabhipretya dUSayati-tanneti / avinAbhUtamastItyetadapi dUSayati-vinAbhUteti / asatve'pIti / anirvacanIyatvepItyarthaH / kiJca brahmavyApyasyeva satve paramate kAlAdeH satvaM na syAt tasyAvRttibrahmaNA saha daizikavyAptyabhAvAkAlAdeH kAlasaMbandhAbhAvena tatra vRtyabhAvAt kAlikavyAptyasaMbhavAccetyAha-kAlAdAviti / parAbhimatArthaM dUSayitvA svAbhimatArthamupasaMharati-tasmAditi / etena brahmaNi prapaJcaniSedhe'pi na tanmithyAtvasiddhiranyatra satvopapatteriti navInoktaM nirastam / yasmin paJcapaJcajanA iti pUrvavAkye prapaJcasya brahmaNyeva pratiSThitatvoktebrahmaNaH sarvopAdAnatvAcca tato'nyatra prapaMcasya sthityanupapattestataH pratipannopAdhauM niSedhapratiyogitvAtprapaMcasya mithyAtvasiddhiriti bhaavH| taduktam-"nAnyatra kAraNAt kAryaM na cettatra tvasadbhavaidi"ti / evaM zrutitaH prapaJcamithyAtvaM sAdhayitvA'numAnenApi tatsAdhayituM dRSTAntasya zruktirajatasya mithyAtvaM nirUpayitumupakramate kiJceti / zuktI rajatabhedAgrahAdeba rajatArthinaH pravRttirityakhyAtivAdyekadezinastanmataM dUSayati-sA ceti / gauravAditi / iSTagrahasyaiva pravartakatve saMbhavati tadbhadagrahA Page #371 -------------------------------------------------------------------------- ________________ 350 saTokAdvaitadIpikAyAm na tu bhedAgrahasAdhyA gauravAt / jJAnaM ca svaviSaye pravartakamityuktam / tato rajata. prakAzaH zuktiviSayaH zuktau pravartakatvAt sammatavaditi zuktirajatasaMsargabuddhisiddhiH / nanu bhedAgrahAt viziSTajJAnasya lAghavAt kAraNatvamiti-rajatajJAnasya zuktiviSayatvamiti / bhedAgrahasya prativandhakAbhAvatayA pravRtti pratyanyathAsiddhatvAta iSTajJAnasyaiva pravartakatvAt / na tu tadviziSTajJAnasya, gauravAt / na ca janaka jJAnasamAnakAlInasya bhedagrahasyApratibaMdhakatvAnna bhedAgrahaH pratibaMdhakAbhAva iti vAcyam / bhedagrahasya prativaddhapravRttiviSayAbhAvaviSayatayA vAdhavajjanakAvirodhitve'pi pratibaMdhakatvAt / satyapravRttau viziSTajJAnamapi vizeSakAraNamiti viparItasamUhAlaMbanAnna yugapatpravRttinivRttyApAtaH / bhrame naiyAyikapakSanirAsa: tacca zuktisaMsRSTarajataM mithyeva / atra kecit zuktau pratIyamAna rajataM dezAntare sat atra bAdhAt asato bhAvasya pravartakatve gauravAdityarthaH / kathametAvatA bhrAMtisiddhirityata Aha-jJAnaM ceti / jJAnasya' svaviSaya eva pravartakatvAbhAve purasthitarajatajJAnAt pRSThadezastharajate'pi pravRttiH syAdityAdi zAbdAparokSa uktam / tatazca rajatajJAnasya purovartivastuviSayatvasyAvazyakatvAbhrAntisiddhirityarthaH / eteneSTajJAnameva pravartaka bhedAgrahastu pravRttI prativandhakAbhAvatayaivopayujyata iti vakSyamANamatamapi nirastamiti drssttvym| __ atra maNikArakRtamakhyAtinirAkaraNaM nirokaroti-nanviti / akhyAtimate'pISTajJAnameva pravartakaM bhedAgrahastu prativandhakAbhAvatayA'nyathAsiddhatvAnna pravRttI heturiti tanmata eva lAghavamityAha-bhedAgrahatyeti / bhedAgrahasya kAraNatve'pi tasya pRthakkAraNatvena jJAnakAraNatAgrAhakamAnAviSayatvAnnoktadoSa ityapi drssttvym| nanu bhedagrahasya pratibandhakatve hi tadabhAvaH kAraNaM syAt, taccAyuktaM iSTagraha vinA tadbhedagrahAsaMbhavena tasya pravartakajJAnasahacAritvAditi netyAha-na ceti / bhedagrahasya pravartakAvirodhitve'pi pravRttivirodhitayA prativandhakatvaM sadRSTantamAhabhedagrahasyeti / yathA vAdhajJAnaM parAmarzAviruddhamapi grAhyAbhAvaviSayatayA'numiti prativadhnAti tathA rajatabhedagraho'pi pravRttiviSayarajatatAdAtmyAbhAvaviSayatayA pravRtti prativaghnAtIti tadabhAvo'nyathAsiddha ityarthaH / / nanu bhedAgrahe satISTajJAnamAtra pravartakaM aniSTajJAnamAtraM nivartakaM cedime raGgarajate iti viparItasamUhAlambanAraMge rajatabhedAgrahAtpravRttivadraMgabhedAgrahAnnivRttirapi syAdeva rajate raMgabhedAgrahAnnivRttivad rajatabhedAgrahAt pravRttirapi syAt raMgasya rajatasya ca Page #372 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 351 bhaanaadityaahuH| tanna, tadgrAhakendriyAbhAvAt cakSuranvayavyatirekAnuvidhAnAccakSureva grAhakamiti ceta; na tasya tenAsaMsRSTasya tadagrAhakatvAt viziSTapratyakSe hi vizeSyendriyasannikarSavadvizeSaNendriyasannikarSo'pi kAraNam / satyapi parvatendriyasannikarSAdikAraNe tena vinA vahniviziSTapratyakSAnudayAt / na ca satyAmapi viziSTa pratyakSasAmagrayAmanumitistatsAmagrIprAbalyAditi vAcyam / anumitsAvirahadazAyAM pratyakSasAmagrayA eva balavattvAt, anyathA tvadabhimatasaMzayottarapratyakSAbhAvaprasaMgAt sidhyabhAvaTitapakSatAyAstatrApi sattvAt / . prakRtamAnAtiriktamAnAbhAvaghaTitAyAH parvate'pyasatvAt vizeSaNasanni svasmAdbhedagrahe bhrAntiprasaMgAditi netyAha--satyapravRttAviti / prabRttinivRttyoriSTAniSTajJAne sAmAnyakAraNe / satyayoH pravRttinivRtyostu yatsAmAnyanyAyena iSTAniSTaviziSTajJAne vishesskaarnne| tatazca viparItasamUhAlambanAdApAdyamAne satye pravRttinivRttI vizeSakAraNAbhAvAdeva na bhavataH / tatazcoktarItyaivAkhyAtinirasanIyeti bhaavH| ___ evaM bhrAnti sAdhayitvA tadviSayaM nirUpayitumupakramate-cceti / bhrAntiviSayasya rajatAdeH khyAtibAdhAnyathAnupapattyA dezAntare sattvasiddherna mithyAtvamityanyathAkhyAtivAdimatamanuvadati--bhatra keciditi / asattve khyAtyanupa pattivaddezAntarasthatve'pi tadanupapattistulyeti dUSayati-tanneti / grAhakAbhAvo'siddha iti zaGkate--cakSuranvayeti / cakSuSaH prApyakAritvaniyamAddezAntarasthena prAptyabhAvAttasya na tadgrAhakatetyAha-na tasyeti / nanu janyaviziSTa pratyakSe vizeSyendriyasannikarSoM vizeSaNajJAnaM ca kAraNam / rajatAdezca bhrAntau vizeSaNatayA na tatsannikarSApekSeti netyAha-viziSTeti / kAraNAntare satyapi vizeSaNendriyasannikarSAbhAve viziSTapratyakSAnudayAditi vyatirekamAha-satyapIti / parvate vahniviziSTapratyakSAbhAvo na tatsannikarSavirahAt kintu balavadanumitisAmagrIpratibandhAdityAzaMkya tathAsati pratyakSasAmagrathA eva balavattvAdanumitireva na syAditi dUSayati-na cetyAdinA / anumitisAmagrathA balavatve bAdhakamAha-anyatheti / sthANutvavyApyavakrakoTarAdimAnayamiti tvadabhimatavizeSadarzanasya parAmarzarUpatayA'numitisAmagrItvAt tadanantaraM sthANutvAnumitireva syAnna prtykssmityrthH| tatra pakSatAbhAvAnAnumitirityAzaMkyAha-siddhayabhAveti / nanu siddha ghabhAvo na pakSatA kintu prakRtAnumAnAtiriktamAnAbhAvaH sthANutvAdI ca sannikRSTendriyasya satvAnna tatra pakSatetyAzaMkya tahi vizeSaNendriyasannikarSasyAhenutve parvatAdAvapi vanhisAdhakapratyakSasatvAt pakSatA na syAdityAha-prakRteti / 45 Page #373 -------------------------------------------------------------------------- ________________ 352 saTIkAdvaitadIpikAyAm karSAtiriktasakalatatkAraNasatvAt / astu viziSTapramAyAM sa hetuH bhramastena vinApIti cet; na, lAghavena janyaviziSTapratyakSatvAvacchedenaiva tajjanyatvAvadhAraNAt / tadabhAve'numitivat pratyakSameva na syAt / yadIndriyaM rajatasannikRSTaM na syAt tahi pratyakSajanakaM na syAt anyathA pramAmapi janayeditIndriyasya pratyakSajanakamAtrasyaiva tadviSayasannikRSTatvavyAptyavadhAraNAcca / anyathA satyapravR. tAveva viziSTajJAnaM heturiti jitmvivekinaa| etena doSabalAdasannikRSTamapi bhAtIti nirastam / klaptakAraNaM vinA kaaryaanutptteH| . anyathA kluptakAraNaM vinA doSAt jJAnamiva pravRttireva tato'bhyupeyatAM kimalaukikajJAnena purovatini rajataM jAnAmIti vyvhaarsyaavivekaadpyupptteH| - astu tahi doSa eva pratyAsattiriti / na, pramAjanakajAtIyasyaiva sannikapatvAt / kiM caivamapramAyA jJAnasAmagyatiriktakAraNAbhAvenAprAmANyasya paratastvamapi na syAt; doSasya pratyAsattitvenaiva janakatayA sAmagrIbhedAbhAvAt / na ca doSatvenApi kAraNatvamiti vAcyam doSAnvayavyatirekayoranyathAsiddhatvena kiJca vizeSaNasannikarSasyAkAraNatve vahnayanumityanantaraM vA tatpratyakSa syAdityapi draSTavyam / vizeSaNendriyasannikarSasya viziSTa pratyakSapramAhetutvamaGgIkRtya bhramastena vinApi sidhyatIti zaMkate-astviti / lAghavAditarkAnugRhItakAraNatAgrAhakamAnena janyaviziSTapratyakSamAtre tadviSayendriyasannikarSasya kAraNatvAvadhAraNAdasannikRSTasya na pratyakSabhramaviSayatetyAha-janyaviziSTetyAdinA / abivekineti / akhyAtivAdinetyarthaH / vizeSaNasannikarSAbhAve'pi doSabalAd bhramotpattiriti keSAJcidabhyupagamamuktamyAyena nirAkaroti-eteneti / aaukiketi / vydhikrnnprkaarkjnyaanenetyrthH| alokikajJAnAbhAve purovartini rajataM jAnAmItyAdivyavahAraH kathamityata Aha-purovatinIti / dezAntarastharajatAdau doSa evendriyapratyAsattiriti zaMkate -astviti / pratyAsa. tividhayA pramAjanakajAtIyasyaiva vizeSyAMze sannikarSatvadarzanAd vizeSaNAMze'pi tasyaiva sannikarSatvaM vAcyam / doSastu na tatheti sa na sannikarSa ityAha -na prameti / kiJca doSasya pratyAsattividhayA bhramahetutve pramAyAmapi pratyAsattijanyatvena bhrAnteH pramA'pramA sAdhAraNakAraNamAtrajanyatvena svatastvameva syAnna paratastvamityapasiddhAntApAta ityAhakiJceti / bhramasya doSatvenApi doSajanyatvAt paratastvamityAzaMkyAha-na ceti / anyathA siddhatveneti / pratyAsattividhayetyarthaH / na ca bhramasya bhramatvAnupapattyA doSatvenApi doSajanyatvagraha iti vAcyam / tadviSayasya vAdhayogyatvenaiva tadupapatteriti bhaavH| kiJca daNDItyAdidravyaviziSTapratyakSe Page #374 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 353 tathA kAraNatvagrAhakAbhAvAt / dravyaviziSTa pratyakSasya vizeSaNendriyasaMyogajanyasvaniyamAcca / kiJca doSo'pi zuktirajatavaiziSTyAMzajJAna eva kAraNaM, tasya tena vinA'bhAvAt / na tu rajatAMrAjJAne'pi tena vinApIdaMtAMzajJAnavattatsatvAta tasyobhayAMzakAraNatvakalpanAgauravAta pramANAbhAvAcca / yathArthajJAnasya doSajanyatvAbhAvAcca tatastajjJAnAjanakatvAnna doSaH pratyAsattiH / rajatasmRtisaskAravoH pratyAttitvanirAsaH aki pratyAsatyantaracintayA ? anubhUtarajatasyaiva bhramodayAt saMskAraH smRtirvA pratyAsattiriti cet / na, jJAnapratyAsattenirastatvAt / yadyena rUpeNAnubhUtaM tatraiva tadviziSTajJAne tasya pratyAsattitvAcca / nApondriyasaMvaddhavizeSaNatA, bhuutle'bhaavvcchuktaurjtsyaabhaavaat| tatsatve vA'bhAvajJAnasyeva rajatajJAnasya pramAtvApAtAta / . . kiJca yadi rajatajJAnaviSayo rajataM purovartini na syAt tahi rajatArthI tataH purotini na pravarteta jJAnasya svaviSaya eva prvrtktvaat| zuktirapi vizeSaNendriyasaMyogasyeva hetutvAvadhAraNAd dezAntaroyarajatAdau cendriyAsaMyogAnna tadviziSTapratyakSasiddhirityAha-dravyeti / . kiJcedamaMzapratyakSa yathA doSo na hetustathA'nyatra rajatAMzapratyakSe'pi tasyAhetutvAd bhrame'pi rajatAMzapratyakSe na sa hetuH vyabhicArAt kintu zuktirajatatAdAtmyAMzajJAna eva sa hetuH lAghavAdityAha--kaJcAta / paramate rajatAMzajJAnastha yathArthatvAcca na doSajanyatetyAha-yathAvati / dASasya rajatAMzajJAnAhetutvasAdhanaphalamAha - tata iti / daNDyayamAsIdityAdAviva vyavahitarajatAdau jJAnAdireva pratyAsattiriti zaMkate-atheti / zAbdAparokSavAde jJAnAdeH pratyAsattitvanirAkaraNAnna tasya kutrApi pratyAsattitetyAha-na jJAneti / kiJca yadyatra viziSyAnubhUtaM tatraiva tadviziSTajJAne saMskArAdikaM pratyAsattiranyathA yasmindaNDavati devadatte pUrvaM daNDA nAnubhUtastatraiva samayAntare daNDama smRtimato daNDya'yamityAdiviziSTajJAnaprasaGgAt / tatazca tadvaziSTayasya purAvartini pUvamananubhUtatvAnna tatra saMskArAdikaM pratyAsattirityabhipratyAha-yadyati / nanu vishessnnvishessybhaavsnnikrsso'stvityaashkyaah--naapiiti| anyathAkhyAtimate'pi rajatajJAnAt purovatini pravRttirna syAt tanmate tadviSayasya purovartitvAbhAvAdityAha--kiM ceti / rajatabhramasya zuktiviSayatvAt tataH zuktau pravRttiyukteti zaGkate - zuktirapIti / rajatanirUpitajJAnAMzasya zuktiviSayatvamayuktam anubhavavirodhAdityAha Page #375 -------------------------------------------------------------------------- ________________ saTokAdvaitadIpikAyAma rajatajJAnaviSaya iti cet na, rajatAkArajJAnAMzasya tadaviSayatvAt / tadAhuH-na hanyAkArajJAnamanyAlaMbanamiti tathApi jJAnamekamiti cet tahi rajatArajatagocarasamUhAlambanAdrajatArthyarajate prvrtet| tasyApyekajJAnatvAt / bhedagrahaH prativandhakazceta tahi tadabhAvenevAlaM kiM bhraantyaa| ata eva jJAnaM yadvizeSyakaM tatraiva pravartakamiti nirastaM lAghavena jJAnasya svaviSaya evaM pravRttijanakatvAcca / tasmAtkAraNAbhAvAt purodeze pravRttyanupapattezca nAnyathAkhyAtiH / evaM zuktirajatAdivaiziSTayasyAsataH pratyakSatvAyogAcca nAnyathA khyaatiH| na hi zuktau rajatAbhAvavatyAM tattAdAtmyaM sadbhavati / tathA sati vAdhAyogAcca / na ca rajatatAdAtmyaM rajatatvasamavAyo vA yau rajate vartete tAvevAtrApi pratIyete iti nAsatkhyAtiriti vaacym| zuktirmikarajatarajatatvapratiyogikayostayoH kvcidpysttvaat| abhedAnubhavo hi svaprakArIbhUtadharmadvayAzrayAbhedaM viSayIkaroti dhamauM cAtredaMtvarajatatve tadAzrayau ca shuktirjte| tadubhayapratiyogikAbhedazca bhramaviSayo na kvacidasti / evaM zuktirajatatvasamavAyo viziSTajJAnaviSayo na kvacidasti satve vA prakRta eva sa syAditi na bhrmH| prakArAntareNAnyathAkhyAtisamarthanam yattvidaMtvaviziSTaminirUpito rajatAbhedo rajatatvasamavAyo vA bhrama rajateti / rajatajJAnasya purovartiviSayedamAkArajJAnAbhinnatvAt tataH purovartini pravRttiriti zaMkate-tathApIti / atiprasaGgena dUSayati-tIti / rajatArajatasamUhAlambane rajatAdarajate bhedagrahAnnArajate tataH pravRttirityAzaMkya tarhi bhedAgrahasya pravRttAvavazyApekSitatvAt tata eva tadupapattI bhrAntirna kalpanIyetyAhamedagraha ityAdinA / uktAtiprasaGgAdeva jJAnaM svavizeSye pravartayatItyetadapyayuktamityAhaata eveti / doSAntaramAha-lAghavaneti / pravartakajJAnakAraNAbhAvAcca viSayasya purovatitvAbhAvAt tatra pravRttyanupapattezcAnyathAkhyAtirayuktetyAha-tasmAditi / kiJca paramate zuktirajatatAdAtmyasyAsatvAdasataH pratyakSatvAyogAnnAnyathAkhyAtirityAha-eva mati / zuktAvArApyamANasya rajatatAdAtmyasya rajatatvasamavAyasya vA parama cirajate'sattvAtparamata nAsataH pratyakSatetyAzakya tathApi purotirmikasyetarasyAsattvAttadviSayabhramasyAsAdvaSayatvamAvazyakamiAta dUSayAta - na cetyAdinA / zuktidharmikasya rajatatAdAtmyasya rajatatvasamavAyasya cAsatvanupapAdayati-abhedAnubhavo hiityaadinaa| nanvidaMtvaviziSTamikaM rajatatAdAtmyAdikaM bhramaviSayaH vAstavarajatamapIdaMtvaviziSTameveti tamikarajatatAdAtmyAdestatra satvAt bhramo nAsadviSayaka iti codyama Page #376 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 355 viSayaH tau cAnyatra vrtete| rajate'pIdantvasya sttvaaditi| tnn| ki bhramaviSa. yIbhUtedantvaviziSTadharmI rajatameva tahi na zuktau pravarteta tasyA bhramAviSayatvAt / zuktireva cet sa eva doSaH / kiJca viziSTajJAnaM viziSTa viSayIkaroti viziSTaM ca tava vizeSaNaM vizeSyaM tadubhayasaMbandhazceti kathaM nAsatkhyAtiH ? ____ yadapi vizeSyAvRttiprakArakaM jJAnaM bhrama iti sanmAtraviSayatve'pi bhraantitvoppttiriti| tadapyuktavidhayA nirastaM vaiziSTayabhAnAbhAve ttprkaarktvaanirvaahaacc| na ca vizeSaNatAvizeSaH prakAratvaM, tasyaiva dravyaguNAdisAdhAraNasya dunirUpatvAt etena jAtyAdiviziSTapratyakSe na kvApi vizeSaNavizeSyasaMbandho viSayaH agRhItAsaMsargadharmamiviSayakaikajJAnasya viziSTajJAnatvAditi nAsatakhyAtiriti pratyukta tathA sati bhedAgrahAt pravRttiriti anyathAkhyAtivilopaprasaMgAt / saduparaktAsatpratItinirAsa: atha saduparaktamasatpratIyatAM tAvatavAsakhyAtivalakSaNyAditi / na / asataH indriyasaMbandhAbhAvAta saMvidabhinnatvAyogAcca prtyksstvaanupptteH| asato niHsva nuvadati -- yattviti / rajatasyApIdaMtvaviziSTatve'pi kiM tadeva bhrame'pIdaMtvaviziSTatayA pratIyate uta zukti: Adye zuktau pravRttirna syAditi dUSayati -tanneti / dvitIye asatkhyAtiprasaMgastadavastha ityAha-zuktireveti / paramate viziSTajJAnaviSayaparyAlocanayApyuktadoSo dunivAra ityAha-kiJceti / vizeSyAvRttiprakArakajJAnasyaiva bhramatvAnna tatra vaiziSTayabhAnamiti kena ciduktamanadya nirAkaroti - yadapItyAdinA / uktavidhayeti / viziSTapratyayAnupapatterityarthaH / kiM ca bhAsamAnavaiziSTyapratiyogina eva prakAratvAd vaiziSTyabhAnAbhAve saprakArakatvameva na syAdityAha--vaiziSTyeti / / vaiziSTayabhAnAghaTitaprakAratvaM nirAkaroti-na ceti / vizeSaH kiM jAtirUpa upAdhirUpo vobhayathApi dunirUpa ityabhipretyAha--tasyeti / viziSTapramAyA api vizeSaNavizeSyavaiziSTyAviSayatvAt bhramasyApi na tadviSayatA / na caivaM viziSTajJAnatvAnupapattistasyAnyathApyupapatterityanyathAkhyAtyekadezinastanmataM nirAkaroti--eteneti / atra pravartakajJAnasyAsaMsargAgrahaghaTitatayA akhyAtito na vizeSa ityAha-tathA satIti / rajatasya tadvaziSTayasya cAsatve'pi nAsatavyAtimatApAtaHtanmate bhramaviSayasya sarvasyAsatvAdatra tadabhAvAditi zaMkate--atheti / paramate svamate cAsataH pratyakSatvAyogAnna tasya bhramagocaratetyAha-nAsata iti / asataH saduparAgo'pyayukta ityAha-asata iti / bhrama Page #377 -------------------------------------------------------------------------- ________________ 356 saTIkAdvaitadIpikAyAm rUpatvena sadparaktatvAyogAcca / evaM samAropyasya dezAntare satve pramANAbhAvAdapi na saa| bhrAntyA purodezasattvasyaiva viSayIkaraNAt vAdhenApi tatrAsatvasyaiva prtiiteH| na ca bhramAnupapattistatra mAnaM pramitipUrvakatvAdAropasyeti vAcyam / anvayavyatirekAbhyAM hi pUrvadarzanaM bhramAnukUlaM na tu pramaiva tadrUpeNaivAnukUlatve gauravAt maanaabhaavaacc| punarapi pUrvaviSayasatvamAvazyakamiti shNkaaprihaarii| ___atha pUrvadarzanamapi viSayasyAnyatrAsatve nAnukUlaM samAnaviSayasyavAnukalatvAt / na ca vizeSaNajJAnAdikaM bhinnaviSayamapi viziSTajJAnAdijanakamiti vAcyam / tatra hi sAkSAtkAraNam atra tu sNskaarH| saMskArazca svaviSaya eva kaarymutpaadyti| vizeSaNasyApi viziSTa pratyakSaviSayatvAcceti cet| n| vyAptisaMskArasya svaviSayajAtIyavahnayanumitijanakatvAt viSayarajatAderdezAntarasattve bAdhakamuktvA sAdhakamapi netyAha-evamiti / sA anyathA. khyaatirityrthH| kimAropyasya dezAntare sattve bhrAMtirmAnaM, vAdho vA, bhrAntyanupapattiA, vAdhAnupapattirvA ? nAdya ityAha-bhrAntyeti / dvitIyaM dUSayati-bAdheneti / tatreti / purodeza ityarthaH / tRtIyaM nirAkaroti-na ceti / anubhUtarajatasyaiva rajatabhramodayAt tadanubhavamAtra bhrame'pekSyate anubhavamAnaM ca na viSayasattAmapekSata iti dUSayati-anvayeti / ' pUrvAnubhavo'pi svasamAnaviSayabhramaM pratyeva heturiti bhramaviSayasyAnyatra sattvasiddhirita zaMkate-atheti / / nanu jJAnaM svasamAnaviSayajJAnaM pratyeva heturiti na niyamaH vizeSaNajJAnAt 'viziSTajJAnasya' dhUmajJAnAdvahnijJAnasya darzanAdityAzaMkya saMskAradvArA jJAnahetoH smRtijananavatsvasamAnaviSayajJAnahetutvaM niyatamiti pariharati-na ca vizeSaNetyAdinA / viziSTajJAnahetovizeSaNajJAnasyApi tatsamAnaviSayatvamastItyAha-vizeSaNasyeti / svamatena pariharati-na vyAptIti / liGgadarzanavyAptisaMskArAbhyAM hyanumitirbhavati / na tu vyAptiviziSTapakSadharmatAjJAnarUpaparAmarzo'numitiheturmAnAbhAvAttasmin sati pksstaa'bhaavenaanumityyogaacc| tathA hi - vyAptidhUma! vahnisAmAnAdhikaraNyavizeSastatazca parvatatvasya tadviziSTadhUmasAmAnAdhikaraNyaviSayaparAmarza vahnidhUmaparvatatvAdInAM sAmAnAdhikaraNyasphuraNenAnumitiviSayasya parvatatvavahnisAmAnAdhikaraNyasya tatraiva siddhatvAnna pksstaa| ato vyAptisaMskArasahitaliGgadarzanamevAnu matihetustadukta TIkAkRtA-dRzyate hi liGgadarzanasaMskArayoH saMbhUya liGgijJAnotpAdanamiti / tathA ca sAmAnya lakSaNapratyAsatyabhAvAt vyAptisaMskArajanyAnumiteH tato bhinnaviSayatvAnnokta Page #378 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 357 - tava mate cAropyasmRtireva vizeSaNajJAnatvena hetuH sA ca rjtsyaatrvotpttaavpyuppnnaa| nApi bAdhAnupapattirAropyasya dezAntarasatve pramANam / bAdhaviSayo hyabhAvo dhvaMso'tyantAbhAvo vA ? ubhayathApIha naSTaghaTavannadezAntarasatvaM prtiyoginH| na kvacitpratiyoginaH sattvamatyantAbhAvo'pekSate tatsatvaM ca tatra viruddhamiti anyatra taditi cet / na, bhUtalasthaghaTasya tatraiva samayAntare'tyantAbhAvavadraatAdhikaraNe'pi tdtyntaabhaave'virodhaat| ghaTaH svAtyantAbhAvavaddezasaMyogI rajataM ca tadAtmakamiti vizeSo'kiMcitkara eva ghaTAderapyutpattipUrva mRdAdAvatyantAbhAva ityuktam / nanvatra pratItikAle'pi tadatyantAbhAvo'sti / atra kadApi rajataM nAstIti pratIteriti cet / tatkimidaM rajatamiti nAsti tadabhedAnubhavaH ? sa mithyAnubhava niyama ityrthH| kiJcaivamapi paramate tatraivotpannasyApi rajatasya sAmAnyalakSaNapratyAsattyA pUrva jJAtuM zakyatvAnna pUrvAnubhavasmRtiviSayasya dezAntarasattvasiddhirityabhipretyAha-taba mate ceti / caturthamapavadati-nApIti / iha vinaSTaghaTavaditi / yathotpattideze eva vinaSTasya ghaTasya taddezIyadhvaMsAtyantAbhAvapratiyogino na dezAntarasatvaM tadvadrajatasyApi dezAntarasatvAbhAve [pi] dhvaMsasya vA'tyantAbhAvasya vA purodeze saMbhavAdvAdho'nyathA'pyupapanna ityarthaH / atyantAbhAvapratiyoginoH sahAvasthAnavirodhAddezAntare pratiyogisattvasiddhiriti zaGkate -nanviti / sAmayikAtyantAbhAvasya samayabhedena pratiyogisAmAnAdhikaraNyasya darzanAnna virodha iti pariharati-na bhUtaleti / yadyatra saMyogitayA vartate tasya tatra samayAntare'tyantAbhAvo'stu rajataM tu zuktau na saMyogitayA vartata iti vaiSamyamAzaMkyAhaghaTa iti / akiMcitkara iti saMyoginIva samavAyinyapi mAnabAdhAt sAmayikAtyantAbhAvopapatteriti bhAvaH / etacca prAgabhAvakhaNDane upapAditamityAha-ghaTAderapIti / - bAdhapratyayena zuktau traikAlikarajatAbhAvapratIteH rajatasya tatrAvasthAnAyogena dezAntasattvasiddhiriti zaGkate-nanvatreti / zuktau rajatAnubhavavirodhAnna tasya' traikAlikAbhAvasiddhirityAha-tatkimiti / rajatAnubhavasya mithyAnubhavatvAt traikAlikarajatAbhAvastatra na viruddha iti zaGkate-sa mithyeti / kiM mithyAnubhavatvamanyathAkhyAtitvamuta svasamAnakAlInasva samAnAdhikaraNAtyantAbhAvapratiyogiviSayakAnubhavatvaM ? Adye zukto traikAlikarajatAbhAvasiddhau tatpratiyogino dezAntarasatvasiddhayA tadanubhavasyAnyathAkhyAtirUpamithyAnubhavatvasiddhiH / tatsiddhau ca traikAlikAbhAvasiddhiriti parasparAzraya ityAha-mithyAnubhavatvamiti / Page #379 -------------------------------------------------------------------------- ________________ 358 saTIkAdvaitadIpikAyAm iti cet mithyAnubhavatvaM yadyanyathAkhyAtitvaM tamunyonyAzrayaH / rajatadezAntarIyatvanizcayasyAnubhavamithyAtvAdhInatvAt svasamAnakAlInasvasamAnAdhikaraNAtyaMtAbhAvapratiyogiviSayAnubhavatvalakSaNamithyAnubhavatvaM caikakAlInobhayasAdhakamiti na dezAntare prtiyogisiddhiH| tasmAdrajatabhramo na dezAntarIyaviSayaH rajatapratyakSatvAta rajatajJAnavat / vizeSyAbhinnarajataviSaya iti vA sAdhyam / anyathA tava rajatajJAnAcchuktau pravRtireva na syAt anyajJAnAdanyatrApravRtterityuktam / * yattu zruktau rajatAthipravRttiriSTapravRttiviSayaviziSTajJAnasAdhyetyanumAna parasya, tadasmAkaM na pratikUlam / tasmAttavAnyathAkhyAtiranyathAkhyAtireva saa| viduSo'pi hi kiM kuryAstvamIze viSamekSaNe // satkhyAtinirUpaNaM nirAsazca astu tahi zuktyabhinnaM rajataM sadeva sadidaM rajatamityanubhavAt / na ca vAdhadhIvirodhaH sadidaM rajatamityanubhavabAdhakapratyayAbhyAM sata eva bAdha ityaGgIkAre vAdhakAbhAvAt tadutpattizca rajatAntaravat mUlakAraNAd dRSTazuktervA / na caMvaM sarvopalambhaprasaGgaH, dvitvAdivaccetanadharmahetukatayA vyavasthitopalambhasaMbhavAt / dvitIye'bhAvapratiyoginoH sahAvasthAnasyAvazyakatvAnna dezAntare pratiyogisattvasiddhirityAha-svasamAneti / takite'rthe prayuGkte-tasmAditi |rjtjnyaanvditi / rjtprtykssprmaavdityrthH| paroktabhrAMtisAdhakAnumAnaM siddhAntinaMprati siddhasAdhanamityAha - yattvityAdinA / parasyAnyathAkhyAtyabhyupagamo'jJAnamUla evetyAhazlokena--tasmAditi / anyatAkhyAtireveti / vidrUSo'pi tavAjJAnagamakatvAdapakhyAtirevetyarthaH / ayaM doSastvIzvarAnugrahAbhAvAdeva tatastatparihAro'zakya ityabhipretyAha - ki kuryA iti / __ bhrAntiviSayarajatasya dezAntarAdau satvAsaMbhave'pi zuktAveva satvamastviti satkhyAtima manuvadati--astviti / bAdhavirodhena sa cAnubhavo bhrama ityAzaMkya kAlabhedenaikasya sadasatvasaMbhavAnniyAmakAbhAvAdubhayamapi mAnamevetyAha-na cetyAdinA / zuktI rajatotpattikAraNAbhAvAt rajatasattvAsaMbhavamAzaMkyAha-tadutpattizceti / mUlakAraNAditi paramANubhyaH prakRteH prakRtevetyarthaH / rajatasya sattve ghaTAditulyatvAt sarvopalambhaH syAdityata Aha-na caivamiti / cetana dharmahetukatayeti / kRtyjnkjnyaanhetuktyetyrthH| tacca jJAnaM dvitvAdAvapekSAbuddhiH, rajatAdAvidamAka.rajJAnamiti ghaTAdito vaiSamyAditi bhAvaH / uktavizeSAnabhyupagame siddhAnte'pi ghaTAdivadanirvacanIyatvAvizeSAt sarvopalambhaH syAdityAha-anyatheti / tarhi yena dRSTaM rajataM tasya doSApagamepiM tadupalambhaH Page #380 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 359 anyathA siddhAnte'pi sa dossstdvsthH| na caikasyApi sarvadopalambhaprasaMgaH sarvadA tadasatvAt / tadabhAvo'pi kAlAtkAraNanAzAdvA bhvti| kAlo'pi vyavinAze hetuH / kAlavizeSe jantuvizeSanAzadarzanAt / tasmAt sadeva tadrajatamiti / tnn| bhramaviSayazuktistatkAle tadrajatAtyantAbhAvavatI zuktitvAt shuktyntrvt| bhramaviSayarajataM vA bhramaviSayazuktiniSThAtyantAbhAvapratiyogi rajatatvAt rajatAntaravat / viruddhayorvAstavAbhedAyogAt / kiJcAsadrajatamanvabhUvaM mithyArajatamabhAdityAdyanubhavAt pratItikAle'pi zukrarajatAtmakatvamupeyam / na ca sadanubhavavirodhaH, sadvilakSaNasyApi sattAdAtmyAt mRghaTa itynubhvvttdupptteH| nahi sadanubhavo'dhiSThAnasattAtiriktatvamapi tatsattAyA viSayI. karoti, tatkAlInatadabhAvabuddhestu na kthnycidpynythaagtiH| pratItarajatasyaiva tdaaniimbhaavprtiiteH| sata eva bAdha ityabhimAnanirA raNam yatta sato vAdha iti / tanna / vAdho hi tava mate grAhyAbhAvapramaiva mithyAtvanizcayAvidyAnivRttyorabhAvAt / sa cAbhAvaH kiM jJAnenaiva janyate utAnyataH ? nAdyaH, jJAnasya tadaviSayatvaprasaMgAt svaviSayanivartakatve'tiprasaMgAt / na dvitIyaH, syAt doSasya tadupalabhAhetutvAdityAzaMkya tadA tasya naSTatvAnnopalambha ityAhana caikasyeti / nanu kAraNAbhAvAt tannAza evAyukta iti netyAha- tadabhAvo'poti / kAlavizeSa iti / hemantAdikAle mazakAdinAzadarzanAdityarthaH / bhrAntikAle'pi zuktI rajatAtyantAbhAvaM sAdhayan tasya tadA tatsattAM nirAkaroti-tannetyAdinA / atyantAbhAvavatItyanyonyAbhAvasyApyupalakSaNam / phalitamAhaviruddhayoriti / vastutastadatyantAbhAvavatastadAzrayatvAyogAccetyapi draSTavyam / rajatasatve yuktibAdhamuktvA'nubhavavirodhamapyAha-kiJceti / uktaM sarvaM prathamabhAvi sadanubhavAbAdhitamityAzaMkya tasyAnyathAsiddhatayA durbalatvAnna bAdhakatetyAha-na cetyaadinaa| nedaM rajatamityAdibuddherapyanyathAsiddhatvAnna vAdhakatetyAzaMkyAha-tatkAlIneti / dezAntarIyarajatAbhAvaviSayatayA'nyathAgatimAzaMkya tadrajatamabhAttadidaM na tadatra netyeva prtiitemevmityaah-prtiiteti / sato'pi vAdhaHbAdhakAbhAvAdityuktamanUdya dUSayati-yattvityAdinA / grAhyAbhAvaH kiM dhvaMso'tyantAbhAvo vA ? Adye'pIda vaktavyamityAha-sa ceti / jJAnenetyatrApi ki bAdhakajJAnena bhrAntijJAnena vA zuktijJAnena vA ? Adya grAhyAbhAvasya bAdhottarabhAvitayA tadviSayatA na syAdityAha-nAdya iti / dvitIye doSamAha-svaviSayeti / anyata iti pakSaM Page #381 -------------------------------------------------------------------------- ________________ 360 saTIkAdvaitadIpikAyAm ghaTAdyabhAvajJAnasyeva rajatAbhAvajJAnasyApi baadhtvprsiddhcnupptteH| atyantAbhAvasya jnytvaabhaavaacc| ata eva zuktijJAnameva bAdhakamiti nirastam upAdAnajJAnasya satyakAryanirvartakatve'tiprasaGgAcca / rajatasya bAdhyatve vAdhAyogyatvAbhAvAta na satyatvamapi / na ca na bAdhAyogyatvaM stvm| kintu tatsvarUpamiti vAcyam / vAdhayogyasvarUpe satsaMjJAyA apratikUlatvAt / evaM puruSabhedenakasmin bhramabhede ekasya vastunaH pAramArthikaviruddhAnekAkArAnupapattizca / anyatra kluptarajatakAraNaM vinA tadanupapattezca / na ca mUlakAraNamastIti vAcyam / paramANuprakRtyonirastatvAt tayovi. jaatiiyaabhinnkaaryaanutpaadktvaacc| avidyA tu tathaiva / doSastu nopaadaanm| na ca cetanadharmajanyatvAvyavasthayopalaMbhaH ghaTAderapi kulAlAtirikta pratyakSAviSayatvaprasaMgAt / asmanmate tvanupalambhe gtirvkssyte| tasmAnna bhramaviSayarajataM sadbhavati rajatasatve sati zuktyabhinnatvAt / dUSayati-na dvitIya iti / atyantAbhAvapakSe doSamAha-atyanteti / tatazca rajatasya svasamAnakAlInasvasamAnAdhikaraNAtyantAbhAvapratiyogitvena mithyAtvAnna satvamiti cakArArthaH / zuktijJAneneti pakSaM dUSayati-prata eveti / atyntaabhaavsyaajnytvaadevetyrthH| dhvaMsajanakatvena bAdhakatve doSamAha-upAdAneti / kiMca vAdhAyogyasyaiva satvAdvAdhyasya rajatasya sattvamevAyuktamityAha-rajatasyeti / padArthasvarUpameva satvaM tacca bAdhayogyatve'pyupapadyata ityAzaMkyAha-na ceti / kiJcaikasmin rajjudravye puruSabhedena daNDasarpamAlAmUtradhArAdibhramA yugapajjAyante daMNDAdipariNAmasya vAstavatve'dhiSThAnasya vastuto viruddhAnekAkAratvaM syAt / taccAyuktamityAha evamiti / sadrajate klRptakAraNAbhAvAdapi tadanupapattirityAhaanyatreti / paroktakAraNamapi dUSayati-na ca mUleti / paramANvAdikAraNatve viruddhajAtIyazuktyAditAdAtmyAnupapattizcetyAha-tayoriti / siddhAnte ca kathaM tadityatrAhaavidyA viti / tathaiveti / viruddhayostAdAtmyasaMpAdikava tasya mithyAtvAdityarthaH / rajanAderdoSopAdAnakatvAt sarvameva tadupAdAnamityata Aha-doSastviti / anAzrayatvAditi zeSaH / cetanadharmajanyatvAdupalambhavyavasthetyetadapi dUSayati-na ceti / na ca kRtyajanakajJAnameva cetanadharmapadena vivakSitamiti noktadoSa iti vAcyam putramaraNAdijJAnajanyAzrupAtAdeH sAdhAraNatvAditi bhAvaH / siddhAnte pramAtrantarasaMbandhAbhAvAdasAdhAraNyamiti rajatotpattiprakriyAyAM vakSyata ityAha-asma mata iti / tarkite'rthe'numAnamAha-tasmAditi / vizeSyAsiddhimAzaMkyAha-naceti / cirantana Page #382 -------------------------------------------------------------------------- ________________ 361 yannavaM tannaivaM tathA shuktyaadiiti| na cAsiddhiH idaM rajatamityanubhavAt / anyathA tasmin rajatajJAnAt pravRttyanupapatteH bhramasya satkhyAtitvamatanirA haraNam ___ etena bhramo'khyAtisaMvalitayathArthA khyAtiH paJcIkaraNaprakriyayA zuktau rajatasatvAt / tasyA vyavahArAyogyatvAt tadyogyara jatavivekAgrahAt pravRtiriti pravRtirayathArthA jJAnaM yathArthameveti nirastam / pratItarajatasya puroti ni tatkAlInAbhAvapramAdivirodhAt / zuktau rajatasatve sarvopalambhaprasaMgAcca / na ca satyajJAnamapi dossmpeksste| ghaTAdAvapi tadupalambhaprasaGgazca / bhautikAnAmapi paJcIkaraNe tatrApi sattvAt / ananubhUtarajatasyApi zuktau taddhAnAt pravRtyApAtAcca / pravRtterajataviSayatve satyajJAnajanyatve vA ayathArthatvAnupapattezca / na ca pravRttyayogyaviSayatayA'sAdhutvam rajatatvaprakArakapravRttararthabAdhAbhAvAt / asadrajataM bhrame bhAtIti matanirAkaraNam yattvasadrajataM pratIyata iti / tnn| tasyAparokSatvAnupapatteH vistareNatannirAkaraNaM vkssyte| kiM tabhramaviSayarajatam ? anirvacanIyam / anirvacanImatvarUkSaNaM syAdetat / anirvacanIyatvaM na niruktivirahaH idaM rUpyamiti niruktH| ata dAsAbhimataM bhramamandya nirAkaroti-eteneti / yathArthakhyAtitve hetuH paJcIkaraNeti akhyAtisaMbalitatve hetuH-- tasyeti / vijJAnasya yathArthatvAbhAve hetumAha - pratItarajateti / sarvasya doSAbhAvAnna sarvopalambha ityAzaMkyAha-na ca satyeti / zuktau paJcIkaraNaprakriyayA rajatasatve'tiprasaGgamAha-ghaTAdAvapIti / tatraiva doSAntaramAha-ananubhUteti / tAdRzarajataviSayapravRtterayathArthatvamapyayuktamityAha--vRtteriti / vyavahArAyogyaviSayatvAdayathArthamityukta nirAkaroti-na ce ta / navInAbhimataM bhrAntiviSayamanUdya nirAkaroti-yattvityAdinA / asata indriyAsaMsRSTatvena tadbhAnasyendriyajanyatvAnupa rattezca / saMvidabhinnatvAyogAcca, pratyakSatvamanupapannamityarthaH / vakSyata i ta / anantaravAda eveti shessH| sadasadanyasyAbhAvAt pRcchati---- kiM taditi / uttaramAha----anirvacanIya miti / anirvacanIye lakSaNapramANayorabhAvAd bhramaviSayasya na tadpatvamiti pratyavatiSThate--syAdetadityAdinA / kiM niruktiviraho'nirvacanIyatvaM, tannimittaviraho vA, sadasadvilakSaNatvaM vA, sadvilakSaNatve satyasadvilakSaNatvaM vA, sadvilakSaNatve satyasadvilakSaNatve sati sadasadvilakSaNatvaM vA, satve satyasatvarUpasyAsatve sati satvarUpasya vA viziSTasya viraho vA, Page #383 -------------------------------------------------------------------------- ________________ 362 saTIkAdvaitadIpikAyAm vae na niruktinimittasya virahaH tadvijJAnaM, na hi tena vinA rajatamiti niruktirbhavati / nApi sadasadvilakSaNatvaM, pratyekavalakSaNyasyAsatyAtmani ca gatatvAtaviziSTavailakSagyasyApyekakAtmani stvaat| nApi sadvilakSaNatve satyasadvilakSaNatvaM, sdsdruuptve'pyupptteH|| nApi sadvilakSaNatve satyasadvilakSaNatve sati sadasadvilakSaNatvam / tava mate sadasadAtmAbhAvena tadvalakSaNyAsiddhaH ata eva satve satyasatvarUpasyAsatve sati satvarUpasya vA viziSTasya viraha iti na, kevalasatve'pyupapattezca / nanu satvenAsatvena vA vicArAsahatvamanirvAcyatvam satazca satvenAsato'satvena ca vicArasahatvAditi cet / (na cobhayAtmatvenArthAntaratvaM tasya satve'pi tasya satvenAsatvena ca vicArAsahatvAditi cet / ) atra navInaH satvAsatve (1) sattAjAtitadabhAvau vA ( 2 ) arthakriyAhetutvAhetutve vaa|| . ) avAdhyatvavAdhyatve vaa| ( 4 ) prAmANikatvAprAmA. Nikatve vA ? (5) azUnyatvazUnyatve vA, ? ( 6 ) brahmatvazUnyatve vA ? ( 7) avAddhayatvazUnyatve vA ? (8) prAmANikatvazUnyatve vA ? (9) parAGgIkRtasatvAsatve vA ? nAdyadvitIyau zuddhAtmani sadvailakSaNyasya prapaMce tadabhAvasya cApAtAt / na tRtIyaH tvanmate tucchasyAbAdhyatvena tatra sabailakSaNyasya anirvAcyasya ca satvenAra tvena vicArAsahatvaM kA? nAdya ityAha-anirvacanIyatvamiti / nirukteH satyatvena taddhetorapyAvazyakatvAnna dvitIyo'pItyAha----ata eveti / tRtIyaM dUSayati----nApIti / ekai kAtmani satvA dati / kevalasya sato'satazca sadasadAtmavilakSaNatvAdityarthaH / caturthamubhayAtmakamativyAptyA dUSayati-nApIti / paJcamaM pratiyogyaprasiddhayA'saMbhavena dUSayati-nApIti / pratiyogyaprasiddhereva na SaSTho'pItyAha-ata eveti / doSAntaramAha---kevaleti / atra gunnprdhaanbhaavenobhyaatmkvailkssnnyniraasH| tRtIye tu prAdhAnyenobhayAtmakavailakSaNyanirAsa iti naitena paunruktym| saptamaM zaGkate - nanviti / atra satvAdinA nArthAntaratetyAha---satazceti / sattvAdinA vicArAsahatvaM na kutrApi ityabhipretya satvAsatve vikalpayati----satvAsatvetyAdinA / zuddhAtmanIti / nivizeSAtmani sattAjAterarthakriyAhetutvasya cAbhAvAt sadvailakSaNyApAtaH prapaJce ca tadubhayasatvAt sattvApAta ityarthaH / avAdhyatvavAdhyatve satvAsatve ityatra tucchasyAbAdhyatvAt stvaapaatH| prapaJcasya vAdhyatvAdasatvApAta ityAha----na tRtIya iti / ataH zabdArthamAha-anirvAcyasyeti Page #384 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 363 bAdhyatvena asadvailakSaNyasya caayogaat| ata eva na cacurthaH anirvAcyasyAprAmANikatvena tasyAsadvailakSaNyAyogAt / na paJcamaH anirvAcyasthAzUnyatvena sadvailakSaNyAyogAt / na SaSThaH mamApi tasya prapaJca isstttvaat| tayoravirodhena satvAsatvarUpatvAyogAcca / ata eva na saptamaH tayoravirodhena stvaastvaatmtvaanupptteH| abAdhyatvAbhAvasyaiva lakSaNatvopapattyA vyarthavizeSyatvAcca / kizcAtra zUnyaM ki vivakSitaM? nirUpAkhyaM niHsvarUpaM vA? nAdyaH asatakhyAtivAde'pi rUpyAdestadvailakSaNyasyeSTatvAt / na dvitIyaH tvanmate rUpyAdeH svarUpeNa traikAlikaniSedhena niHsvarUpatvAt / ata eva nASTamaH kAlikaniSedha. pratiyogirUpyasyAsadvalakSaNyAyogAt / na navamaH mayA hi trikAlasarvadezIyaniSedhApratiyogitvapratiyogitve satvAsatve iti svIkArAt / svanmate vA'nirvAcyastha tatpratiyogitvAt / kiJca madanabhimatayoH parasparapratiSedhAnAtmakayoH pAribhASikayoH satvAsatvayoH raahityvivkssaayaamissttaapttiH| madabhimatayo rAhityavivakSAyAM mayA lAghavAdAvazyakatvAcca satvAbhAva evAsatvamiti svIkArAt dvau nau prakRtamartha sAtizayaM sAdhayata iti nyAyenaikataraniSedhasyAnyataravidhirUpasvAnmAtA vNdhyetivvyaaghaatH| niSedhasamuccaye zaMkA samAdhAnaM ca iSTatvAditi / paramate'pi jaDasya satprapaJcasya brahmazUnyAbhyAM vilakSaNatvasyeSTatvAdityarthaH ! kiJca satvAsatvayorbhAvAbhAvAtmakatayA viruddhasvabhAvatvAd brahmatvazUnyatvayozcAtathAtvAnneme satvAsatve ityAha -tayoriti / uktadoSamabAdhyatvazUnyatve veti vikalpe'pyatidizati----ata eveti / kiJcAvAdhyatvasya satvarUpatve salakSaNyasyaivAnatiprasaktatayA nirvAcyalakSaNatvopapattestatrAsadvilakSaNapadaM vyarthamityAha--avAdhyatveti / zUnyaparyAlocanayA'pi doSamAha- kiM ceti / tadva lakSaNyasyeti / aparokSabuddhivyavahAraviSayatayA nirupaakhyvailkssnnysyesstttvaadityrthH| niHsvarUpatvAditi / tatazca tadvailakSaNyAyogAditi zeSaH / zUnyapadArthavikalpadUSaNenottarakalpo'pi nirasta ityAhaataeveti / parAbhyupetAsatvasya zuktirUpyAdau tavApi satvAnna talakSaNyasiddhirityAha-- mayA hIti / kiJca kiM parAnabhimatayoH stvaastvyovelkssnnyN prapaJce sAdhyate tadabhimatayorvA Adye na parAbhimatasatvavirodhyanirvAcyatvasiddhiH / dvitIye'satvaniSedhe satvasyAvazyakatvAnnobhayaniSedha ityAha----kiJca madanabhimatayorityAdinA / bhAvAbhAvAtmakayorapi satvAsatvayoniSedhasamuccaya upapadyate tasyAparamArthatvAd virodhasya ca paramArthapratiyogikatvAditi zaMkate-nanviti / kimarthaM tarhi tadvyutpAdana Page #385 -------------------------------------------------------------------------- ________________ 364 saTIkAdvaitadIpikAyAm nanu niSedhasamuccayasyAvAstavatvAnna virodhH| sadAdivalakSaNyoktistu tattatpratiyoginirUpatvamAtraprakaTanAya / nahi svarUpato dunirUpasya kiJcidapi rUpaM vAstavamastIti cet / n| satvAdirAhityasyAvAstavatve'pi satvAderdunirUpatvamAtreNAnirvAcyatve paJcamaprakArAvidyAnivRttAvanirvAcyatvaniSedhAyogAt vidhisamuccayasyaivAtAtvikatvAnna virodha iti suvacatvAcca / kiM ca niSedhasamuccayasyAtAtvikatvaM nobhayAtAtvikatvenobhayatAtvikatvavadubhayAtAtvikatvasyApi viruddhtvaat| vidhisamuccayasya tAtvikatApAtena prtiyoginiruuptvsyaayogaacc| nApyekatarAtAtvikatvena; tatpratiyogina ekasya vidhestAtvikatApAtAt kiJca sattvAdinA vicArAsahatvamapi na tAvatsatvAdyanadhikaraNatvaM, asato'pyasatvAnadhikaraNatvAt / brahmaNo'pi satvAnadhikaraNatvAcca / . atha sattvAdyatyantAbhAvAdhikaraNatvam, nirddharmake'sati brahmaNi cAbhAvAbhAvAnnAtivyAptiriti cet, na, nirdharmaka-vena dharmavattvavatsattAdyabhAvenApi dharmavatvAt / anyathA sattAdhAzrayaH syAt / atha sadrUpatvAdyabhAvaH satvAdinA vicArAsahatvaM; na, brahmaNo'pi satvAnadhikaraNatvena sadrUpatvAyogAt sAmAnyAderapyavAdhyatvenaiva sadrUpatvAt / satvana mityata Aha-sadAdI ta / sadAdirUpapratiyogyAtmanA dunirUpatvaprakaTanAyetyarthaH / sadAdirUpeNa dunirUpatvamAtreNAnirvAcyatve'vidyAnivRtau nAnirvAcyatvakSaya ityanirvAcyatvaniSedho'nupapannaH syAdityAha-na satva dIti / kiJca prapaJce sattvAsattvasamuccayaH avAstavatvAnna virudhyata ityabhyupeyatAM na jaghanyaniSedhasamuccaya ityAha-vidhIti' niSedhasamuccayasyAtAtvikatvamapi kiM niSedhadvayAtAtvikatvaprayukta nutAnyatarAtAtvikatvaprayuktaM ? nAdya ityAha--kiJceti / sattvaniSesyAsattvaniSedhasya cAtAtvikatve satvAdestAtvikatvApAtena tena rUpeNa dunirUpatvamayukta. mityAha-vidhisamuccayasyeti / dvitIyaM dUSayati-nApIti / kiJca satvAdinA vicArAsahatvamapi kiM satvAdyanadhikaraNatvaM tadatyantAbhAvAdhikaraNatvaM vA sadrapatvAdyabhAvo vA satvena pramANAgocaratvaM vA? nAdyaH, asati brahmaNi cAtivyApterityAha-kiMceti / dvitIyaM zaMkate -atheti / etada. pyasati brahmaNi cAtivyAptyA dUSayati -na niddharmakatveneti brahmaNi sattAdhabhAvAbhAve doSamAha-anyatheti / tRtIyaM zaMkate-atheti / satvAdhikaraNasyaiva sadpatvAt brahmaNaH satvAdhikaraNatvAbhAve sadrapatvA gogAt tatrAtivyAptiH sthAdityAha - na brahmaNo'pIti / satvAdhikaraNasyaiva sadrUpatve kathaM sAmAnyAdeH satvamityata Aha-sAmAnyAderite / Page #386 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH pramANAgocaratvaM taditi cet; na, akhaNDAtmano brahmaNastenAkAreNa vedAntapramANAgocaratvAt / anirvacanIyatve pramANanirA :-pU0 nApi tasmin prmaannm| yattu vipratipannaM satvarahitatve satyasatvara hitaM vAdhyatvAta yannaivaM tannaivaM yathA''tmeti vyatirekI; satvarAhityaM ca satvAnadhikaraNatvamiti nobhayAtmanA'rthAntaratvam / na cAprasiddhavizeSaNatvaM satvAsatve samAnAdhikaraNAtyattAbhAvapratiyoginI dharmatvAta rUparasavaditi saamaanytsttsiddhH| kiJca saccenna vAdhyeta; asaccenna pratIyeteti khyAtivAdhAnyathAnupapattirapi tatra mAnamiti / tatra na tAvadanumAnaM yuktam uktarItyA vyAghAtAt / brahmavatsatvarAhitye'pyanivAcyatvAbhAvopapatyA'rthAntaratvAcca / vimataM sadasadAtmakaM bAdhyatvAt vyatirekeNAtmavadityAbhAsasamatvAcca / asadeva rajatamabhAditi pratyakSavAdhAcca / na caivaM mithyava rajatamabhAditi prtykssennaivaanirgcytvsiddhiH| mithyApada syAsataparyAyatvAt / vimatamasat satvAnadhikaraNatvAta narazRGgavaditi satpratipakSatvAcca / na ca satvAbhAvamAtreNAsaditi dhIH tvanmate'jJAne'pi satvAbhAvenAsaditi caturtha mutthApayati---satveneti / nirdharmakasya brahmaNaH sattvaprakArakamAnAgocaratvAttatrAtivyAptiriti dUSayati-nAkhANDeti / evamanirvacanIyalakSaNaM nirasya pramANamapi nirsyti---naapiiti| atra siddhAntyabhimatAnumAnArthApattI anuvadati--yattvityAdinA / kevalasya sattvasya cAsattvasya ca rAhityaM sadasadAtmatve'pyupapadyata ityarthAntaratAmAzaMkyAha - sattveti / satvaniSedhe'satvasyAvazyakatvAdasatvaniSedhe satvasyAzyakatvAdubhayaniSedhakAnumAnaM bAdhitaviSayamityAha-tatreti / prapaJce savAdidharmarAhitye'pi brahmavadanirvAcyatvAbhAvopapatterarthAntaratA vetyAha-brahmavaditi / mithyAtvagrAhakapratyakSavirodhAdasadanubhavaH satvAbhAvaviSaya ityAzaMkyAsatvasyaiva mithyAtvAdavirodha ityAha-na caivamiti / asadanu. bhavasyApyanyathAsiddhimAzaMkyAha-na ceti / sAmAnyato dRSTAnumAnamapi sopAdhikamityAha-rUparasAdAviti / arthApattigatasadAdipadArtha vikalpayan tAmapi nirAkaroti-arthApattirapItyAdinA / tvanmata iti / siddhAnte prapaJce kalpitasattAjAterarthakriyAkAritvasya ca vidyamA. natve'pi abAdhyatvAbhAvAd vyabhicAra ityarthaH / nanu sacced vyavahAradazAyAM na bAdhyeteti vivakSitaM prapaJcasyApi vyavahAradazAyAmabAdhyatvAnna vyabhicAra ityAzaMkya tahi neha nAneti jagato yadanirvacanIyatvaM tvayo Page #387 -------------------------------------------------------------------------- ________________ 366 saTIkAdvaitadIpikAyA dhiiprsnggaat| satvAsatve samAnAdhikaraNAptyantAbhAvapratiyoginI na bhavataH parasparAtyanabhAvatvAt ghaTatvAghaTatvavaditi satpratipakSatvAcca / rUparasAdau ca parasparapratiSedhAnAtmatyamupAdhiH / anirvAcyatve arthApattikhaNDanam pU0 arthApattirapi saccenna vAdhyetetyatra ki sat ? sattAjAtimat [1] arthakriyAkArivA [2] abAdhyaM vA, [3] abAdhyatvAvacchedakAvacchinnaM vA. [4] prAmANikaM vA ? [5] nAdyadvitIyau tvanmate prapaJce vyabhicArAt / vyavahAradazAyAM na vAdhyetetyApAdane ca neha nAneti bAdhena jagato'nirvAcyatvAsiddhaH / vyavahAradazAyAmeva jagati yauktikAdibAdhasya darzitatvAcca / pratyakSabAdhasya parokSAdhyaste, aparokSAdhyaste nabhonIlimAdAvabhAvAcca / vyavahAradazAyAM vAdhyasyApi rUpyasyAdvaitavata pAramArthikatvopapattezca / na tRtIyaH / yadabAdhyaM tadabAdhyamiti sAdhyAvaziSTayAt ! nApi caturthaH tata eva / na paJcamaH tattvAvedakazrutisiddhabrahmanivizeSatvAdervAdhyatvena vyabhicArAt / abAdhye avidyAdisAdhakatayA svataH prakAzamAne cinmAtre vayyarthyena pramaNApravatteraprAmANikatvasyAbAdhyatvenaiva vyAptezca / rUpyAdibAdhasyAtatvAvedakatvena tadaprAmANikatAnApAdakatvAcca / vyAvahArikapramANabAdhitAdvaitavat paarmaarthiktvopptteH| evaM na bAdhyetetyatra bAdhaH / kiM jJAnena nivRttiH pratipannopAdhau kAlikaniSedho vA ? Aye issttaapttiH| dvitIye' sadvilakSaNatvapakSe bAdhyate ceti viparyayAparyavasAnAt / cyate tanna sidhyedityAha--vyavahAreti / vyavahAradazAyAmeva prapaJce yauktikavAdhazca tvayaiva darzita ityAha- vyavaha reti / nanu satve pratyakSavAdho na syAdityApAdyata ityAzaMkya tahi yatra pratyakSavAdho nArita tasyAnirvacanIyatvaM na sidhyedityaah--prtyksseti| vyavahAradazAyAM vAdhyatva manirvacanIyatvaM vinApyupapadyata ityAha-vyavahAreti / avAdhyaM saditi pakSaM dUSayatina tRtIya iti / ta eveti / avAdhyasyaivAvAdhyatAvacchedakAvacchinnatvena saadhyaavaishissttyaadityrthH| prAmANika saditi pakSe na tenAbAdhyatvamApAdayituM zakyate nirvizeSatvAdvitIyatvAdidharmANAM prAmANikatve'pi bAdhyatvAdityAha-na paJcama iti / vaiyathyeneti | niSpAditakriye karmaNIti nyAyena prakAzamAne maanveNyyaadityrthH| vyaptyabhAvamapyAhaavAdhya iti / arthAntaratAmapyAha--rUpyAdIti / siddhAnte rajatAdeivAdhakasya pratyakSAderatatvAvedakatvena tadbAdhitasyAdvaitavannAprAmANikatA sidhyet / tattvAvedakAsiddhaniSedhapratiyogina eva prAmANikatvAdityarthaH / iSTApattiriti / paramate rajatasya jJAnAdani Page #388 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 367 - evamasaccedityatrAsatkiM [1] sattAvihInaM [2] bAdhyaM vA[3] nirupAkhyaM vA [4] nirupAkhyatvAvacchedakAvacchinnaM vA [5] niH svarUpaM vA ? nAdyaH, sattAdihInasyApyAtmAdeH prtiiteH| na dvitIyaH viparyaye'paryavasAnAt / na tRtIyaH nirupAkhyaM cet na khyAyeteti sAdhyAvaziSTayAt / na caturthaH niH svarUpatvAnyasya tasyAbhAvAt / na ca paJcamaH pAramArthikatvAkAreNa kAlikaniSedhapratiyogitvasya nirddharmake brahmaNyapi satvenAnirvAcyasya svarUpeNa tatpratiyogitve vAcye zazazRGgAderapIto'nyasya niH svarUpatvasyAbhAvena tasmAdasanna bhavatIti viparyayAparyavasAnAt / ___ evaM na pratIyetetyatra pratItimAtra niSidhyate satvena pratItirvA pratyakSapratItirvA ? nAdyaH asato'bhAne'sadvailakSaNyajJAnAyogAt tannirAsAnupapattezca / dvitIye'pi kiM pramA niSidhyate uta bhramaH ? prathama issttaapttiH| na dvitIyaH, uktanyAyenAsataH pratItisiddhAvarUpyatvena vA'sato'pi satvena pratItyupapatteH / na tRtIyaH yadasatanna pratyakSamiti vyAptijJAnasya pratyakSatA'vazyaMbhAvAt zazazRGgAdyatyantAbhAvasyApratyakSatvApAtenAsato'satvAsiddhezca / sanmAtrAviSayakamaparokSajJAnaM aparokSabhramo vA'sadviSayakaH satvAnadhikaraNaviSayatvAt asadviSayakaparokSajJAnavadityanumAnAdasataH pratyakSatvasiddhizca / na ca sadrajatamityanubhavavirodhaH, sa kiM pramA bhramo vA? nAdyaH, tasyA bhavataiva nirastatvAt / na dvitIyaH, arajatasya rajatAtmaneva asataH sadAtmanA tatsaMbhavAt / vRttarityarthaH / vipryyaapryvsaanaaditi| kAlikasarvadezIyaniSedhapratiyogino'sattvena tadvilakSaNatAnupapatterityarthaH / AtmAderiti / siddhAnte sattAhInasyAtmanaH paramate sAmAnyAdezca pratIterityarthaH / viparyaye iti / bAdhye zuktirUpye tasmAd vAdhyaM na bhavatIti vipryyaapryvsaanaadityrthH| niHsvruuptvaanysyeti| niHsvarUpatvasyaiva nirupAkhyatAvacchedakatvAt tadavacchinnamasadityatra paJcamakalpe vakSyamANa eva doSa iti bhaavH| zuktirUpyAdestrakAlikasarvadezIyaniSedhapratiyogitvena zazazrRGgavadasatvAdApattestadvailakSaNye pryvsaanmyutm| na ca rajatatvAdeH pAramArthikatvAkAreNaiva tAdRzanivedhapratiyogitvAdanirvAMcyatvaM na svarUpeNeti vAcyam / atiprasaMgAdityAha-pAramAryikatvAkAreNeti / evamityAdiH spaSTArthaH / apratyakSatvApAteneti / asato'pratyakSatve tadatyantAbhAvasyApyapratyakSatvApAtena tasya sarvadezIyatvAdyasiddhI ttprtiyogitvruupaastvaasiddherityrthH| asato'pratyakSatve anumAnavirodhamapyAha-sanmAtreti / bhramaviSayatvAbhidhAnaM sadanubhavaviruddhamityAzaMkyAha - na ceti / Page #389 -------------------------------------------------------------------------- ________________ 368 saTIkAdvaitadIpikAyAm nanvatyantAsataH kathaM niSedhapratiyogitvamiticeta kimiha kathaM ? asatvasyAtyantikaniSedhapratiyogitvarUpatvena tadapratikSepakatvAditi / anirvacanIyatve siddhAntaH ucyte| sadanyatve sati asadanyatve sati sadasadrUpAnyatvamanirvacanIyatvam / etacca prapaJcasya sattvAsatvAnakAntavAdinaH prati tadviruddhArthasAdhakAnumAnaviSayanirUpaNamiti nAnyatamasyApi vaiyyarthyam / sannAma sattvaviziSTaM tato nivizeSaM brahmApyanirvacanIyaM syAditi cet kimetAvatA prapaJcasatvaviruddhAnumAnasya / na caitatsAdhyaM brahmaNIva prapaJce'pi satvavirodhi na bhavediti vAcyam / prapaJcasya satvaM kathamapi na yujyate iti nirUpaNam kiM tata prapaJcasya satvaM yatsadanyatvAviruddham yadi parAbhyupetA jAtiH tahi na tAvatA prapaJcasya brahmavat satvaM bAdhAyogyAnyatve'pi ghaTatvAdijAteriva pAribhASikasattAjAterapyAzrayatvopapatteH tasya brahmaNo'dvitIyatA'viruddhatvAt / atha mama sattAjAtyAzrayatvameva bAdhAyogyatvamiti na, sattAdestadabhAvAt / siddharUpe kvacit kiMcittAgeva niSidhyata iti nyAyena zaMkate - nanviti / dharmigrAhakamAnasiddhatvAdasato niSedhapratiyogitvasya noktAnupapattirityAha--kimiheti / citsukhAcAryoktAnirvacanIyaniruktimAha--sadanyatva iti / nanu sadanyatvameva lakSaNamastvasato niHsvarUpasya sadbhadAzrayatve mAnAbhAvAt sadasadAtmakasya ca viruddhatvenAprAmANikatvAt taditaravaiyarthyamiti cet satyamevameva vakSyate / atra ca prayojanAntaroddezena vizeSaNAntaropAdAnamityabhipretyAha-etacceti / anaikAntavAdina iti sadasadAtmatvavAdinaH pratItyarthaH / uktAbhiprAyAnabhijJo lakSaNaM matvA maMkate-sannAmeti / anirvacanIyaM syAditi / asadanyatvAderapi sattvAdityarthaH / etasya lakSaNatvAbhAvAnnoktadoSa iti svAbhiprAyaM vivRNoti-kimetAvateti / brahmavat prapaJcasya sattve'pyuktasAdhyopapatteranumAnasyApyarthAntaratAmAzaMkyAha--na ceti / bAdhAyogyaM sattadanyacca jagattato na asadvirodhAditi vaktamuktasAdhyAviruddhaM satvaM pRcchati-kiM taditi / kiM sattA jAtiH satvaM arthakriyAkAritvaM vA, pramAviSayatvayogyatvaM veti kiMzabdArthaH Adyasya bAdhayogyaprapaJce'pyupapattena tena brahmasamasattAkaM jgdityaah-ydiityaadinaa| prapaJce jAtirUpasatvenApyadvaitahAnirityAzaMkya tasya prapaJcasya ca vAdhyatvena mithyAtvAnmaivamityAha - tasyeti / ___ nanu sattAjAtimattvameva vAdhAyogyatvaM tathA ca tavyaktInAmanekatvAjjagatasta. danyatvaM cAviruddham / na ca yAvatsadanyatvaM sAdhyamiti vAcyam / tanmate sata ekatvena yAvatpadArthAbhAvAdityabhipretya zaMkate-atheti / Page #390 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH atha sattA vAdhAyogyatvasya vyApyA; vAdhAyogyatvasya sattAnyatve siddhe'nukUlatarkAbhAvena sattAjAtestadavyApyatvAt / asata Azrayatvamanupapannamiti cet na, tucchasyAnAzrayatve'pi prapaJcasyAzraya. tvopapatteH / tucchAtiriktaM sadvilakSaNaM na pratItamiti cet / taryupAsyantAM bhavatA guruvaH / vakSyate ca tatra pramANam / kiM cAsata Azrayatvamanupapannamiti tadAzrayasyAsa dvilakSaNatvamabhipretaM uta satvaM Adya issttaapttiH| athAsadvilakSaNaM sadeva tahi sata evAzrayatvamityAgatam / tadanupapanna, satvaviziSTasya satvAzrayatve AtmAzrayAt / sattAntarAbhyupagame'nantAprAmANikasatAkalpanAprasaMgAt sattAdvayAbhyupagame'pi tyornyonypryojktve'nyonyaashryH| tathA ca sattAzrayatve na satvaM prayojakamiti na tvadabhimatA vyaaptiH| satvaM bahudhA vikalpya khaNDyate athArthakriyAkAritvaM satvaM vizvasya / satyaM na hyetAvatA advitIyatvakSatiH paramate sAmAnyAderapi bAdhAyogyatvAt tatra sattAjAterabhAvAnna tadAzrayatvameva vAdhAyogyatvamiti dUSayati-na satteti / vAdhAyogyatvasya sattAtmakatvAbhAve'pi tAM prati vyApakatvAtsadvyaktiraneketi zaMkate-atheti / rajatatvAderiva sattAjAterapyavAdhyatvena vyAptyabhAvena vAdhakAbhAvAt tvanmate kvApi sahacAradarzanAbhAvAcca noktA vyAptirityabhipretya dUSayati--vAdhAyogyatvasyeti / tarkAbhAvo'siddha iti zaMkate-asata iti / vAdhyasyApi prapaJcasya tucchavilakSaNatvAnna sattAzrayatvAnupapattirityAha-na tucchasyeti / tucchAtiriktaM sarvaM satvenaiva pratIyate na tu sadvilakSaNatvena / tataH kathaM tadubhayavilakSaNasiddhiriti zaMkate - tucchAtiriktamiti / zrutiyuktibhistatpratipAdananipuNagurUpasadanAbhAvAt tadapratItistavaivAtastvayA ta upAsanoyA ityAha-tIti / guravo vA kathaM pramANahInaM pratipAdayeyurityAzaMkya tatra zrutyAdipramANasya vakSyamANatvAnmevamityAha-vakSyata iti / uktAnupapattyAbhAsamapi vikalpya dUSayati--kiM cetyAdinA / sata evAsadvilakSaNatvAnneSTApattiriti zaGkate-atheti / tasya dvitIyakalpa evAntarbhAva ityAha-tIti / sattvaviziSTasyaiva paramate sacchabdArthatvAt sattAzrayatAprayojakasatvasyAzritasatvAdabhede AtmAzrayaH bhede ca tayoH parasparAzrayatAprayojakatve parasparAzrayaH anyonyasatvAbhyupagame cAnavastheti dUSayati-tadanupapannamityAdinA / dvitIyamutthAphyati-atheti / asyApi vAghAyogyatvAdanyatvena tadAzrayatvena na brahmavadvAdhAyogyatvasiddhiriti dUSayati--na hyatAvateti / asya vAdhAyogyatvavyApyatvAt Page #391 -------------------------------------------------------------------------- ________________ 370 saTIkAdvaitadIpikAyAm arthakriyAkAritvaM bAdhAyogyatvaniyatamiti cet na, niyamagrAhakAbhAvAt / tucchasya tadadarzanaM tu na prapaJcasya satvApAdakam / ___atha pramAviSayatvayogyatvaM sattvaM vishvsy| kiM yatra yadvidyate tatra tatprakAraka jJAnaM pramA abAdhitArthajJAnaM vA ? Adyastu prapaJce'pyaGgIkriyate zAstrArthAdvaitAviruddhatvAt / zuktirUpyAdijJAnasyApi vidyamAnArthatvAcca / dvitIye tvavAdhyatvaM sattva. mityAgataM, tacca, prapaJce tadanyatvasiddhau na sidhyati kutastasya brhmtulytaa| na ca satvaviziSTaM sacchabdArthaH, satvatadvaiziSTayayostacchabdArthatnAbhAvapra. snggaat| bAdhAyogyatvaM sattvam kintu vAdhAyogyatvasya sattvasya bAdhAyogyavyaktyAzrayatvenAvazyakaM nAdhAyogyam / brahma ca bAdhAyogyamiti na sadanyat tatazca tasya zrutisiddhabAdhAyogyasvaniziSTaM sacchabdArtha iti badato'pi sammatam / tathA ca sabuddhAghabAdekaviSayatnena sadvyaktirekaineti na sadanyatve prapaJcasya stytaa| sadabuddhaH sattAdAtmyAdeva sadanyatve'pyupapatteH anyatvAviruddhaM ca taadaatmymuktmev| tadAzraye tadvyApakasiddhiriti zaGkate--arthakriyeti / vAdhayogyepi mAyikagajAdAvarthakriyAdarzanAnnaivaM vyAptirityabhipretyAha-na niyameti / tucchasyArthakriyAvatvAdarzanAt tadAzrayasya satvamAvazyakamityAzaMkya tadvailakSaNyamAtreNa tadvattopapattenaM satvasiddhirityAha-- tucchasyeti / tRtIyaM zaGkate-atheti / pramApadArtha vikalpayan dUSayati--kimityAdinA / ___ nanu dvitIyaprapaJcasya vidyamAnatve kathamadvaitAvirodha ityAzaGkaya tasya zukti. rUpyAdivadvAdhyatve'pi tduppttmevmitybhipretyaah--shuktiiti / nanu vAdhAyogyatvasyaiva sattvAtmakatve'pi sattvaviziSTasyaiva sacchabdArthatvAt prapaJcasyApi tadanyatvamaviruddhamiti codyaM parihartumAha - na ca satbeti / abhAvaprasaGgAditi / tatra stvaantraabhaavaadityryH| kiM tahi sacchabdArtha iti vIkSAyAmAha-kintviti / asya vaadhaayogymityuttrennaanvyH| nanu vAdhAyogNatvarUpasatvaviziSTameva vAdhAyogyamiti satvaviziSTameva sacchabdArthaH syAt / tatazca svavacanavirodha iti tatrAha----vadhAyogyatvasyeti / vAdhayogyasvarUpe vAdhAyogyatvarUpasatvAyogAt tadAzrayatayA vAdhAyogyasvarUpamAvazyakamiti tadeva sacchabdArtha ityrthH| tacca vAdhAyogyaM brahmaiveti na tasya tadanyatetyAha-brahma ceti / brahmaNo vAdhAyogyatvaM sadeva somyetyAdizrutisiddhaM parasyApi saMmataM cetyAha---tatazceti / prapaJcasyApi sadbuddhigocaratvAn sacchabdArthatvaM tulyamityAzaMkyAha--tathA ceti / Page #392 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 371 na ca prapaJca eva bAdhAyogyaH brahma tattAdAtbhyAdeva sadbuddhiviSaya iti vAcyam / muktikAle'pi brahmaNaH sadrUpatvAt sadanubhavasyakaviSayatve lAghavAt prapaJcasya zrutyA vAdhitatvAt / jaDe'nyasattayA sadvadbhAnasya zuktirUpyasvapnagajAdau dRSTatvAcca / prakAzAtmano brahmaNaH svanaH satvAbhAve prakAzasya kalpitatvena tadadhInasatvaprapaJcasya sarvasyAsiddhiprasaGgAcca / tasmAd bAdhAyogyavyaktirekaiveti tadanyatvasiddhau na prapaJce vaadhaayogytvsiddhiH| etena brahmAnyatvaM mamAbhISTa miti nirastam / bAdhAyogyAnyatvasya tagAniSTatvAt / asacca zUnyamabhimataM tacca niHsvarUpam / 'yattvabAdhyatvazUnyatkyoravirodhena satvAsatvarUpatvAyogAditi / tadasat / vAdhAyogye zUnyatvAbhAvAt / zUnyamapi bAdhAyogyamiti cet vAdhAyogya zUnyamasti cet naammaatrbhedH| nAsti cet kutra tayoH sAmAnAdhikaraNyam / bhAvAbhAvarUpatvaM nAstIti cet na, prakRtasAdhye zUnyasyaiva vyAvaya'tvAta asacchUnyamiti hi pryaayH| nanu sadanyasya kathaM sattAdAtmyamityAzaGkya sattAnavacchedakabhedavatvameva tadityuktamityAha--anyatveti / vaiparItyazaMkAM nirAkaroti--- na ceti / tadanubhavasya prapaJcaviSayatve tasyAnantatvenAnantaviSayatvakalpanAgauravaM cetyAha----sadanubhavasyeti / neha nAnAsti kiJcana na kAcana bhidAsti vAcArambhaNaM vikAro nAmadheyamityAdinA vAdhitattvAdapi prapaJco na vAdhAyogya ityAha - prapaJcasyeti / viyadAdiviSayasatvabuddhistadanyasattAviSayA, jaDasadbuddhitvAcchuktirUpyatraditi prayogamabhipretyAha-jaDa iti / brahmaNaH svataH sattAbhAve kalpitatayA jaDatvApAtAjjaDAnAM svataH parato vA siddhayayogAjjagadAndhyaM syAdityAha-prakAzAtmana iti / sadvyaktarekatvAt tadanyatvasAdhane nArthAntaratetyAha-tasmAditi / na caivaM saccedityatra yadavAdhyaM tadavAdhyamiti sAdhyAvaiziSTayamiti vAcyam vAdhAyogyaM cenna vAdhyetetyatrApyApAdyApAdakayorbhedAditi bhAvaH / idAnImasatyadArthamAhaasacceti / atra paroktaM codymnuudyaapaakroti-yttvityaadinaa| vAdhAyogyatvasya zUnyatvasya ca zUnya eva sahAvasthAnaM dRSTamiti zaMkate--zUnyamapIti / tayorekamadhikaraNamasti naveti vikalpyobhayathApi na sahAvasthAnasiddhirityAha----vAdhA gyamiti / satvAsatvayorbhAvAbhAvarUpatvAdanayozcAtathAtvAt kathaM tadramatvamiti zaMkate----bhAvAbhAveti / atrAvAdhyatvazUnyatvayoreva niSedhyatvAnniSedhyayorbhAvAbhAvAtmatvamanapekSita miti pariharati--- na prakRteti / zUnyavyAvRttyA kathamasadvalakSaNyasiddhirityAzaMkyAha---asacchUnyamiti / Page #393 -------------------------------------------------------------------------- ________________ 372 saTIkAdvaitadIpikAyAm paroktasatvAbhAvo'sattvamiti pakSasya nirAsaH yattu sattvAbhAva evAsatvaM satvaM ca trikAlasarvadezIyaniSedhApratiyogitvamiti / tanna / asato'vRttitve pramANAbhAvAt / na tAvat pratyakSa pramANaM tasya tatrAsAmarthyAt; nApyasatvaM liGgam avRttitvasyaiva tatvAt / nApi satvAnadhikaraNatvam mama mate ghaTAdau tava mate'satve stvaabhaavaat| na ca tatsat abhAvasya bhaavruupprtiyogynaadhaartvaat| bhAvasyApi svAbhAvAdhikaraNatvaM nAstyeva / parasparaviraharUpayoviruddhayorAdhArAdheyatAnupapatteH / tayorekAdhikaraNatvameva viruddhaM nAdhArAdheyatvamiti cet / na, tayorekabhUta. lAdhikaraNatvadarzanAt / ekakAle nAstIti ceta ekadaikamin bhUtale bhAvAbhAvayoH satvAt / na cAbhAvAvacchinne pratiyogI nAstIti vaacym| tatra hyavacchedakatvena evaM svAbhimate satbAsatve nirUpya parokte te anUdya dUSayati-yattvityAdinA / avRtitva iti / trikAlasarvadezIyaniSedhapratiyogitva ityarthaH / kiM tatra pratyakSaM mAnamutAnumAnam ? nAdyaH, parokSavastuSvasadabhAvasya pratyakSeNa grahaNAyogAdityAha-na tAvaditi / dvitIye kimasatvaM ligaM satvAnadhikaraNatvaM vA? nAdyaH sarvadezakAlAvRttitvasyeva tavAsattvarUpatvAt sAdhyAvizeSAdityAha-nApyasatvamiAta / dvitIyaM nirAkaroti-nApIti / satvAbhAvAditi / tatra mRdAdivartighaTAdAvasati vartamAnAsatve ca vyabhicAra ityarthaH / parAbhimatAsatvameva sadasadvilakSaNatvamiti vaktuM tasya tAvatsatvaM niSedhati-na ceti / satvAbhAva evAsatvamiti tvayAbhyupagamAdabhAvarUpAsatve pratiyogibhAvarUpasatvAyogAnna ttsdityrthH| na ca satvamevAsatvAbhAva iti noktadoSa iti vaacym| mayA satvAbhAva evA. satvamiti svIkArAditi svavacanavirodhAt / kiM ca satvasya sarvadezIyasarvakAlInAtyantAbhAvapratiyogitvarUpAsatvAbhAvatvetasminnirapekSapratItirapi na syAdasatvasya bhAvarUpatve tadAzraye'sadvyavahArasya pribhaassaamaatrtvprsNgaacc| tasmAtsatvameva bhAvarUpamiti tadabhAva evAsatvamiti bhaavH| satvasyAsatvAbhAvatvamabhyupetyApi tasya pratiyogivRttitvaM na saMbhavatItyAha-bhAvasyApIti / bhAvAbhAvayovirodho'nyaviSaya iti zaGkate-tayoriti / pratiyogitadabhAvayoreva sAkSAdAdhArAdheyabhAvo viruddhaH anyasya tu tatsaMsargAt tadabhAvAdhAratvaM viruddhamiti vaktuM svato virodhamAha--tayoreketi / bhUtalamAtrasya ghaTatadabhAvAdhAratve'pyanyatarAvacchinnapradezasya nAnyatarAdhAratvamiti zaMkAmapavadati-na ceti / abhAvAvacchinnabhUtalasya pratiyogyanadhikaraNatvaM na bhUtalatvasvabhAvaprayukta tathA sati bhUtalamAtre ghaTAnava Page #394 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 373 vizeSaNIbhUtAbhAvasya pratiyogyanAdhAratvaM svabhAva iti tatprayuktamevAdhikaraNasyApi bhUtalasya tadanAdhAratvaM; nahi svasaMsagiNyapi svAbhAvagaMdhamasahamAnaH svasmin shte| anyathA ghaTAbhAve'pi ghaTaHsyAt / na cAbhAve'pyabhAvasatvAdeva na ghaTaH svvRttitvaanupptteH| abhAvAntarAbhAvAcca ghaTAbhAne ghaTAbhAvo nAstIti pratItezca / ___ na cAbhAvatvaprayuktaM tata ghaTAbhAvavati paTa iti vizeSaNatvenAmAvasyApi adhikaraNatvAt paramate tamasi khadyotaH sphuratIti pratIterabhAvasyApyAdha.ratvAt / pratiyoginyabhAvasatve tejo'vayavini tamobuddhiprasaGgaH ghaTe'pi ghaTAbhAvasatve tasmin rUpAdi notpadyeta upAdAnAbhAvavataH kAryAnAdhAratvAt / ___ kathaM tarhi ghaTe ghaTo nAstIti buddhiH ? abhAve ghaTo nAstIti buddhivaditi gRhaann| bAdhasyobhayatra tulyatvAt / sthAnaprasaGgAt / kintu tadanadhikaraNatvasvabhAvAbhAvAdhAratvaprayuktamevaM pratiyogyadhikaraNasyApyabhAvAnAdhAratvamabhAvAdhikaraNatvavirodhipratiyogyAdhAratvaprayuktam / tathA cAbhAtiyoginorAdhArAdheyabhAvo'pyatyantaviruddha ityabhipretyAha--tatra hIti / adhikaraNasyApIti | adhikaraNayogyatvasyApItyarthaH / abhAvavirahAtmano ghaTasyAbhAvAzrayatve'bhAvo'pi svavirahAtmaghaTAzrayaH syAdityAha- anyatheti / ghaTAbhAvaMsya ghaTAnadhikaraNatvaM ghaTAbhAvAzrayatvaprayuktaM na tu tadvirahAtmatvaprayuktamityAzaGkaya kiM tadAzrito ghaTAbhAvaH svayameva abhAvAntaraM vA ? nobhayathApi iti dUSayati-na cetyAdinA / abhAve'bhAvAbhyupagamo'nubhavaviruddhazcetyAha---ghaTAbhAva iti / ghaTAbhAvasyAdhikaraNatvayogyatAbhAvAdeva na pratiyogyadhikaraNatvamityAzaGkayAha-- na ceti / paramate tamasa AlokAbhAvarUpatve'pi khadyotAzrayatvasyAnubhavasiddhatvAdabhAvo. 'pi bhAvAdhAra ityAha-paramata iti / tasmAdabhAvasya tadvirahAtmatvAdeva tadanAdhAratvamevaM bhAvasyApyabhAvavirahAtmatvAt tadanAdhAratvamiti bhaavH| pratiyoginyabhAvasatve paramatAnurodhena vAdhakAntaramAha-pratiyoginIti / paramate prauDhaprakAzayAvattejaH saMsargAbhAvasya tamobuddhayAlambanasya tejo'vayavinyapi satvAt tatrApi tamobuddhiH syAdityarthaH / upAdAnAbhAvavata iti / yAvadupAdAnAbhAvavata ityrthH| atastantvantarAbhAvavati na vyabhicAraH / ghaTe tadabhAvApalApo'nubhavaviruddha iti zaGkate-katha tiiti,| ghaTAbhAvasya ghaTaniSThatvAMze bhramo'yamiti sadRSTAntamAha--abhAva iti / abhAvAnadhikaraNasya pratiyogyadhikaraNatvaniyamAd ghaTe tadabhAvAbhAve ghaTa: syAdityapyayuktam ghaTAbhAvasya ghaTAbhAvAnadhi Page #395 -------------------------------------------------------------------------- ________________ 374 saTIkAdvaitadIpikAyAm ___ata eva ghaTe ghaTAbhAvAnaMgIkAre tatra ghaTa: syAdeveti pratyuktaM abhAne vyabhicArAt / parasparavirodhe hi na prkaaraantrsthitirityetdubhyaadhikrnntvyogyvissym| . atyannAbhAvasya pratiyogivRttitvanirAsaH kizcAtyantAbhAvasya pratiyogivattitve satye tadabhAvaH syAditi tadapyasatsya t tathA ca tasyApi sarvadezIyAtyantAvipratiyogitvena satvazUnyaM jagadasadanirvacanIyaM vA syAditi vRddhiM gadhnatA mUlamevonmUlitam / tasmAt satvAsatvayoH parasparaviraharUpatve nAstyeva satvamasatve nApi tvaduktamasatvamasat tadabhAvasya satvasya svasminnati cAsatvena tvduktlkssnnaastvaat| tatazca satvAsatvanirmuktaM tvayavAbhyupaitamiti ghttttkuttiiprbhaatnyaayH| tathA cAsannAma na kiMcit taddhAnaM ca niviSayamiti vakSyate / asatpadArthoM nirAkRtaH zuktirajatasyAsatvanirAkaraNam ki ca rajatabhramaviSayedamaMzo rajatAbhinnaH rajatecchAjanyapravRttiviSayatvAt karaNatve'pi ghaTAdhikaraNatvAbhAvenoktaniyamAbhAvAdityAha-ata eveti / nanu viruddhayorekataraniSedhe'parataravidhAnasyAvazyakatvAdghaTe tadabhAvAbhAve ghaTaH syAdevetyAzaGkayAbhAve tadabhAvAdayamapi nyAyo'nyaviSaya ityAha-paraspareti / kiJca tava mate satvAbhAvasyaivAsatvAtmatvAt tasya svapratiyogini satve vRttI tadapyasat syAt / asatvAzrayasyaivAsacchabdArthatvAt / tatazca satvasya kvApi vRtyayogAt sarva satdazUnyaM syAditi madiSTasiddhirityAha--kiJceti / asattvasya bhAvanirUpitatadabhAvarUpatvasya pratiyogivRttitvAyogAt tava satvAbhAvastAvat siddha ityAha-tasmAditi / idAnImasatvasyAsatvaM nirAkurvan tadevAnirvacanIyamavazyamabhyupeyamityAha-nApItyAdinA / svasmin asatve lakSaNAsatvAditi / sarvadezIyAtyantAbhAvapratiyogitvAbhAvAdityarthaH / asacchabdArthasya kasyacidabhAvAnna tatra ko'pi dharmaH tatazca na vAdhAyogyatvamapItyabhipretyAha-tathA ceti / evaM sAmAnyenAsatpadArtha nirAkRtya zuktirajatasyApyasatvaM nirAkaroti- kiJcetya dinA / aprayojakatvaM nirAkaroti-anyatheti / tatreti / bhramaviSaye idamaMze ityarthaH / nanvidaMmaza eva pravartakarajatajJAnaviSaya iti netyAha-anyAkAreti / jJAnanirUpakAkArasyaiva jJAnaviSayatvAdanyathAtiprasaGgAdidamAkArasya na rajatAkArajJAnaviSayatetyarthaH / jJAnakyamAtrAdityAdyuktArtham / Page #396 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 375 saMmatavat / anyathedaM rajatamiti jJAnAt tatra na pravarteta, jJAnasya svaviSaya eva pravartakatvAt / anyAkArajJAnasyAnyAviSayatvAt jJAnakyamAtrAta pravRttI rajatArajatasamUhAlamvanAdapi rajatArthyarajate'pi prvrtet| bhedagrahAdapravRttI sarvatra bhedAgraha eva pravartakaH syAt kiM bhrAntyA ! ___asmanmate ca rajatajJAnAdrajata eva pravRttiH rajatasya tatrAvRttI pratyakSatvAnupapattezca / tatrAsata indriyasanika bhAnena aindriyakapratyakSAyogAt / indriya janyapratyakSamA sannikarSaH ka raNama na cendriyasannikarSaH pramAyAmeva kAraNam lAghavena janyapratyakSamAtre indriyajanyapratyakSamAtra vA tasya hetutvAt / / anyathA satyapravRttAneva jJAnaM kAraNam anyatra bhedAgraha iti jitamavikinetyuktam / na cAlaukikarajatakalpanAdvaramindriyamasannikRSTamapi gRhNAtIti vAcyam / asatpratyakSasyApyalaukikatvAt / indriyasannikarSasya janyapratyakSamAtre kAraNatvana. hadazAyAM gauravApratItezca kAraNatAgrahasya lAghavapuraskAreNa pravR ttatvAt kluptatyAge ca bhrAMtireva na syAt / na ca cakSuSA rajataM pazyAmItyanubhavAdasya tajjanyatgaM; tasya bhramAnukUlatye'pi tathAnubhavopapatteH satputreNa sukhmnubhvtiitivt| kiJca yadi saMprayogaM siddhAnte'pi kartha rajatajJAnAcchuktI pravRttirityAzaMkya tadAtmakamAyikarajatAbhyupagamAt tatraiva tataH pravRttirityAha-asmanmata iti / vipakSe bAdhakAntaramAharajatasyeti / asato'pi doSavazAt pratyakSatvamAzaMkya kluptakAraNAbhAve tanmAtrAnna tadupapattirityanyathAkhyAtinirAsasamaya evoktamityAha - tatrAsata ityA dnaa| svamatena zAbdAparokSavyAvRtyarthamindriyajanyapratyakSamAtre vetyuktam / zuktyabhinnarajatasya kutrApyadarzanAt tatsAdhane kalpanAgauravamityAzakyAsatpratyakSasyApi kutrApyadarzanAt tadabhyupagacchatastavApi tattulyamityAha-na cAlaukiketi / kiM cedaM gauravamanumAnAt pUrvamanupasthitatvAnna tadvAdhakamityAha-indriyeti / bhrAntireva na syAditi / tatkalpanasyApi gurutvAdityarthaH / __ nanu rajatabhramasya cakSurjanyatvAnubhavAt prAtibhAsikarajate tatsannikarSAyogAdasannikRSTaviSayajJAnasyendriyajanyatvaM tvayApyabhyupeyamiti netyAha-na ca . cakSuSeti / bhramAnukUlatve'pIti / bhramakAraNedamAkAravRttihetutayA tadanukUlatve'pItyarthaH / satputreNeti mAnasapratyakSarUpe sAkSirUpe vA sukhAnubhave satputrasya kAraNatvAbhAve'pi sukhotpAdakatayA tadabhivyaJjakavRttivizeSotpAdakatayA vA tadanubhavAnukUlatvamAtreNa yathA putreNeti vyapadezastathAtrApItyarthaH / pratyakSasthAsanikRSTaviSayatve sadviSayatvenApi bhramopapattestadviSayasyAsatvamapi na sidhyedityAha-kiM ceti / kiM ca bhramaviSayarajate rajatatva 488 Page #397 -------------------------------------------------------------------------- ________________ 376 saTIkAdvaitadIpikAyAm vinavAsato bhAnaM tahi dezAntarIyarajatAtmanaiva zukti tu kimstkhyaatyaa| api ca rajatAkAro'nubhavo'pyasati nopapadyate, asato rjttvjaatismvaaytaadaatmyyorbhaavaat| tasyApi tadAzrayatve dezAntarIyameva rajataM pratIyata iti syAditi na tvaduktAsatvaM rjtsy| yadyasati rajatatvamAropyeta tarhi tasyaiva pratyakSabhramasya naasdvissytvm| zuktikAyAmeva tadAropopapattazca / / na cavaM bhramaviSayasyAsatvAnubhavabAdhaH tadanubhavasya rajataM yaniSThatayA:nubhUyate taddezIyatatkAlInAbhAvapratiyogitvamAtraviSayatvAt / sarvadezIyAtyantAbhAvapratiyogitvalakSaNatvaduktAsatvasyAsadabhAdityanubhavitumazakyatvAt / / __na hi pratyakSasya tadgrahaNe sAmarthyamasti / nApi liGgAdinA tadupasthitiH tadabhAvAt / tadanusaMdhAna vinA'sadityanubhavAcca / na caivaM rajatasya tatra vattI tatkAle tatrAbhAvo na syAditi vAcyam rajatapratyakSatadabhAvAnubhavAbhyAmabhAvasya pratiyogini svasamAnasatvavirodhimAtrasvabhAvatvAt anubhavAnurodhena saMbandho'sti na vA ? dvitIye tatra rajatAkArA dhorna syAdityAha--api ceti / Aye tasyAsatvahAnirityAha-tasya pIti ! rajatatvarahitepiM ca asati rajatatvAropAdra jatAkArA dhIrityAzaMkya tasyaivAropasya sadrajatatvaviSayatvAd bhramasyAsadviSayatvaniyamakSatirityAha-yadyasatIti / purovatinyeva rajatatvArope'pi tadAkAradhIsaMbhavAdasati tadAropoDa prAmANikazcetyAha-zuktikAyAmiti / ___ yaduktaM bhramaviSayasyAsadvilakSaNatve'sadeva rajatamabhAdityanubhavavirodha iti tatra parAbhimatAsattvAnubhavAyogAt pratipannopAdhAvabhAvapratiyogitvamAtraviSayo'yamanubhava iti na virodha ityAha - na caivamityAdinA / ki rUpyAtyantAbhAvasya sarvadezakAlInatvaM pratyakSeNa bhAsate utAnumAnAdinA ? nAdyaH, pratyakSasya vyavahitadezakAlAdipratibhAse sAmarthyAbhAvAdityAha - na hIti / dvitIyaM dUSayati--nApIti / na ca bAdhyatvAdikameva liMgamiti vAcyam / tasya zazazRGgAdidRSTAnte'bhAvAt / na ca vyatirekeNa ghaTAdireva dRSTAnta iti vAcyam tatrAvAdhyatvasya durvijJeyatvAt / vAdhasyApyanyathApyupapatteraprayojakatvAcceti bhAvaH / asattvAnubhavasya liGgAdyajanyatve hetvantaramAha-tadanusandhAnamiti / nanu purovartini rajatAbhyupagame tatra tadabhAvasya virodhenAsaMbhavAt kathamasadanubhavasya tadviSayatvamityAzaMkya sarvatrAbhAvasya svasamAnasattAkapratiyogivirodhitvadarzanAn tadadhikaraNe pratiyogini svasamAnasatvameva viruddhaM na pratiyogIti rajatAdhiSThAnarUpasya tadatiriktasya vA tadabhAvasya svaviSamasattAkarajatena na virodha iti pariharati Page #398 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH padArthasvabhAvasya kalpyatvAt / anirvacanIyarajatAbhyupagamasyAvazyakatA asatpratyakSaM, indriyaM ca klupta kAraNaM vinava tajjanaka, asadapi bhAvarUpaM, tasya pratiyogino dunirUpaNenAbhAvatvAnupapatterbhAvAbhAvavyatiriktaM vA / asat ityAdikalpanAyA abhAvasya pratiyogisatvavirodhitvamAtrasyAnubhavasiddhasyAbhyupagama eva varIyAn / kiJca svapne atha rathAn rathayogAn pathaH sRjata'' iti zrutyA'nubhavena ca pdaarthsRssttirvshymbhyupeyaa| abhyupetA ca kenacit / asti costhitasya gajAderanubhavakAlInAbhAvAnubhavaH rajatavat svapne mithyA gajo'nubhUtaH yanmayA svapne dRSTaM rathAdi tatkAlatraye'pi nAsti iti zatazo'nubhavAt / tatra kathaM tava gtiH| ata eva svapnasRSTi: paramArtheti ristam / tadA tatra tdbhaavaavirodhiprmaarthtvsyesstttvaat| ___ tadvirodhinaH paramArthatvasyAnubhavavirodhenAnupapateH / ataH svapne svIkuru anirvacanIyaM sRSTiM vA parihara / mithyeva rajatamabhAditi pratyakSasya anirvacanIyasAdhakatA na caivmityaadin|| nanu lAghavAdabhAvasya pratiyoginaiva virodhaH na pratiyogisatvena gauravAdityAzaMGakya viSamasattAkayostayoH sAdezyAnubhavAnmaivamityAha--abhaveti / / vastutaH parapakSa evAprAmANikAnekakalpanaM na tvasmanmata ityAha--asatpratyakSamityAdinA / kiJca svapne'nubhUyamAnapadArthAnAM sRSTizravaNAtteSAmasatvamayuktaM tadabhAvAnAM ca tadadhikaraNe tatkAlInatayA'nubhavAt "natatra rathA na rathayogA" iti zrutezca nAbhAvasya pratiyogimAtravirodhitvaM na vA bhramaviSayasyAsatvamityabhipretyAha-kiJcetyAdinA anubhaveneti / svapna eva pttaayutpttynubhvenetyrthH| kenacit, arvAcInena / tatra kathaM taveti ! abhAvAdhikaraNe pratiyogI na vartate trikAlasarvadezIyAbhAvapratiyogitvamasatvamiti ca tvaabhyupgmH| svapnasRSTiparyAlocanAyAM kathaM syAdityarthaH / svapnasRSTiH paramArthatvAnna tadabhyupagamahAnirityAzakya kintatpAramArthikatvaM tatra tadabhAvAvirodhi uta virodhiAye tatpAribhASikameveti nAsmanmatAdvizeSa ityAha-ata eveti / dvitIye doSamAha-tadvirodhina iti / anubhavavirodheneti / tadadhikaraNe tatkAlInAbhAvAnubhavavirodhena / etaccopalakSaNaM "na tatra rathA na rathayogA" 'mAyAmAnaM tu kAsnyenAnabhivyaktasvarUpatvAditi zratisUtravirodhena cetyrthH| yaduktaM mithyApada. Page #399 -------------------------------------------------------------------------- ________________ 378 saTIkAdvaitadIpikAyAm kiJca mithyaiva raja mamAditti tasya mithyAtvamanusaMdhIyate / na ca tanmithyAtvaM sarvadezIyasarvakAlavRttyatyantAbhAvapratiyogitvaM tasya bAdhapratyakSAviSayatvA. dityuktam / nApi vizeSyaniSThAtyantAbhAvapratiyogitvamAtraM, mithyA rajatamabhAdityanubhUtarajatadharmatayA tsyaanusNdhaanaat| deshaantriiyaadestdsNbhvaat| ataH svasamAnAdhikaraNasvasamAnakAlInAtyantAbhAvapratiyogitvAdikameva mithyAtvam / na tadasati sNbhvti| tasyAdhikaraNAbhAvAt / sAdhikaraNatve vA tadatyantAbhAvasya sarvadezIyatvAsaMbhavAt / kiJcAsadatyantAbhAvasya svasminnavRtterna sarvadezIyatvam / na ca tasya svAvRttitvApiddhiH AdhArAdheyabhAvAdebhinnaniSThatvAt / anyathA daNDI puruSa itivatpuruSI puruSaH puruSe puruSa iti vA pratIyAt / na ca pratItyanusAreNa prameyAbhyupagamo na tu prameyAnusArAt pratItikalpaneti vaacym| sAmagrIsatve pratIterAvazyakatvAt / puruSe puruSasaMbandho nAstIti cet / tamusadabhAve'pi na sa iti tulyam / abhAve'bhedasaMbandho'stIti cet anyatrApi tulyam / syAsatyaparyAyatvAnmithyaiva rajatamabhAdityasatvaviSaya-vamiti tadUSayitumAha - kiM ceti / aviSayatvAdityuktamiti / tatazcAsatvAnanubhavAttadanusaMdhAnAnupapattiriti bhAvaH / mithyAtvAnusaMdhAnasyAnyathAkhyAtimate'pi nopapattirityAha-nApIti / nanu tanmate dezAntarIyarajatAdereva bhramaviSayatvAt tasyAnubhUtatvamapyastItyAzaMkya tasya bhramaviSayatvanirAsAt maivamityAha--dezAntarIyAderiti / paramate'nusandhIyamAnamithyAtvasya dunirUpatvAt svAbhimatameva tadvAdhakapratyayasiddhamanusandhAnagocara ityabhipretyAha--ata iti / strvaiyydhikrnnyaandhikrnnaatyntaabhaavprtiyogitvaadikmaadipdaarthH| uktalakSaNasyAsatyati byAptizaMkAM nirAkaroti-- na caitaditi / sarvadezIyatvAsaMbhavAditi / paraiH pratiyogyAzraye tdtyntaabhaavaanbhyupgmaadityrthH| ___prasaMgAtparoktAsallakSaNamapi dUSayati-ki ce|i| kiM sarvadezIyAtyantAbhAvapratiyogitvamityatra sarvazabdo vastumAtraparaH abhAvAtiriktavastuparo vA. svavyatiriktavastuparo vA ? nAdyaH abhAvasya svavRtitvAyogenAsaMbhavAdityAha-asadatyantAbhAvasyeti / prameyatvAdivatsvavRttitvaM kiM na syAdityAzaMkya dRSTAntAsaMpratipattyA dUSayati-na ceti / bhedasya saMbandhAprayojakatve'tiprasaMgamAha- anyatheti / puruSe . puruSasaMbandhasatve'pi na tatpratItiH viSayasya satvasya pratItyaniyatatvAdityAzaMkya tatsAmagyAM satyAM kadAcitpratItiH syAdityAha-na cetyAdinA ! puruSe puruSasaMbandha eva nAsti mAnAbhAvAdato na tatpratItirityAzaMkyAbhAve'pi tulyamityAha-puruSa iti / abhAve svAbhedasya prAmANi Page #400 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH ata eva nAbhedaH kvacidapi saMbandha iti siddhaantH| tIbhAvAtiriktasarvadezIyatvaM vivakSitamiti cet tahiM na tadabhAvaH satya, gauravAt / kintvasmaduktamithyAvastvanyadeva, lAghavAdabhAvatvAdidharme tivyAptezca / na ca svetarasarvadezIyatnaM vivakSitam mama mate ghaTAdau tavAtmani cAtivyApteH / Atmano'pi tava vattimo'sato'pi padArthatvAdinA tatsusAdhyam / avRttitve pramANAbhAvAcca / vastuta etadeva yuktaM idAnI rajatamityAdyAdhayatvapratIteH / sadasadvilakSaNatvAt rajataM mithyA kiJca rajate yAvatsadanyatvAbhAne sadeva syAt rajataM sanna bhavatIti viziSTapratItirapi na bhavet / tasyA asati vAdhake dharmamiviSayatvAt / tvayA cAvazyamabhyupeyam anyathA''tmani nivishesstvaadidhrmaapaadnaayogaat|| taccAnyatvaM na sat satvAvacchinnapratiyogikAnyonyAbhAvasya pratiyogi katvAt sa eva saMbandha ityAzaMkyAtrApyuktAtiprasaGgastulya ityAha-abhAva ityAdinA / tahi prameyatvAdAvabhedaH saMbandho na bhavedityAzaMkyeSTApattirityAha-ata eveti / dvitIyakalpaM zaGkate -tIti / atrAbhAvAtiriktatvaghaTitatvaduktAsatvAbhAvaH satvamiti na bhavedgauravAt / kintu maduktamithyAvastvanyatvameva lAghavAt / tatazca na tvadiSTasiddhiriti dUSayati-tahA~ti / kiM cAbhAvatvasyAbhAvAtiriktasarvadezIyAtyantAbhAvapratiyogitvAt tatrAsatvalakSaNasyAtivyAptirityA --abhAvatvAdIti / prAgabhAvatvAdaya aadipdaarthH| tRtIyaM dUSayati-na ceti / mama mata iti / siddhAnte ghaTAdemithyAtve tadupAdAne'pi tadabhAvasya satvAttasya srvdeshiiytvm| na ca tasya pratiyogivRttitvanirAsena sarvadezIyatvaM neti vAcyam / asadabhAvasyApi tadanupapattestulyatvena tasya pratiyogyatiriktatvasthApi vaktavyatvAditi bhAvaH / AtmanIti / tasyAvRttitvena tadatyantAbhAvasya svetarasarvadezIyatvAditi bhAvaH / padArthatvAdineti / tasya tava mate vyabhicArAbhAvAditi bhaavH| rajatAderavRtitve mAnAbhAvAdapi vRttimattvamityAha - avRttitva iti / pratyakSato'pi tasya vRttimattvAnubhavAt tadevAbhyupeyamityAha--vastuta iti / pareNApi sattvAsatvavinimuktamavazyamabhyupeyamiti vaktumasatvena sammatarajatAdau sadanyatvadharma nupapAdayati-kiJceti / viziSTapratIti: pratiyogitvAdipratItivatsvarUpaviSeyaivetyAzaMkyAha-tasyA iti / kiJca nivizeSaM brahmetyasya vizeSyAtiriktadharmaviSayatvamupapAdayatA tvayA'trApi tadavazyamabhyupeyamityAha-tvayA ceti / evaM rajatAdau sadanyatvaM prasAdhya tasya satvaM nirAkaroti-tacceti / kiM tat Page #401 -------------------------------------------------------------------------- ________________ 350 saTIkAdvaitadIpikAyAm tAvacchedakIbhUtasatvAnAdhAratvAt / naapyst| rajatasya sanmAtratvaprasaMgAt tadabhA. vsyaastybhaavaacc| atastadeva satvAsatvavinirmuktamityanirvacanIyaparihArAyAsatpadArthAbhyupagantuH zAntikarmaNi betAlodayaH / ata eva pratyekapratiyogikathAvatsaddhadA evAsati / te ca santaH satvasya tatra vatyavirodhAditi nirastam / yadyabhAvapratiyogiko'pi bhedo'sato bhinnahi tatpratiyogiko bhedo'pi tato'nya ityanantabhedasvIkArApatiH / __ asatsvarUpazced bhedasyAsatvenAsato'bhAvAtmatvApattiH tava bhedaabhedvytiriktruupaantraabhaavaat| asanna kasyApi deza iti cet / tathA satyasatvadharma evAsat syAt tathA ca sattA asatvaviraharUpeti tvdbhyupgmvirodhH| kinycaastvsyaapydeshtve'sduktivyaaghaatH| asatvaM vA kasya dhrmH| etena satvAvacchinna-pratiyogika sAmAnyAbhAvAtmakamuta yAvadvizeSAbhAvasamudAyAtmakaM, Aye doSamAha - satvAvacchi neti / na cAbhAvAnyatve'bhAvatvavatsadanyatve'pi satvamaviruddhamiti vAcyam / dRSTAntasyaivAsaMpratipannatvAdanyatvasya pratiyogitAvacchedakAvacchinnatvaM tadanyatvasyApi tatrAvazyakatvAdanavasthApattezceti bhAvaH / tarhi sadanyatvamasadevetyAzaMkyAha-nApIti / tvaduktAsallakSaNAbhAvAdapi na tadasadityAha-tadabhAvasyeti / phalitamAha--atastaditi / sadanyatvaM taccha dArthaH vakSyamANaprakAreNa dvitIyo'pyayukta ityAha -ata eveti / avirodhAditi / satvasya pratiyogitAnavacchedakatvAditi bhAvaH / kiM sadbhedA asato bhinnA uta abhinnA bhinnAbhinnA vA ? Aye'pi kiM bhedapratiyogiko bhedo'sato bhinnassatsvarUpameva vA ? Adye doSamAha-yadIti / na cotpattyAdyapratikUlatvAdiyamanavasthA na doSAyeti vAcyam aprAmANikAnantakalpanAgauravasyaiva doSatvAdanyathA samavAyAdyAnantyakalpanamapi syAditi bhAvaH / dvitIyamandya dUSayati-asaditi / etena madhyamo'pi kalpo nirstH| tRtIyaM nirAkaroti-veti / nanvasato dharmitve bhedAzrayatvAdivikalpaH syAt / tasya tadeva nAsti niHsvarUpatvAdityAzaMkyApAkaroti-asanna kasyApItyAdi / / asatsyAditi / nirmikadharmAyogAditi bhAvaH / tataH kimityata Aha- thA ceti / asadatiriktAsatvapadArthAbhAvAttadvirahAtmatvamapi sattAyA na sNbhvtiityrthH| kiJcaivamasato'satvaM pratyanAzrayatve satvAnAzraye saduktivadasatvAnAzraye'pyasaduktina syAdasatvadharmo'navasthitazca syAdityAha-kiM ceti / tadanAzritasyApi taddharmatvaM dRSTAnta Page #402 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 381 dhvaMsapratiyogitvAderzvastAzrayatvAbhAve'pi taddharmatvavadatadAzrayatvAbhAve'pIdamapi tadIyamiti nirastam / dharmasya tadAzritatvamantareNa tadIyatvataddharmatvAsaMbhavAt / dhvaMsapratiyogitvasya dhvastadharmatvaM mAM prati sAdhanIya tvayA dhvasavirahAtmatvasya ghaTAdisvarUpasya vA tasya dhvaMsakAle'saMbhavAt / atItA divyavahAropapattiH kathaM tahyatItAdivyavahAraH kimatra kathaM ? advaitabrahmavAdinaH avyAkRtatAmApannaH pratiyogI vA tadAzrayo'stu / sAca yadi dunirUpA tayatItAdivyavahAro'pyaparamanirvacanIyatve prmaannmstu| kiJcAsatsarvadezIyasarvakAlInAtyantAbhAvapratiyogIti jJAnaM bhramaH pramA vA? Aye na tasya tattvasiddhiH / dvitIye satvApattiHprAmANikasya satvAt arthasattAM vinA jJAnasya pramAtvA. nupptteH| na ca tadvati tatprakArajJAnaM pramA, asmanmate zaktirUpyasvapnarathAdijJAnasyApi tatsatvAt / tava mate'pi ghaTaprakArake ghaTe ghaTatvamiti jJAne tadabhAvAcca / na ca tatra tatsaMbandho'stIti vAcyam tadviziSTasya tasyAbhAvAt / tadupalakSitasyAtiprasaktatvAt tadupahitasyApi tavamate tatsaMbandhAnanyatvAt / balenAzaMkya tadasaMpratipattyA dUSayati-etenetyAdinA / svarUpavizeSa eva pratiyogitvamiti matenAha-ghaTAdIti / ___ atItatvAderatItAdidharmatvAbhAve kathaM tadviziSTavyavahAra iti codayati-ka miti / brahmAtirikta sarvatra dunirUpatvasya :mameSTatvAd vyavahAradunirUpatvamapi tadanukUlamevetyabhipretyAha-kimatreti / sUkSmarUpatAmApannaghaTAdirevAtItatvAdidharmAzrayastadvyavahAragocara ityAha - avyAkRtatAmiti / avyAkRtatA kiM kAraNasya dharma uta tadatiriktasya kAryasya ? Adya kAryasya na tdaapttiH| dvitIye'pi sataHkAryasya tadAzrayatve sthityavasthAto na vizeSaH / asatazcAzrayatvamevAnupapannamityAzaMkyAtItAdivyavahArakAryakAraNabhAvAdyanupapattyA bhedAbhedAbhyAM satvAsatvAbhyAM ca dunirUpakAryameva tadAzraya iti na tadanupapattirityabhipretyAha--sA ceti / asatpratIterapi dunirUpatvAnna paroktAsatvasiddhirityAhakiM ceti / dvitIye'pi ki sadarthaviSayajJAnaM pramA uta tadvati tatprakArakajJAnam ? Aye doSamAha-dvitIya iti / dvitIyasya bAdhitArthatve'pyupapatterna tatasta dviSayayAthAtmyasiddhirityabhipretyAha--na ceti / kiM cAtra tadvattvaM tadAzrayatvaM tatsaMbandhavattvaM vA, tadupahitasaMbandhavattvaM vA? nAdyaH vizeSaNasya tatrAbhAve tadviziSTasyApyabhAvena uktadoSAnistArAt / na dvitIyaH / rajata. tvAdyupalakSitasamavAyasya sarvatra sattvena zuktyAdAvapi tajjJAnasya pramAtvApAtAt / na Page #403 -------------------------------------------------------------------------- ________________ 382 saTIkAdvaitadIpikAyAm na ca ghaTatvamiti jJAne ghaTatvatA prakAraH akhaNDatve tasyaivopArjAtimAtravilopaprasaGgAt / sakhaNDatve ghaTaghaTitasya tatrAvatteH / tasmAt sadarthajJAnameva prmaa| tasmAt sarvadezIyAtyantAbhAvapratiyogitvamanirvacanIya evAstIti asattucchazUnyaniHsvarUpAdizabdA niviSayA ev| tajjJAnamapi zabdAnjAyamAnaM niviSayameva / taduktam-atyantAsatyapi jJAnamarthe zabdaH karoti hoti; zabdajJAnAnupAtI vastuzUnyo vikalpa iti c| na hi paramate'tItAvijJAnasya saviSayatvaM saMbhavati jJAnena tadA'sato viSayasya saMbandhAbhAvAt / asadbhinnatvasyAvazyakatA / yatta vyarthavizeSyatvAbhidhAnam / tadasat / asadanyatvAdivizeSaNena vinA sAdhye'rthAntaratvasya duSpariharatvAt etacca sAdhyavarNanamevetyuktam / kathaM tIsato'nyonyAbhAvapratiyAgitvaM ? na kthNcidpi| pararItyA parobodhyata iti granthe tduktiH| yattvekataraniSedhasyetaravidhinAntaroyakatvAdityasanvaniSedhe jagataH satvaM syAditi tattasyAnyaviSayatAvarNanAt parihatama / kiJcaivaM prasiddhapadArthAnAmapalApaH sukaraH nIrUpatve'sparzitvaprasaMgaH anyathA rUpavat syAditi / __athobhayavilakSaNamanubhUyate tatkiM rajataM na pratyakSaM tasmAnna sAdhyAnupapattiH / nApi pramANAnupapattiH, pratipanna; sadanyatve satyasadanyatve satyubhayAtmakatvarahitaM vAdhyatvAt yannavaM tannaivaM ythaa''tmaa| tRtIyaH / upahitasya paramate kevalAdananyatvenoktAtiprasaMgAdityAha--na ca tatretyAdinA / ___ nanu ghaTatvamiti jJAne na ghaTaH prakAraH yenoktadoSaH syAt, kintu ghaTatvataivetyAzaMkya sa kimakhaNDo dharma uta sakhaNDaH ? nAdyaH, upAdherapyakhaNDatve vyaJjakadhamairevAnugatapratyayAderupapatterjAtimAtravilopaH syAt / na dvitiiyH| ghaTetarAvRttitve sAMta sakalaghaTavRttitvarUpAyAstasyAH ghaTAdighaTitatayA ghaTatvAzritatvAyogenoktadoSAdityAhana ca ghaTatvabhitItyAdinA / parAbhimatapramAlakSaNAyogAt sadrapabrahmajJAnameva pramA anyaviSayaM tvapramaivetthAha -tasmAditi / paroktalakSaNasyAsatyanupapatteranirvacananIyasyaiva tadityasannApa na kiMcidityAha-tasmAditi / nanu niviSayaM jJAnaM zabdo vA na kutrApi dRSTacara iti netyAha-paramata iti / asacchabdAdeniviSayatve sadvailakSaNyamAtrasyAnirvacanIyalakSaNatve kutrApyativyAptyabhAvAdasadvailakSaNyapadaM vyarthamityuktamanuvadati-yattviti / vRddhAnAmanirvacanIyalakSaNatayA na tadabhidhAnaM kintu prapaJcamithyAtvAnumAne'sadvAdimatenArthAntaratAparihArAya sAdhyatayaveti siddhAntAraMbhasamaya evoktamityAha tadasaditi / asato'bhAve tadbhedaspApyasaMbhavAt prapaJce tatsAdhane vAdha ityAzaMkya na tatsAdhanArthamasadanyatvavizeSaNaM kintu satvavAdinaH prapaJce'satvabhramanirAsArthamevetyabhipretyAha-thaM tahItyAdinA / yaduktaM dvau nau prakRtamathaM Page #404 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 383 na ca siddhAnte prapaJce'pi sAdhyahetoH satvAvyatirekitvahAniriti bAcyam / anumAnAt pUrva tatra sAdhyAnizcayena sapakSatvAbhAvAt / na cAprasiddha vizeSaNatA satvAsatve samAnAdhikaraNAnyonyAbhAvapratiyogi. tAvacchedake dharmatvAt saMmatavaditi tatsiddhaH tataH kvacita prasiddhasyAtmani vyaaptigrhH| zuktirajatAdeH satvAbhAvepi nAnirvacanIyatA brahmavadityAkSepanirAsaH / ____ yadapi brahmavat satvadharmarAhitye'pyanirvacanIyattvAbhAvopapatyArthAntara sAtizayaM sAdhayata iti nyAyenAsattvaniSedhe satvApattiriti tadanUdya pariharatiyattvityAdinA anyaviSayatAvarNanAditi / ghaTatadabhAvAdo tadabhAvena na sarvatrAyaM niymH| kintu yatrAnyatarAdhikaraNatvayogyatA tatraivAnyataraniSedhe'nyataravidhirityupapAdanAdityarthaH / uktanyAyasyobhayAdhikaraNayogyaviSayatvAnaGgIkAre bAdhakamAha-kiM ceti / rUpavatvA'sparzavatvayorapi parasparaviruddhatvAdanyataraniSedhe'nyataravidhiriti rUpavattvaniSedhe sparzarAhityApAtaH tanniSedhe ca rUpavattvApAtaH iti rUpavattvasparzavattvahIno vAyuditi tapasvI prApnuyAdapahnavamityarthaH / rUpavadasparzavadubhayavilakSaNavAyoranubhUyamAnatvAdapanhavAyoga ityAzaMkya sadasadvilakSaNazuktirajatasyAnubhUyamAnatvAnna tadapahnava ityAha- athetyaadinaa| sAdhyasyAbAdhitatvamupasaMharati-tasmAditi / rajatasyoktasAdhye gamakAbhAvamAzaMkyAha- pIti / sapakSe'pi hetossatvAt kevalavyatirekitvAyoga ityAzaGkyAha - na ca siddhAnta iti / sAdhyAnizcayeneti / zuktirajatamithyAtvanizcayApUrva tadRSTAntena dRzyatvahetunA .prapaJcamithyAtvAnizcayAt na tasya sapakSatvaM hetostatra sattve'pi pakSasamatvAnna vyabhicArazcetyarthaH sadasadanyasyAprasiddhatvena tadvatirekavyAptigrahAyogAt uktAnumAnAsaMbhavamAzaMkyAha-na ceti / sattvAsattve iti / na cAsatpadArthAbhAvenAsatvasyaivAbhAvAdAzrayAsiddhiriti vAcyam. vastutastadabhAve'pi asatpadArthamaGgIkurvANaM prati tadvailakSaNyajJAnAya tannirdezopapatteH / nanu sadasadAtmakasyApyasadaMze sattvAvacchinnapratiyogikAnyonyAbhAvavattvAtsadaMze cAsatvAvacchinnapratiyogikAnyonyAbhAvavatvAttadAtmakatvenApyetatsAdhyasaMbhavAnna pUrvAnumAnasAdhyasiddhiriti cenn| satvAsatvAvacchinnapratiyogikAnyonyAbhAvayorekAvacchedena sAmAnAdhikaraNyasya vivakSitatyAdubhayAtmake caikAvacchedenobhayAnyonyAbhAvAyogena tattvenArthAntaratvAyogAditi bhAvaH-dharmatvAditi / atyantAbhAvapratiyogidharmatvAdityarthaH / tatazca na paramate prameyatvAdau vybhicaarH| evaM sAmAnyena prasiddhasAdhyavyatirekasyAtmani hetvabhAvena vyAptigrahasaMbhavAduktAnumAnasiddhirityAha--tata iti / rajatasya satvaviziSTAdanyatve'pi brahmavatsvarUpasatvameva kiM na syAditi Page #405 -------------------------------------------------------------------------- ________________ 384 saTIkAdvaitadIpikAyAm miti / tanna / tadvadasya svarUpasatvAbhAvAta / yatta vimataM sadasadAtmakaM bAdhyatvAt vyatirekeNAtmavadityAbhAsasAmyamiti / tanna / bhedAbhedasya nirastatvAt / prapaJcasya sdsdvilkssnntvoppttiH| kizva sattve vAdhAnupapattiH na cAsadAtmatvAbAdhaH tathApi sato vaadhaanupptteH| asato'pi kAlikaniSedhapratiyogitvasya jJAnabivaya'tvasya vA vAdhyatvasyAsaMbhavAt / mithyAtvanizcayaviSayatvamapi vAdhyatvaM tasya na saMbhavati, asato dharmamAtrAsaMbhavAdityuktam / satve bhramaviSayarajatasyotpatyAdyanupapattizcoktava / evamasavAtmatve pratyakSatvAnupapattiH / nava sadAtmatvAt pratyakSatvam / na hi sattvamAtra pratyakSatve prayojakam / kintu rUpAdisaMvalitam / na ca satve rUpAdisatvaniyamaH, asattve tu nIrUpatvAdikaM vyApakamiti tadAtmatve nIrUpatvApattyA pratyakSatava syAt / bodhamanuvadati-yadapIti / bAdhyasya rajatasya brahmavatsatvAnupapatteH sadvyaktarekatve'pi sarvatra sadAkArabuddhyupapattyA tadbhade mAnAbhAvAcca brahmakameva svarUpasannAnyadityabhipretyAha - tanneti / AbhAsAnumAnasya vAdhitaviSayatvAnna tena sAmyamasyetyAhatanneti / kimekAvacchedena satvAsatve sidhytH| utAvacchedakabhedena ? nAdyaH svdbhimtyorbhaavaabhaavyostdnupptteH| dvitIye'vacchinna yorvastuto bhede ekasyobhayAsmatvAsiddharbhedAbhedasya ca virodhena nirastatvAdityarthaH / . vAdhavirodhAcca na sadasadAtmatetyAha - kiM ceti / asadaMzamAdAya vAdhopapattimAzaMkyAha-na ceti / asato vAdhyatvamaMgIkRtya tasya saMttvamanupapannamityAha-tApIti / vAdhitasyApi pratipannopAdhau stvvyaaghaataadityrthH| aGgIkAraM parityajati-asato'pIti / trividhavAdhyatvAsaMbhave hetumAha--asata iti / rajatasya satve'satve vA yo doSa uktaH sa ubhayAtmatvapakSe'pi tulya ityaah-evmityaadinaa| sadaMzamAdAya pratakSatvopapattirityAzakyAha - na ceti / nahIti / gaganAdeH satve'pyapratyakSatvAdityarthaH / kiM tahi pratyakSatvaprayojakamiti vIkSAyAmAha-kiM viti / saMvalitaM satvamiti shessH| sattvenaiva rUpAdimatvamapi sAdhyata ityata Aha-na ca satve iti / sato'pi pgnaaderuuprhittvaadityrthH| nIrUpatve'pi mAnAbhAvAdapratyakSatvamapi netyAzaMkyAhaasatva iti / asatpadArthavAdimate zazazRMgAdAvasatvasyaiva nIrUpatvaprayojakatvAdrajatasyApi tathAtve tadApAtenApratyakSatA syAdityarthaH / vimataM rUpAdihInaM sadvilakSaNatvAd gaganAravindavadityanumAnAdanirvacanIyarajatasyApyapratyakSatvApAta ityAzaMkyAzrayavikalo dRSTAnta iti dUSayati- na cetyAdinA / Page #406 -------------------------------------------------------------------------- ________________ tRtIyaH paricchevaH 385 na ca sadvalakSaNye'pi nIrUpatvaM vyaapkm| asmanmate'sato'bhAvAta / sadvilakSaNAnAmeva rUpavattvAt asadapi rUpavaccenAmamAtrabheda ev| etena savasadvailakSaNyamiva sadasadAtmakatvamevAvAstavaM kiM na syAditi taduktaM pratyuktam / tatra sAmAnAdhikaraNyasyAvAstavatvaM yadi zUnyatvaM tadA kathaM sadasadAtmakaM bhavet / yadyanirvacanIyatvam tahi tvamapi suhRdeva tasmAnnAbhAsasAmyam / nApyasadeva rajatamabhAditi pratyakSavAdhaH tatya sadvilakSaNarajataviSayatayA'nukUlatvAt tvaduktAsatvasya pratyakSAviSayatvAt / prpnycsyaasttvshngkaaniraasH| yatta vimatamasatsatvAnadhikaraNatvAt narazrRMgavaditi pratipakSAnumAnaM tadasat sadanyatvasAdhane siddhasAdhanAt taditarAsattvasya pratyakSatvAyogAt asmadabhimatabrahmaNi tvadabhimatasatve cAnakAntyAt / zuktirajatamAtrasya pakSatve ghaTAdAvapi pRthivyAdI hetorvyabhicArazcetyAha-sadvilakSaNAnAmiti / asattvamapi nIrUpatvaM pratyaprayo. jakamityAzaMkya ha-asadapIti / niSedhasamuccayava dvidhisamuccaya evAvAstavaH kiM na syAditi paroktamasatve'parokSatvAdyayogenaiva nirastamityAha-eteneti / / kiJca sadasadAtmatvasyAvAstavatvaM kiM zUnyatvamanirvacanIyatvaM vA ? nAdyaH sammAtratve'sanmAtratve vA tadupapatteH sadasadAtmatvAsiddherityAha-tatreti / dvitIye sadasadvilakSaNasyaivAnirvacanIyatvAnmadiSTasiddhirityAha-yadyanirvacanIyatvamiti / sadasadAtmatvAsaMbhavasAdhanaphalamAha--tasmAditi / paroktaM pratyakSabAdhamapi pari harati-nApIti / na caivaM brahmaNyapi satvadharmAbhAvAdasatvadhI:syAditi vAcyaM tatrAbAdhyarUpasadanyatvasyAsadviSayasyAbhAvAditi bhAvaH / sarvadezakAlInAtyantAbhAvapratiyogitvarUpameva tadviSayaH kiM na syAdityAzaMkya sarvadezAdeH pratyakSatvAyogyatvAnmevamityAha-tvadukteti / paroktaM pratipakSAnumAnamapyanUdya nirAkaroti-yattvityAdinA / kimatrAsmadabhimataM sadanyatvarUpamasatvaM sAdhyamuta tvadabhimataM sarvadezAdigatAtyantAbhAvapratiyogitvarUpaM ? Aye doSamAha-sadanyatveti / dvitIye rajatasyAsatvena pratyakSatvAnupapattirbAdhiketyAha-taditareti / satvAnadhikaraNatvAditi hetormatadvaye'pi vybhicaarmaah-asmdityaadinaa| na ca paramate sattve'pi satvamastIti vAcyam, svasya svavRttitvAsaMbhavAt prameyatvAderapi svavRttitvasyAsaMpratipatteH satvAntarAbhyupagame cAprAmANikasatvAnavasthAprasaMgAditi bhAvaH / pakSaparyAlocanayA'pi pratipakSAnumAnaM duSTamityAha-zuktIti / Page #407 -------------------------------------------------------------------------- ________________ 366 saTIkAdvaitadIpikAyAm vyabhicAraH tasyApi pAtve bAdhaH / asmanmate dRSTAntasyAsiddhizca / ki ca zuktI pratIyamAnaM rajataM satvaviziSTaM abhAvapratiyogitvAt pratyakSatvAdvA saMbhatavat / asatve tasyAtyantAbhAvAderayogAta! na hi niHsvarUpeNAbhAvasya kazcita saMbandhaH saMmavati / saMbaMdhA prayatve'sadukteH paribhASAmAtratvAt / satvaviziSTamapi sadanyabhavatIti nAsabuddhayA vAdhadhiyA vA virodhH| ata eva sadrajatamiti dhiiruppdyte| khyAtibAdhAnyathAnupapattyA'nirvacanIyatvam / yatta satvAsatvapakSakapratipakSAnumAnaM tnmRthnnmivopekssyte| evaM khyAtibAdhAnyathAnupapattirapyuktasAdhye prmaannm| saccenna bAdhyeta asaccennAparokSapratIyAt sacca vAdhAyogyam / yAtvatrApAdyApAdakayorabhedakathA, sA tadajJAnavija bhitaa| bAdhAyogyaM cenna vAdhaviSayaH syAditi tayorbhedAt / athavA yadi tAtvikapramANagamyaM tahi na vAdhyeteti sattvaniyatadharmeNa kiM ca siddhAnte narazRMgapadArthAnamyupagamAdAzrayavikalo dRSTAnta ityAha-asmanmata iti / parakIyAnumAnasya tarkopobalitAnubhAvena vAdhamAha-kiM ceti / atra rajatAntare yAdRzaM satvavaiziSTya tAdRzameva sAdhyaM na paramArthaM nApi zUnyaM tato na bAdhaH na vArthAntarateti bhaavH| vipakSe hetUcchittireva vAdhiketyAha-asatva iti / zuktirUpye satvavaiziSTayamasatvAnubhavena bAdhAnubhavena ca viruddhamityAzaMkyAdhiSThAnasattAsaMsagiNyapi tasmin sadanyatvasya bAdhyatvasya cA bhavadvaviSayasya saMbhavAnna virodha ityAha--satvaviziSTamapIti / vipakSe sadAkAradhIrapyanupapannetyabhipretyAha-ata eveti / satvAsatve samAnAdhikaraNAtyantAbhAvapratiyoginI na bhavata ityapyanumAnamasAdhu / pakSakadezasyAsatvasya duniruuptvenaasiddheH| satvAsatvayoruktavidhayA parasparaviraharUpatvAsaMbhavena hetorpysiddhtvaaditybhipretyaah--yttvityaadinaa| rajatasya sadAdivailakSaNye'rthApattirapi mAnamityAhaevamiti / yaduktaM saccenna vAdhyetetyatra satpadArtho dunirUpa iti tatrAha-- sacceti / na caitadapyApAdyApAdakayorabhedAbhidhAnena dUSitamityata Aha.-yA tvatreti / bAdhayogyatvasya tatphalabAdhasya ca bhinnatvenaitadabhAvayorapi bhedAdvAdhayogyatvAbhAvena vAdhAbhAvasyApAdayituM zakyatvAt parasyAbhedaprayuktadoSAbhidhAnaM tadbhedAjJAnavilasitamityarthaH / saccenna bAdhyetetyasyAbhiprAyAntaramAha- athaveti / nanu tAtvikatA pramANasyAvAdhitArthatvamityApAdake vyarthavizeSyateti cet na, tAttvikatvasya pramANavizeSaNatvenopAttatayA vyarthavizeSyatAbhAvAditi bhaavH| yaduktaM tattvAvedakazrutisiddhabrahmanirvizeSa Page #408 -------------------------------------------------------------------------- ________________ 387 tRtIyaH paricchedaH bAdhAbhAva aapaadyte| tatvAvedakapramANagamyaM ca brahmakameveti na navInoktanirvizeSatvAdI vybhicaarH| yatta svayaMprakAze brahmaNi vaiyarthyAnna vedAntA mAnamiti tasyAprAmANikatvAdaprAmANikatvasyApyabAdhyatvena vyAptiriti tadatituccham / na hi brahmasvarUpaprakAzAya vedAntA mAnaM kintvavidyAnivRttaye svayaM prakAzasyApi vRttiviSayatvA. virodha ityasakRdAveditam / ___ yattu rUpyAdibAdhapramANasyAtatvAvedakatvAnna tena ruupyaaverpraamaanniktvsiddhiH| anyathA brahmaNo'pyatatvAvedakapramANavAdhyatvAnmithyAtvApattiriti / tanna / AropitasyAbhAvo'dhiSThAnaM brahma tadanyovobhayamapi paramArtha eveti bAdhasya tavaMze tatvAvedakatvAt / na hi rajatAbhAvAMze tasya bAdho'sti abAdhitArthakatvameva jJAnasya tattvAvedakattvama / ghaTAdipratyakSANAmapi caitanyAMze tattvAvevitvAt / ghaTaH sanniti tatsattAsphuraNAt tatsattAyAstadadhiSThAnAtmatvAt / tvAderbAdhyatvena vyabhicArAditi tatrAha--tattvAvedaketi / zruterakhaNDArthatvAnivizeSa. tvAdidharmANAM na tadarthateti bhAvaH / aprAmANikatvasyavAbAdhyatvena vyAptiriti parokta manUdya dUSayati-yattvityAdinA / kiM vedAntAnAM brahmaprakAzAtmakacaitanyAhetutvAdvaiyyarthyamuta phalamAtrAbhAvAdAdyastvaMgIkriyata ityAha na hIti / pramANamAtrasya caitanyAbhivyaJjakajaDaprakAzAtiriktacitprakAzajanakatvAbhAvAditi bhaavH| dvitIyastvayuktaH svarUpaprakAzasyAvidyAtatkAryavaMdhAviruddhatayA tanivartakavRttisAkSAtkArajanakatayA vedAntAnAM saphalatvAd brahmaNi prAmANyopapatterityAha-kintviti / nanu svaprakAza brahmaNaH kathaM vedAntajanyavRttiviSayatvamityAzaMkya vRttaricchAdivajjaDatvAnna virodha ityabhipretyAha-svayaMprakAzasyeti / rUpasya brahmavatprAmANikatvepi avAdhyatvopapattirityuktamanUdyApavadati-yattvityAdinA / tattvamasyAdivAkyasya tattvAvedakatvaM na vedatvena svargakAmAdivAkye tadabhAvAt / kintu viSayasyAvAdhyatvenaiva / pratyakSAderapi na svarUpeNa tattvAvedakatvaM, kintu viSayasyAvAdhyatvena / tatazca zrutirvA pratyakSAdikaM vA yadaMze viSayAvAdhaH tat tatra tattvAvedakameveti vyvsthaa| evaM ca rajatAdiniSedhagocarapratyakSAdikamapi nAtattvAvedakameva tadviSaye vAdhAbhAvAt / advaita niSedhakamAnaM tu zrutivAdhitaviSayatvAdatatvAvedakamevetya bhapretyAha--AropitasyetyAdinA / niSedhapratyayavadvidhipratyayAnAmapyadhiSThAnAMze tattvAvedakatvamevetyAhaghaTAdIti / ghaTaH sanniti / Page #409 -------------------------------------------------------------------------- ________________ 388 saTIkADhatadIpikAyAm kiM ca ghaTAdyavachinnacaitanyaviSayAjJAnanivRttirajJAnaviSayaviSayakavRtti. sAdhyA, ajJAnanivRttitvAt mUlAjJAnanivRttivat / anyvissyjnyaanaadnyaajnyaannivRtyyogaat| nanu yatrAvidyAvikSepaM janayati, tadviSayajJAnAdeva nivartate vikSepazca zuktyAdau / na caivaM mRdAdijJAnAdapi mUlAjhAnanivRttiprasaMgaH tasya siddhAnte'pi samAdheyatvAt / ghaTAvacchinnasyApi brahmatvAt na tvanavacchinnAnandAkAratA tasya nAstIti vAcyama tathApi samAnaviSayatvAt vedAntajanyAkhaNDasAkSAtkAre'pi tadabhAvAt / na hi tatrAnavacchinnatvamAnandatvaM vA prakAraH kazcidasti akhaNDaviSayatvAt / na cAnAtmAviSayakatvamapi tatrApekSitam / ghaTAdyajJAnasyApi tato'nivRttiprasaGgAt / ata eva vedAntajanyajJAnameva tannivartakamiti nirastam / pa . nanvatra ghaTe sattAsaMbandhamAtraM bhAti, na caitanyamityata Aha-tatsattAyA iti / aindriyakavRtteravacchinnacaitanyaviSayatve'numAnamapyAha-kiJceti / anavacchinnabrahmaviSayAjJAnanivRttau siddhasAdhanatAvAraNAya ghaTAdyavacchinnetyuktam' / ajJAnaviSaya viSayeti / tatra caitanyasyaivAjJAnaviSayatvAt tannivartakavRtterapi tadviSayatvasiddhiriti bhAvaH / / .. vipakSe'tiprasaMgo vAdhaka ityabhipretyAha-andhaviSayAMta / ajJAnanivartakavRttestatsamAnaviSayatvAbhAve'pi nAtiprasaGga ityekadezI zaMkate - na tu yatreti / - nanu rajatAdivikSepasya caitanyaniSThatvAdatrApi vRttezcaitanyaviSayatvasiddhirityAzaMkyedaM rajatamiti pratIteH zuktIdamaMzasyApi tadAzrayatvAnmevamityAha-vikSepa iti / nanvevaM mRdAderapi mUlAjJAnajanyaghaTAdivikSepAzrayatvAnmRdAdijJAnena mUlAjJAnanivRttiH syAdityAzaMkyAjJAnasya samAnaviSayajJAnanivartyatvamate'pi mRdAdyAkAravRttazcidviSayatvAdayaM doSastulya ityAha-na caivamiti / mRdAdyAkAravRttau cidviSayatve'pi anavacchinnAnandAkAratvAbhAvAnna mUlAjJAnanivartakatetyAzaMkya tathApi samAnaviSayatvasyAptiprasaMgastulya' ityAhana cAnavacchinneti / kiJca kiM vastuto'navacchinnAkArabrahmajJAnaM mUlAjJAnanivartakaM tatvena brahmaviSayatvaM vA ? Aye pUrvoktAtiprasaMga evetyabhipretya dvitIye vedAntAnAM tAdRzajJAnajanakatve'khaNDArthatvakSatirityabhipretyAha-vedAnteti / __ nanvanAtmAviSayaka vedAntajanyaM vA jJAnaM samAnaviSayakaM vA jJAnaM tannivartaka tato nAtiprasaMga ityAzaMkya tahi ghaTajJAnAdinA tadavandhinnacaitanyAjJAnanivRtirna syAdityAra-na cAnAtmeti / vedAntajanyaM jJAnaM nivartakamityatra doSAntaramAha-karaNeti / anAtpAviSayakatvaM vedAntajanyatvaM vA mUlAjJAnanivartakasyaivApekSitamato noktadoSa ityAzaMkya tahi vikSepAzrayajJAnamavidyAnivartakamiti mate'pi mUlAjJAnanivartakajJAne tadapekSeti Page #410 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 389 krnnvishessjnytvsyaapryojktvaat| matpakSe'pi tathAtvopapattezca / tasmAttadajJAnatatkAryAviSayakaM vikSepAzrayaviSayakaM pratyakSamavidyAnivartakam / etadevAbaNDAkAratvam / tathA ca ghaTAdijJAnaM matadvaye'pi naivamiti na tto'vidyaanivRttiH| sAnutpAditabhramAjJAnaM na nivarteteti cet na tatrApi tadyogyatAyAH satvAt / zAnenAjJAnanivRttau vizeSavicAraH ... nanvevamekajJAnAta tadviSayanikhilAjJAnanivRttiprasaMgaH / na cAjJAnayogapadyamasiddham / pUrvAjJAnanivRttau kAlAntare bhramAnudayaprasaMgAt / na ca tdaa'vsthotpdyte| kAryasya rajatAdivadajJAnatvAyogAt / tahi tavApi tatra nikhilAjJAnanivRttiprasaMga iti cet na, yadAvRNoti tasyaiva nivRttH| AvaraNaM tu svabhAvAdekameva karotIti cet tahi jJAnamapyekaM nivartayatu svabhAvAt / mAtiprasaGga ityAha-matyakSe gati / nanu vikSepAzrayajJAnasya taddhatvavidyAnivartakatve zukti na jAnAmIti jJAnAdidaM rajatamiti jJAnAccAvidyAnivRttiH syAt tathA gaganaM nIrUpamiti parokSajJAnAt tadavidyApi nivartetetyAzaMkyAha-tasmAditi / tadajJAnapadena tnnivy'tyaa'bhipretaajnyaanmucyte| manvakhaNDAkArabrahmajJAnasya mUlAjJAnanivartakatvaM prasiddhiviruddhamityAzaMkyAha-- etadeveti / nivrtyaajnyaanttkaaryaavissytvmevetyrthH| phalitamAha-tathAceti / ghaTAdijJAnasya mUlAjJAnakAryaviSayatvAnna tato mUlAjJAnanivRttirityarthaH / nanu doSAbhAve vikSepaM vinA zuktyAdijJAnAttadajJAnaM nivartate tatkathaM vikSepAzrayajJAnaM nivartakamiti zaMkate--tIti / anutpanne'pi vikSepe zuktyAdestadAzrayatvayogyatvAnna doSa ityAha--na tatrApIti / zuktyavacchinnacaitanyAjJAnasya zuktimAtrajJAnanivatyatve prakArAntareNAtiprasaGgaM zaGkate--na nviti / zuktijJAnAtpUrvamekasyaivAjJAnasya tatra satvAnnoktAtiprasaGga ityata Aha - na ceti / kAlAntarotpannamavasthAjJAnAntaraM bhramAntarahetustato nAjJAnayogapadyamityAzaMkyAha-na ca tadeti / ajJAnatvAyogAditi / anaadijnyaannivrtysyvaajnyaantvaadityrthH| samAnaviSayajJAnanivartyamajJAnamiti pakSe'pyayaM doSastulya iti zaGkatetIti / AvArakAjJAnasyaiva jJAnasamAnaviSayatvAttadeva tena nivaya'te nAnyaditi pariharati-na yaditi / tIjJAnatvAvizeSAt sarvameva yugapadAvArakaM kiM na syAdityata Aha-AvaraNa miti / vikSepAzrayajJAnamajJAnanivartakamiti mate'pyeka sya jJAnasyaikAjJAnanivartakatvasvabhAva iti na sarvanivRttirityAha-tahIti / na caivaM zuktiviSayadhArAjJAnenAnekAjJAnanAzAt punaH kAlAntare bhrAntyasaMbhava iti vAcyaM jJAnasamasaMkhyAkAjJAnanAze'pyajJAnAntarAttadupapatteriti bhaavH| nanu sAkSAtkArotpattisamaye'vasthAjJAnAnyapi kAnicit santi na vA ? Aye ekajJAnasyaikAjJAnanivartakatvasvAbhAvye teSAM nivRttina syAdityAha-athaivamiti / Page #411 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm arthavaM brahmasAkSAtkArAt ghaTAdyajJAnAnivRttiprasaMgaH, na ceSTApattiH / ajJAnasya jAnanivartyatvaniyamAt tadAnImajJAnAntaraM nAsti iti cet na tadA niyamena tadabhAve pramANAbhAvAt utpannarajatabhramasya tabAdhakaM vinaiva brahmasAkSAtkArodayasthale stvaaditi| maivaM / ghaTAdyajJAnAni zanAdibhUtAnyapi jIvatvAdivanmalAjJAnAdhInAni taddharmA vA tatastannivartakajJAnameva jIvatvAdivattAnyapi nivartayatItyanyeva tatra saamgrii| svatantrAjJAnanivartakaM tvekameva nivrtyti| tavApi tatra sarveSAM yugapadAvArakatvaM kalpyam / anyathA tnnivRttyyogaaditi| ucyate / astu vikSepAzrayaviSayajJAnatvaM tajjanakAvidyAnivRttI prayojakaM, tathApi vikSepazcaitanye svatastadupAdhAvapi kathaJciditi vinigamakAbhAvAdubhayaviSayatvamapi vRttraavshykm| na ca caitanyasya cAkSuSatvAnupapattyA vRttestadviSayatvaM neti vizeSo'stIti... bAcyam / kiM janakasannikarSAnAzrayatvAttadanupapatiH nIrUpatvAdvA ? nAdyaH anirvacanIyasaMyogAdeH saMbhavAt / na dvitIyaH rUpAderapi tadabhAvaprasaMgAt / dravyasya rUpaM pratyakSe kAraNamiti cet, na, tvadabhimatAhaMkArasyApi pratyakSatvAt / anAtmadravya dvitIyamanUdya niraakroti-tdaaniimityaadinaa| sadbhAve'pi pramANaM netyAzaMkyAha-utpanneti / brahmasAkSAtkArasya bhUlAjJAnanivRttyapekSayA'vasthAjJAnanivartakatvAt jJAnena sAkSAnnivRttirekasyaivetyabhipretya pariharati-maivamiti / svatantraghaTAdyajJAnAnAmanyonyAdhInatvAbhAvAt svatantrateti bhaavH| evaM tahi keSAMcidavasthAjJAnAnAM sAkSAd jJAnanivartyatvaM keSAMcittu mUlAjJAnanivRttisahitajJAnanivartyateti dvaividhyakalpanAgauravamityAzaMkyAjJAnasya samAnaviSayajJAnanivartyatvavAdimate'pi zuktyAdijJAnanivaya'tvavAdimate'pi zuktyAdijJAnanivAnAM keSAJcidajJAnAnAM krameNAvArakatvaM brahmajJAnanivartyAnAM keSAJcidajJAnAnAM krameNAvarakatvaM brahmajJAnanivartyAnAM tu yugapaditi vaividhyakalpanaM tulyameva / brahmajJAnanivartyAjJAnAnAM yugapadanAvArakatve tatsamAnaviSayatvAyogena nivRtyayogAdityabhipretyAha-tavApIti / tatazca vikSepAzrayajJAnasyaiva taddhatvavidyAnivartakatvAt ghaTAdivRttInAM cidviSayatvAbhAvo na tadaMze tatvAvedakatvamiti bhaavH| vikSepAzrayajJAnasyAvidyAnivartakatvamatamabhyupenya tasya cidviSayatvamapyAvazyaka sadrUpacaitanyasyaiva vikSepAdhiSThAnatayA svatastadAzrayatvAt zuktyAdezcaitadavacchedakatayAazrayatvopacArAditi siddhAntayati-ucyate iti / caitanyasyAdhiSThAnatayA'pi cAkSaSavRttastadviSayatvAnupapatteH zuktyAdiviSayakaM jJAnamevAvidyAnivartakamityAzaMkyAha-naca caitanyasyeti / tatroktAnupapattivIjaM vikalpayan hetumaah-kimityaadinaa| saMyogAverityAdipadena saMyuktatAdAtmyaM gRhyate tadabhAvaprasaMgAditi / rUpAde rUparahitatvenA. caaksssstvaapaataadityrthH| dravyapratyakSamAtre rUpasya prayojakatvAnna rUpAdau tadabhAvaprasaGga iti zaMkate-dravyasyati / kiM dravyamAtrapratyakSa rUpaM heturanAtmadravyapratyakSa vA ? na srvthaapiityaah-ntvdbhimtetyaadinaa| mamApISTamiti / zuktyAdyavacchinnacaitanyasyAtmatvena Page #412 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 391 pratyakSe tu rUpaM kAraNamiti nu mamApISTam / na ca dravyaviSayakacAkSuSapratyakSe rUpaM kAraNamiti vAcyam iSTatvAt / / na ca cAkSuSapratyakSaviSaya vyasya rUpavattvaniyamaH aprayojakatvAt / rUpAdimattvena vinApi tadupapatteH anubhavasya tulyatvAt / na caivaM gaganAderapi cAkSuSatvApattiH tavApi nIrUpadravyasya pratyakSatve gaganAderapi tatki na syAt / / na ca caitanyasyApi vattiviSayatve dRzyatvApattiH prakAzaviSayatvasyava tattvAt tadabhAvazca dRzyatvahetau vakSyate / kiJca vikSepAzrayaviSayatvasyaiva prayojakatve idamAkAravatyApi zuktyajJAnanivRttiprasaGgaH / idamaMzasya vikSepAzrayatvAt / doSasya tu lAghavAvazyakatvAbhyAM vizeSajJAnapratibandhakatvameva; ata AvArakamajJAnamAvatajJAnAdeva nivrtte| carama. sAkSAtakArakAle ghaTAdyAvArakamajJAnaM caitanyamAviSayameveti tadabhivyaktaprakAzena nivartate / anAvArakAjJAnamasti cet tvduktriityaiv| . rUpAbhAve'pi tatpratyayatvopapatterityarthaH-iSTatvAditi / ghaTatadavacchinnacaitanyavRtterekatvena tasyA rUpajanyatvAditi bhAvaH / ___ nanu rUpaM na cAkSupajJAnahetuH kintu dravyasya cAkSuSajJAnaviSayatvavyApakaM tatazca nIrUpacaitanyasya na cakSurjanyadhIgocarateti netyAha-na ca cAkSuSeti / rUparahitasyApi rUpAdezcAkSuSAnubhavAttena vinA'pi tatra tadupapattiH / dravyasya tu rUpAbhAve cakSuSAnanu. bhavAt tasya tena vinA kathaM cA puSatvamityata Aha-anubhavasyeti / cakSurvyApAre sati rUpavadeva san ghaTa iti sdruupcaitnysyaaruupsyaapynubhvaahityrthH| nIrUpadravyasya cAkSuSatve'tiprasaMgamAzaMkyAhaMkArapratyakSatvapratibandhA pariharati-na caivamityAdinA / caitanyasyandriyakavRttiviSayatve dRzyatvena mithyAtvApAta ityAzaMkya citprakAzaviSayatvasyaiva tattvAnmaivamityAha-na ca caitanyasyeti / caitanyasya vyavahAraviSayatvAccidviSayatvamapyastItyAzaMkya tasyAnyathopapatterna cidviSayatvamiti prapaJcamithyAtvAnumAne vakSyata ityAha-tadabhAvazceti / abhyupagamaM parityajati-kiM ceti / idamAkAravRtterdoSeNa pratibandhAnnAvidyAnivartakatvamityAzaMkyAha-doSasyeti / tasmAdajJAnasamAnaviSayajJAnameva tannirtakamityAha-ata iti / evaM tamuvacchinnacaitanyAvArakAjJAnAnaoN kathamanavacchinna caitanyasAkSAtkArAnnivRttirityata Aha-carameti / evamapi tatkAlInAnAmanA vArakAjJAnAnAM kathaM nivRttirityAzakya sAkSAtkArAnantaramajJAnakAryAbhave tatkalpakAbhAvAttadutpattikAle'nAvArakamajJAnameva nAsti tadaGgIkAre'pi tasya mUlAjJAnadharmatvAtannivartakenaiva nivRttistvaduktavidhayavopapadyata ityAha-anAvAraketi / jJAnasyAvidyA samAnaviSatvaM tannivartakatve prayojakamityuktaM, saprati tatrAtmasAkSAtkAratvameva sAmAnya 50 Page #413 -------------------------------------------------------------------------- ________________ 392 saTIkAdvaitadIpikAyAm kecittvAtmasAkSAtkArasyAtmapratyakSatvena lAghavAdavidyAnivRttI hetutvamiti anyatrApi tthaa| ghaTAdyavidyAnivRttau tu ghaTAdivRttirapi heturiti nAtiprasaGga ityAhuH / tasmAtpratyakSAdipramANamapyAtmaviSayaM tadaMze tatvaviSayatayA vedAntavattatvAvedakaM c| vAdhazca pratipannopAdhau traikAlikaniSedha eva, asadvilakSaNapakSe ca viparyayaparyavasAne kA'nupapattiH / sadasatoretAdRzAtyantAbhAvApratiyogitvasyoktatvAt / asacca niHsvarUpam / ___ yattu yadasattanna pratyakSamiti na vyAptiH / asyaiva pratyakSatvAditi / tanna / tasyApyuktavidhayA pratyakSatvAyogAt asmanmate jJAnAbhAsatvAcca / prayojaka, tatazcAtrApi cAkSuSAdivRtte zcaitanyaviSayatva siddhiriti mtaantrmaahkaicittviti| ___ nanvevaM paTavRtterapyAtmaviSayatvAt tato ghaTAvacchinnacaitanyagatAjJAnasyApi nivRttiH syAdityAzaMkya vizeSahetvabhAvAnmaivamityAha-ghaTAdIti / pratyakSAdivRttInAmAtmaviSayatvasAdhanaphalamAha - tasmAditi / tatazca rajataniSedhavodhasyApi niSedhAMze tattvAvedakatvAttatpratiyogirajatAdikamaprAmANikameveti cshbdaarthH| evaM saccenna bAdhyetetyatra sacchabdArthamukkA niSidhyamAnavAdhamapyAha-bAdhazceti pattaktaM pratipannopAdhau niSedhapratiyoginaH sarvadezakAlInAbhAvapratiyogitvenAsatvAdasadvilakSaNe rajate bAdhyate ceti viparyayaparyavasAnAsaMbhava iti / tnn| asatastraikAlikaniSedhapratiyogitvanirAsAn tadvilakSaNapakSa eva tatsaMbhavAdityAha-asadvilakSaNeti / asaccanna pratyakSaM syAdityatra pararItyA asacchabdArthamAha-asacce ta / / nanu pratipannopAdhau svarUpeNa traikAlikaniSedhapratiyogitvameva niHsvarUpatvaM tacca rajatasyApyastIti tadapi niHsvarUpameveti cenn| zazazRMgAdeH pratipannopAdhyabhAvenAktaniSedhapratiyogitvAbhAvAt tasya niHsvarUpatve zRMgalakSaNAyogAdabhAvarUpAtyantAbhAva pratiyogino bhAvasvarUpatvaniyamena lakSyalakSaNayoAghAtAcca / na ca zazazRMgAderyadasatvaM tadeva rajatasyApIti vAcyam / na hi zazazRMgaM nAma kiMcidasti yasyAsatvaM dharmaH syAt / asacchabdasya nirviSayatve saccenna vAdhyeteti kathamiti cenn| rajate zUnyavAdinastadabhyupagatAsadvailakSaNyavodhajananArthatvAdasyetyuktatvAditi bhaavH| .. yaduktaM yadasattanna pratyakSamiti vyAptijJAnasya pratyakSatAvazyaMbhAvAdasataH pratyakSatvamupapannamiti tadanUdya hetvasiddhayA dUSayati - ya tvati / uktavidhayeti / indriyasaMprayogAjanyatvAt saMvidabhinnAviSatvAt sAkSAtkaromItyananubhavAcceti zAbdAparokSe uktarItyetyarthaH / vyAptiviSayavRtteH kluptakAraNAjanyatvAt jJAnatvameva nAsti kuto'parokSatvamityabhipretyAha- asmanmata iti / Page #414 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 393 asataH pratyakSatvazaGkA tannirAkRtazca yattu rajatajJAnasyAsadviSayatve sanmAtrAviSayatvaM linggm| tadapyasmanmate ghaTAdijJAne vyabhicAri parokSajJAnatvopAdhika c| yattvasato'pratyakSatve zazazRGgAdyabhAvasyApratyakSatApattestasyAsa tvameva na siddhayediti / tanna / isstttvaat| satya sati ca tadanupapatteruktatvAt / tasya yogyAnupalabdhyabhAvAt pratyakSatvAnupapattezca / na tAvat pratiyogitadvyApyetarasakalatadupalambhakasamavadhAnakAlInAnupalabdhistasyAsti / apavyApyasthAbhAvAt / tasya niradhikaraNatvAt / anyathA tasya tvaduktAtyantAbhAvAnupapatteH / asadupalambhakadoSe sati tadanupalambhAyogAcca / nApyasato bhUtalAdiSu satva anupalambhavirodhi, indriysnnikrssruupaaderbhaavenaanuplmbhopptteH| prAtibhAsikasyAsadvilakSaNatve dUSaNaM samAdhAnaM ca etenAsadvilakSaNatve vAdho na syAt / sadvilakSaNatve cApratyakSatApattiriti vaiparItyaM ki na syAt / na cAbAdhyatve'pratyakSatve ca satvamasatvameva lAghavAt prayojakamiti vAcyam / tahi satvAsatve eva pratyakSatvabAdhyatvaprayojake lAghavAditi aparokSabhramo'sadviSayakaH satvAnadhikaraNaviSayatvAdasadviSayaparokSajJAnavaditi pratyakSajJAnasyAsadviSayatvasAdhakatayoktamanumAnaM dUSayati-yattvityAdinA / asato'pratyakSatve paroktavAdhakamanUdya nirAkaroti-yattvasata iti / asatvAsiddheriSTatve hetumAha-satIti / sahakAryabhAvAdapi nAsadabhAvasya pratyakSatetyAha-tasyeti / kimasadanupalabdhaH pratiyogi tadvyApyetarasakalatadupalambhakasamavadhAnakAlInatvaM yogyatA kiM vAabhAvAdhikaraNe pratiyogisatvasya svvirodhitvm|| nAdyaH asadvyApyAprasiddhayA taditarasthAsaMbhavAdityAha-na tAvadita / dezataH kAlato vA samAnAdhikaraNayoreva vyaapvyaapkbhaavH| asatazca niradhikaraNatvAnna tadvyApyaM kiMcidiha-tasyeti / asataH kvaciddeza' kAle vA vRttI tadabhAvasya sarvadezIyatvAdyanupapattarityAha-anyatheta / kiJca pratiyogitadvyASyetarAsadupalambhakadoSe sati tadupalambhAvazyakatayA tadanupalabdharayogAttasyAstatsamavadhAnakAlInatvamevAsaMbhavItyAha-asadupalambha keti / / dvitIyaM nirAkaroti-nApa ti / rajatasyAnirvacanIyatve'pi khyAtivAdhayoranupapattiriti codyamanUdyApavadati--eteneti / asya nirstmityuttrennaanvyH| asadvilakSaNasvAdeHgauraveNAbAdhyatvAdyaprayojakatvAnna tena tadApAdanamityAzakyAhana ceti / satvAsatvayoravAdhyatvApratyakSatvaprayojakatve tadvilakSaNatvayorvAdhyatvapratyakSatvaprayojakatAkalpane gauravAllAghavAt satvameva pratyakSatve prayojakamasatvameva vAdhyatva iti rajatasya Page #415 -------------------------------------------------------------------------- ________________ 394 saTokAdvaitadIpikAyAm tdaaptteH| anyathA pratyakSavAdhau na syAtAmiti nirastam / pratyakSavAdhAnyathAnupapattiprameyatvAtsadasadvilakSaNatvasya / asato vAdhasyApyanupapatteH / sattvasya pratyakSatvAprayojakatvAcca / "nAsadrUpA na sapA yA naivobhyaatmikaa| anirvAcyatayA jJeyetyAdismRtirapi tatra pramANamiti siddhamanirvacanIyatvam / anirvacanIyatve nirvacanAntaram __ athavA sadanyatvamanirvacanIyatvaM sAdhyam / etedevAnirvacanIyazabdArthaH / etacca mithyAtvAnivanIyatvayaurbhedamAzritya / ato na satpadArthanirUpaNe gauravam / na cAsatya tivyAptirarthAntaratA vA niviSayatvAdasacchabdasya / prapaJcavyatirikta satpratiyoginoranyonyAbhAvasvarUpabhedayorasatvAt / vimataM sadanyat vAdhyatvAt yannavaM tannavaM yathA sata sadabhedazcAnumAnAta prAgeva sati prsiddhH| rajate pratyakSasiddhasya hetoya'tirekazceti na vyaaptigrhaanuppttiH| arthApattirapi pramANam anyathA vAdhAnupapatteH pratyakSatvAnupapattezca / na tAvatsaM vidiva svaprakAzaM rajataM, jJeyatve tu saMvidabhinnatvaM vinA nAparokSa sadasadAtmakatvApAta ityAha-tahIti / pratyakSatvasyAsadvailakSaNyena vAdhyatvasya ca sadvailakSaNyena vyAptatvAt tadanupapattyA tasiddhiH satvasya pratyakSatvenAsatvasya tva. bAdhyatvenAvyAptatvAnna tayostatprayojakatvamiti sadasadvilakSaNasyaiva prtyksstvaadyuppttirityaah-prtykssetyaadinaa| sadasadvilakSaNe vastuni nAradavacanamapi mAnamityAhanAsadrUpeti / ___evamAcAryoktalakSaNasyAnirvacanIyAnumAnasAdhyaparatAmabhidhAya svayaM tatsvarUpamapyAha-athaveti / nanu mithyAtvAnirvacanIyatvayorabhedAdvAdhayogyatvasya mithyAtvapadArthatvAd vAdhAyogyatvarUpasatyapadArthAnyatve nAnirvacanIyanirUpaNe gauravamityAzaMkya mithyAtvAnirvacanIyatvayorbhedAnmevamityAha-etacceti / asato'pi sadanyatvAt tatra lakSaNasyAtivyAptiH zuktirajatAderasatve'pi sadanyatvasaMbhavAt tadanumAnasyArthAntaratA cetyAzaMkyoktalakSaNAzrayAsatyapadArthasyaivAsaMbhavAnmaivamityAha-na cetyAdinA / bhedasya dharmatve svarUtve vAnirddharmake niHsvarUpe vA'sati na tadanyatvamityAha-prapaceti / rajatAderuktAnirvacanIyatve'numAnamAha-vimatamiti / sAdhyAprasiddhayA tadabhAvasyAppaprasiddhasya hetutvAbhAvena vyAptigrahAyogAnna vyatirekitvamityAzaMkyAha - sadabhedazceti / kevalavyatirekiNamanaMgIkurvANaM pratyAha---arthApattiriti / pratyakSatvasyAnyathopapattiM nirAkaroti - na tAvaditi / kiM rajatasya svaprakAza Page #416 -------------------------------------------------------------------------- ________________ tRtIyaH paricchevaH 395 saMvidabhedazca na vAstavo jaDAjaDayoriti kalpitaH / kalpanA ca sadvilakSaNasyeti / . na caivaM saMvida jatayostAdAtmyamAtrasaMbandhaH kalpito'stu duursthvnsptyoriv| ki svarUpakalpanayeti vAcmam vanaspatisvarUpadvayavacchuktirajatayoH svruupennaasNkraaprtiite| mithyAtvameva nirvacanoyatvaM athavA mithyAtvamevAnirvacanIyatvaM tadAhumithyAzabdo vyarthaH apahnavacacano'nirvacanIyatAvacanazceti / __ nanu mithyAtvamatyantAbhAvapratiyogitvaM svasamAnAdhikaraNAtyantAbhAvapratiyogitvaM vA svAdhikaraNatAvacchedena svAdhikaraNavatyatyantAbhAvapratiyogitvaM vA na bhavati ghaTAderapIdRzatvAt / __ nApi svasamAnakAlInasvAzrayavRttyatyantAbhAvapratiyogitvaM pratiyogideze pratiyogikAle tadanupapattaiH anyathA bhAvAbhAvayovirodho dattajalAJjaliH syAt / tvAt pratyakSatvamuta saMvidviSayatvena tatranAdyaH tasya jaDatayA svaprakAzatvAyogAdanabhyupamamAcca / na dvitIyaH rajatasya saMvitsaMbandhaM vinA tadviSayatvAyogAt / AdhyAsikatAdAtmyaM vinA saMbandhAntarasya dunirUpatvAt / sato'satazcAdhyAsAyogAdadanirvacanIyatvasiddhirityarthaH / tahi dUrasthavanaspatyoriva saMvidrajatayostAdAtmyamAtraM kalpitaM na rajatamityata Aha - na caivamiti / asaMkarApratIteriti / vAdhakajJAnAnantaramiti shessH| etaccopalakSaNaM traikAlikaniSedhapratItezcetyapi drssttvym| idAnIM mithyAtvAnirvacanIyatvayorabhedamAzritya mithyAtvamevAnirvacanIyalakSaNamityAha-athaveti / tayorabhede TIkAkRtsaMmatimAhatadAhariti / mithyAtvasyaiva dunirUpatvAnna tadanirvacanIyatvamiti codayati-nanviti / kimatyantAbhAvapratiyogitvaM mithyAtvam. svasamAnAdhikaraNAtyantAbhAvapratiyogitvaM vA, svAdhikaraNatAvacchedena svAdhikaraNavRtyantyaMtAbhAvapratiyogitvaM vA svasamAnakAlInasvazrayavRttyatyantAbhAvapratiyogitvaM vA pratipannopAdhau kAlikaniSedhapratiyogitvaM vA vAdhyatvaM vA jJAnanivartyatvaM vA aprAmANikatvaM vA'vidyAkAryatvaM vA jaDatvaM veti vikalpaM manasi nidhAyAdyatrayaM nirAkaroti - atyntaamaavetyaadinaa| saMyogAdivyavacchedArtha svaadhikrnntaavcchedenetyuktm| saMyogAdyabhAvasya pratiyogyanadhikaraNapradezavRttitvAnna tatrAtivyAptiriti bhAvaH / kalpatra niSedhe'pi hetumAha-ghaTAderiti / paramate satyasyApi ghaTAdeH samayabhedena svAdhikaraNIbhUtabhUtalAdi-pradezaniSThAtyantAbhAvapratiyogitvAmyupagamAt satyatve'pi tadupapattirityarthaH / svAtyantAbhAvasya svasamAnakAle svAzrayadezavRttitvasyAsaMbhavitatvAnna caturtha ityAha - nApIti / asaMbhavAdeva paJcamo'pyanupapanna ityAha - ata eveti / abhAvasya Page #417 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAma ata eva pratipannopAdhau traikAlikaniSedhapratiyogitvaM taditi nirstm| nanvabhAvasya pratiyogisattayaiva virodho na pratiyogineti / na, yadavirahAtmatvamabhAvasya tenaiva tasya virodhAt zuktau pratiyoginaH satvAbhAve tasyAstadadhikaraNatvAbhAvAcca / nApi bAdhyatvaM mithyAtvam / tadyadi vAdhakajJAnaviSayatvam tadA brhmnnytivyaaptiH| atha, bAdhaviSayAbhAvapratiyogitvam / yadi bAdho'bhAbapramAmAtraM tadA ghttaadaavtivyaaptiH| pratipannopAdhau pramAviSayAbhAvapratiyogitvamapi tatraiva gatam / na ca pratipannopAdhirupAdAnaM upAdAne pratItikAlonAbhAvapratiyogitvamasaMbhavItyuktam / atha jJAnanivartyatvaM mithyAtvaM mithyAtvasyaiva jJAnanivartyatvaprayojakatvAt / anyathA''tmano'pi tato nivRtyaaptteH| prapaJcarUpe mithyAtvapratijJAyA jJAnanivartyatvaviSayatve paramate satyasyaiva jJAnanivartyatvena siddhasAdhanAcca / nApyaprAmANikatvaM mithyAtvaM / pramA yadi vidyamAnArthaviSayaM jJAnaM tarhi bhavanmate zukti rUpyAdikaM nAprAmANikam / yadyabAdhitArthajJAnaM tahi sa eva doSaH / na cAvidyA svAdhikaraNe pratiyogisatvenaiva virodho na pratiyogineti nAsaMbhava iti zaMkate-nanviti bhAvAbhAvayoH parasparavirahAtmatva prayuktatvAdvirodhasya naikatra tadubhayasaMbhava ityAha-na yadviraheti / kiJca pratiyono'bhAvasAmAnAdhikaraNyamabhyupetya tatsatvaniSedho'nupapannaH satvAbhAve tasyaivAsaMbhavAdityAha-zuktAviti / SaSThamapaH dati--nApIti / ki bAdhyatvaM bAdhakajJAnaviSayatvaM bAdhaviSayAbhAvapratiyo gatvaM vA? Adya brahmaNo'pi zuktyAdyanugatasattAtmakatvAt sarvabhramAdhiSThAnatvAcca vAdhakajJAnaviSayatvamiti tatrAtivyAptirityAha-tadyadAti / dvitIya mutthApayati--atheti / vAzabdena kimabhAvapramocyate pratipannopAdhAvabhAvapramA vobhayathApi paramate ghaTAdAvativyAptirityAha-yadItyAdinA / tatraiva gatamiti / ghaTAdeH kAlabhedena svAzrayabhUtalAdau pramoyamonAbhAvapratiyogitvAdityarthaH / pratipannopAdhipadenopAdAnasya vivakSitatvAnna ghaTAdAvativyAptirityAzaMkyAsaMbhavena pariharatina ceti / saptama mUtthApya tasya mithyA prayojyatvAlna svayaM mithyAtvamityAha-athetyAdinA / mithyAtvasya jJAnanivartyatvAprayojakatve vAdhakamAha-anyatheti / tata iti / jJAnAdityarthaH / jJAnanivartyatvameva mithyAtvamityatyupagame satyasyApi prapaMcasyezvarajJAna. nivartyatvAbhyupagamAt siddhasAdhyatA cetyAha-prapaJceti / aSTamamapavadati-nApIti / aprAmANikatvaM nAma kiM pramA'viSayatvamutApramAviSayatvam ? Aye kiM pramApadena vidyamAnArthamAtrajJAnaM vivakSita mutAbAdhitArthajJAnaM ? Aye'saMbhavaH ityAha--yadIti / tadyadi vAdhakajJAnaviSayatvamityAdinA vAdhyatvasya dunirUpatvoktestatpratiyogikAbAdhitatvamapi Page #418 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 397 kAryatvaM mithyAtvam / avidyAdestadabhAvAt / nApi jaDatvaM prapaJcasya tatsAdhane siddhasAdhanAditi / ucyte| mithyAtvanirvacane siddhAntaH / svasamAnakAlInasvasamAnAdhikaraNAtyantAbhAvapratiyogitvameSa mithyaatvm| na ca virodhaH zuktAvanubhavadvayopanItayorubhayorapi vidyamAnatvenAbhAvasya svasamAnasattAkapratiyogivirodhisvabhAvatvAditi pratiyogisatvavirodhitava / zuktoM pratiyogisatvAbhAve'pi sA tadadhikaraNameva / tatra tasya vidyamAnatvAt tacca satvAdanyadityuktam / na ca syogaadaavtivyaaptiH| ekAvacchedenaiva svasamAnAdhikaraNatvasyAbhAve vivakSitatvAt / navInoktA satyativyAptinirastaiva / asato nirdhikrnntvaacc| nanu rajatAtyantAbhAvo na paramArthaH sasaMbandhikapadArthasyAbhAvasya pratiyogisamAnasvabhAvatvAt pratiyoginazca sadvilakSaNatvAt / ata eva na vyAvahArika: tathetyAha-tahIti | dvitIye kimasagjJAnamapramA vAdhitArthajJAnaM vA ? nAdyaH asaMbhavAt / dvitIye tUkta eva doSa iti bhaavH| navamamavidyAtatsaMbandhajIvatdAdAvavyAptyA dUSayati-nacAvidya ti / dazamaM dUSayati-nApIti / jaDatvaM nAma jJAnAnyatvaM tatprapaJce'pISTamityarthaH / AropyAbhAvo'dhiSThAnAtiriktamatena tAvallakSaNamAha- uccata iti ! bhAvAbhAvayorekatra virodhAdasaMbhava ityuktamapavadati--na ceti / yaduktaM zuktI svasatvAbhAve tasyAstadadhikaraNatvamevAyuktamiti tatrAha - zuktAviti / nanu satvameva vidyamAnatvamiti kathaM satvAmAve vidyamAnatvaM rajatasyeti tabAha tacceti / dezakAlAdisabandhitvamAnaM vidyamAnatvaM satvaM tu bAdhAyogyatvamiti tayorbhedaH sAkSiviveka evokta ityarthaH / paramate sato'pi saMyogAdetalakSaNasatvAt rajatAdeH satve tadupapattirityAzaMkya saMyogatadabhAvayoH pradezabhedena vyadhikaraNatvasyAvazyakatvAnna tatra vivakSitalakSaNamityAha--na ca saMyogeti / tahiM rajatasya navInAbhimatAsatve'pi tadupapattirityAzaMkyAha -navIneti / asati dharmamAtrAsaMbhavasyoktatvAnna ttraativyaaptirityrthH| parAbhitAsato niradhikaraNatvAdabhAvasamAnAdhikaraNatvaghaTitalakSaNaM tatra netyAha- asata iti / ___ zuktAvanirvacanIyarajatAbhyupagame tadatyantAbhAvasya tatra dunirUpatvAdasaMbhava iti codayati--nanviti / kiM zuktau rajatAtyantAbhAvaH paramArtha uta vyAvahArikaH prAtibhAsiko vA? nAdyaH ityAha--rajatAta / sasambandhIti hetugarbhavizeSaNaM nirUpakasya satvAbhAve nirUpyasya satvamanupapanna vandhyAputrapANDityavadityarthaH / Page #419 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm tasya kalpitatve ca rajataM paramArthaH syAt / vyadhikaraNadharmAvacchinnaHbhAvasvokAraH atha pratiyogitAvacchedakadharmasamasatvamevAbhAvasya anyathA gavi zazazRMgaM nAstIti shshiiytvaavcchinnshrRNgprtiyogikaabhaavprmaanupptteriti| na, tatrApi zRMgasyaiva pratiyogitvAt / tasya ca satvAt / pratiyoginaH satvamAtrasyaiva hyabhAvasatvaprayojakatvaM na tu tenAkAreNa satvasya / kizca tAdRzI pramA na saMbhavati abhAvadhIsAmagrIvirahAt / pratiyogini pratiyogitAvacchedakaviziSTapramAyA abhAvadhIkAraNatvAt / nirdharmakabrahmaNo'pi pAramArthikatvAkAreNAtyantAbhAvapratiyogitvAcceti / maivaM / gavi zazazRGga nAstItyanubhavastAvat sarvAnubhavasiddhaH / na ca zazazRGgasyAsato'bhAva ityuktam / na ca gozRGge zazIyatvAbhAvaviSayo'yamanubhavaH zRGgasyaiva pratiyogitvAnubhavAt / anubhavasya vyAkhyAnAnahatvAt ataH shshiiytvaavcchinnshRNgprtiyogiko'ymbhaavH| na caabhaavdhiisaamgrovirhH| pratiyogini pratiyogitAvacchedakajJAnasyaiva hyabhAvadhIhetutvaM na tu tadvaiziSTayajJAnasyApi gauravAt / na caivaM nirvikalpakAdapyabhAvadhIprasaMgaH tvadabhimatanirvikalpakasyaivAsatvAt / dvitIyaM dUSayati-ata eveti / abhAvasya pratiyogisamAnasvabhAvatvAt prtiyoginshcaavyaavhaariktvaadityrthH| na tRtiiyH| rajatapratibhAsakAle tadabhAvApratibhAsAditi bhAvaH / uttarakalpadvaye doSAntaramAha--tasyeti / abhAvasya na pratiyogisamasatvaniyamaH yenAnirvacanIyAbhAva: paramArtho na bhavet kiMtu pratiyogitAvacchedakasamAnasatvameva / tatazca sadrajataM neti pratIte rajatabhAvasya satvAvacchinnarajatapratiyogikatvAt satvasya cAdhiSThAnAtmarUpatayA paramArthatvAdrajatAbhAvo'pi tatheti siddhAntI zaMkate -atheti / lAyavAt pratiyogisamAnasvabhAvAbhyupagame zazIyatvAvacchin-zRGgasyAsatvAt tadabhAvo'pi tatheti tatpratIte: pramAtvaM na syAdityAha--anyatheti / zazazRGga neti pratItiH prametyaGgIkRtya tatra pratiyoginyabacchedakadharmasaMsargasyAsatve'pi pratiyogino gavAdiSu satvAt tadabhAvasatvo pattiriti parihati- na tatra pIti / .. nanvavacchedakadharmavattayA pratiyogino'satvAtkathaM tadabhAvasya satvamityata Ahapratiyogina iti / : aGgIkAraM parityajati-kiMceti ! prakRte yadvirahAt sAmagrI virahastatkAraNamAhapratiyoginIti / rajatasya satvaviziSTatayA niSedhapratiyogitvena mithyAtve'tiprasaGgazce. tyAha-brahmaNo'pIti / viklpaashtvaannaitdityaah-maivmiti| kiM gavi zazazRGgaM nAstI. Page #420 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH .na ca ghaTaghaTatvayoH svatantropasthitau ghaTaghaTatve na sta iti dhIH syAt / na tu ghaTatvasya pratiyogivizeNatayA bhAnamiti vAcyam; svatantropasthitayorapi vizeSaNavizeNyabhAvasya bahuzo daSTatvAt / tatra niyAmakameva prakRte'pi niyAmakam / ___astu vA pratiyogini tadavacchedakavaiziSTayajJAnaM tajjJAnamAtrasyava lAMghavenAbhAvadhIhetutvAt / anyathA yasya kadApi rajataM nAstyeva tasyAnAptavAkyAdarajate madIyaM rajatamiti bhrame AptavAkyAta madIyaM rajatamidaM na bhavatIti pramA na syAt / ___ na ca tatra madIyatvasyaiva niSedhaH tasya tatra satvAta / madIyaM rajataM na bhavatIti tasya pratiyogivizeSaNatvAnubhavAcca / ata eva madIyamidaM rajataM na bhavatIti niSedha iti pratyuktaM madIyatvAbhAvAda vA rajatatvAbhAvAdvA Aptenetthamuktamiti jijJAsAbhAvaprasaGgAcca / tyanubhava evApalapyate kiM vA tasyAsatpratiyogikAbhAvagaucaratA'stItyanubhavagaucaratvamucyate uta gozRMge zazIyatvAbhAvagocaratvaM klRptakAraNAbhAvAttatpramAtvAnupapattirvA ? nAdya ityAha-gavIta / dvitIyastvanupapanna: asatpratiyogikAbhAvanirAsAdityAha-na ceti / abhAve zRGgapratiyogitkatvAnubhavavirodhAnna tRtIyo'pItyAha-na ca gozRGga iti / kastaharyetadanubhavaviSaya ityata Aha-ataiti / caturtha nirAkaroti-na cAbhAveti / prati. yogitadavacchedakayoH svarUpeNAvagatayostadvaiziSTyapratIti vinA'bhAvAnavamAdarzanAt tadvaiziSTyadhIreva naabhaavdhiiheturityrthH| ghaTaghaTatvagocaranirvikalpake satyapyAbhAvadhiyo'nudayAt tadvaiziSTyadhIrapi tatra heturityAzaMkya tAdRzanirvikalpakasya DulidugdhatulyatvAnmaivamityAha-na caivamiti / abhAvabuddheH prathamaM niyamana pratiyoginyavacchedakavaiziSTyabhAnAbhAve ubhayorapyabhAvapratiyogitayaiva taddhogocaratA syAt nAnyatarasyAnyataravizeSaNatayetyAzaMkyAhana ca ghaTeti / bahuzo dRSTatvAditi / govatsayoH svAtantryeNAnubhUtayoH smRtayorvA savatsA gaurdhAvati savatsA gaurneti vaa'nubhdrshnaadityrthH| - idAnIM pratiyoginyavacchedakavaiziSTyajJAnamevAbhAvapramAhetuH na tu tatpramApi gauravAt / tatazca gozRMge zazIyatvavaiziSTyasyAsatve'pi tajjJAnasyAhAryAroparUpaparokSabhramasya saMbhavAcchazIyatvaviziSTazRGgAbhAvapramA ghaTata ityAha-astuveti / avacchedakavaiziSTyapramAyA hetutve doSAntaramAha-anyatheti / arajata iti svakIyaraMgAdAvityarthaH / tvadIyaM rajatamidaM na bhavatItyAptavAkyaM na viziSTaniSedhaparaM kintu vizeSaNasya vA vizeSyasya vA niSedhaparamityAzaMkya kramaiNa dUSayati--na cetyAdinA / ata eveta / madIyatvasya prtiyogivishessgtvenaivaanubhvaadityrthH| viziSTAbhAvapratipattyabhAve'nantarabhAvitajjijJAsApi na syAdityAha - madIyatveti / 51 Page #421 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm kiJca yatra viziSTAbhAvatAtparyajJAnaM zrotuH tatra tsyaivaavshyktaa| athavA pratiyogitAvacchedakasya pratiyogini vaiziSTayamAtramapekSitam / na tu tasya dharmatvabhapi ghaTatvAdiniSedhAbhAvaprasaGgAta ghaTatvatAyA api ghaTaghaTitasvarUpatvena tasminnabhAvAt / asti ca rajate'ghiSThAnasvarUpasattAvaiziSTayaM pratiyogisamAnasvabhAvam / rajatAbhAvazvAdhiSThAna Atmani paramArtha eva prtiyogitaavcchevksmaansvbhaavtvaat| tasya ca sadrUpAtmanaH paramArthatvAt / - anyathA zrutipramitaprapaMcAbhAvavAstavatvAnupapatteH aparamArthatve tasyApi viziSTAbhAve tAtparyagrahaNasaMbhavAcca taddhIrAvazyakItyAha-kiM ceti / pratiyogitAvacchedakaviziSTapratiyogipramAyA abhAvadhIhetutve'pyadhiSThAnasatvAvacchinnAnirvacanIya. rajatAbhAvapramA ghaTata ityAha-athaveti / nanu pratiyogivRttidharmasyaiva pratiyogitAvacchedakatvaniyamAt kathamadhiSThAnabhUtasattvasya rajatapratiyogitAvacchedakatvamityata Aha--pratiyogiteti / mAtraco'rthamAhanaviti / gauravAdityarthaH / kiJca ghaTatvaM paTe neti niSedhe kiM ghaTaH pratiyogitAvacchedakaH ghaTatvatA vA ? Aye tvanmate taniSedhAyoga ityAha--ghaTatvAdoti / dvitIye'pi ghaTetarAvRttitve sati sakalaghaTavRttitvarUpaghaTatvatAyAH sakhaNDatayA ghaTAdighaTitatayA ghaTatvadharmatvAyogAduktadoSApAta ityAha-ghaTatvatAyA iti / rajate'dhiSThAnasattAvaiziSTayasya vAdhyatayA tatra na tadvaiziSTayapramA saMbhavatItyAzaMkyAha -asti ceti / avAdhitArtharUpapratiyogitAvacchedakavaiziSTayajAnagataM pramAtvaM nAbhAvapramAyAmupayujyate gauravAt kutrApyasaMpratipattezca / kintu tatsaMbandhavati tatprakArakatvarUpapramAtvameva tatropayujyate / tadihApyasti / rajate svasamAnasattAkAdhiSThAnasatvavaiziSTayAbhyupagamena tajjJAnasyoktapramAtvasaMbhavAdityarthaH / rajatAbhAvajJAne'pi tAdRzameva pramAtvaM syAdityAzaMkya' viSayabAdhAbhAvAdabAdhitArtharUepramAtvaM ghaTata ityAha-rajatAbhAvazceti / nanu satvaviziSTarajatAdhikaraNe kathaM tatkAlInatadabhAvasya pAramArthikatvamiti tatrAha-pratiyogiteti / rajatasya tatra satvavaiziSTayasya cAparamArthatvAt vAstavatadabhAvAvirodhAditi bhaavH| advaitamate'vacchedakasatvasya bhAvarUpasya kathaM paramArthatetyatrAha-tasya ceti / abhAvasya pratiyogisamAnasvabhAvatvameva lAghavAt tatastasya vAstavatvAyoga ityAzaMkyAha-anyatheti / kalpitaprapaJcAbhAvasya neha nAnetyAdizrutiprameyatayA vAstavatvAnnoktalAghavAvatAra iti bhAvaH / uktalAghavabalAt prapaJcAbhAvo'pyaparamArthaH kinna syAdityata Aha--aparamArthatva iti / Page #422 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 401 niSedhaprasaMgAt / evaM tasya tasyApoti niSedhAnavasthA gauravaM ca prAmANikatvAnna dossaay| nanu vyadhikaraNadharmAvacchinnapratiyogikAbhAvo na svAdhikaraNe pratiyogisatvavirodhIti cet / na, satvAvacchinnapratiyogikAbhAvasya svAdhikaraNe pratiyogisatvavirodhitvAt / yattu nirdharmabrahmaNo'pyevamatyantAbhAvapratiyogitvamiti tathApi tasyAdhikaraNAbhAvAt / tasmAt pradezabhedena svAdhikaraNavRttyatyantAbhAvApratiyogi zuktirajataM svasamAnakAlInasvasamAnAdhikaraNAtyantAbhAvapratiyogi dRzyatvAt saMyogAdivat / anyathA rajattasya zuktau kAlikaniSedhAnupapatteH prapaJco'pi pakSatulya iti na vyabhicAraH na brahmaNi hetuH / na ca pradezavRttitvamupAdhiH / uktatarkAta pakSe nanu pratiyogitAvacchedakasamAnasvabhAvAbhAvakalpanamapi gauravadoSaduSTamiti netyAha--gauravaM ceti / nanu gavi satyapi zRGge yathA gavi zazIyatvAvacchinnaMzRGgAbhAva evaM zuktI satyapi rajate vyadhikaraNasatvAvacchinnatadabhAvo ghaTate / tatazca rajataM na sadvilakSaNamiti zaGkate-nanviti / vizeSyavati viziSTaniSedhasya vizeSye vizeSaNAbhAvaprayuktatvAd vidyamAne rajate satvAbhAvAdeva tadviziSTaniSedha iti rajate sadvailajhaNyasiddhirityAha-na satveti / nanvevaM satvaparijJAne tadavacchinnatayA svAdhikaraNaniSThAtyantAbhAvapratiyogitvarUpamithyAtvaparijJAnaM tajjJAne ca tadanyatvarUpasatvaparijJAnamitItaretarAzraya iti cenna; AtmasvarUpAkhaMDasatvasya mithyAjJAnaM vinApi jJAtuM zakyatvAdadhiSThAnajJAnAniva~svalakSaNavAdhAyogyatvarUpataTasthalakSaNasyApi tannirapekSatvAcceti bhAvaH / brahmaNi paroktAtiprasaMgamanUdya svasamAnAdhikaraNeti vizeSaNAttannirAsa ityAhayattvityAdinA / ata eva satvAvacchinnapratiyogikAbhAvapratiyogitvameva mithyAtvalakSaNamastu kiM svasamAnAdhikaraNetyAdineti-nirastam / tasya brahmaNyativyAptivArakatvAt / satvAvaclinnapratiyogikAbhAvatvasya vizeSaNamuktatvAcca / atrAyaM lakSaNaniSkarSaH-ekAvacchedena svasaMsRjyamAnAdhikaraNe vartamAnasvasaMsRSTAvacchinnapratiyogikAbhAvapratiyogitvaM mithyAtvamiti / tena satyatve saMyogAdivat pradezavRtyatyantAbhAvapratiyogitvena ghaTAdivatsAmayikAbhAvapratiyogitvena nRzRGgavadarsasRSTavyadhikaraNadharmAvacchinnapratiyogikAbhAvapratiyogitvena ca na lakSaNaparyavasAnamiti draSTavyam / rajatasyoktalakSaNavatve mAnamAha-tasmAditi / saMyogAdivatpakSasya satve'pi pradezavRtyatyantAbhAvapratiyogitvopapatyArthAntaravAraNAya prdeshbhedenetyaadivishessnnm| svasamAnakAlIneti / svasaM. sRjyamAnAdhikaraNe vartamAnasvasaMsRSTAvacchinnapratiyogikAbhAvapratiyogItyarthaH / tatazca na sAmayikAbhAvapratiyogitvAdinA'rthAntaratvazaGkAvakAzaH / na brahmaNIti / dRzyatvaM nAma Page #423 -------------------------------------------------------------------------- ________________ 402 saTIkAdvaitadIpikAyA sAdhyasya nizcitatvAt / ata eva mithyAtvaM prtykssmityaahuH| AropitAbhAva adhiSThAnameva anye tvAropitasyAbhAvastadadhikaraNe tasmAna bhidyate adhikaraNabhinnasattAkapratiyogikAbhAvasyaivAdhikaraNAda bhedAt / na cAbhAvasthAdhikaraNA de pratiyoginastaddheda eva lAghavAt prayojaka iti vaacym| tathAtve prapaJcAbhAvasya brahmaNo'tireke tasyAdvitIyatvAvadhAraNabahuzrutivirodhaprasaGgAt / zrutirbhAvAdvaitapareti cet na, dvaitamAtrasya tatra niSedhAvagamAt / saMkocakAbhAvAcca / kiM cAbhAvasya brahmaNi satyatve dRzyatvahetostatra vybhicaarH| adRzyatve cAsvaprakAzasya tasyAbhAva eva / brahmaprakAzasyApi tadaviSayatve'sarvazaM brahma syaat| brahmaNo'pi vyAvRttatve svarUpavyAghAtAcca / sapratiyogikAbhAvasya darzanaviSayatvaM darzanaM ca brahmAtmakamiti na tasya tadviSayatvamiti vakSyata ityarthaH / saMyogAdAvavyApyavRttitvamupAdhimAzaMkyAnukUlena tarkeNeti nyAyAt tasyAnupAdhitvamAha na ca pradezeti / ata eveti / yato rajatAbhAvastatkAlInatayA tadadhikaraNe'nubhUyate'to nedaM rajatamiti vAdho'pi mAyAmayatvameva sRcayatIti tatpratyakSatvaM paJcAdikAkRta aahurityrthH| / adhiSThAnAtiriktAropyAbhAvastatra paramArtha ityaruciM darzayan pakSAntaramAha-anye viti / amAvasyAdhikaraNabhinnasattAkapratiyogikatvaM nAdhikaraNAd bhede prayojakaM kintu . lAghavAdadhikaraNabhinnapratiyogikatvamevetyAzaMkya zrativirodhAnnoktalAghavAvatAra ityAhana cAbhAvasyetyAdinA / brahmAtiriktAbhAvasya satve'pi sato bhAvAntarasyAbhAvAttatparazrutena virodha iti zaMkate-atiriti / ekamevAdvitoyamityAdau niSidhyamAnadvaitavizeSaNatayA bhAvatvAzravaNAt dvaitamAtraniSedha eva ityAha-na teti / uktalAghavAcchU tirbhAvadvaitaniSedhaparatayA nIyata ityAzaMkyAha-saMkocaketi / lAghavatarkAccha tisaMkece brIhIna prokSatItyAdArapi lAghavAt trayANAmeva brIhINAM prokSaNAdiprasaGgAditi bhAvaH / kiJcAdhiSThAnAtiriktAbhAvasya mithyAtve niSedhAnavasthApAtAt satvameva vAcyaM tathA ca sa ki dRzyaH adRzyo vaa| ___ Aye mithyAtvasAdhakatayA sarvasaMpratipannadRzyatvahetostatra vyabhicAra ityAhakiM ceti / dvitIye mAnAbhAvAt sa eva na siddhayedityAha-adRzyatva iti / brahmAti... riktasya tadadRzyatve tasya sArvajyamapi na syAdityAha-brahmeti / kiM ca satyAdivAkye trividhaparichedarahitasyaiva brahmatvena lakSitatvAt tadatirikta vAstavAbhAvAbhyupagame tadvirodhazca syAdityAha-brahmaNo'sIti / adhiSThAnAtiriktAbhAvasya ., pAramArthikatvamapyayuktamityAha-sapratiyogi keti / Page #424 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 473 pratiyogisamAnasvabhAvatvaniyamAcca / kiM ca zuktau pratIyamAnarajatasya rajatamiha nAstIti svarUpeNa niSedho dRzyate / sa cAbhAvo na vAstavo vyAvahAriko vA arthakriyAyogyarajatAbhAvasya tadayogAdityuktam / tatazcAdhikaraNabhinnasattAkapratiyogikatvaM yasya sa evAbhAvo'dhikaraNAd bhidyata ityAropisyAbhAvaH svAdhikaraNAnna bhidyte| ghaTAdyabhAvastu bhUtalAd bhidyate ghaTabhUtalayoH sAmAnAdhikaraNyAnubhavAbhAvena tadbhadasyApi stvaat| ata eva ghaTAdau zuktirajatAbhAvo'pi bhinna eva / kathamekapratiyogikAbhAvadvayaM ? anubhavavalAdekasyAnyonyAbhAvasya bhedavadatyantAbhAvasyApi tdupptteH| dhvaMsasya dvaividhyanirUpaNam evaM dhvaMso'pi dvividhaH ghaTAdidhvaMsArthaM pravRttidarzanana tadadhiSThAnAdanyasya bhUtalAdivRttarekasya tadadhiSThAnAbhinnasattAkapratiyogikatayA tadadhiSThAnAtmanazcAparasya pramANasiddhatvAt / na ca pratiyogino dhvNkaaliintvaanuppttiH| adhiSThAne tatkAlInatvasyAva na cAbhAvasya pratiyogitvAvacchedakasamAnasvabhAvatvameveti vAcyam gauravAcchazazRGgaM nAstIti pratItestadastitvajJAnavanniviSayatvAcceti bhAvaH / ki ca rajataniSedhe na satvaM pratiyolitAvacchedakaM yena tasya pAramArthikatA syAdityAha-kiM ceti / niSedha iti traikAlika iti shessH| tataH kimityAzaMkya tasyAdhiSThAnAtiriktasya prAtibhAsikatvAyogAt pAramArthika vaM vyAvahArikatvaM vA vaktavyaM tadubhayamapyayukta pratiyogivirahAtmakAbhAvasya pratiyogisamAnasvabhAvatvAdityAha-sa ceti / phalitamAha-tatazceti / rajatasthitidazAyAmidaMrajatayorbhedasya satvenAnanubhavAdidaM rajatamiti sattakyAnubhavAcca rajatasya nAdhikaraNabhinnasatAkatvaM tatastadamAvo nAdhikaraNAd bhidyata ityAha-ityAropitasyeti / AropyAbhAvasyAdhiSTAnAtmakatve'nupalabdhipramANasya kutropayoga ityAzaMkya tadviSayamAha-ghaTAdyabhAvastviti / sAmAnAdhikaraNyAnubhavAbhAvenetyetada To bhUtalaM neti bhedasattAnubhavasyApyupalakSaNaM, evaM tarhi ghaTAdAvapi rajatAdyabhAvo'dhikaraNAd bhidyatetyAzaMkyeSTApattimAha-ta eveti / . nanvekasya pratiyogino'dhiSTAnAtmaka eko'tyantAbhAvaH aparazca ghaTAdau abhAvAtmaka ityatyantAbhAvadvayamanupapannamityAzaMkya ghaTabhedapratiyogikabhedastatpratiyogyadhikaraNAtmakaH / paTAdau tvabhAvAtmaka ityanubhavabalAdyathA'nyonyAbhAvadvayamekapratiyogikaM, tthaatyntaabhaavdvymviruddhmityaah-kthmeketyaadinaa| AropitAtyantAbhAvasya dvaividhyavattaddhvaMsAnyonyAbhAvayorapi nyAyasAmthAd dvaividhyamityAha-evaM dhvNso'piityaadinaa| svaSTArtho'yaM grnthH| dhvaMsAtyantAbhAvAnyonyAbhAvAnAmabhedasya viruddhatvAt kathamekasyAdhiSThAnasya tritayAtmakatvamityAzaMkyAdhiSThAne tadAtmakatvasya prAmANikatvAt Page #425 -------------------------------------------------------------------------- ________________ 404 saTIkAdvaitadIpikAyAm zyakatayA tadatiriktadhvaMsasyaiva tadasamAnakAlonatvaniyamAt / evmnyonyaabhaavo'pi| na caivamabhAvasAMkaryadoSaH kvacittasya prAmANitvAt kvacit tavApi tasyeSTatvAt / nanu zuktyavacchinnacaitanyAdhikaraNatayava tadabhAvapratIteH kathamabhAvasya tavAtmatvaM ? tasya bhramatve vA na tadabhAvasya tadAtmatvaM pramANAbhAvAditi ceta na: gukto rajataM nAstIti niSedhAvagamasya ghaTApyantAbhAve ghaTo nAstIti buddheriva tavadhikaraNatvAMze bhramatve'pi tatsaMbandhyabhAvAMze abhramatvAt / na caivaM bhAvasyAbhAvazabdaH paribhASAmAtraM nAstibuddhiviSayatvapratiyogisa. svavirodhitvAbhyAM tasya pribhaassaamaatrtvaanupptteH| vastutastu bhUtalAdAvapi ghaTAdyabhAvazcaitanyame ta ya tadbhede pramANAbhAvAt / anyathA bhUtalAdo ghaTAdisatvAnupapatteH ghaTakAle'pi tatra tadabhAvasyAvazyaka sapratiyogikasvabhAvAbhAveSvevoktavirodha ityabhipretyAha-na caivamiti / kiM ca parairapyekasya ghaTasya prAgabhAvadhvaMsAtyantAbhAvatyaMtAbhAvadhvaMsaprAgabhAvAtmatvAGgIkArAnna doSa ityAha-kvaciditi / nanu zuktau rajataM nAstIti buddhiH pramota bhramaH Aye'dhiSThAnasyAbhAvAdhAratvapramAviruddhaM tadabhedAbhidhAnamityAha-nanviti / dvitIye rajatAbhAvasyaivAsiddherna tasyAdhiSThAnAbheda ityAha-bhramatveveti / adhiSThAnAtiriktAbhAvasya durnirUpatvenAbhAva. buddherAdhArAdheyabhAvAMze'pramAtvAnnoktadoSa iti sadRSTAntamAha-na zuktAviti / na ca dhaTAbhAvo'pi ghaTAbhAvAzraya iti vAcyam / ekapratiyogikAtyantAbhAvadvayAbhAvAt svasyApi svavRttitvAnupapattezceti bhaavH| adhiSThAnamAtrasya parairapyabhyupagamAnna vivAda ityAzaMkya tatiriktAbhAvanirAkaraNena tasyaivAbhAvatvaprayojakarUpatvaprasAdhanAnmavamityAha-na caivmityaadig| adhiSThAnAtirikeNAropyAbhAvasya dunirUpatvavadbhUtalAdAvapi caitanyAtirekeNa ghaTAdyabhAvasya dunirUpatvAt sarvatraikameva caitanya dhaTAdivirahAtmanA'bhAvabuddhayAlambanam / evaM ca nAbhAvavaividhyamapi kalpanIyam anupalabdhipramANAMgIkaraNaM tu atiriktAbhAvAbhyupagamavAdenetyabhipretyAha-vastutastviti / pramANabhAvAditi / ghaTo nAstotyAdibuddhezcaitanyarUpAbhAvaviSayatvenopapatteriti bhAvaH / bhUtalAdau ghaTAdisamAnasattAkAbhAvAbhyupagame doSamAha-anyatheti / pratiyogikAle tadadhikaraNe tadabhAvAbhAvAddhaTAdisattvopapattirityAzaMkyAha-dhaTakAle pIti ayamabhisaMdhiH-asti hi ghaTAnayanAt pUrvaM bhUtale tadabhAvaH sa ca pratiyogisamavadhAnakAle'pi tatra vaktavyaH tasya nitytvaanisskriytvaacc| tatkAle vinAzagamanayoranupapatteH tatra tasya vidyamAnatve'pi tatsaMbandhAbhAvAnna pratiyogino virodha iti cet, na Page #426 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 405 tvAt / tasmAt prapaJcasyAtyantAbhAvo bhedo nivRttizcAdhiSThAnacaitanya miti sthi m| tatsaMbandhaM dinA tatra vidyamAnatvAyogAt samayAntare'pi tasya tatra saMbandhAbhAvaprasaGgAcca / na ca samayAntare saMbaMdhAMtaraM jAyata iti zakyaM vaktam / abhAvasya janyadharmAnAzrayatvAt / nanvatyantAbhAvaH samayavizeSamapekSyAdhikaraNasaMsargisvabhAvaH na sarvadeti cenna atyantAbhAvatadadhikaraNasvarUpayoH samayavizeSAnapekSatvAt / tadapekSatve ca kAryatvaprasaMgena tattatsvarUpatvAnupapatteH / samayavizeSo'pi yadi pratiyogikAlAdanyakAlatvaM tadA pratiyogikAle kutrApyatyantAbhAge na syAt / anyazca vizeSo dunirUpaH / astu pratiyogidezAnyadeza evAtyantAbhAvasaMbadha iti / tnn| ghaTasaMbandhasaMsargAtpUrva bhUtalAdeH pratiyogidezAnyatvena tatkAle'pi tadanyatvAnapAyAt / anyathA tadevedamiti pratyabhijJA. virodhAt pratiyogidezAnyatvasya pratiyogisannidhAne vinAzagamanayoranupapattezca / yadapyabhAvabhUtalayoviziSTapratItijananayogyatvaM saMbandha iti / tnn| ghaTavatyapi tatprasaGgAt / yogyatAyA yAvatsvarUpaM satvAdabhAvatvasya dunirUpatvAcca / kiM cAtyantAbhAvasya pratiyogivirahaikasvabhAvatve praagbhaavvtprtiyogikaaliintvaanuppttiH|tdbhaavsy ghaTAderjanyatvena prAgabhAvavadanityatvaprasaMgazca / janyAbhAvapratiyogitvasyaivAnityapadArthatvAt / svajanyAbhAvapratiyogitvasyaiva tatve gauravAt / idamatra sarvadA nAstIti buddharabhAvo naastiitivdnythaivoppttH| __ nanu siddhAnte'pi brahmaNo ghaTAdyabhAvatve ghaTAderapi tadabhAvatvAjjanyatvAcca brahmaNo'pyanityatvApAta iti cenna dharmisamasattAkasyaivAnityAbhAvapratiyogitvasyAnityapadArthatvAt / anyathA''ropitadhvaMsapratiyogitvasya sarvatra sulabhatayA nityapadArthAbhAvApAtAt / brahmaNi ghaTAdivirahAtmatvaM na dharmisamasattAkamiti noktdossH| tasmAd bhUtalAdAvatiriktAbhAvAGgIkAre ghaTAdisatvAyogAccaitanyameva tatrAbhAvabuddhayAlaMbanam / etena mRdAdau ghaTAdyabhAvabuddheH sAmayikAbhAvaviSayatvasaMbhavAnna sarvatrAbhAvabuddhezcaitanya. viSayateti nirastam, uktanyAyena tatrApi caitanyAtiriktAbhAvasya durnirUpatvAt / yattu bhUtalAdikameva ghaTAdyabhAva iti / tnn| tathAtve tatra kadApi ghaTasatvAnupapatteH pratiyogisatvAvirodhino'bhAvatvaM pAribhASikameva / nAstIti buddherekvissytvesNbhvtynntvissytvklpnaayogaacc| evaM ghaTAdidhvaMso'pi caitanyameva avidyAnivRttivat tasyAtmarUpatve'pi sAdhyatvasaMbhavAt / nanvevaM ghaTavati ghaTAbhAvabuddhiH pramA syAt zuktirajatAderiva ghaTAdeH kAlikaniSedho vyavahArakAle'pi syAt / pratibandhakavatyapi kAryaM syAditi cenna / atiriktA Page #427 -------------------------------------------------------------------------- ________________ 406 saTIkAdvaitadIpikAyAm kalpitasyAbhAvaH adhiThAnameveti siddhAntapakSaH bAdhakapratyakSaM mithyAtve pramANamiti datAmAcAryANAmadhiSThAnameva kalpitAtyantAbhAva iti matam / zrutirapi 'prapaJcopazamaH zivo'dvaitaH svaprakAzamAnanda zUnyamabhavat" 'yatra tvasya sarvamAtmavAbhUdi"tyAdyA brahmaNaH prapaJcAbhAvAtmatvaM darzayati / tathA ca svAnadhikaraNAnadhikaraNAtyantAbhAvapratiyogitvaM mithyAtvam / - bhavati hi zaktirajatasvapnarathAdi svAdhikaraNAnatiriktadezAnadhikaraNakasya svAdhiSThAnIbhUtasvAtyantAbhAvAtmakacaitanyasya prtiyogi| caitanyasya niradhikaraNa. tvAt / na caitat kvacit praabhyupgtpdaarthe'tivyaaptm| nApyAtmani tddhikrnnaaprsiddhH| ata eva na parAbhimatAsati / na caitat pareSAM guNAdivat pAribhASikaM bhAvavAde'pyasya codyasya samAdhayatvAt / kathaM cittava tatsamAdhAnaM nAsmAkaM daMDavAritamiti adhiSThAnacetanyAtirekeNa kasyApyabhAvasya dunirUpatvAt sa eva sarvo'bhAva ityAha- tasmAditi | adhiSThAnasyAropitAbhAvAtmatva pUrvAcAryANAmasaMmatamityAzaMkyAha-bAdhaketi / "nedaM rajatamiti bAdho'pi mAyAmayatvameva sUcayati" ityatra paMcapAdikAkRdbhiHpratipannopAdhau traikAlikaniSepratiyogitvarUpamithyAtvaM bAdhakapratyakSasiddhamityuktaM tadadhiSThAnasyaivAropitAbhAvAtmatve ghaTate'tiriktAbhAvasya SaSThapramANagocaratvAbhyupagamAditi bhAvaH / brahmaNaH prapaJcAbhAvAtmakatvasya zrutatvAdapyevamevetyAha--zrutirapIti / asmin pakSe pUrvoktalakSaNAyogAt kiM mithyAtvalakSaNamiti vIkSAyAmAha-tathAceti / svasya yadanadhikaraNaM tadadhikaraNaM na bhavavi yasyAtyantAbhAvasya tatpratiyogitvaM mithyaatvmityrthH| tatrAtyantAbhAvapratiyogitvamAtrasya satyatvepi saMbhavAtparaM prati tatsAdhane siddhasAdhanatA syAt tannirAkaraNAyAnadhikaraNetyatyantAbhAvavizeSaNam / tathA ca brahmAtiriktAbhAvasya sAdhikaraNatvaniyamAt niradhikaraNasya brahmaNaH prapaJcamithyAtvaM vinA. tadabhAvatvAnupapatterna siddhsaadhntaa| evamapi paramate viyadatyantAbhAvasya niradhikaraNagaganAdirUpAtyantAbhAvapratiyogitvenAMzataH siddhasAdhanatA syAt / tadvAraNAya svAnadhikaraNetyuktam / paramate gaganAtyantAbhAvasya kevalAnvayitayA tadanadhikaraNAprasiddherna tatroktalakSaNasaMbhavaH / atra svAnadhikaraNapadena svAnadhikaraNAdhikaraNatvarahitatvaM vivakSitaM, tatazca paramate ghaTAdyabhAvasya ghaTAnadhikaraNasvAnadhikaraNakatve'pi tadanadhikaraNaghaTAdyadhikaraNakatvAnna ghaTAdau siddhasAdhanateti / atra nAvyAptyAdidoSazaMketyAha-bhavati hItyAdinA / ativyAptamiti / ghaTAdeH satyatvamate svAnadhikaraNadezavRttyatyantAbhAvapratiyogitvaniyamAditi zeSaH / ata eveti / Page #428 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 407 sato vRttimataH svAnadhikaraNAdhikaraNavRtyatyantAbhAvapratiyogitvAt satyasaMbhAvita. dharmasyaiva mithyAzabdArthatvAt / na ca sato'pi niradhikaraNAtyantAbhAvo'stIti vAcyam abhAvarUpAtyantAbhAvadvaye pramANAbhAvAt pratIyamAnastu sAdhikaraNa eva / svAnadhikaraNAvRtisvAbhAvavRttitvaM vA mithyAtvaM tasmAcchaktirajatametadrajatapratiyogikakAdAcitkAtiriktasvAnAdhikaraNAnadhikaraNAbhAvapratiyogi kAdAcitkAbhAvatvAt ghttvt| zuktirajatAtyantAbhAvaH pratiyogyanadhikaraNAnadhikaraNaH asto'pydhikrnnaaprsiddhirevetyrthH| rUpAdiSu panirUpitaM guNatvAdikaM yathA satyamithyAvastusAdhAraNamevametadapItyAzaMkyAha-na caitaditi / satyatvamate ghaTAdAvuktadharmAbhAve'pi kathaM tasya mithyAzabdArthatvamityata Aha-satIti / paramArthatvapakSa ityarthaH / nanu ghaTAdeH satyatve'pi niradhikaraNA. vAntarapratiyogitvenApyuktalakSaNopapattirityAzaMkyAha-na ca sato'vIti / ghaTAdipratiyogikaniradhikaraNAbhAvaH kiM bhAvAntarAtmakaH utAbhAvAntarameva vA ? nAdyaH, niradhikaraNAbhAvarUpabrahmaNi ghaTAderadhyastatvaM vinA tasya tatpratiyogikAbhAvatA'yogAdityabhipretya dvitIye doSamAhaabhAveti / na ca vakSyamANa:numAnameva tatra mAnamiti vAcyam tasyAdhiSThAnAtiriktaniradhikaraNAbhAvaviSayatve gauraveNAprayojakatvAditi bhAvaH / tahi bhUtalAdI pratIyamAnAbhAvasyaiva niradhikaraNatvena ghaTAdAvuktalakSaNopapattirityata Aha-pratIyamAnastviti / ___ adhiSThAnamevAbhAva iti pakSe lakSaNAntaramAha-svAnadhikaraNeti / svasyAnadhikaraNe na vartate yaH svAbhAvastavRttitvaM mithyAtvamityarthaH / atra svAbhAvavRttitvamityukte ghaTAdyatyantAbhAvasya paramate ghaTAdirUpasvAbhAvavRttitvAdaMzataH siddhasAdhanaM syAt tadvAraNAyAvRttIti / evamapyAkAzAtyantAbhAvasyAbRttisvAbhAvarUpAkAzavRttitvamastIti tadvAraNAya svAnadhikaraNeti / AkAzAtyantAbhAvasyAnadhikaraNAprasiddharna tatra saMbhavaH / paramate pRthivItvAdivyAvRttyarthaM dvitIyaM svapadaM pRthivItvAzrayasya ghaTasya pRthivItvAnadhikaraNajalAvRttitvAt svAbhAvatvAt svAbhAvAbhAvatvAcca svapadAbhAve tavRttipRthivItvAdAvapi prasakteH / na ca pratiyoginaH svAbhAvavRttitvamasaMbhavIti vAcyam / adhiSThAnatAzrayasyaivAropitAbhAvatvopapAdanAditi bhaavH| tatra tAvat prathamoktalakSaNamithyAtve mAnamAha-- tasmAditi / khyAtyantaranirAkaraNena zuktau bhAvarUparajatasya saadhittvaannaashryaasiddhiH| etatpadaM pkssprm| rajatapada tu spaSTArtham / etadrajatapratiyogItyukteryaH kAdAcitka 52 Page #429 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm abhAvatvAt dhvaMsavaditi vA zuktirajatatvaM tadrajatAbhAvavRttitvasamAnAdhikaraNaM tadrajatavRttitvAt jnyeytvaadivt| dravyatvAdikaM ca pakSatulyamiti rajatasya svAbhAvavRttitvasiddhau rajatAzrayasya tadabhAvasya pUrvavat tadanadhikaraNAvRttitvaM sAdhyam / ataH zuktau pratIyamAnaM rajataM mithyA'nirvacanIyamiti siddham / ajJAnasyopAdAnatvasamaryanam tatrAnvayavyatirekAbhyAmavidyopAdAnaM; tathAhi-ajJAnaM tAvadanAdibhAvarUpaM varNitaM / tacca zuktyajJAne sati rajataM, nocennetyanvayavyatirekAnuvidhAyi saMyogAdiH tadatiriktaH svAnadhikaraNAnadhikaraNazca yo'bhAvastatpratiyogItyarthaH / atra svapadaM smbhivyaahRtprtiyogiprm| abhA pratiyogotyukte ghaTAdiniSThAtyantAbhAvapratiyogitvenArthAntaratA syAt tannivAraNAya svAnadhikaraNetyA d| evamapi svasamAnAdhikaraNadhvaMsapratiyogitvenArthAntaratA, tadvAraNAya kAdAcitkAtiriktati / ghaTAdau sAdhyavaikalyaparihArAyaitadrajatapatiyogIti / tathA ca ghaTAdeH pakSIkRta rajatapratiyogikakAdAcitkAtiriktadhvaMsapratiyogitvAt tasya svAnadhikaraNAnadhikaraNatvAcca tatra saadhysiddhiH| pakSe tu svapratiyogikakAdAcitkAtiriktasvAnadhikaraNAnadhikaraNazcAbhAvo nAdhiSThAnAdanyaH saMbhavItyadhiSThAnacaitanyasyaiva tAdRzAbhAvatvamAdAya tatpratiyogitvena saadhysiddhiH| paramate gaganAdI siddhAnte cAtmani vyabhicAravAraNAya hetau - kAdAcitketi / prAgabhAvavyAvRttaye bhAvatvAditi rajatAtyantAbhAvasya pratiyogyanadhikaraNaniSThatve niSiddhe'rthAt so'dhiSThAnAtmakatayA siddhayati / adhiSThAnAtiriktAtyantAbhAvasya pratiyogyanadhikaraNaniSThatvaniyamAdityabhipretya punaH prayuGkte-- zruktirajateti abhAvatvAditi / dhvaMsApratiyogyabhAvatvAdityarthaH / ato nAtyantAbhAvAbhAvarUpe ghaTe vybhicaarH| dvitIye lakSaNe'pyAha-zuktirajatatvamiti / pakSIkRtarajatatvAzrayastadrajataM tadabhAvavRttitvasAmAnAdhikaraNyaM rajatasatyatve'pi ghttte| tadAzrayazukteH svAbhAvAbhAvarUpatvAt tadarthaM tadrajateti / zuktirajatamAtravRttidharmasya zuktirajatAbhAvavRttitvasAmAnAdhikaraNyaM zuttirajatasya svAbhAvavRttitvamAdAyaiva siddhayatIti bhaavH| ApaNastharajatAdau vyabhicAravAraNAya taditi vizeSaNam / jJeyatvasya zuktirajatAbhAvavRttimimAtraniSThatvAt, tattitvena samAnAdhikaraNyaM prsiddhm| pakSIkRtarajatatvAzrayasya svAbhAvavRttitvena taniSThadravyatvAderapi tatsAmAnAdhikaraNyamastIti na tatra vyabhicAra ityabhipretyAha-dravyatvAdikaM ceti / evamapi viziSTalakSaNAsiddhimAzaMkyAhaiti rajatasyeti / pUrvavaditi / dhvaMsaM dRSTAntaM kRtvaa'bhaavtvenetyrthH| mithyAtvasyopapAdanAt tadrapAnirvacanIyatvamapi siddhamityAha-ata i.ta / anirvacanIyarajate taducitasAmagrI nirUpayitumAha-tatreti / uktAnvayavyatireko nopAdAnaviSayau kintu tatvajJAnasyAdhyAsaprativandhakatvAt tadabhAvaviSayAvityA Page #430 -------------------------------------------------------------------------- ________________ 409 tRtIyaH paricchedaH rjtopaadaanm| na ca pratibaMdhakAmAvaviSayatayA tadanyathAsiddhiHtatvajJAnasya pratibandhakatvAditi vaacym| tatvajJAnasya doSAdighaTitarajatasAmagrIkAlInatvAbhAvenAprativandhakatvAt zuktijJAnakAle niyamena nivartamAnarajatasyAjJAnAtiriktopAdAnAbhAvAcca / rajataM sopAdAnaM bhAvakAryatvAta saMpratipannavata / bhAvatva cAnirvacanIye rajate ghaTAdisAdhAraNamastIti naasiddhiH| na ca sadvilakSaNatvAdasadiva rajataM sopAdAnaM na bhavatAMti vAcyam / ghaTAdau vybhicaaraat| na ca sadvilakSaNatve bhAvakAryatvameva rajatasya na syAditi vAcyam, sata: kAryatvAnupapatteH bhAvakAryatvasyeva vilopapramaGgAt satvarUpabhAvatvasya dhvaMse'pi satvAt / sakalapadArthAnugatasattAtiriktasattAjAtyabhAvAcca bAdhAyogyatvasatvAtiriktajAteH rajatatvAdivat kalpitavattitvasaMbhavAcca / ataH satvAtiriktamevA zaMkyAha-na cetyA dnaa| sAmagrIkAlInatvAbhAveneti / sAmagrIkAlInakAryAnutpAdasyaiva prativaMdhatvAditi bhaavH| astu hi nimittamevAjJAnaM upAdAnaM tvanyadevetyata Aha--zuktijJAneti / ajJAnAtiriktasya zuktijJAnanivartyatvAyogAt tadupAdAnakaM rajatAdikamapi tato na nivartetA'tastannivRttiyogyamajJAnameva tdupaadaanmityrthH| pArizeSyAccAjJAnamevopAdAnamityabhipretyAha-rajatamiti / paramate dhvaMse vyabhicAravAraNAya bhAveti vizeSaNam / mithyArajatasya bhAvatvamevAsiddhamityAzaMkyAha-bhAvatvaM ceti / satpratipakSatvaM nirAkaroti na ceti / vyabhicArA dati / na ca ghaTAdeH satvameveti vAcyaM tasya nirastatvAt / nirasiSyamANatvAcceti bhaavH| vimataM na kArya sadvilakSaNatvAdasadvat / tatazca vizeSyAsiddhirityAzaMkyA. prayojakatvena pariharati-na ca saditi / nanu sattvameva bhAvatvaM, tacca sadvilakSaNatve'siddha mityAzaMkya tahi taddhvaMse'pi bhAvatvasaMbhavAt tasyApi sopAdAnatvaM syAdityabhipretyAha-satvarUpeti / dravyAditritayavRttijAtireva satvaM, tasya ca dhvaMsAnAzrayatvAnnoktadoSa ityAzaMkyAha-sakaleti / kiM ca mAyikarajatasyApi pAribhASikasatvAzrayatvasaMbhavAnnAsiddhirityAha-bAdheti / astu tarhi vAdhAyogyatvameva bhAvatvamityAzaMkya tasya paramate'bhAve'pi satvAttadatiriktameva kiMcidabhAvavyAvRttaM bhAvatvaM natrarthAnullikhitadhIyogyatvAdirUpaM pareNApi vaktavyaM, tadrajatAdAvapi tulyamityAha- ata iti / avidyA nopAdAnaM sadvilakSaNatvAnnara Page #431 -------------------------------------------------------------------------- ________________ 410 saTIkAdvaitadIpikAyAm bhAvavilakSaNaM bhAvatvaM ghaTAdeH sopAdAnatve prayojakam / tacca zuktirajate'pIti tadapi sopaadaanmev| evamupAdAnatve'pi tadeva bhAvatvaM prayojakamityavidyApyupAdAnameva / etena sadvilANaM kAryameva na bhavatItyasiddhiriti nirastaM sataH kAryatvAnupapatteH / prapaJcitaM caivhudhaa| yattu zuktikArUpyasyotpattivinAzAdyupagame zuktikAyAM rajatamutpannaM naSTamityanubhavaprasaMga iti / tnn| svapna iva zuktikAyAM rajatabhrama utpanna idAnIM vinaSTa iti pratItereva viziSTa viSayiNyA: rajataviSayatvAt / rajatabhramasya nityasAkSitayA rajataviziSTatvAkAreNaiva tadutpattivinAzayorvaktavyatvAt / etAvaskAlamiha rajataM nAbhUdidAnImAsIdityanubhavo'pi tadutpattau maanm| __ anyathA svapne gajAderutpattivinAzau na syaataam| yattu rajatasya sopAdAnatve sakartRkatvApattiriti tatta tathaiva tasmAdaghaTAdivadrajatasya naarthAnullikhitadhI viSayatvAta pUrvottarakoTayupalabhbhAcca bhAvatvaM kAryatvaM ca siddhamiti na tadasiddhiH / astvAtmopAdAnamiti cet satyamadhiSThAnatayA sa upAdAnaM anyathAbhAvami tvajJAnameva / kAcAderupAkSAnatvanirAsaH etena kAcAdirantaH karaNaM vopAdAnamiti nirastam / kAcAderataddezatvAt zRGgavadityAzaMkyAprayojakatvAnnaitadityabhipretyAha-evamiti / uktanyAyena navInapralApo'pi nirasta ityAha-eteneti / tasyaiva codyAntaramanuvadati-yattviti / navInamate svApnagajAderutpattyAdimattve'pi yathA na svarUpeNa tadupalaMbhaH kintu svapnabhrama utpanna ityAdirUpeNevaivamihApIti pariharati-tanneti / rajata bhrama utpanna ityAdipratIti bhramasyaivotpattyAdiviSayiNI, kiM na syAdityata Aha-rajatabhramasyeti / rajate kAdAcitkatvAnubhavAccotpattyAdikamapyupeyamityAha-etAvatkAlabhiti / rajatamutpannamityAdyAkArAnubhavAbhAvena tadutpatyAdyapalApe doSamAha-anyatheti / mAyikasyApi sakartRkatvopapAdanAt tadApAdanamiSTamityAhatathaiveti / asiddhinirAkaraNaM nigamayati-tasmAditi / tathApi pArizeSyAsiddhiriti zaGkate-asviti / kimAtmano'dhiSThAnatayA rajatAdhupAdAnatvamuta pariNAmitayA? AdyastviSyata ityAha-satyamiti / / dvitIyamapavadati-anyatheti / dharmisamasattAkAnyathAbhAvasya pariNAmatvAdanirvacanIye tAdRzamevAjJAnaM pariNAmitayogadAnamityarthaH / doSo'ntaH karaNaM vA pariNAmi tadupAdAnamastvityAzaMkyAha-rateneti / ataddezatvAditi / rajatAdyanAzrayatvAdityarthaH / kiJcAnugatAjJAnasyopAdAnatve bhramamAtre Page #432 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 411 vyAvRttatvAcca / vAstavatve ca kAcAdeviparItarajatapariNAmAyogAt / avAstavatve ca tdvdrjtmpyvidyopaadaanm| etenedaMtvAkAreNAnugataM zuktyAdi doSayuktaM rajatopAdAnamastviti navInoktam nirastam / doSedamaMzayoH satyatve tadayogAta ! svapnabhramopAdAnasAdhAraNedaMtvAbhAvAcca / ekAjJAnopAdAnatve saMbhavati tadanyopAdAnatvakalpanAyogAcca / pratibibAdibhrame'pyajJAnamastItyuktam / zaMkhezvatyAnumAnaM ca na tadajJAnavirodhIti tatrApi tatsulabham / kiM ca zaMkhapItabhramo vizeSAdarzanAjanyaH kAdAcitkabhramatvAt saMpratipannavata / anyAthA'nyatrApi bhrame vizeSAdarzanaM heturna syAt / tacca vizeSAdarzanaM na parAbhima tazvaityavyApyazaMkhatvavAnayamiti jnyaanaabhaavH| tadabhimatapratyakSavizeSadarzanasya satvAt / nApi grAhyanizcayAbhAvaH tadanumiteH satvAt / nApi grAhyapratyakSAbhAvaH tadvizeSyakagrAhyapratyakSAbhAvazcet yasya yasmin zaMkhe kadApi na tatpratyakSamasti saMbhavati na vyAvRttAnAM kAcakAmalAdInAM upAdAnatvamityAha-vyAvRttatvAditi / kiJca kAcAdikamapi vAstavamutAvAstavaM ? Aye na anirvacanIyapariNAmitvamityAha-vAstavatve ceti / dvitIye kAcAderyadupAdAnamajJAnaM tasyaiva rajatAdyapAdAnatvasaMbhavAnna kAcAdestaducitamityAha- vAstavatve ceti / anugatasyopAdAnatvaM syAditi codyamapyuktavikalpAsahatvAnnirastamityAha-eteneti / kiM ca svapne idamaMzasyApyadhyastatvAnna tasya sarvabhramAnugatatayopAdAnatetyAhasvapneti / ajJAnopAdAnatve kalpanAlAghavaM cetyAha-ekAjJAneti / nanvajJAnamapi nAnugataM pratibiMbAdibhrameSu tattvajJAne sati tadayogAdityAzaMkya tatrApyAvArakAjJAnasya parokSajJAnasyAjJAnAvirodhitvasya voktatvAnmaivamityAhapratibimbetyAdinA / kiJca bhAvarUpAjJAnAtirikta vizeSAdarzanAnirUpaNAt tadpAjJAnasya mahetutvamAvazyakamiti vaktuM sarvabhramasya vizeSAdarzanajanyatvamupapAdayati-kiM ceti / pittadoSAdeva pItimabhramopapattera prayojakatvamityata Aha-anyatheti / astu vizeSAdarzanaM pItimabhrame'pi hetustataH kimityAzaMkya kimatra zvaityavyApyavattayA pratyakSanizcayAbhAvo vizeSAdarzanamuta grAhyanizcayAbhAvaH zvaityapratyakSAbhAvo vA na sarvathApItyAha-saccetyAdinA / tadabhimateti / smRtyupanItasya zvaityavyApyatvasya vizeSaNatayendriyeNa bhAnasaMbhavAditi bhaavH|| tRtIye kiM zaMkhavizeSyakazvatyapratyakSasyAbhAvo vivakSita utAho anyavizeSyakasya ? Adye bhramagocarazaMkhazvaityapratyakSaM vinaiva tasya niSpratiyogikatatpratyakSAbhAvAyogAdapUrvabhramo na syAdityAha-tadvizeSyaketyAdinA / dvitIyaM dUSayati-anyeti / ghaTAdau zvaityadarzane satyapi zaMkhe pItimabhramadarzanAnna tadabhAvastaddheturityarthaH / anyavizeSyakavizeSadarzanAbhAvasyAhetutve hetvantaramAha Page #433 -------------------------------------------------------------------------- ________________ 412 saTIkAdvaitadIpikAyAm tasya tadviSayakapratyakSAbhAvAsaMbhavAt na bhrama: syAt anyavizeSyakazvatyapratyakSAbhAvastu na bhramakAlaniyataH; samAnaviSayayoreva tayoH kAryakAraNabhAvAcca / tasmAdajJAnameva vizeSAdarzanaheturiti kAcAdidoSo rajatAnubhavAhitasaMskAro'dhiSThAnasAmAnyajJAnAdikaM ca tatra nimittaM teSu satsveva rajatAdibhramadarzanAta / doSasya sAkSAd bhramahetutAnirAsaH nanu doSasya bhithyAjJAnaM pratyeva hetutvamastu tadanvayavyatirekayostadviSayatvo. pptteH| rajatabhramasyotpattivinAzAnubhavena tajjanyatvasaMbhavAt / parokSasthale doSasya jJAnaM pratyeva hetutvAt / evaM saMskAro'pi jJAnaM pratyeva hetuH jJAnasaMskArasyArthajanakatvAbhAvAcca / evamadhiSThAnasAmAnyajJAnamapi tatraiva hetuH cikIrSAM vinA jnyaansyaarthaajnktvaaditi| maivN| aparokSabhramasyAjanyatvena doSAderathaM pratyeva hetutvAt / tathAhi--na tAvadrajatajJAnamindriyajanyaM rajatasyendriyAsannikRSTatvAt / tacca tasya tadanantarabhAvitvAt / na hIndriyasannikarSAta pUrva tatra rajatamasti tatra pramANAbhAvAt / pratyakSasyAnyathApi saMbhavAt / sAkSipratyakSa vA jJAnAdiviSayaM kluptm| samAneti / parAbhimatavizeSAdarzanabhaMgaphalamAha-tasmAditi / heturiti / upAdAnamiti yAvat / evaM rajatAderupAdAnamuktvA nimittakAraNamapi nirUpayati-kAcAdIti / adRssttaadikmaadipdaarthH| rajatajJAnasyaiva doSAdyanvayavyatirekAnuvidhAyitvAt tadeva tajjanyaM na rajatamiti zaMkate-nanvityAdinA / parokSabhramaviSayasyotpatyanaMgIkArAbhrama eva doSajanya ityAvazyakamiti sarvatra sa eva tajjanya ityAha-pakSeti / tantujJAnasya paTajanakatvavadidamaMzajJAnasya rajatajanakatvaM kiM na syAdityata Aha-cikIrSAmiti / rajatajJAne karaNAnirUpaNena tasyAjanyatvAddoSAdikaM rajata eva kAraNamiti pariharati--- maivamiti / nanvindriyameva rajatajJAne karaNamiti netyAha-na tAvaditi / kimindriyaM zukti rajatasaMnikarSamapekSya tadjJAnaM janayati anapekSya vA ? Aye'pi kiM saMyogaH sannikarSaH saMyuktatAdAtmyaM vA ? nAdya ityAha-rajatasyeti / asannikRSTatvamasiddhamityAzaMkyAhana hIti / duSTendriyasaMyuktedamaMzAvacchinnacaitanyasthAvidyApariNAmatvAd rajatasyendriyavyApArAt pUrvamabhAvAnna tena saMyoga ityrthH| rajatajJAnasya' pratyakSatvAt pratyakSasya ca viSayendriyasannikarSasApekSatvAdrajatasya jJAnAt pUrvabhAvitvamAvazyakamityAzaMkya tatpratyakSasya sAkSirUpatvenAjanyatvAnmevamityabhipretyAha-pratyakSasyeti / nityasAkSimAtrasya jIvavyavahArAnukUlatvamadRSTamityAzaMkyAha-sAkSIti / Page #434 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 413 413 zuktirajatasya jJAtaikasattAkatvam ajJAtasyApi rajatasya satve zuktiriva sarvairapi gota puruSavizeSopalambhaniyAmakAbhAvAt / doSaM vinA vA zuktirivAnubhUyeta / indriyasaMyuktArthajJAnasya doSAjanyatvAt zuktirajatasyeni yasaMyogahetutve cArthakriyAkAritayA'tiprasaMgAt / etAvatkAlamiha rajataM nAsIdidAnI vartata iti pratIteH pramANatvAcca / nApi saMyuktatAdAtmyAdrajatagrahaNam / tasya intagrahaNe'hetutvAta nApIndriyaM sannikarSa vinaiva tadgrahNAti / indriyajanyapratyakSamAtre tatsannikarSasyApi hetutvAt / tasya viSayajanyatvaniyamAccetyuktam / na cendriyAnvayavyatirekAbhyAM rajatajJAnasya tajjanyatvam rajataprakAzasya sAkSiNazcakSurjanyavRttya bhivyaMgyatayA tdupptteH| ata eva cakSuSA rajataM pazyAmI. tynubhvaavirodhH| ___na cAnyathAsiddhAnubhavena tasya jJAnAntaraM kalpayituM zakyam / klaptakAraNA. bhAvena tadayogAcca / anyasyAnyAkAravRttyabhivyaktasAkSibhAsyatvaM na yuktamiti cet / tat kimahaMkAra svapnagajAdevRttervA vRttibhAsyatvam / evaM rajatasya svajJAnAt pUrvabhAvitve mAnAbhAvamuktvA tadabhyupagame bAdhakamAha-- ajJAtasyeti / doSasyApi rajatajJAnahetutvAttena vinA kathaM tasyopalaMbha ityAzaMkyAhaindriyeti / kiJca zuktyAdivadrajatasya saMyogahetutve vyAvahArikatApattyA kaTakAdikamapi tataH syAdityAha-zaktirajatasyeti / pratIteH prAgavasthAnakalpanamanubhavaviruddhaM cetyAha etAvaditi / dvitIyaM nirasyati--nApati / guNAdereva saMyuktatAdAtmyagrAhyatvAnna drabyasya tdgraahytetyrthH| sannikarSamanapekSye ti pakSaM nirasyati- nApIndriyamiti / rajatajJAnasya cakSurajanyatve tadanvayavyatirekavirodhazcakSuSA rajataM pazyAmItyanubhavavirodhazcetyAzaMkya tayoranyathAsiddhimAha-na cendriyetyAdinA / nanu ghaTAdeH svAkAravRttyabhivyaktasAkSibhAsyatvameva dRSTaM tatkathaM rajatasyedamAkAravRtyabhivyaktasAkSibhAsyateti zaMkate-anyasyeti / kiMcid bhAsyasya sarvasya svAkAravRttyapekSayA cidbhAsyatvaniyamAdidamayuktamityucyate uta cAkSuSavRttyabhivyaktacidbhAsyasyAyaM niyama iti ? tatra nAdya ityAhatatkimiti : ahaMkArasvapnagajAderanAvRtasAkSiNyadhyAsena rakhAkAravRtteranupayogena kevalasAkSibhAsyatvAnna sarvatroktaniyama ityarthaH / Page #435 -------------------------------------------------------------------------- ________________ 414 saTokAdvaitadIpikAyAm athavA cakSuSA rajataM pazyAmItyanubhavaH putreNa sukhamanubhavAmItyanubhava iva putrasya sukhaM prati paraparayA cakSuSo'pi rajataM prati janakatve pramANam na tu jJAnajanakatve jJAnAntarasya tatkAraNasya cAbhAvAt / apica svapne rajatAdInAmaparokSabhramaH sarvasaMpratipannaH / sa ca nendriyajanyaH tatra tadabhAvAt / manaso vahivizeSye'sAmarthyAt / na ca jJAnAdikaM tatra pratyAsattiH, tasya nirastatvAt / atha rathAna rathayogAnityAdinA tatra sRSTayantarazravaNAcca manaso'karaNatvaM coktam / tathA ca svapne'dhyastAnAM sAkSibhAsyatvaM klaptamiti jAgare'pi cakSuSA pazyAmItyanubhavaH svapna iva / tasmAcchuktirajatajJAnaM nendriyajanyaM tatsannikarSAjanyajJAnatvAt svapne rajatajJAnavat / vipakSe ca jJAnAntarAdikalpanAgauravaM AcAryANAmavidyAvRttyabhidhAnaM cAkSuSatvAbhAvaparaM etaireva kvacidadhyastajJAne nityatvasyoktatvAta / dvitIyaM dUSayati-vRtteveti / idamAkArAyAH ghaTAdyAkArayiAzca cAkSuSavRtteH svAkAravRttimanapekSyaiva svamAtrAbhivyaktacidbhAsyatvaM dRSTamitarathA'navasthApAtAdityarthaH cakSuSA rajataM pazyAmItyasya prakArAntareNAnyathAsiddhimAha-athavati / putrasya sukhasAdhanasaMpAdanena pitari sukhotpAdakatvamAtreNa sukhamanubhavAmItyanubhavaH evaM cakSuSo'pi rajatAkAreNedamAkAravRttijananadvArA rajatotpAdakatvAccakSuSA rajataM pazyAmItyanubhava ityrthH| - nanu cakSuSA ghaTaM pazyAmItyatra ghaTajJAnasya cakSurjanyatvameva viSayaH tadvadatra kiM na syAdityAzaMkyoktarItyA rajate janyajJAnAsaMbhavAn maivamityAha-na viti / rajatajJAne cAkSuSatvAnubhavasyAnyathAsiddhatvaM tasyendriyAjanyatvaM ca svapnadRSTAntenApi sAdhayituM svapnagajAdeH kevalasAkSibhAsyatvamupapAdayati-apicetyAdinA / asadgajAdiviSayamAnasaM jJAnameva svapna ityAzaMkAyAmAha- atharathAniti / asato'parokSatvamapyanupapannamiti cArthaH / manasaH apramANatvAttasya svapnadhIkaraNatvamapyasaMbhavItyAha-- manasa iti / phalitamAha-tathA ceti ! indriyasaMyogAdI vyabhicArAbhAvAya jJAnatvAditi a-nikRSTaviSayacAkSuSajJAnaM jJAnAntaram / nanu vivaraNAcAryairidamAkAravRttyavacchinnacaitanyasthAvidyA rajatajJAnAbhAsAkAreNa pariNamata ini rajataviSayAvidyAvRtteruktatvAt tadviruddhaM rajatasya svAkAravRttimanapekSya sAkSibhAsyatvasAdhanamityAzaMkya rajatasya sukhAdivadanAvRttasAkSiNyadhyAsasya tairevoktatvena rajatagocarAvidyAvRtterupayogAbhAvAt itIdamAkAravRttinAzAdeva tadviSayasaMskAravat rajataviSayasaMskArasya yada'tyavacchinnacaitanyena yadbhAsata ityuktanyAyena siddhaH / rajatasya cAkSuSatvAbhAvAbhiprAyeNaivAcAryANAmavidyAvRttyabhidhAnamityAha--AcAryANA Page #436 -------------------------------------------------------------------------- ________________ 415 tRtIyaH paricchedaH rajatasya sAkSibhAsyatve AkSepa: nanvevamandhasya tvagindriyopanIte rUpavizeSavadrajatAdibhramaH syaat| evamAkAze rUpabhramo na syAt cakSuSA tatsphuraNAbhAvAt / evaM tikto guDa iti bhramo'pi na syAditi / na / jAgrati rajatAdhArope hi sAdRzyapratyakSamapi doSatayA kAraNaM niyamena tadanvayAdyanuvidhAnAttasya / tacca nAndhasya / na ca sAdRzyajJAne rajatajJAne cobhayatra cakSuH kAraNam pramANAbhAvAt / AkAze'pi sphuraNamastyeva / tathA hi na tAvadapratyakSamAkAzaM liGgAnusaMdhAnaM vinApi tadanubhavAt / dhvanirvAyudharmo varNazca nityadra vyamiti nizcayavatAmapIdamAkAzamityanubhavAt / AkAzasya pratyakSatve vAdhakam nanvAkAzo na vahirindriyagrahyaH rUpasparzahInatvAt / nApi mAnasapratyakSaH manaso vAhyAgocaratvAt / tava mate tasyAkaraNatvAcca / ataH kathaM sa pratyakSa iti / n| sAkSipratyakSaviSayatvAt / na cendriyavyApAreNAkAzasyAnubhavAt tasya cAkSuSatvaM, nIrUpasyApi miti / kiM cAcAryairevAtmacaitanyamAtmAnAtmasaMbhedAvabhAsi svarUpeNAjanyatve'pi viziSTaviSayoparaktatvAkAreNa janyata ityAdinA'haMkArataddharmANAM svAkAravRttimanapekSyAnAvRtasAkSiNyadhyAsamAtreNa tadbhAsyatvasya nipuNatarabhupapAditattvAttannyAyasya rajatAdAvapi tulthatvAt teSAmukta evAbhiprAya ityAha-etaireveti / indriyasyAdhiSThAnagraha evopakSaye'tiprasaMgaMzaMkate--nanveva miti / rajatAdimAtrabhrama iSTa ityAzaMkya ruupvishessvdityuktm| AropyasajAtIyagrAhakeNaivendriyeNAdhiSThAnagraho heturityAzaMkyAha-- evamAkAza ityAdinA / adhiSThAnasphuraNamevAdhyAsopayogi / na cAndhAderapi rajatAdibhramApAtaH, vizeSakAraNAbhAvAdityAha-na ja.gratIti / cakSuSaH sAdRzyadhIdvArA rajatadhIhetutApa kiM na syAdityata Aha-na ca sAhazyeti / / nanvevamAkAze talamalinatAdyadhyAso na syAdadhiSThAnasphuraNAbhAvAdityata AhaAkAze'pIti / AkAzasya nityaparokSatvAt kathaM tatra sphuraNamityAzaMkyAsiddho heturityAha-na tAvaditi / AkAzaliGgatvenAbhimatadhvanyAderataddharmatvabhramadazAyAmapi tatpratItena tasya nityaparokSatetyAha-dhvaniriti / AkAzasya sarvendriyAyogyatvAt pratyakSatvamanupapannamiti codayati-nanviti / indriyAyogyatve'pi zuktirajatAdivat sAkSigocaratvAdAkAzasphuraNasiddhirityAha-na sAkSIti / / cakSuSmatAmevAkAzAnubhavadarzanAt taccAkSuSamiti kecit ; tannirAkaroti-na cendriyetyAdinA / paJcIkaraNavazena paJcabhUtAtmakatvAdAkAzasya kathaM nIrUpatvamityata Page #437 -------------------------------------------------------------------------- ________________ 416 saTIkAdvaitadIpikAyAm cAkSuSatve vAyorapi caakssusstvaaptteH| ___ ata eva paJcIkaraNe morUpatvamAkAzasyAsiddhamiti nirastam / nIrUpabhAgasyAdhikyAt anubhUtarUpatayA vA vAyuvadatIndriyatvAt / yattu zuklamAkAzamiti / tanna / ananubhavAt zabdamAtraguNatayA tasya smRtisiddhatvAcca / kathaM tahi tatpratyakSasyendriyavyApArAnuvidhAnaM ? na kathaJciditi kecit indriyasyAlokagrahaNa evopakSINatvAt / AkAzasya AlokAkAravRttyabhivyaktasAkSivedyatA ___ apare tu mahAnizi pinaddhadvArakaguhAntasthasyedaM nabha ityAkAzAnanubhavAdAloke cAnubhavAdasti prakAzasya nabhaHpratyakSa upyogH| Alokazca cakSuSa eva sahakArI / evaM nimIlitAkSasyApIdaM nabha ityananubhavAdasti cakSuSastatropayogaH / sa ca na sAkSAt nIrUpadravye tasya tadayogAt / kintu sarvagatAkAze'pi prasRtaprakAzAkArAntaHkaraNavattyabhivyaktasAkSibhAsyamAkAzam / rUpahInasyApi dravyasyAntaH krnnaadivtsaakssibhaasytvaavirodhaat| anubhavAdanyAkAravRtyA'nyA Aha-ata eveti / paJcIkRtAkAze'pi rUpavadbhAgasyAlpatvAnnIrUpabhAgasya bahatvAd vaizeSyAt tadvAda iti nyAyena nIrUpaM nabha ityucyata ityrthH| nIrUpabhAgasya bahutvAdeva vAyAviva nabhasyapi rUpabhAgasyAnudbhUtatvAcca nendriyagamyatetyAha-adbhateti / udbhatarUpavadeva nabha iti kasyacinmatamanUdya dUSayati-yattvityAdinA / ananubhavAditi / prabhAdiniSTha zaukalyavyatirekeNAkAze tdnnubhvaadityrthH| 'zabdamAtramabhUttasmAnnabhaH zrotraM tu zabdagami"- tyAdismRtiviru dvaM nabhasa udbhUtarUpavatvAbhidhAnamityAha-zabdamantreti / cakSuSa AkAzagrahaNAhetutve tasya va thamananyathAsiddhAnvayavyatirekAviti codayati-kathaM tahIti / ananyathAsiddhatvamasiddhamityAha-na kathaM ciditi / AkAzasAdhakasAkSyabhivyaJjakavRttyutpAdanena catuSastatropayoga iti siddhAntaM darzayituM prathamaM tatrAlokasyAvazyApekSaNIyatAmAha--apare svityAdinA / Alokasyopayoge'pi kathaM cakSuSastatropayoga ityatrAha-Alokazceti / AlokavaccakSuSo'pi svata evAnvayabyatirekadarzanAt tadapekSetyAha--evamiti / astu tAkAzagocaravRttijananenaiva tatpratibhAsopayoga iti netyAha--sa ceti / kathaM tahi cakSuSa AkAzapratibhAsopayoga ityAzaMkyA''kAzasya svAvacchedakarUpavadravyagocaravRttyabhivyaktasAkSibhAsyatvAt tadvattezca cakSurjanyatvAdupayoga ityabhipretyAha-- kintviti / vimataM cAkSuSavRttyabhivyaktasAkSipratyakSAyogyaM rUpahInadravyatvAt vAyuvadityAzaMkyAha--rUpahIneti / ghaTAdyAkAracAkSuSavRttyabhivyaktasAkSiNA vRttimadantaHkaraNasyApi bhAnAt tatra vyabhicAra ityarthaH / antaH karaNasya pramAtRpakSanikSiptatvAdbhavatvanyAkAravRtyabhivyaktasAkSibhAsyatvaM, prameyasya tu punastadayuktamityAzaMkyAha---anubhavAditi / Page #438 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 417 dhikaraNacaitanyasya rajatAdhikaraNacaitanyasyevAbhivyakyabhyupagame doSAbhAvAcca / na cAtiprasaGgaH anubhavAnvayavyatirekayoreva niyAmakatvAt / anyathA ghaTAkAravattivyaktacaitanyena vRtterbhAnAyogAt / ata evAkAzAnugatasattAgrahaNe cakSuSa upayoga iti saMpradAyavidaH, tadAdhArasata eva tatsattArUpatvAt sarvagatAkAzAzrayacaitanyasya tejo'vacchinnatvAcca / vAyuzca na cakSurabhivyaktasAkSiprakAzyaH gurutvAvivadayogyatvAt / ___ AkAzasya sAkSivedyatvAbhAve andhAnAM nimIlitAkSANAmapyupanItAkAze nIlaM nabha iti bhramaH syAt / upanItanalyasya grahaNasaMbhavAcca / cakSurAkAzasaMyogasyAyogyasaMyogatayA tatrAhetutvAt / na cAnubhUyamAnAropo'yaM tathA ca zuktirajatAdau svAkAravRttyabhAve'pi idamAkAravRttyabhivyaktasAkSibhAsyatvadarzanAnnoktadoSa ityrthH| AkAzasya svopAdhigocaracAkSuSavRttyabhivyaktasAkSibhAsyatve vAyorapi tathAtvaM syAdityata Aha-na ceti / cakSuSaH saMyuktatve'pi cAkSaSavRtteriva tadabhivyaktasAkSiNApyananubhavAdevAyogyo vAyuzcakSApAre satyevAkAzasphuraNasyAnubhavasiddhatvAt / tatra cakSuSaH sAkSAdupayogAyogAduktavidhayA tadupayoga ityarthaH / kiM ca sarvasya svAkAravRttyabhivyaktacaitanyenaiva bhAnaniyame vRttigocaravRttyantarAyogAdanaMgIkArAcca tadbhAnaM na syAdityAha-anyatheti / AkAzasattAsphUtirUpasya tadadhiSThAnacaitanyasyAnyAkAracAkSuSavRtyAbhivyaktarupapAdanAt tatvadIpanakAroktamapi yuktamityAha--ata eveti / tejaH saMsRSTacAkSuSavRttyA kathaM AkAzAdhiSThAnacaitanyAbhivyaktiH, saMbandhAbhAvAdityata Aha-sarvagateti / yathA tejaH saMsRSTacAkSuSavRttyA tadadhiSThAnacaitanyasya tadacchinnatvAdabhivyaktirevaM sarvagatAkAzAdhiSThAnacaitanyasyApi tejo'vacchinnatvAt tto'bhivyktirityrthH| tahi vAyorapi tejo'vacchinnasvAdhiSThAnacaitanyena tavRtyA. 'bhivyaktena bhAnaM syAdityata Aha-vAyuzceti cAkSuSavRttau satyAmapi vAyvadhiSThAnacaitanyasya kadApyananubhavAnna tato'bhivyaktiyogyaM ityabhivyaktasAkSiNaM pratyayogyatvAnna tato bhAnamityarthaH / uktavidhayo nabhasaH sAkSivedyatvAbhAve bAdhakamAha-AkAzasyeti / nabhaso nityaparokSatve tatra ki nIlabhramaH smaryamANAropa uta gRhyamANAropaH ? Aye tasya cakSuSAdhiSThAnAdigrahAnapekSatvAnimIlitAkSAderapItarasyeva tadbhramaH syAdityarthaH / smRtyupanItasya parokSatvAnnAparokSabhrama ityAzaMkya paramate smRtyupniitrjtaaderaaprokssyaabhyupgmaanmaivmityaah-upniiteti| cakSaradhiSThAnasaMyogasyAtra hetutvAt tadabhAvAdeva tadabhAva ityAzaMkya tasya vAyvAdAvivAyogyatvAnna hetutetyAha-cakSurAkAzeti / Page #439 -------------------------------------------------------------------------- ________________ 418 saTIkAdvaitadIpikAyAm rUpAnubhave cakSuSa upayoga iti vAcyam / rUpavadravyAntarasyAnanubhavAt / na ca vicitraratnasya mero laprabhA kAcit gaganadezavyApinI vidyate tadrUpamanubhUya tatrAropyata iti vAcyam / tadutprekSAyAM pramANAbhAvAt rAtrAvapi tadgrahaNaprasaMgAcca / anekayojanavyavahitamero ratnaprabhAyA asaMbhavAcca / anyathA'tinikaTagaganapradeze'pi sA prabhA'nubhUyeta pItAdiprabhAyA api nirmeghe gagane'nubhavaprasaGgAcca viyatyAtapatrAkAratAyA anytraannubhvaacc| kiJcAndhAdeH smaryamANarUpAropaH kiM na syAta yadi tatsphuraNaM tatra na kAraNaM nahi sarvatrAnubhUyamAnamevAropyate prasiddhabhramApalApaprasaGgAt / svapakSasyaiva siddhAntatvanirNayaH kiJcAropyasyAparokSatve'dhiSThAnAparokSatvaM tantram / anyathA vAyAvapyaparokSanIlabhramaH syAt / tasmAdasmaduktavidhayA sAkSivedye gagane nIlimAropa iti / dvitIyaM nirAkaroti-na cAnubhUyamAneti / rUpabadravyAntarasyeti / niildrvyaantrsyetyrthH| mahAmerau haridupalAnAM bahutvAt tatprabhAyAH sarvatra gaganadezaprasarAt tadgatanIlarUpaM gRhyamANaM gagane'dhyasyata iti kalpanA tArkikANAM nimUleti dUSayati-na ca vicitretyAdinA / rAtrAviti / candraprakAzabahulAyAM rAtrAvityarthaH / na ca tadA candraprakAzapratihatA nIlaprabhA na gRhyanta iti vAcyam / tathAtve tasyApyabhibhAvakasauraprakAze sati divA tadgahaNAyogAditi bhAvaH / kiM ca nIlaprabhava sarvatra prasaratyuta ratnAntaraprabhApi ? Adya nIlaprabhAyA api tattulyayogakSematvAnna sarvatra prasara ityabhipretyAha-aneketi / vipakSe vAdhakamAhaanyatheti / dvitIye doSamAha-pItAdIti / meghe satIndriyanirUpaNAnekaprabhA bhAtItISTApattivAraNAya nirmedha ityuktaM gRhyamANAropapakSe bhramAntaramapi na syAdityAha-viyatIti / kiJca zuktyAdau smaryamANarajatAdhAropAbhyupagamAdadhiSThAnAparokSyasyAnapekSitatve'ndhAdergagane gRhyamANanIlarUpAropAbhAve'pi smaryamANatadAropaH syAdevetyAhakiJcati / na cAndhAdInAM doSAbhAvAdeva na tadAropa iti vaacym| dUrasthatAtirekeNAnyatrApi tadabhAvAt tasyAzca sarvasAdhAraNatvAditi bhaavH| gaganasyoktavidhayA parokSatvAbhAve cakSaSmato'pi tatra nIlatvamramo na syAdityabhipretyAdhiSThAnAparokSasyAparokSa. bhramahetuto sAdhayati-kiM cAgepyasyeti / rUpAdihInagaganasya kathamaparokSatvamityata Aha-tasmAditi / nanu dikkAlavizeSeSu divakAlAntarabhramaH pratyakSo'nubhUyate, tatra Page #440 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 419 etena digAdayo'pi vyAkhyAtAH / tito guDa iti bhramo'pi rasanendriyagRhIte'pi guDarase tiktarasAbhedAropaviSayaH guDarasastikta ityanubhavAt / anyathA pittopahatarasanasya smaryamANe tikto rasa iti bhramaH syAt / tasmAt sarvatrAdhiSThAnasphuraNa evendriyopayogaH tato doSo rajatAdyartha eva kAraNam / evamatyantamajJAte jJAte ca bhramAbhAvAdadhiSThAnasAmAnyajJAnamapi tatra kAraNam / anyathA'dhiSThAnasaMprayogAbhAve'pi rajatAdibhramaprasaMgAt / na caivaM saMprayoga eva hetuH tasya sarvabhramAvyApitvAt / adhiSThAnasAmAnyasphuraNasya sarvatra sattvAt tatkvacinnityaM kvacidAgantukamityanyadetat / na ca rajatasyedaMsaMvalitagrahaNatayA tatkAlInatadarthameva saMprayogApekSeti kathamadhiSThAnasyAparokSatvamityAzaMkya tatrApi tadupAdhigocaravRttyabhivyaktasAkSibhAsyatvasaMbhavAnna virodha ityabhipretyAha-eteneti / nanvevaM tikto guDa iti bhrame rasanendriyasya kutropayogaH guDasyAdhiSThAnasya tvaggAhyatvAdAropyatiktarasasyandriyakatvAnabhyupagamAdityAzaMkya tatra guDagata rasasyaivAdhiSThAnatvAttatsAmAnyagrahe rasanopayoga ityabhipretyAha-tikta iti / atrApyadhiSTAnAparokSyasyAnapekSatve bAdhakamAha-anyatheti / indriyasya bhramahetutvanirAkaraNamupasaMharati-tasmAditi / svatto bhramasyAjanyatvAdeva doSAdirapi rUpyotpattAveva heturityAha-tata iti / na ca cikIrSAvinA jJAnamarthe na kAraNamiti vAcyam / kRtisAdhyA'rthotpattAveva tadapekSaNAcchuktirUpyAdezca kRtyanapekSatvAditi bhaavH| adhiSThAnasphuraNasya rajatAdhutpattAvahetutve taddhetoH saMprayogasyApi tatrAnapekSyatvAttena vinApi rajatAdyutpattyA tadvizeSitamramaH syAdityAha-anyatheti / saMprayogasyaivArthotpAdakatvAt tena vinA na rajatAdimrama ityAzaMkya tasyAhaMkArAdyadhyAse'saMbhavAdadhiSThAnasphuraNameva sarvatra heturityAha-na caivamityAdinA / ahaMkArAdyadhiSThAnasya saMprayogaM vinA kathaM vA sphuraNamityAzaGkaya tasyAnAvRtasvabhAvasAkSirUpatayA nAgattukaM taditaratra tvAvaraNanivartakavRttisApekSatvAdAgantukamityAha-kvaciditi / ___ zuktisaMprayogo na rajatotpAdakajJAnArthaH kintvidaM rajatamiti rajatasyedamaMzasaMbhinnatayA grahaNatvaM tatkAlepekSitedaMvRttyartha evetyAzaMkya saMprayoga vinA rajatotpattI vAdhakasyoktatvAt tasya tadarthatvamAvazyakamityAha-na ca rajatasyetyAdinA / nanu zuktyAdau sAdRzyajJAnArtha eva saMprayogaH sAdRzyajJAnaM ca na sarvabhramopayogIti tadartha saMprayogo'pi tathA / tatazcAnyatra saMprayogAdhInAdhiSThAnajJAnaM sadapi na kAraNamityAzaMkyAnyatrApi saMprayoge satyeva bhramadarzanAnna tasya sAdRzyagraha evopayogaH kiM tvadhiSThAna Page #441 -------------------------------------------------------------------------- ________________ 420 saTIkAdvaitadIpikAyAm vaacym| saMprayogasya rajatotpattau paraMparayApyanupayoge tena vinApi tadutpatti- . prasaMgasya duSpariharatvAt / na hi jnyaanpaamgriimpekssyaarthotpttiH| na ca sAdRzyajJAnArthameva tt.| tacca na sarvatreti vAcyaM, sphaTikalauhityAdibhramasyApi saMprayogeNa vinA'bhAvAt / ato'dhiSThAnajJAnArthameva taditi bhrame'dhiSThAnasAmAnyajJAnamapi kAraNam / ata eva saMskAro'pi rajata eva kAraNam anubhavAhitasaMskArasyApi svapne'kArAdyarthe ca kAraNatvAt / jJAnAtirikte dhvaMsa ivAnyatrApi tasya hetutve ghoSAbhAvAcca / kvacidaTTaSTamapi doSaH / nanu doSAvi rajatAvAvapi na kAraNam / seta vinApi samIcInarajatAdeH satvAt / na cAropitarajate tasya kAraNatvaM tasyApyAropitatvAt / na ca prAtItike kAraNaM satvabhevasyAbhAvAditi / maivaM / arthakriyAyogyatvena vizeSAt / kAryamAtre tritayasya kAraNatvAcca / prapaJce'pyavidyA doSaH / tadAhuH "vidyata evAtrApyagrahaNAvidyAtmako doSa" iti / pUrvabhramasaMskArAdhiSThAnajJAnayoH satvAcca / avidyAyA grahadvArakarajatAdyutpattAvityAha-na ca sAdRzyetyAdinA / bhramaviSayasyaiva janyatvAt tatraiva saMskAro'pi heturityAha--ata eveti / yaduktaM jJAnasaMskArasyArthajanakatvAbhAvAditi tatrAha--anubhavAhiteti / svapnAdAvAgantukajJAnasya kAraNAbhAvAdanupayogAccAsaMbhavAt tatrArthasyaivAnubhavasaMskArajanyatvaM tadvadrajatasyApi tduppttirityrthH| paramate'pi jJAnasaMskAro jJAnasyaiva heturiti niyamAbhAvAdarthahetutvasaMbhava ityAha-jJAnAtiriktadhvaMsa iti svadhvaMsa ityarthaH / ausAtikasavitRsuSyAdau doSAbhAvAt kathaM tadutpattirityata Aha-kvaciditi / doSAdikaM rajatAdimAtra kAraNamutAropitarajatAdau ? kiM vA prAtItikasattAvatIti vikalpaM manasi nidhAya krameNa dUSayati -nanu doSAdirityAdinA / satvabhedasyeti / adhiSThAnasattAtiriktasatvasya nirAkaraNAditi bhaavH| svajAtyucitArthakriyAM pratyayogyatvameva kAryatAvacchedakamiti pariharati-maivamiti / vastutastu doSasAmAnyajJAnasaMskArajanyatve kAryatvamevAcchedakaM ghaTAderapi tajjanyatvAdityAha-kAryamAtra iti / AgantukagrahaNanivatyaM tvagrahaNapadArthaH-pUrvabhrameti / saMsArasyAnAditvAt pUrvAnubhavasaMskAraH sarvatra sulabhaH / viyadAdyadhiSThAnacinmAtrasyApi mUlAjJAnAzrayaviSayatayA sarvadA sarvAnubhavasiddhatvAdadhiSThAnasAmAnyajJAnamapi sulbhmityrthH| avidyAyAH sarvatropAdAnatvAt kathaM tatra doSatvamityAzaMkya' prasiddhadoSatulyattvAt tattvamityAha-avidyAyA iti / adhiSThAnaviparIteti / etaccAdhiSThAnavizeSAMzapratibhAsapratibaMdhakatvasyApyupalakSaNaM, adRSTasya savitRsuSyAdau doSatvena kluptatvAt Page #442 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 421 api kAcAdivadadhiSThAnaviparItakAryajanakatayA doSatvAt / nanu prapaJce'STameva doSaH, tasya kvaciddoSatvena janakatvasya dRSTatvAditi cet / na / lAghavena prapaMcasya doSajanyatvAnumiterekaviSayatve saMbhavati tattyAgAt / __athopAdAnasya doSatvamadaSTaM tarhi nimitasya daNDAderapi ma tadRSTamiti kAcAdikamapi na doSaH / kAryavalAta tatkalpanaM cet prakRte'pi tulym| evamapi kAcAdeya'bhicArasya kaH parihAraH jJAne yaH parihAraH sa eva / bhrAntimAtre pratyakSabhrabhamAtre cAkSubhramamAtre vA kAcAdiH kAraNam / bhramaviSayotpatI kAraNaprazna: nanu ghaTAdau kluptakAraNadaMDAdikaM vinA kathaM tasya bhramaviSayasyotpattiH' tathAtve pratyakSaM cendriyasaMyogaM vinA kimiti na jAyeteti cet / n| janyapratyakSamAtre indriyasaMprayogajanyatvasya klaptatvAt / na ca ghaTAdau tthaa| ceSTAdikaM vinApi svapne taddarzanAt / tatra ca sRSTizruteH sA'vazyikI zuktyAdidezIyarajatAdikaM vinA'parokSatvAnupapattezca / ato vyAvahA tasyaiva prapaJce'pi doSatvasaMbhavenAvidyAyA na doSatvamiti taTasthaH zaMkate-nan prapaJca iti / rajatAdidRSTAntena prapaJce doSajanyatvaviSayAnumiterlAghavAdekadoSaviSayatvAdanantAdRSTAnAM na doSatayA hetutetyAha-na lAghaveneti / - avidyAyA doSatve upAdAnatvaM na syAdityAzaMkya pratibaMdyA pariharati-athetyA. dinA / arthakriyAyogye prapaJce'vidyAyA doSatvamabhyupetya tadayogye kAcAdInAM pratyekamananugamAnna hetuteti codayati evamapIti / kAcAdetijJAnahetutvamate'pyananugamasya tulyatvAt tatrAjJAnavyaktivizeSahetutvamabhyupeyaM tadarthahetutve'pi tulyamityAha-jJAna iti / kAcAderekaikasya jJAne'nanugamameva darzayati-na hIti / bhrAnteriva tadviSayasyApyutpattiranupapanneti codayati-nanu ghaTa dAviti / daNDAdikaM ghaTAdivizeSa eva heturna ghaTAdimAtra ityAzaMkya tIndriyasaMprayogo'pi pratyakSajJAnavizeSahetunaM janyapratyakSamAtra ityanyathA khyAtireva kiM na syAdityAha-tathAtva iti / indriyasaMprayogasya janyapratyakSamAtre'nugatatvAt tasya taddhetutvamAvazyaka daMDAdestu hastAdinimite tAmrAdimaye ca ghaTAdAvananugamAt tasya ta dvizeSe hetutaiveti pariharati-na janyeti / tathApi ceSTAdirUpapuruSavyApAraM vinA kathaM ghaTAdyatpattirityAzaMkyAha-ceSTAdika mti| svapne ghaTAdisRSTau vaidikairna vimatiH kAryA tasyA 'atha rathAni'tyAdizrutisiddhatvAdityAha-tatra ceti| rajatAntarakAraNAbhAvAt prAtItikarajatotpattyanabhyupagame'nyasya rajatasya saMvidabhedAsaMbhavAd bhramasyAparokSatvAnupapattizcetyAha-zuktyAdIti / phalitamAha-ata iti / Page #443 -------------------------------------------------------------------------- ________________ 422 saTIkAdvaitadIpikAyAm rikaprAtotikayovizeSahetubhidyata iti / zuktirajatAdeH prAtItikatA ___ tacca rajatAdikaM svasattAvyApakapratItikatvAt prAtItikameva, na tu ghaTAdivadajJAtasattAkam maanaabhaavaat| nanu kadAcidutpannabhramasya kAlAntare tadevedamiti pratyabhijJAnAdrajatamapyajJAtamastyeva uttarabhramAdhiSThAnajJAnayovinAzahetvorabhAvAcceti cet / na / kiM samayAntare doSAdiSu satsu rajatAnubhavaH uta taivinApi ? nAdyaH, tadutpattikAraNasya niyamena pUrvamapekSAyAmutpattiniyamAt / __ anyathA tatpUrva tnniymaanupptteH| na hi daNDAdikamapekSyaiva cakSurghaTe gAti / na dvitIyaH tadasiddhaH / ataH pratyabhijJA tajjAtIyaviSayava, kAraNavinAzAcca vinAzaH / etena yattvayA dRSTaM tadeva mayApIti pratyabhijJApi nirUpitA, tasya paraM pratyupalabhbhAyogyatvAcca / tacca parasyApi tadutpattikAraNe satyevopalabhbhAt siddhm| ghaTAdikaM tu idAnIM kAraNavizeSaprayukta kAryavizeSamAha-tacceti / bhramaviSayarajatasyaiva vAdhAbhAve kAlAntare pratyabhijJAyamAnatvAt tasya sthAyitvenAjJAtasatvamAvazyakamiti codayati-nanviti / pUrvagRhItarajatasya naSTatvAt pratyabhijJA jAtiviSayiNItyAzaMkya tannAzakAbhAvAnmaivamityAha-utareti / vikalpAsahatvAnnaitadityAha-na kimiti / rajAtAnubhava iti / pratyabhijJAhetudharmyanubhava ityarthaH : puSkalakAraNe satyanantarakSaNe kAryotpattiniyamAdrajatadvayAnupalaMbhAtpUrvagRhItasya tatrAbhAva Avazyaka ityAha-nAdya iti / pUrvarajatapratItireva tatkAraNamapekSya bhavatvityAzaMkya kutrApi jJaptisAmagrayA utpAdakasAmagrayanapekSatvAnmaivamityAha-na hIti / tdsiddheriti| doSAdikaM vinA kAlAntare zaktirajatAnubhavAsiddharityarthaH / vyaktibhedasyAvazyakatvAt pratyabhijJA'nyaviSayetyAhaata iti / pUrvagRhItarajatasya vinAzahetvabhAvAt kathamabhAva ityata Aha-kAraNeti / adhiSThAnasAmAnyajJAnanAzAdityarthaH / vyaktyaikyAsaMbhavAt pratyabhijJAntaramapi jAtiviSayamityAha / eteneti / sukhAdivadanyadRSTarajatasyA'nyopalambhAyogyatvAdapyevamevetyAhatasyeti / anyadRSTarajatasyAnyopalanbhAyogyatvameva kathamityAzaMkyoktarItyA tatra rajatAntaro. tpatterAvazyakatvAt tasyaiva svapramAtRsaMsRSTatvAnnAnyapramAtRgatarajatopalambha itybhipretyaah-tcceti| ghaTAdipratItau cotpAdakakAraNAnapekSaNAdantaH karaNopahitacaitanye'nadhyAsAcca tasya sAdhAraNatetyAha-ThAdikamiti / mithyArajatAderghaTAdInAM vaiSamyAbhyupagame satyatvApAta ityAzaMkya paramate sarvasya satve'pi yathA sukhAdInAMmajJAtasatvarA Page #444 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 423 navamiti tasya sarvopalabhaH / na caitAvatA ghaTAdeH pAramArthikatA padArthasvabhAvavai. citryasya paramArtha iva kalpite'pyadoSAt avidyAyA vicitrazaktitvAta / ___ athavA yadajJAnopAdAnaM yattattasyavopalabhbhAhamiti pUrvoktayuktanizcIyate / ghaTAdikaM tu yAvadupalabdhrajJAnasamudAyajamiti sarvadRzyam / sarvAdRSTAnAmiva sarvAjJAnAnAmapi militvA hetutvopptteH| ekAjJAnAze tu prapaMcAntarameva / rajatAderdoSavizeSajanyatvAdavidyAvizeSajanyatvAdvA nArthakriyA / ajJAnanihattau prakAra nirNaya ghaTAdika api dRSTisamAmayamAtramiti rahasyam / tasmAdayaM saMkSepaHindriyAcchuktikAdAviramAkAravRttirjAyate tasyAM vRttau pratiphalitaM caitanyamidamaMzAvacchinnacaitanyaviSayamajJAnaM nivrtyti| na tu vizeSAMzAjJAnaM vRttastadAkAratvAbhAvAt / anyAkAravRtyA'nyAtAna nivRttAvati prasaMgAt / bhramAnupapattezca vizeSAjJAnaM varNitakAraNasadhrIcInaM tatrAbhivyakte sAkSiNi rajatAdyAkAreNa vivrtte| hityamananyavedyatvaM cetyAdivaiSamyaM tadvanmithyAtve'yavAntarabhedopapattirityAha-na caitAvatetyAdinA / anekajIvavAde'pi rajatAderananyavedyatvaM ghaTAdestu sAdhAraNatvaM sAdhayati-- athavetyAdinA / puurvoktyukteriti| utpAdake satyevopalambhAdityAdiyuktarityarthaH / ekaikasyaivAnAnastha viyadAdipariNAme kathaM teSAM saMbhUpakAritvamityAzaMkya pratipuruSaM prapaJcabhede mAnAbhAvAt paramate pRthivyAdihetvadRSTAnAmiva saMbhUya kAritvopapattirityAhasarvAdRSTAnA miti / tayakasya tattvAparokSeNa tadajJAnanAze tatkAryaprapaJcasyApi nAzAt sarvamuktyApAta ityAzaMkyAha-eketi / ekAjJAnanAzena tadadhInasAdhAraNaprapaJcanAze'pi khaNDapaTavattadevatarAjJAnaH prpnycaantrbhutpdyte|| na ca tena muktasyApi bndhprsnggH| tadajJAnamAtrajanyasya tadbhogopAdherantaH karaNasya nAzAdeva tadayogAditi bhaavH| zuktirajatAderarthakriyAyogyatve prayojakamAharajatAderiti / avidyAvizeSeti / avasthAjJAnajanyatvAdityarthaH / vastuto rajatAderghaTAdezca na kiJcid vaiSamyamasti / na caivaM sati laukikarvedikavyavahArAnupapattiriti vAcyam / svapnavadeva srvsyaapyupptteH| tathA ca zruti: 'traya AvasathAstrayaH svapnAH' iti "IkSeta vibhramamidaM manaso vilAsaM dRSTaM vinaSTamatilola. malAtacakrap" ityAdyAH smRtayazcAnuguNA ityabhipretyAha-ghaTAdikama Iti / iyatA prabandhenopapAditAM rajatodayaprakriyAM buddhisaukaryAya saMkSepeNopapAdayati-tasmAdami te / vizeSAzAjJA miti / zuktitvaviziSTAvacchinnacaitanyAjJAnamityarthaH / bhramA upapattezceti upAdAnAbhAvAhityarthaH / doSasAmAnya sphuraNasaMskArA vaNitakAragazabdArthaH / tatra vRtisaMmRSTe idamaMge vRtti vineva prakAzyata iti sNbndhH| vattyabhAve kathaM tatprakAza iti Page #445 -------------------------------------------------------------------------- ________________ 424 saTIkAdvaitadIpikAyAm tacca svAkAravatti vinavAdhikaraNIbhUtAbhivyaktasAkSisaMvaddhaM sAkSiNA prkaashyte| parokSamrame tu nArthadhyAsaH tatra pramANAbhAvAt / artha vinA jJAnAnupapattyabhAvAt / kintu yathA bhaTTavaizeSikAderabhyupagamastathaiva asmAkaM dunirUpeNApi vyavahAro papatteH rajatAdau pratyakSatvAt doSAdhupayogArtha cArthasvIkAraH tacca rajataM rajatatvAzrayam / ___ anyathA'nubhavavirodhAta rajatArthinaH pravRttivirahaprasaGgAcca pUrvadRSTasajAtIyasyetyAcAryoktazca / svapnarathAdau rthaadishbdpryogaanupptteshc| kathaM tahi rajatatvena kaMkaNAdijanakatvAnumAnaM tena vinA vA tadathinaH kathaM rajate pravRttiH ? rajatatvasyAyogyavRttitvAjJAnadazAyAM tata eva tajjJAnAt / tadA tu doSavizeSAjanyarajatatvena tadanumAnam / ata eva tasya doSAjanyatvasaMzayaviparyayadazAyAM niSkaMpapravRttyabhAvAt / vIkSAyAmuktamadhikaraNIbhUteti / idamAkAravRttyA pramAtrabhedenAbhivyaktedamaMzAvacchinnacaitanye'dhyastaM rajatamutpattyaiva sAkSisaMbaddhaM sukhAdivattenaiva bhAsata ityarthaH / ___ nanvanAptavAkyAt parvate dhUmabhramastato vahnibhramazca dRzyate / tatra parvatAvacchinnacaitanyasyAvidyAkSobhakavRttisaMsargAbhAvAt kathamarthAdhyAsa ityAzaMkara parokSabhrame'rthAdhyAsAbhAva ityAha-parokSeti / arthAbhAve kathaM jJAnamityata Aha-arthavineti / atyantAsatyapyarthaM parokSajJAnAbhyupagamAt tasyopapAditatvAcca na viSayeNa vinA tdnuppttiH| sarvairapyAcAryairaparokSabhramAnupapattyaivAnirvacanIyArthasAdhanAt teSAM parokSabhrame tadabhAvaH sNmtH| atItAdiviSayaparokSapramAyAmapi tatkAlInArthAbhAvasya tairevopapAdanAditi bhAvaH / tahi tatra kA vA khyAtiriti vIkSAyAM parokSabhramAtmakabuddhivRtteranirvacanIyatvAd viSayasya vaizeSikAdyabhimatasaMsargavadasattvAt tdnirvcniiykhyaatireveymitybhipretyaah-kintvityaadin|| kiM cAsya khyAtivizeSatvAnirNaye'pi nAsmAkaM kSatistanni: yasyAsadviSayatvapratipattyanupayogitvAt vyavahArasya ca dunirUpeNApi saMbhavAdityAha--- durnirUpeNApI ta / tarhi parokSabhramavatpratyakSabhrame'pyasannevArthaH pratIyatAmityata AharajatAdAviti : zuktirUpye rajatatvaM neti kecittAn pratyAha--tacceti / svap rathAdAviti / rathAdipadAnAM loke rathatvAdiviziSTe vyutpattigrahaNAt svapnarathAdau rathattvAdyabhAve tatra vyutpattyantarAbhAvAdrathAdipadaistatpratItinaM syaadityrthH| pravRttivirahaprasaMgAdityuktaM vivRNoti-kathaM tahIti / rajatatvasya kaMkakaNAdyayogye'pi satve kathaM tatastatsAdhanatvAnumAnamityata Aha-rajatatvasyeti / ayogyavRttitvajJAnadazAyAM kathaM tadanumAnamityata Aha - tadAtviti / na ca doSajanye tadajanyatvamasiddha miti vAcyam / tathApi tadmasaMbhavAditi bhAvaH / doSavizeSAjanyatvavizeSitarajatatvajJAnAdeva pravRttirityatra gamakamAha-ata eveti / Page #446 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 425 doSavizeSAjanyatvaM ca paramate satvamivautsagikatarkopasthitaM sarvapramANaviSayaH tacca kvacidbAdhyate kvacinneti vishessH| kecittu aMkurAvasthadaNDAdeH kadAcidapi ghaTAdyajanakatve'pi daNDatvAdinA tajjanakatvayogyatAvacchuktirajatAderapi tatvenaiva yogyatetyAhuH / rajatAbhAsavyavahArastu brAhmaNa eva tavRttinyUnatayA braahmnnaabhaaspryogvdrthkriyaabhaavaadevoppdyte| tasmAcchuktirajataM mithyeti siddham / prapaJcamithyAtve anumAnAni prapaMce'pi prayujyate ajJAtasattAkamavidyAtiriktadoSAjanyaM janyaM viyadAdyaka vA mithyA dRzyatvAt zuktirUpyavat pratijJAviSayAtiriktasya jaDasya pakSasamatvAnna vybhicaarH| ___ na cAprayojaktA, sadbhede gauravAt sata ekatve'pi nikhilavyavahAropapatteH / saMvidabhedaM vinA pratyakSatvAyogAcca / kiM ca jagataH satvAnupapattirapi vipakSe vaadhikaa| tathAhi sattA jAtiH yatsaMzayaviparyayo yatra pratibaMdhako tannizcayasvaddheturiti nyAyAdoSAjanyatvanizcayaH prvRttyupyaagiityrthH| doSAjanvatvasyArthakriyAgamyatvAt prathamaM kathaM nirNaya ityata Aha-doSavizeSeti / utsargApavAdayoH sarvairapyabhyupagamAdutsargataH sarvatra prAptiH kvacidapavAde stynythaatvmityrthH| doSavizeSAjanyatvAjJAne'pi rajatatvAdinaiva zuktirajatAdezi kakaNAdiyogyatvAt tadgrahAdeva pravRttiH phalopadhAnAbhAvastu komaladaNDAdivadupapadyata iti matAntaramAha-kecittviti / zuktirajatAderapi rajatAMntaravadvyavahArayogyatve kathaM tatra tadAbhAsatvaprathetyAzaMkya svocitakAryAniSpAdakatvenaiva tadupapattiriti sadRSTAntamAharajatAbhAseti | lakSaNAdibhirupapAditaM rajatamithyAtvaM nigamayati-tasmAditi / yadartha rajatamithyAtvaM sAdhitaM tannidizati-prapaJce'pIti / ajJAtasattAkaM janyamityekaH pkssH| avidyAtiriktadoSAjanyaM jnymityprH| viyadAdyaikaikamityarthaH / pakSayobrahmaNi vAdhavAraNAya janyapadaM ajJAnAdeH pakSe anantarbhAvAt tatra mithyAtvAsiddhau hetuLabhivArItyAzaMkyAha-pratijJeti / vipakSe vAdhakatarkAbhAvAdaprayojakatvamityAzaMkya hetvasiddhayA dUSayati-na cAprayojakateti / savidabheda vinati / indriyajanyatvaprayuktArthAparokSyanirAkaraNAdarthasya svaprakAzacittAdAtmyameSitavyam jaDAjaDayorvastutastadayogAt svaprakAzacittAdAtmyAdhyAsAdeva jaDAparokSyamiti bhAvaH / adhiSThAnAtiriktajaDasattAyA dunirUpaNAdApa tanmithyAtvamityAha-jagata iti / kiM parAbhimatasattAjAtirjaDasya satvamavAdhyatvaM vA svasamAnAdhikaraNascasamAna Page #447 -------------------------------------------------------------------------- ________________ 426 saTIkAdvaitadIpikAyAm satvamityetacchatazo nirastam abAdhyatvamiti cet kiM tadvAdhyatvaM yadabhAvaH satvaM, bhrAntiviSayatvaM vA vAdhakapramAviSayatvaM vA pramIyamANAtyantAbhAvapratiyogitvaM vA svadhikaraNaniSThAtyantAbhAvapratiyogitvaM vA svopAdAnavRttyantAbhAvatiyogitvaM vA svaviziSTapramAkAle svavizeSyavRttyatyantAbhAvapratiyogitvaM vA svaviziSTapratItikAle svasamAnadezAtyantAbhAvapratiyogitvaM vA asatvaM vA ? naadydvitiiyau| zuktyAderanyathAkhyAtau rajatAdeH svAsatvaprasaMgAt / na tRtiiyH| jaDamAtre tatsatvAt / na caturthaH ghaTAderapi svAdhikaraNIbhUtabhUtalAdyadhi. karaNaniSThAtyantAbhAvapratiyogitvAt / na paJcamaH paramate tadaprasiddhaH / saMyogAdestatsatvAcca / ata eva na SaSThaH / saptame'pi tasya paramate'saMbhavaH / asatvaM hi yadi traikAlikasarvadezIyAtyantAbhAvapratiyogitvaM tadA'nirvacanIyAtiriktaM tAdRzaM kiJcinnAstItyuktam / tasmAnna vAdhyatvAbhAvaH sattvam / prakArAntareNa sattvaniruktiH atha svasamAnAdhikaraNasvasamAnakAlInAtyantAbhAvApratiyogitvaM satvaM ghaTakAlInaghaTAdhikaraNaniSThAtyantAbhAvapratiyogitvaM ca paTAdau prasiddhamiti cet tahi kAlInAtyantAbhAvApratiyogitvaM vA prAmANikatvaM vA arthakriyAkAritvaM vetyabhipretyAcaM nirAkaroti-sattAjAtiriti / nirastamiti / sAmAnyAderasattvaprasaMgAdityarthaH / dvitIyamutthApayati-abAdhyatvamiti / kimavAdhyatvamakhaMDadharmaH uta vAdhyatvAbhAvaH ? nAdyaH padArthamAtravRttyakhaNDadha yogAttatra mAnAbhAvAccetyabhipretya dvitIyaM pratyAha-kiM taditi / kiM zabdasUcitAvikalpAneva drshyti-bhraaNtiityaadinaa| zaksya deriti / tasya idaM rajata'mityAdimrame nedaM rajatamityAdivAdhajJAne cedamAkAreNa viSayatvAdanyathAkhyAtimate dezAntarAdau sato rajatAdestadubhayaviSayatvAbhyupagamAdvAdhyatvena sattAyogAdasattvApAta ityarthaH / jaDamAtra iti / prameyatvAderapi pramAtvAdirUpeNa pramIyamANAtyantAbhAvapratiyogitvAditi bhAvaH / tadaprasiddheriti / paraistatprAgabhAvAzraye tadupAdAte tadatyantAbhAvAnabhyupagamAt kvApi tatprati yogitvarUpabAdhyatvAsiddhestadabhAvAt satvAsiddhiriti bhAvaH / saMyogAdAvuttAbhAvapratiyogitvamAzaMkya tahi tatra tadabhAvarUpasatvAyogAdasatyApAta ityabhipretyAha-saMyogAderiti / asaMbhavAditi / saMyogAderapi svaviziSTatayA pramIyamANapradeze tatkAle'tyantA. bhAvAbhAvAditarathA tasyAsatvApAtAditi bhaavH| nAstItyuktamiti / asatvasya satve taddharmiNo'pi sattvApAtenoktalakSaNAsattvAyogAttasyAsattve ca tadabhAvarUpasatvAsiddhirityAdiyuktibhirasatvaM nAma na kiMcidityanirvacanIyavAda evoktmityrthH| dvitIyakalpanirAsamupasaMharati-tasmAditi / Page #448 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 427 niradhikaraNAtmAdau satvaM na syAt / prameyatvaM ghaTAdidharmaH tacca pramAtvamiti mate tatrAbhAvAcca / tadadhikaraNe ghaTe tadatyantAbhAvasya satvAt / pramAtvaM ghaTe nAstItyavAdhitAnubhavAt / na ca paraMparAsaMbandhaviziSTa pramAtvAbhAvastatra nAstIti vAcyaM tathApi tvaduktasatvAbhAvAta, tavApi ghaTAdestAdazAtyantAbhAvapratiyogitvasyAvazyakatvena tatsatvAnupapattazca / sarvasyApi paramate kAle svAbhAvasamAnAdhikaraNatvenAsaMbhavAcca / ___ na ca kAlAdanyatra svasamAnAdhikaraNatva vivakSitaM kAlaparibhANAdestadabhAvenAsatvaprasaGgAt / nApi prAmANikatvaM satvaM; yadi pramAtvaM sadarthakajJAnatvaM, tRtIya nutyApati-ati / pratiyogya prasiddhayA tadabhAvarUpasatvAsiddhimA. zaMkyAha-ghaTakA neti / paTAdau prasiddha mati / tatazca ghaTe tadabhAvaH sattvaM, evaM paTAdhikaraNaniSThAbhAvapratiyogitvaM ghaTe prasiddhaM tadabhAvazca paTeH satvamiti sarvatra sattvasiddhiriti bhaavH| paramate vibhudravyANAM niradhikaraNatvAt pratiyogyaprasiddhaH uktasatvAsiddhiriti dUSayati-tahIti / pramAtvameva sarvatra svarUpasaMbandhena vartamAnaM prameyatvamiti na sarvatra sattvasiddhirityAha-prameyatvamiti / pramAtvaM hi svAzrayapramAsaMbandhadvArA ghaTAdau vartate / tatsaMbandhaviziSTatayA na tatra tadabhAvaH / kintu samavAyitayavetyAzaMkya tathApi svAzrayaniSThAtyantAbhAvapratiyogitvAnna tadabhAvarUpasatvamityAha-na ca paraMparetyAdinA / ___ na ca yadyatra yena saMbandhena vartate tatra tasaMbandhaviziSTapratiyogikAbhAvo vivakSita iti noktadoSa iti vAcyam / pramAtvasya svAzrayAtirikta sabandhasya ghaTAdAvabhAvAt tadabhAvasyApi svarUpeNaiva ghaTAdAvanubhavAttatra paraMparAsaMbandhenApi pramAtvAbhAva Avazyaka iti noktadoSanistAra iti bhAvaH / kiJca ghaTavatyapi bhUtale tatkAle tadabhAvAbhAve tadapasaraNAnantaraM tadabhAvapramA'yogAt tatkAle'pi tatra tadabhAva AvazyakaH / tatazca ghaTAderuktalakSaNakasatvAyogAdasatvApAta ityAha-tavApIti / kiJca paramate sarvabhAvAnAM svasamAnakAle svAthayakAlaniSThAbhAvapratiyogitvAt satvAyoga ityAha--saryasyApIti / lakSaNe svasamAnAdhikaraNapadena kAlAtirittAdhikaraNasya vivakSitatvAnnoktadoSa ityAzaMkya tathAtve kAlamAtraniSThadharmasya kAlAtirikta karaNAbhAvena tatra lakSaNAvyAptirityAha-na ca kAlAditi / caturthamapavadati-nApIti / kiM prAmANikatvaM nAma pramAviSayatvaM tadyogyatvaM vobhayathApi ki pramAtvaM sadarthajJAnatvaM tadvati tadviziSTajJAnatvaM vA'vAdhitArthajJAnatvaM vA duSTakA. Page #449 -------------------------------------------------------------------------- ________________ 428 saTIkAdvaitadIpikAyAm taatmaashryH| atha yatra yadvartate tatra tajjJAnatvaM tahi zuktirajatasyApi satvApattiH tAdRzaM satvaM ca prapaJcasya na nivAryate / nApyabAdhitArthakajJAnatvaM bAdhyatvasya dunirUpatvena tasya nirastatvAt / / na ca nirdaSTakaraNajanyaM jJAnaM pramA tadviSayatA satvaM pramAvirahakAle'sattvaprasaGgAt / tadApIzvarapramA'stIti cet na tasya nirduSTakaraNAjanyatvAt zuktirUpyajJAnasthApi prapaJcajJAnavaddoSAjanyatvAcca / na ca pramAviSayatvayogyatA satvam tannirUpakAbhAvAt / padArthatvAderasadanyatvasya vA zuktirUpyAdau satvAt / na ca tavabhAvavati tadvaiziSTayAviSayaM jJAnaM pramA tadviSayaH satya iti vAcyaM / parAbhimatAsatastatsatvAt / prameyamiti jJAne tadabhAvaviziSTajJAnAsaMbhavena pratiyogyabhAvAcca etasmin prmaannaabhaavaacc| sadbuddharapi zuktirajatAderivopapatteH raNAjanyatvaM vA tadabhAvavati tadvaiziSTayAviSayajJAnatvaM vetyabhipretyAdyamanUdya nirAkarotiyadIti / AtmAzraya iti / arthasatve siddha eva sadarthaviSayajJAnaviSayatvasiddhirityarthaH / dvitIyamandya nirAkaroti-athetyAdinA / avAdhyatvaM satvamityatroktavikalpadUSaNAnAmatrApi prasarAnna tRtIyo'pItyAha-nApyavAdhiteti / ... caturthe vikalpa pramAviSayatvapakSaM prathamaM nirAkaroti-na ca niduSTetyAdinA / asattvaprasaMgAditi / viSayatvasya jJAnaghaTitatayA tatsamAnakAlInatvAditi bhAvaH / IzvarapramAviSayatvasya yAvaddavyabhAvitvAnnoktadoSa ityAzaMkya tasya nityatayA nirduSTakaraNajanyatvAbhAvAnna pramAtvamityAha-tadApItyAdinA / nirduSTakaraNajanyapadena doSAjanyatvasya vivakSitatvAdIzvarajJAnamapi pramaivetyAzaMkya tarhi mithyArajatasyApi nityasAkSivedyatvAdatiprasaMga ityAha-zuktirUpyeti / nirduSTakaraNajanyajJAnaviSayatvasya kAdAcitkatve'pi tadyogyatAyA yAvadravyabhAvitvAnnoktadoSa iti dvitIyaM pakSamAzaMkya yogyatAvacchedakAnirUpaNAtpramaivAsiddhetyAha-na ca prameti / sambhAvitAvacchedakaM dUSayati-padArthatvAderiti / paJcamaM nirasyati-na ca tadabhAvavatIti / asatastatsatvAditi / navInAbhimatabandhyAputrAdeH svAbhAvavatti svavaiziSTyAviSayajJAnaviSayatvAt satvApAta ityarthaH / prameyatvAbhAvasya kutrApyabhAvAttadviziSTapramAyAM pratiyogyaprasiddhayA'vyAptezcetyAhaprabheyamiti : kiM ca prapaJcajJAnasyApi tadabhAvavati tadvaiziSTyAviSayatve na kiJcinmAnamasti vidyamAnaviSayatvasya zruktirajatajJAnavattadabhAvavati tadviziSTaviSayatve'pyupapatte Page #450 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 429 nApyarthakriyAkAritvaM satvaM tavabhAvakAle'satvaprasaMgAt / paramANuparimANAderasatvaprasaGgAcca / anirvacanIyenArthakriyopapattezca / dRga-yasaMbandhAnupapattyA mithyAtvam ____evaM dRzyatvAnupapattizca / jJAnajJeyayoH saMyogAdisaMbandhAbhAvAt / svarUpasaMbandho'stIti cet / na tAvat tasya svarUpAbhedaH, nirUpayitumazakyatvAt / _ yattu saMbandhAntaramantarA viziSTapratItiviSayatvamiti / tanna / tasya pratItyantaraviSayatve tasyApi pratItyantarApekSAyAmekamapi na siddhayet / svasya svaviSayatvaM cAdyApi dunirUpaM svasya svaviSayatvAnupapattezca / svarUpasaMbandhanirUpaNAt pUrva viziSTa pratyayatvAsiddhazca / rityabhipretyAha-etasminniti / prapaJcasya rajatatulyatve kathaM satvenAnubhava ityAzaMkya so'pi tadvadevAdhiSThAnasattAsaMsargAdupapadyata ityAha-sabujhera pIti / paJcamaM nirAkarotinApyarthakriyeti / tadabhAvakAla iti / na ca tadApi tadyogyatA'stIti vAcyam tathA sati rajatAderapi satvApAtAt / kiJca pArimANDalyaparamamahatvAdeH parairapyUrthakriyAyogyatAyA apyanabhyupagamAdasatvApAta ityaah-prmaannviti| anirvacanIyenApyarthakiyopapAdanAnnaitatsatvamityAha-anirvacanIyeti / hecchittirapi vipakSe bAdhiketyAha-evamiti / jJAnena ghaTAdeH saMbandhavizeSAbhAve kadAcitkasyacit jJeyatvAyogAt saMbandhavizeSo vaacyH| na ca jJAne viSayANAmadhyAsaM vinA vizeSasaMbandhasaMbhavaH / tatra parAbhimata. saMbandhAnAmasaMbhavAditi bhaavH| paramate kiM jJAnajJayayoH saMyogaH saMbandha uta samavAyaH svarUpasaMbandho vA ? nAdyaH jJAnapya guNatvAt / na dvitIyaH AtmaguNasya jJAnasya ghaTAdau samavAyAyogAdityAha-jJAnajJeyayorita / tRtIyaM zaMkate-svarUpeti / svarUpasaMbandhaH kiM bhinna abhinno vA ? nAdyastAvaddhaTata ityAha--na tAvaditi / saMbandhibhinnaH sa ki janya utAjanyaH ? Adhe guNAdiSvasaMmavaH teSAM janyadhama nAzrayatvAnna dvitIyaH kAdAcitkasaMbandhidvayAbhAvakAle AzrayAbhAvena tatparataMtrasaMbandhasattvAyogAttasyApi jJeyatvasiddhaye saMbandhAntaramityanavasthApAtAcceti bhAvaH / paroktaM tallakSaNamapi dUSayitumanuvadati-ya ttviti / viziSTapratyayaH ki tatsaMbandhagocarajJAnAdatirikta utAnatiriktaH? Adye tvasya jJeyena saMbandhArthaM viziSTapratyayAntaramAvazyaka mityanavasthA mUlakSayakarI syAdityAha-tasyeti / jJAne svaviSayatvanirAkaraNAnna dvitIyo'pItyAha-svasyeti / viziSTapratyayaviSayatvameva sNbndhH| ato noktAnavasthetyAzaMkyAha---svarUpeti / jJAnajJeyayoH saMbaMdhe siddhe tadviSayakaviziSTapratyayasiddhiH tatsiddhau ca tadyogyatArUpasaMbandha Page #451 -------------------------------------------------------------------------- ________________ 430 saTIkAdvaitadIpikAyAm astu saMbandhidvayamAtramiti cet tahi ghaTajJAne vizvameva prakAzeta avi. zeSAt / na ca pratIyamAnaghaTasvarUpameva saMbandhaH / pratIyamAnatvasyaivAnirUpaNAt / na ca ghaTasvarUpaMsaMbandhaH ghaTajJAne ghaTasyAviSayatvaprasaGgAt / na ca ghaTajJAne ghaTasvarUpaM saMbandhaH ghaTajJAnatvasyaiva saMbandhaM vinA dunirUpatvAt / tasmAnAprayojako hetuH / evaM jaDatvAdihetavo'pi drssttvyaaH| maca dossjnyjnyaanvissytvmupaadhiH| dRSTAnte tadabhAvasyoktatvAt / 1kSe tatsatvAcca / nApi bAdhitatvamupAdhiH, pakSepi tatsatvAt / ata eva na bhrAntiviSayatvamapi / nApyarthakriyA'yogyatvam, aprayojakatayA sAdhyAvyApakatvAt / evamanye'pyupAdhayo nirAkAryAH / na ca prapaMcamithyAtve tadviSayapramANAnAmaprAmANyApatti dhikA / yAvabAdhamarthakriyAsamarthavastuviSayatayA vyaavhaarikpraamaannyaanpaayaat| tatvAvedakaprAmAjyasya brahmapramANAtirikteSvabhAvAt / ghaTAdiviSayapramANaM tattvAvedakaM na bhavati jaDaviSayatvAt saMmatavat / ghaTAdInAM tattvaM vinAnupapattyabhAvAt niSedhazrutimukhyArthatvAya tasyaiva kalpyatvAt / siddhiriti parasparAzraya ityarthaH / abhedapakSaM zaMkate-astviti / atrApi kiM ghaTAdisvarUpamAtraM saMbandhaH uta pratIyamAnasvarUpaM ghaTasvarUpameva vA ? tadjJAne tatsvarUpaM vA ? na sarvathApItyAha-tahIMtyAdinA / ghaTajJAnatvasyaiveti ghaTasya jJAnaM ghaTajJAnamiti SaSThyarthasaMbandhAbhAve tadjJAnatvAyogAdityarthaH / vipakSe vAdhakatarkanirUpaNaphalamAha-tasmAditi / uktasAdhya evAcetanatvaparicchannatvasavizeSatvAdihetavaH prayokta vyA ityAha-evamiti / atra saMbhAvitopAdhi nirAkaroti-na ca dossetyaadinaa| tadabhAvasyeti / rajatajJAnasya sAkSimAtratA doSAjanyatvasyetyarthaH / prapaJcasyApyavidyAdoSajanyatvena tatropAdhaH satvAt na tasya sAdhyaparihArahetutetyabhipretyAha-paza iti / aprayojakatayeti / mithyAtve'vidyAtiriktadoSAjanyatva gajjanyatvAbhyAmevArthakriyAtadabhAvopapatterarthakriyA'yogya - tvaM na mithyAtvavyApakamityarthaH / avidyAtiriktadoSajan8 tvAvasthAjJAnakAryatvavAdhakajJAnanivartyatvAdyapAdhayo'pyayojakatvAnnirasanIyA ityAha-evamiti / uttaragranthaH spaSTArthaH / prapaJcasya mithyAtvamupazratya tadasahamAno'rvAcInaH pralapatItyAha-atreti / vyabhicArAditi / advaitajJAnAsiddherapyupalakSaNam / anumAnavaiyyAditi / mithyAtvasyAdRzyatayA'numiti pratyaviSayatvAdasya ca tdvissytvaayogaadityrthH| siddhasAdhanamiti / prapaJcaraya satyatve'pyasatyamithyAtvamaviruddhamityarthaH / prapaJcamithyAtvasyAsatyatve'pi na Page #452 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 431 mithyAtvamithyAtvanirUpaNam ___ atra navIna: nanvidaM mithyAtvaM satyaM mithyA vA ? nAdyaH, dRzyatvahetostatra vyabhicArAt / tasyAdRzyatve'numAnavaiyyarthyAt / antye siddhsaadhnm| nanu mithyAtvamapi mithyeva / na caivaM prapaJcasya satvApattiH dharmiNo hyamithyAtve dharmamithyAtvaM svavirodhisatyatvaM gamayediti cet na misattApratikulasya mithyAtvasya mithyAtve dharmiNaH satyatvAt / dharmiNo mithyAtvena dharmasya mithyAtve zuktirajatAdiniSThahetorapi prAtibhAsikatApatyA mithyAtvamatyantamaprAmANikaM ca syAt / na ca mithyAtvaM prapaJcasamasattAkamiti vAcyam mithyAtvasya vyAvahArikatve'pratibhAsikasyAnapoditasvataH prAmANyapratyakSAdisiddhasya prapazvasya pAramAthikatvApatteH prAtibhAsikatve ca mithyAtvasya dharmiNastadviparItatAniyamAt tyostulytvaayogaat| dRzyatvahetoH nirvacane pUrvapakSaH dRzyatvamapi vRttivyAppatvaM phalavyApyatvaM sAdhAraNaM vA svavyavahAre svAtiriktasaMvidapekSAniyatirvA ? nAdyaH brahmaNi vyabhicArAt / na ca vipakSe prapaJcasatyatvaM dvatamAtrasya mithyAtvasAdhakAnumAnAdinA prapaJcasyApi mithyAtvasiddheriti siddhAntI zaMkate--nanu githyAtvamityAdinA / mithyAtvasyAsatyatve taddharmiprapaJcasya satyatAvazyaMbhAvAt mithyAtvaM duHsAdhamityabhipretyAha-na dharmIti / dharmamithyAtve dharmimithyAtvamanukUlameva tatazca mithyAtvasyAsatyatve prapaJcAsatyatvamanukUlamevetyAzaMkya tarhi dharmiNaH prAtibhAsikatve ca dharmasya tathAtvApattyA dRzyatvasya vASpadhUmavanna pramApakatA syAdityAha-dharmiNa iti / nanu mithyAtvaM dharmisamAnasattAkameva / tatazca tasya mithyAtve'pi na prapaJcasatyatvamiti netyAha--naceti / kiM prapaJcamithyAtvaM vyAvahArikamuta prAtibhAsikamAdye'dhyastadharmAzrayasya tadvaiparItyaniyamena prAtibhAsikatvAnabhyupagamAt, pratyakSasiddhaprapaJcasya pAramArthikatvApAtAt mithyAtvasya dharmisamasattAkatA na siddhayedityAhamithyAtvasyeti / dvitIye'pi na dharmiNostulyasattAkatAsiddhirityAha-prAtibhAsikatva iti| heturapi dunirUpa ityAha--dRzyatvamapIti | sAdhAraNamiti / jnyaanvissytvmaatrmityrthH| nanu mahAhradAdevipakSasya dhUmavattve'pi na dhUmasya vahnivyabhicAritA tatkasya hetoH tatra dhUmasya dharmisamasattAkatvAbhAvAdeva sadrUpe brahmaNi vRttivyApyatvasya kalpitatvena tatra tasya na vyabhicAra ityAzaMvaya prapaMJcamithyAtvasiddhaH pUrvaM dRzyatvasya kalpitatvAsiddharmaivamityAha--na ca vipakSa iti / Page #453 -------------------------------------------------------------------------- ________________ 432 saTIkAdvatadIpikAyAm dharmisamasatvasya hetovattau vybhicaarH| anyathA'tiprasaGgAt dazyatvaM ca vyAvahArikaM na paramArthabrahmasamasattAkamiti vAcyam / vyAvahArikAdivibhAgasya adyaapysiddhH| kiM caivaM pakSe dharmisamasatvasAdhyahetvabhAve vAdho'siddhizceti svaprakAzatvAnumAnamapi na syAta / vRttiviSayatvasya dRSTAnte'bhAvAJca / nApi dvitIyaH phalaM hi madrItyA vyavahAraH bhavadrItyA jJAtatA vA tvadrItyA vRtyabhivyaktaviSayAdhiSThAnacaitanyaM vA ? nAdyaH AdAnAdergaganAdAvabhAvAt abhilApasya cAtmani bhAvAt / na dvitIyaH / tasya mama ghaTAdau atItAdau cAbhAvAt / na tRtiiyH| atItAdAvasiddheH avidyAdau tadabhAvAcca / nApi sAdhAraNamiti tRtIyaH / uktadoSAt / ____na caturthaH Atmano'pi svaprakAzatvAdiviziSTavyavahAre tadapekSAniyamAt svAtiriktasaMvidapekSA nAstIti cet na / vRttyanyasaMvidapekSAyAstava nityAtIndriye mama ghaTAvAvapyabhAvAt / etena vyavahAre svAvacchinnasaMvidapekSatvaM dRzyatvamiti nirastam / nApyasvaprakAzatvam kiJca hetoH vipakSe dharmisamasattAkatvasya vyabhicArapratojakatve'siddhivAdhayoH kalpitahetusAdhyayostava mate saMbhavAttatra tadanumAne'siddhayAdyabhAvaprasaMgAt / tathA ca brahmaNyanubhUtitvAdihetoH svaprakAzatvasAdhyasya ca dharmisamasattAkatvAbhAvAdasiddhibAdhau syAtAmityAha-kiM caivamiti / zuktirajate vRttigocaratvAnabhyupagamAt sAdhanavaikalyaM cetyAha-vRttIti / vyavahAraH phalamiti pakSe. kimupAdAnAdirvyavahArapadArthaH abhilApo vA ? Adye bhAgAsiddhiH / dvitIye vyabhicAra ityabhipretyAha-AdAnAderiti / mama ghaTAdAviti / tathA ca manmate svarUpAsiddhiH bhavanmate tu bhAgAsiddhiriti bhAvaH / avidyAdAviti / avidyAnta: karaNapratyakSataddharmANAM kevalasAkSibhAsyatayA vRtyabhivyaktacidbhAsyatvAbhAvAdityarthaH / uktadoSAditi / brahmaNi vyabhicArAdidoSaprasaMgAdityarthaH / tadapezAniyamAditi / svAtiriktavRttirUpasaMvidapekSatvena tatra vyabhicArAdityarthaH / vRtterasaMvittvAttadatiriktasaMvidapekSatvameva hetustatazca noktadoSa iti zaMkatesvAtiriktati / bhAgAsiddhayanyatarAsiddhibhyAM dUSayati-na vRttyanyeti / atIndriyAdivyavahAre vRttyatiriktasaMvidapekSAbhAvAdevAnyadapyayuktamityAha-eteneti / evaM dRzyatvahetuM nirAkRtyAnyAnapi siddhAntyabhimatAnasvaprakAzajaDapArachinnatvahetUn krameNa nirAkaroti Page #454 -------------------------------------------------------------------------- ________________ tRtIyaH paricchevaH saMvidvadyatvalakSaNasya tasya brahmaNyapi satvAta jaDatvamapyajJAtRtvam ajJAnatvaM vA asvaprakAzatvaM vA anAtmatvaM vA parAbhiprataM vA ? nAdyaH tvanmate pakSakadezAntaH karaNasya jJAtRtvAt zuddhAtmano'pyajJAtRtvAcca / na dvitIyaH vRttijJAne bhAgAsiddhaH na tRtIyaH nirastatvAt / caturthe'pi na tAvadAtmatvaM jAtirUpam / ekatvAttasya / nApyatvaM tadabhAva. syAhaMkAre siddhH| nApi parAbhiprataM, mayA'jJAtRtvaM jaDatvamityaGgIkArAta paricchinnatvamapi dezataH kAlataH vastuto vA ?, nAdvitIyau, dezakAlAdiSvasiddhaH avakAzarUpadezasya kAlasya cAparicchinnatvena dharmigrAhiNA AkAzavatsarvagatazca nityaH sadeva somyedamana AsIdityAdizrutyA ca siddhatvAta dezakAlaM vinA''tmAstItyasya vyAhatatvAt / dezaH sarvatrAsti kAlaH sarvadAsti pUrvaH kAla ityAdyavAdhita. pratItyA tayoH svanirvAhakatayA prmeytvaadivtsvsNbNdhsNbhvaacc| ajJAnasya ca dezakAlopAdAnatvena sarvagatabrahmAvaraNatvena paricchinnatvAyogAcca / kiJca kAlAdiparicchinnatvaM na tAvadekakAlAdimAtra satvaM rUpyAdau mamAsiddhaH / nApi kAlAntarA nApItyAdinA / brahmaNyapi sattvAditi / brahmaNaHsaMvidagocaratve vyavahAragocaratvAdyayogAditi bhAvaH / ajJAnatvaM veti jJAnAnyatvaM vetyrthH| antaH karaNasya jJAtRtvAditi / tatazca bhAgAsiddhiriti bhaavH| zuddhAtmana iti / jJAtRtvaM hi pariNAmitvaM zuddhAtmanastadayogenAjJAtRtvAd vyabhicAra ityArthaH / anAtmatvaM jaDatvamiti kalpe Atmatvasya dunirUpatvAt tadabhAvarUpasya na hetutetyabhipretyAha-caturtha iti / ajJAtRtvaM jaDatvamityaGgIkArAditi / tathA cAdyapakSokta eva doSa ityarthaH / bhUtalAdidezasya kathamaparicchinnatvamityAzaMkyAvakAza eva dezaH tasya kAlasya ca dharmigrAhakAnumAnazrutibhyAmaparichinnatvamabhyupeyamityAha-avakAzetyAdinA / abhUdAsIditi sRSTeH pUrvameva kAlasadbhAvAvagamAnna tasya kAlapariccheda iti bhAvaH / kiM ca dezakAlasaMbandhasyavAstipadArthatvAttayoH paricchinnatve AtmanaH sarvatra sarvadAstitA na syAdityAha-dezakAlamiti / kathaM tahi dezakAlayordezakAlAntarAbhAvAd dezo'stItyAdivyavahAra ityAzaMkya svasya svenaiva saMbandhAt tadupapattirityabhipretyAbhede'pi saMbandhamupapAdayati-dezaH sarvapreti / dezataH kAlato vA paricchinnatvamajJAne bhAgAsiddhaM cetyAha-ajJAnasyeti / mamAsiddhariti / mama mate rUpyasyAsattvAt / tatazca sAdhanavekalpamiti bhaavH| kAlAntarAdau kadApyasatvena svakAlAdAvapi sattvAbhAvasAdhane svakAlAdI kadAcitsatvena kAlAntarAdAvapi satvaM kiM na syAt / Page #455 -------------------------------------------------------------------------- ________________ 434 saTIkAdvaitadIpikAyA dAvasatvaM svakAlAdAvasatvasAdhane pramANavirodhaprasaGgana svakAlAdau satvena kAlAntare'pi satvasAdhanaprasaGgAt / na tRtIyaH tadbhinnatvaM tasya ca tAtvikasya prapaJce'pyabhAvAt kalpitasyAtmanyapi bhAvAt / satvaM ca tvadabhimataM mithyAtvAbhAvo vA'sadvilakSaNatve satyanAropitatvaM vA astitvaprakArakapramA prati kadAcidviSayatvaM vA kAlasaMbandhitvaM vA asmadabhimatAsatvAbhAvo vA bhaviSyati asadvilakSaNatvAdinA satpratipakSatvaM san ghaTa ityAdyadhyakSavAdhitAzca hetava iti / mithyAtvasya vyAvahArikatvam ucyate / viyadAdisamAnasvabhAvaM mityAtvaM sAdhyam tacca dharmiNaH satyatvaviruddham / na ca kalpitaM saprapaJcatvaM brahmaNo yathA niSprapaJcatvavirodhi na bhavati evaM mithyAtvamapi na satyatvavirodhIti vaacym| tasya misamasattAkatvAbhAvAta mithyAtvAsya ca tathAtvAt anyathA dhrmismstvmithyaatvsyaivaanupptteH| ata eva ghaTAderghaTatvAdyaghaTatvAdivirodhi / ghaTatvAdikaM satyamiti cet na, mama tadasiddhaH kalpitatvamapi mamAsiddhi na ca svakAle satvAsiddhistadA pramANavirodhAdasatvAbhAve sattvasyAvazyakatvAdityAha-svakA dAviti / vastutaH paricchinnamiti kalpaM nirAkaroti---na tRtIya iti / prapaJce satvasyAnirUpaNAt mithyAtvameva pariziSyajJa ityAzaMkya hetvasiddhimAha - satvaM ceti / asmadabhimateti / sarvadezIyasarvakAlInAtyantAbhAvapratiyogitvarUpAsatvAbhAva ityarthaH / uktadoSANAmAbhAsatvaM pratijAnIte-ucyata iti / tatra yaduktaM mithyAtvaM satyaM mithyA vetyAdi tatrAha-viyadAdIti / tAvatA kathaM viyadAdau satvAbhAvasiddhirityata Aha-tacceti / dharmANAM hi dharmisamasattAkatvameva dharmiNi svaviruddhadharmAbhAve prayojakaM tathaiva ghaTatvAdau darzanAt / na tu satyatvamapi tatra nidarzanAbhAvAditi bhaavH| prapaJce mithyAtvasya kalpitatve tasya brahmaNi saprapaJcatvavatsvAzraye na svAbhAvavirodhitetyAzaMkya dRSTAntavaiSamyeNa pariharati-na ca kallitamityAdinA / dharmisamasattAkamithyAtvasya dharmipAramArthikatvAvirodhitve vAdhakamAha-anyatheti / dharmiNaH pAramArthikatve tatsamasattAkamithyAtvasyApi pAramArthikatvaM syAttacca viruddhamiti tayostulyasattAkatvamubhayorapyanirvacanIyatvaM vinA'nupapannamiti bhAvaH dharmisamasattAkatvameva dharmiNi tadviruddhAbhAva. prayojakAMmatyanyatrApyupapAdayati-ata eveti / ghaTatvAdeH satyatvasyaiva lAghavAt aghaTatvAdivirodhiteti zaGkate-ghaTatvAdIti / ghaTatvAdisatyatvasya matadvayAsammatatvAt na lAghavAvatAra ityabhipretyAha-na mameti / . Page #456 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 435 miti cet| tahi umayAviruddhaM dhamisamasatvameva dharmasya tadviruddhadharmarAhityaprayojakam / ata eva mithyAtvasya kalpitatve vyAvahArikatvaprAtItikatvayoH anyataratvaniyamAt prapaJcaH satya iti nirastam / dharmisamasattAkasya kalpitasya vyAvahArikatve prapaJcasyApi tathAtvaniyamAt / svaprakAzatvaM svarUpameva / athavA yo yasya svAbhAviko dharmaH sa tatra svAbhAvavirodhI, yathA ghaTasya ghaTatvaM mithyAtvaM ca prapaJcasya svAbhAvikamiti na tatra satyatvam / na ca kalpitasya svAbhAvikatvaM nAstIti vAcyam kalpita'tvepi ghaTatvAdeH svAbhAvikatvAt / yat yadviSayakasAkSAtkAranivRttyayogyaM tat tasya svAbhAvikamiti kalpitamapi ghaTatvAdimithyAtvAdi ca svAbhAvikameva / gagananIlimApi ca tatsAkSAtkAranivRttiyogyameva / tadAkAravRttyabhAvAt prabalapratibandhAdvA na nivartate / na caitadvayavasthAyAM pramANAbhAvaH, ghaTatvAdivyavasthitavyavahArasyaiva ghaTatvAdeH kalpitatvamapi matadvayAsammatamiti codayati-kalpitatvamiti / tathApi dharmisamasattAkatvasya matadvayasaMmatatvAt tadeva prayojakaM ubhayamatasAdhAraNamityAha-tIti / yadapyuktaM mithyAtvasya vyAvahArikAdirUpatvena prAmANikaprapaJcasya satyatvApAta iti / tdyuktN| pratyakSAdipramANasya anyathopapattaruktatvAna, vakSyamANatvAcca / sAdhyamAnadharmisamasattAkamithyAtvasya prapaJcasatyatve'nupapatteH ubhayorapi vyAvahArikatvamAvazyakamityabhipretyopasaMharati-ata eveti / nanvevamAtmani svaprakAzatvAdeH dharmisamasattA'bhAvAt tasyAsvaprakAzatvAdirAhityaM na siddhayaditi tatrAha-svaprakAzatvaM ceti / avedyasvarUpavizeSaparijJAnAdeva vedyaayaavRttisiddhiH| svarUpavizeSazca dharma vinA'pi ghaTatvAdAviva nirUpita eva / AtmA svaprakAza iti viziSTavyavahArastu ghaTa eva kalpita ghaTatvena ghaTa iti vyavahAravat svaprakAza eva kalpitadharmanimitta uppdyte| evaM jJAnAnandAdivyavahAro'pIti bhAvaH / dharmANAM svavirodhivyAvartakatve prayojakAntaramAha-atha veti / dharmANAM kalpitatvamate rUpyAdivat svAbhAvikatvamevAnupapannamityAzakya kalpitatvAviruddhaM svAbhAvikatvamAha-yadyadviSayeti / rUpyAdeH zuktyAdisAkSAtkAranivartyatvAt na tat tasya svAbhAvikaM ghaTatvAdikaM tu kalpitatve'vi na ghaTAdyAzrayaH jJAnanivartyamiti tasya svaabhaaviktvmevetyrthH| tahi gagananIlimacandraprAdezikatvAdeH svAzrayasAkSAtkArAnivartyatvAt svAbhAvikatvaM syAdityAzaGkyAha-gaganati / tadA kAravRttyabhAvAditi / gaganAdigocaravRttyabhAvAdityarthaH / pratibandhAdveti / dUrasthatAdidoSAdityarthaH / __ svAzrayajJAnAnivatya'sya svAbhAvikatve mAnAbhAvAt paribhASAmAtrametadityAzakya tadviziSTa eva laukikavaidikavyavahAradRSTeH maivamityAha-na caitaditi / evaM Page #457 -------------------------------------------------------------------------- ________________ 436 saTIkAdvaitadIpikAyAm tanmUlatvAt / atha vA yatra yadvaiziSTayamabAdhitaM tat tatra svAbhAvavirodhi natu paramArthaH tasya ghaTatvAdau mamAsiddhaH mithyAtvamya na prapaJce bAdhaH / asti cet sa evopnysniiyH| kimanena sAdhyavikalpaparizrameNa vyarthena / mithyAtvaniruktiH mithyAtvaM svasattAkAle svAdhikaraNasaMbandhyatyantAbhAvapratiyogIti jJAnaM tu na prapaJce svavaiziSTayavirodhi, mithyAtvasya prapaJcadharmatvAbhAvena tjjnyaansyaivaasNbhvaanyc| __na ca zuktirajatavat tatprAtotikam / anumeyasya prAtItikasyAbhAvAt / dharmisamAnasattAkamithyAtvasAdhyasya prAtItikatvAyogAcca / tatazca dharmisadakasattAkamithyAtvasya svAdhikaraNasaMbandhyatyantAbhAvapratiyogitvajJAnaM prapaJce tAdRzaM vaiziSTacaM vinA na saMbhavatIti na tadvirodhaH / avidyAtiriktadoSajanyatvaM vA tantramiti vastugatiH / evaM pakSAderapi sAdhakatve draSTavyam / ata eva prapaJcaprAmANyaM vyAvahArika advaitapramANaM tattvAvedaka cAtmani svaprakAzatvAdeH svAviSayakAtmasAkSAtkAre satyapi anivRtteH tadapi tasya svAbhAvikamiti bhaavH| svAbhAvavyAvartakatve dharmANAM prayojakAntaramAha-atha veti / atrApi nivizeSAtmani svaprakAzatvAdeH bAdhe'pi savizeSAtmanyabAdhAt tatra tat svAbhAvavirodhIni bhaavH| na prapaJce bAdha iti / brahmasAkSAtkArAdapi prapaJcena saha brahmaNyeva bAdhAt sati prapaJce na tatra bAdha ityarthaH / sa evopanyasanIya iti / ghaTAdau sattvAnubhavasya lAghavAdinA'dhiSThAna viSayatvopapAdanAt prapaJce mithyAtvabAdhaka nAstIti bhAvaH / nanu prapaJcadharmasya mithyAtvasya mithyAtve tadatyantAbhAvaH prapaJce vaktavya iti na tatra mithyAtvasaMbhava ityAzakya zukto rajatAtyantAbhAvasyeva tatra mithyAtvAtyantAbhAvAdhiSThAnacetanyAtmakasyAnyasya vA pAramArthikatvAt na mithyAtvapratiyogivirodhitetyabhipretyAha-midhyAtvamiti / kiJca prapaJce mithyAtvavaiziSTyasyAsattve tasya tadadhikaraNasaMbandhitvena tadabhAvo durjeya ityAha-mithyAtvasyeti / anumAnapramANagamyasya vyAvahArikatvaniyamAdityarthaH / mithyAtvAnumAnasAdhyaparyAlAcanAyAmapi na tasya prAtibhAsikatetyAha-dharmisamAneti / phalitamAha-tatazceti / dharmANAM svavirodhivyAvartakatve doSalezazaGkArahitaM prayojakamAha-avidyeti / pakSahetvAdInAM svasAdhyasAdhakatve'pi avidyAtiriktadoSAjanyatvameva matadvayasAdhAraNaM prayojakam na tu sattvaM, sapakSasya tu nizcisAdhyavattvameva sAdhAraNaM tatprayojakamityabhipretyAha-evamiti / Page #458 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 437 miti vibhaagH| nanu pramANAnAmapi mithyAtve kathamayaM vibhAga iti / na / nahi prAmANyasya tAtvikatvaMsvarUpAbAdhaH kintu viSayAbAdhaH taccAvAstavasyApyadvaitapramANasyAsti / brahmaNo'bAdhitatvAt / na ca kalpitAt tatvapramitiviruddhA kalpitasyApi zabdasya yathArthaviSayazaktitAtparyajJAne tadupapatteH anyathA satyAdapizabdAt tattvapramityanupapatteH / na ca yathArthazaktirvAkathaM kalpitatve iti vAcyam / klpitsyaapyrthkriyaanpaayaat| padavizeSatvena hyarthavizeSe vRddhavyavahArAdau vyutpattiH / na ca tatra satyatvamapekSyate tasya dravyatvaguNatvAdivat anupayuktatvAt yathA zakti ca lakSaNeti kva tasya satyatvamupakaroti / pramANamithyAtve'pi viSayasattvopapattiH nana pramANAdhInasattvaM prameyaM kathaM pramANamithyAtve'pi satyaM syaaditi| tata kiM pramANaM prameyamutpAdayati ? tatsattAM prakAzayatIti ceta; na, prakAzasyAnuditAdvaitasya mithyAtve tadgrAhipratyakSAdInAM kathaM prAmANyamityata Aha-ata eva vyAvahArikamiti / vyavahArasamarthavastubodhakasvarUpamityarthaH / kimupaniSadAmapyetAdRzameva prAmANyaM netyAha-advaiteti / upaniSadAmapi dvaitamadhyapAtitvena mithyAtvAt kathaM tattvAvedakatvamiti codayati-nanviti / tattvAvedakatvaM nAma abAdhitArthabodhakatvaM tacca mithyAtve'pi na virudhyte| svapnopalabdhazabdAnAmapi pramApakatvadarzanAdityabhipretya pariharati-na nahItyAdinA / nanu kalpitasya pramApakatvamanupapanna bASpadhUmAdestadadarzanAt / svapnazabdAzca satyA eveti vadantaM navInaM pratyAha-na ca kalpitAditi / kiM zabdasya pramApakatve zaktyAdisattvaM prayojaka satyatvaM vA ? ubhayamapi vA ? Aye na virodha ityAha-kalpitasyApIti / dvitIye zaktitAtparyAdyagocare'pi pramA syAt / na ca sA upapannetyAha-anyatheti / na tRtIyaH zaktyAdimattve sati sattvAbhAvAparAdhena pramAbhAvAdarzanena gauravAditi bhAvaH / zaktyAdimattvameva sattvAbhAve'nupapannamityAzaGakyA'nyathopapattimAha-na ca yathArtheti / vyutpattisamaye sattvenaiva zabdasya zaktimattvagrahaNAn / tadabhAve kathaM zaktimattvamityAzaGkyAsiddho heturityAha-padavizeSeti / nanvevamapi vedAntAnAM sattvAbhAve lakSakatvAnupapatti riti netyAha-yathAzaktiti / lakSaNAyAH zavayasaMbandhAdimAtrApekSatvAdini bhaavH| mAnAdhInA meyasiddhirityabhyupagamAt mAnasya sattvAbhAve brahmaNo'pi sattvaM na siddhayediti codayati-nanviti / kiM siddhizabhdenotpattivivakSitA, jJaptirvA ? AdyastvasaGgata ityAha-tatkimiti / dvitIyamudbhAvayati-tatsattAmiti / kimatra prakAzapadena citprakAzaH kathyate ? vRttirvA ? Aye tasya mAnajanyatvamayuktamityAha-na prakAzasyeti / dvitIyaM zaGkate-vRttIti / vRttemithyAtvAt pramANasatyatAM vinA nAnupapattirityAha-- Page #459 -------------------------------------------------------------------------- ________________ 438 saTIkAdvaitadIpikAyAm nastamitAtmamAtratvAta / vRttidvArA saMzayAdi nivartayatIti cet / astu naitAvatA prmaannstytaa'pekssitaa| dRzyatvaM ca zuktirUpyaprapaJcasAdhAraNaM rajatatvAdivat prapaJcasamAnasattAkameveti tato mithyAtvasiddhiH / pramAtmakAnumito liGgasattvAnapekSA kiJca liGgasya sattvaM mAnumitipramAtve'pekSitaM, gaganaM digAdidhyAvRttaM rUpitvAditi maDhAnAM pramAdadarzanAt / dRzyatvamapi prakAzaviSayatvam / ___ na ca brahmaNi vybhicaarH| tasya svaprakAzasya caitanyaviSayatve pramANAbhAvAt / brahma jAnAmItyanubhavasya vRttyanvayavyatirekAnuvidhAyino vRttiviSayatAviSayatvAt / vRtterapi jJAnapadArthatvAt / na ca tadviSayavyavahAra eva pramANam / vyavahAramAtrehi prakAzaH prakAzatvena hetuH na tu vyavahartavyaviSayaprakAzatvena, gauravAt / AtmavyavahAre bhyavahataMvyatA'bhinnaH prakAzaH anAtmavyavahAre tadviSayaprakAzazcahetuH sAmAnye sAmAnyasya vizeSe vizeSasya hetutvAt / na caivaM anAtmavyavahAratvena tadviSayaprakAzajanyatve janyatAvacchedake gaurvm| sAmAnyakAraNatvagrahadazAyAM tdnupsthiteH| siddha tasmin yatsAmAnye astviti / nanu rajatAdisAdhAraNadRzyatve vyAvahArikatvasyApyasaMbhavAt kathaM tasya mithyAtvasAdhakateti tatrAha-dRzyatvaM ceti / rajatAdigatasyApi tasya rajatatvAdivadavidyAtiriktadoSAjanyatvAvyAvahArikataiveti bhAvaH / prAtibhAsikaliGgasyApi pramApa. katvadarzanAt sattvamapi pramAyAmakiJcitkaramityAha-kiJceti / gagane rUpavattvahetorasiddhatvAt kathaM tasya pramApakatvamityata uktaM-mUDhAnAmiti / nIrUpatvAjJAnadazAyAM tadupapattiriti bhaavH| ___yadapyuktaM dRzyatvapi vRttivyApyatvaM vetyAdi tatrAha-dRzyatva pIti / brahmaNaH citprakAzaviSayatve kiM brahma jAnAmItyanubhavo mAna, tadvyavahArAnupapattiA , tadviSayAvidyAnivRttyanupapattirvA tatsaMskArAnupapattirvA ? ttraadymnythytibrhmti| sidvAnte vRtteH jJAnatvAbhAvAt kathaM tadviSayatvaM jAnAmItyanubhavasyetyata Aha-vRtterapIti / jAnAmItihi jJAnapadavAcyaviSayatA'nubhUyate / vRttizabalasyaiva caitanyasya jJAnapadavAcyatvena vRtterapi tadvAcyatvAt tadviSayatvamAtmanyaviruddhamityarthaH / dvinIyamapavadati-na ceti / tatra hetutvena sAkSivivekoktanyAyaM smaaryti-vyvhaarmaatrehiityaadinaa| vyavahartavyaviSayaprakAza iti / yathA vArtikakArAdInAM mate doSAbhAve jJAnasAmAnya sAmagrIta eva pramArUpakAryavizeSaH yathA vaizeSikAdimate anityajJAnasAmagrIta eva sNskaaraabhaave'nubhvruupkaaryvishessH| evaM vyavahArahetuprakAzavyavahartavyayorbhedAbhAve vyavahArasAmAnyasAmagrIta eva AtmavyavahAravizeSo'pi yuktau bhvitum| kiJcAtiprasaGgaparihArAya hi jJAnaviSayatvavyavahAraniyAmakaM kalpyaM / Atmanazca Page #460 -------------------------------------------------------------------------- ________________ 439 tRtIyaH paricchedaH yatsAmAnyaMtadvizeSe tadvizeSa iti nyAyenAdoSatvAt / svasya svaviSayatvAnupapattiH kiJca viSayatvaM svruupsNbndhvishessH| saMbandhazcabhinnayorevetyuktam / tato na svayaM svaviSayaH / sarvajijJAsA ca na svaviSayiNItyuktam / astu tahi sarvatra vyavahAraviSayatve vRttiviSayatvameva prayojakaM / na icchA. divyavahAre tdbhaavaat| tatra cet prakAzaviSayatvaM prayojakaM tahi sAmAnyakAraNatve bAdhakAbhAvAt anAtmavyavahAramAtre tatprayojakam / na cecchAdivyavahAro'pi prakAzamAtrajanyo na tu tadviSayaprakAzajanya iti vAcyam sAmAnyakAraNamAtrAt icchaadivishessvyvhaaraayogaat| viSayazca nAbhivadanavyavahAre hetuH prAgabhAvazca na kAraNamityuktam / na cAdRSTAtsAmagrIbhedaH dRSTakAraNabhedAt tadbhade sambhavati tasyAbhedakatvAt / anyathA kAraNavizeSaH kvApi na klpyet| ghaTAdivyavahArevRtterhetutAnirUpaNam ____etena icchAdivyavahAre'stu tadviSayaH prakAzaH kAraNaM, ghaTAdi0.vahAre tu prakAzamAtrAdhInavyavahArayogyatayA tasya tadviSayatvaM na klpym| anyathA paramate ghaTAdInAM janyapratyakSagocaratve tajjanakasannikarSAzrayatvaM prayojakamiti teSAmajanyapratyakSagocaratA na syAditi bhaavH| yadvA abhedasya svarUpatve'pi tasmin abhinna iti vyavahAro ghaTa eva ghaTatvavat abhedAravyaH kazciddharmaH kalpitaH sa evAtmavyavahAre vizeSakAraNamastIti bhAvaH / anAtmavyavahAratvena svaviSayaprakAzajanyatvakalpanAyAM gauravAt vyavahAratvameva tadavacchedakamityAzakya tadvizeSakAraNajanyatAvacchedake gauravasya sarvatrAbhyupagamAt na virodha ityabhipretyAha-na caivmityaadinaa| kiJca AtmAtiriktaprakAzAnirUpaNAt Atmanazca viSayatvAsambhavAt tadvyavahAre na svaviSayaprakAzo heturityabhipretyAhakiJceti / svaviSayiNIti / icchAviSayasya jJAtatvena tdvissytvaayogaadityrthH| prapaJce'pi dRzyatvasyAsiddhiM zaMkate-astu tahI~ ta / icchAjJAnAdivRttInAM vRttiviSayatvaM vinA'pi vyavahAradarzanAt tatra citprakAzaviSayatvameva vyavahAraprayojakamiti AtmavyavahAramAtre tatprayojakamityAha--necchAdIti / AtmavyavahAra ivecchAdivyavahAre'pi prakAzamAtrameva hetuH / na tu tadviSayaH prakAzaH yenAnyatrApi tadviSayatva kalpyeta ityAzaGyecchAdiviSaya vizeSavyavahArasya prakAzamAtrajanyatve'tiprasaGgAnnaivamityabhipretyAha-na cecchAdIti / icchAdivyavahAre svaviSayaH svaprAgabhAvaH adRSTavizeSazca vizeSahetuH ato vizeSavyavahAropapattirityata Aha-viSayazcetyAdinA / adRSTavizeSA deva kAryavizeSopapAdane bAdhakamAha-anyatheti / rUpAdyapalabdhirUpakAryavizeSasyAdRSTavizeSAdevopapatteH cakSurAdivizeSakAraNaM na kalpyetetyarthaH / icchAdau prakAzaviSayamantareNa vyavahArAnupapattizcet tatraiva tatkalpyatAM nAnyatretyAzaGkyAha - eteneti / kiJca Page #461 -------------------------------------------------------------------------- ________________ 440 saTIkAdvaitadIpikAyAm vattireva vizeSakAraNamastviti nirastam / tadviSayaprakAzasyAnAtmavyavahAre sAmAnyakAraNatve bAdhakAbhAvAt / kiJca vRtterapi vRttitvenaiva na hetutA, atiprasakteH / tadviSayavRttizcet tahi klaptatvAta vinigamakAbhAvAt tadviSayaM caitanyamapi vyavahArahetuH, tadeva vA, tadviSayacaitanyAdeva tdupptteH| vRttizcaitanyasya tadviSayatvasaMpAdikaveti na vyvhaarhetuH| sAkSiNA ghaTavyavahAranirAsaH arthavamajJAtatayA sarvasya sAkSibhAsyatvAt vRtti vinApi ghaTAdervyavahAraH syaaditi| maivam / ajJAtavyavahArasyeSTatvAt vizeSavyavahAre ajJAtatAyAH pratibandhakatvAt / evaM brahmaNaH sargajJatvArthamapi prapaJcasya prakAzaviSayatvamupeyam / tasyAntaH karaNabRttyabhAvAt avidyAvRttezcAjJAnatvAt tasmAt prapaJcaH caitanyaviSayaH jaDatvAdicchAvat / caitanyaviSayakAvidyAnivRttirapi svvissybRttiprtibimbaadevoppdyte| tatsaMskAro'pi svaviSayasattAnizcayanAzajanyo viziSTa prkaashvinaashaadevoppdyte| ghaTAdivyavahAre vRttiA vRttitvena hetuH uta tadviSayavRttitvena nAdya ityAha - kiJceti / dvitIye vRttipratibimbitacitprakAzasyApi tadviSayatvena vyvhaarhetutvsiddhirityaahtdvissyetyaadinaa| vastutastu vRtterjaDatayA'rthaprakAzAtmatvAyogena vyavahArahetutvAbhAvAt tadbhibyaktaghaTAdiviSayacaitanyameva tadvayavahAraheturityAha--tadeveti / vRttarapyanvayAdinA vyavahArahetutvamAvazyakamityAzaGkyAnyathAsiddhimAha--vRttiriti / caitanyasya sAdhAraNasya tattadviSayavRttyavacchedAdeba tattadviSayateti vRttizciduparAgasampAdikavetyarthaH / ghaTAdiviSayacitprakAza eva vyavahAraheturityabhyupagame'tiprasaMga iti zaGkate-athaivamiti / kimatra vyavahAramAtramApAdyate, utAsAdhAraNaviSayavyavahAraH ? AdyastviSTa ityAha-maivamiti / dvitIyastvayukta ityAha--vizeSeti / / cidrUpabrahmaNaH sarvajJatvAnupapattyApi prapaJcasya cidviSayatvasiddhirityAha-evamiti / ajJAnatvAditi / klRptajJAnakAraNAjanyatvena jnyaantvaayogaadityrthH| tatraivAnumAnamapyAha-tasmAditi / tRtIyaM nirAkaroti-caitanyeti / avidyAnivRttAvapi citprakAza mAtrameva hetu: na ttsmaanvissyprkaashH| na cAtiprasaGgaH avidyAsamAnabiSayAparokSavRttaH tatra sahakAritvAditi bhAvaH / caturthaM dUSayati-tatsaMskAro'pIti / sarvatra saMskArasya svaviSayasattAnizcayanAzAdhInatvAt AtmasaMskArasyApi svaviSayasattAnizcayasya vRttyAdiviziSTAtmarUpaprakAzasya vRttyAdivinAze viziSTarUpeNa vinAzAt tata eva ttsNskaaroppttirityrthH| Page #462 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 441 yattu vedAntena jAnAmIti brahmaNo'pi jJAnaviSayatvamanubhUyata iti, tattathaiva, vedAntajanyabRttiviSayatvAt / vijJAtAramare kena vijAnIyAditi shrutiH| sphuTaM sATopamAha sma tasmAnAtmA svgocrH|| dRzyatve prakArabhedAH yattu kalpitabhedAta AtmApi caitanyagocara iti / tnn| tatrApi viSayiNo viSayAbhedAt / na hi kalpitabhedavAn viSayI viSayo vA cidbhavati / vyAvRttAkAreNa tu viSayatve'pi na naH ksstiH| tasya tena rUpeNa zAstrArthatvAt / ato na vyabhicAro nvaa'siddhiH| dRzyatvasya ca dRzyatvaM svarUpameva sattAyA iva sattvam / na ca sattvaM tadvatti svabRttitvAnupapattarityuktam / na caina bhAgAsiddhiH / tasyApakSatvAt / hetvantarAdeva tatmithyAtvasiddhiH / granthe tu pararItyA tata eva tanmithyAtvasiddhirityuktam / athavA pratipadArtha dRzyatvamanpadeva dRzyatvatAkrAntaM dRzyatvaM heturiti tata eva tanmithyAtvasiddhi / nApi svvRttitaa| athavA svasamAnasattAkabhevapratiyogicaitanyajanyavyavahAraviSayatvaM dRzya__ atra navInoktamandya niraakroti-yttvityaadinaa| kiJca yenedaM sarva vijAnAti taM kena vijAnIyAt' ityAtmanaH svavyatirikta prakAzaviSayatvaM nirAkRtya 'vijJAtAramare kena vijAnIyAditi svaviSayatvasyApi nirAkaraNAdAtmano na dRzyatetyAha- zlokena vijJAtAramiti / caitanyasya vastuta ekatve'pi caitramaitracaitanyayoH kalpitabhedena viSayaviSayibhAvo'stIti kenaciduktamanuvadati-yattviti / tatra kiMcinmAtraM viSayaH tattAdAtmyaviziSTaM vA? Adye viSayiNazcinmAtrasya dharmisamasattAkabhedAbhAvAnna viSayatvamityabhipretyAhatanneti / dvitIye viziSTAkArasyAzAstrArthatvena mithyAtvAnna vyabhicAra ityAha-vyAvRttAkAreNeti / phalitamAha-ata iti / nanu dRzyatve dRzyatvamastIti cet svavRttitvApAtaH nAsti cedbhAgAsiddhiH ityAzaGkhyAha-dRzyatvasya ceti / hetvantarAditi / jaDatvAdihetorityarthaH, kathaM tarhi citsukhAcAryaiH dRzyatvasyApi tenaiva mithyAtvasiddhirityuktam ityata Aha-granthe tviti / AcAryokterabhiprAyAntaramAha-athaveti / parasparavyAvRttatattadviSayaghaTitadRzyatvasyakatvAsaMbhavAt tannAnAtvamAvazyaka, tatazca dRzyatve'pi dRzyatvAntarasaMbhavAn tataH tasmin mithyaatvsiddhirityrthH| dRzyatvapadasyArthAntaramAha- athaveti / svazabdaH samabhivyAhRtaparaH svasamAnasattAko yadbhadaH tatpratiyogi yaccaitanya tajjanyavyavahAraviSayatvamityarthaH / brahmaNo'pi caitanyavyavahAraviSayatvamastIti svasamAnetyAdivizeSaNam / na brahmaNi vyabhicAraH na vA bhAgAsiddhirityapi draSTavyam / Page #463 -------------------------------------------------------------------------- ________________ 442 saTIkAdvaitadIpikAyAm tvamiti na brahmaNi vybhicaarH| na cAsati vyabhicAraH tasyaivAbhAvAt / svasamAnasattAkavRttiviSayatvaM vA / nirguNe brahmaNi vRttiviSayatA ca nevaM, zaktirajatAdAvapi parokSavRttiviSayatvamastIti na dRSTAntaH sAdhanavikalaH / atta eva na sukhaadaavsiddhiH| jaDatvamapi caitanyAnyatvaM nAjJAtRtvam brhmnno'pyjnyaatRtvaat| vRttizca na caitanyam / antaHkaraNAtiriktAhamitivyavahAragocarAnyatvaM vA jaDatvam / paricchinnatbaniruktiH paricchinnatvamapi dezataH kAlato vstutshc| dezaparicchedazca svaadhikrnnvRttytyntaabhaavprtiyogitvm| kAlaparicchedazca dhvaMsapratiyogitvam, vastuparicchedazca svasamAnasattAkabhedavattvam iti na brahmaNi vybhicaarH| kAlAkAzadizAmapi dezakAlaparicchedo'styeva / aparicchede pramANAbhAvAt / paricchede ca jaDatvAdiliGgasya zrutezca sattvAt / anyathA''kAzAdeH kAryatvAnupapatteH utpattimatAM ca kAlAdiparicchedo niytH| na cAkAzavatsarvagatazca nitya iti shrutivirodhH| na hIyaM zrutiH AkAzasya nityatvaM sarvagatatvaM vA bodhayati / kintu lokaprasiddha yaa| tadRSTAntena brahmaNa ev| anyathA vaakybhedaapttH| zrutyava sarvagatatvapratipAdane vatkaraNAyogAcca / tasyaivAbhAvAditi / sadasatoH samAnasattAkatvAyogAJcetyapi draSTavyam / dRzyatvaniruktyantaramAha-svasamAneti / naivamiti / brahmaviSayavRttestatsamAnasattAkatvAbhAvAditi bhAvaH / rUpyAdericchAdezca vRttiviSayatvAbhAvAt sAdhanavaikalyaM bhAgAsiddhizcetyAzaGakyAha- zuktItyAdinA / jaDatvahetumapi samarthayate - jaDatvamapIti / ajJAtRtvAditi / jJAnAnAzrayatvAdityarthaH / siddhAnte'ntaHkaraNe bhAgAsiddhivAraNAya antaHkaraNAtiriktetyuktam / paricchinnatvAdityatrApi hetutrayaM vivakSitamityabhipretyAhaparicchinnatvamapIti / dezaparicchinnatvAdikaM krameNa nirvakti-dezaparicchedazcetyAdinA / na ca svAdhikaraNavRttyantAbhAvapratiyogitvameva mithyAtvamiti sAdhyAvizeSa iti zakyam |avyaapyvRttitvmaatrsy tena vivakSitatvAt / jaDamAtrasya brahmaNyavyApyavRttitvAt / etacca adhiSThAnAtiriktAtyantAbhAvavAdimateneti draSTavyam / prathamadvitIyayoH dezakAlAdiSu paroktAmasiddhi nirAkaroti-kAlAkAzeti / zrutezceti / pAdo'sya sarvAbhUtAni, yato vA imAni bhUtAni jAyante ityAdizruterityarthaH / arthApattimapyAha - anya theti / yaduktaM AkAzAdezAdyaparicchinnatvaM zrutisiddhamiti / tatrAha-na cAkAzavaditi / AkAzasya sarvagatatve'pi tAtparya kiM na syAdityata Aha--anyatheti / vatka Page #464 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH tatazca laukikameva tasya sarvagatatvam laukikaM ca mAnaM na brahmasamAnaparimANaM gRhNAti yAvattatkArya tAvatyeva tatastatsiddheH / sarvatra kArya pramANAbhAvAt / etena AkAzAdemigrAhakamAnasiddhaM vibhutvamiti nirastam / yadapi kAlAderabhAve brhmnno'pystitvaasiddhiriti| tnn| kimastitvaM sattA, vartamAnatvaM vA? nAdyaH tvadabhimatAsatyasyApi idAnImasadiha rajataM ityanubhavena tatsattvAt / na dvitIyaH brahmaNo vartamAnatvadharmAbhAvAt / kAladizoH sattvavartamAnatvAnupapattezca tayostatsaMbandhAbhAvAt tayorekaikatvAt / svvRttitvaanupptteshc| ataevAstitvAvagame'pi na tadapekSA / yAvadastitvavyavahAramavakAzAdisattvAcca / 'sadeva somyedamagra AsIditi zrutizca anabhivyaktakAlasaMbandhAdupapadyate / anyathA idaM sarva sadevAsIditi kAlAdeH kAraNAtmatvazrutivirodhAt / avidyeva kAlaH vastutastu avidyAdireva kAla ityuktam / etena dezaH sarvatrAsti kAlaH sarva raNAyogAditi / aprasiddhasya dRSTAntatvAsaMbhavena tadarthaM vatpadaprayogAdityarthaH / AkAzasya sarvagatatvAbhAvenAtra kathaM sa dRSTAnta ityAzaGakyAha-tatazceti / sarvagatatvaM dRSTAntazrutyartha iti zeSaH / tahi laukikamAnAdevAkAzasya aparicchinnatvasiddhiriti netyAha-laukikaM ceti / tatkArya shbdaadi| zabdAdeH sarvatropalabdhaH tadAzrayAkAzAdeH sarvagatatvamityAzakya brahmANDabahiH zabdAdikArye mAnAbhAvAt maivamityAha--sarvatreti / kAryasyAsArvatrikatvAdevAnyadapi paroktaM nirastamityAha--eteneti / dezakAla vinA AtmA'stItyasya vyAhatirityuktamanuvadati -yadapIti / kimastitvameva dezAdisaMbandhAghInaM uta tadabagamaH tatrAdye'pIdaM vaktavyamityAha -tatreti / tatsattvAditi / dezakAlasaMbandhasatvAdasato'pi sattvApAta iti bhaavH| dharmAbhAvAditi / tasya nirdharmakatvAdityarthaH / sattvAdeH dezakAlasaMbandhAdhInatve bAghakamAha-kAladizoriti / ki kAlAdeH kAlAdinA saMbandhaH uta svenaiva, nAdya ityAha-tayoriti / dvitIyastu na saMbhavatItyAha-svavRttitve ta / dezAdisambandhAbhAvepi dezAdAvastitvAvagamAdeva na dvitIyo'pItyAhaataeveti / dezAdisaMbandhaM vinA kathamastIti viziSTavyavahAra ityata AhayAvaditi / pralayAvasthAyAmapi kAlazravaNAt tasya nityatvamuktamapavadati-sadeveti / anabhivyaktati / saMskArAtmakakAlasaMbandhAdityarthaH / parAbhimatakAlasya tadA sattve bAdhakamAha-anyatheti, evaM avidyAdyatiriktakAlamaGgIkRtya parihAra uktaH vastutaH sa eva nAsti mAnAbhAvAdityAha-vastuta iti / avidyAsaMbandhezvarAdyAdipadena gRhyate / paroktAnubhavo'pi na sarvagatatvaviSayaH, pratyakSasya tatrAsAmarthyAt / anyasya ca nirastatvAt / tatazca so'pi ApekSikamahattvaviSaya ityAha--eteneti ! ajJAne'pyuktAma Page #465 -------------------------------------------------------------------------- ________________ 444 saTIkAdvaitadIpikAyAm trAsti ityanubhavAnna tayoH avaccheda iti pratyuktama / tadanubhavamalapramANAbhAvAt / brahmANDavyApitvaviSayatayA tadupapattezca / evamajJAnasyApi sarvagatatve pramANaM na pshyaamH| vinAzitvAcca paricchinnatvAnumAnama / na caivaM tasyAnavacchinnabrahmAvArakatvAnupapattiH vibhAgaprakriyAyAM nirUpitAvaraNasya paricchinnenApyupapattaH / sattvanirvacanam yattu satvaM tvadabhimatamithyAtvAbhAvo vA asadvilakSaNatve sati anAropitatvaM vA astitvaprakArakapramA prati kadAcidviSayatvaM vA kAlasaMbandhitvaM vA asmadabhimatAsattvAbhAvo veti / tatrAdyastAvadayuktaH tava pratiyogyasaMpratipatteH / asmAkaM tu advaitazrutivirodhAt prapaJce na tadabhAvo'sti zruterarthamadhigantuM tannirvAhe ca prabhavo'smadguravaH natu tAM bAdhitum / dvitIye'pi anAropitatvaM nAma bhramAviSayatvaM, anirvacanIyatvAbhAvaH, asattvAbhAvo vA ? Adya shuktyaadersttvprsnggH| dvitIyastu dUSitaH-na caramaH vizeSaNavizeSyabhedAt / tasya nirastatvAcca / na tRtIyaH sattvaprayojakapramAyA dunirUpatvAt / sattAM vinA vidyamAnatvamAtreNa tadupapattazca / na caturthaH / kAla siddhi pariharati-vamiti / dezakAlAdeH paricchinnatvena tadupAdAnasya paricchinnatvasaMbhavAditi bhaavH| saMbhAvanAyAmapi paricchinnatve kiM mAnamityata AhavinAzitvAditi / __ajJAnasya paricchinnatve'navachinnabrahmAvAraktvAnupapattirityuktaM nirAkarotinacaivamiti / nirUpitAvaraNasyeti / asti prakAzata iti vyavahArahetI sati nAstItyAdivyavahArayogyatvAdirUpasyetyarthaH / paroktasattvaniruktimanUdha nirAkaroti-yattvityAdinA / kiM mithyAtvAbhAvaH sattvamiti tvanmatenocyate uta manmatena / nAdyaH, tava mate mithyAtvasyAprAmANikatvena tatpratiyogikAbhAvAsaMbhavAdityAha-saveti / dvitIye tu na prapaJce sattvasiddhirityAhaasmAkaMsviti / advaitazruteH mukhyArthAsaMbhavAt anyaparatvamityAzakya' bhASyakArAdibhiH advitIyaparatAyA upapAditatvAnnavamityabhipretyAha-zruterarthamiti / zuktyAdarasatva prasaGga iti / na cedamaMzajJAnasyAbhramatvAt nAyaM doSa iti vAcyam / tasya bhramAbhinnatayApi bhramaviSayatvAt viSayabhedena jJAnabhedAyogAcceti bhaavH| dRSita iti / tava mate'nirvacanIyatvAsiddhiH asmanmate ca tdbhaavaayogaadityrthH| vizeSaNavizeSyAbhedAditi / asadvilakSaNatvAbhAvayorabhedenAnyataravaiyathya dityarthaH / ___ astu tarhi bhasadvailaMkSaNyamAtrameva sattvamityAzakya tasya mithyAtve'pi saMbhavAnmaivamityAha-tasyeti / pramAyA durnirUpyatvAditi / tadvati tatprakArakasvarUpapramAyA Page #466 -------------------------------------------------------------------------- ________________ tRtIyaH paricchevaH 445 saMbandhitvasya tavAsati asmAkaM zuktirUpyAdau sattvAcca / paJcamastu bahudhA nirstH| prapaJcaH sanasadanyatvAditi satpratipakSanirAsa: ___yattu asadanyatvena pratyanumAnaM / tanna / asiddhaH / nApi pratyakSabAdhaH, tadupadazitArthasattAyA anumAnenAnirAkaraNAt / nArthakriyAyogyatvaM vidyamAnatvaM vA'numAnena nissidhyte| bAdhAyogyatvamapi tadviSayaM nAnumAnaM bAdhate paraM tu tadanyadIyamiti nivedayati / na ca san ghaTa Atmano bhinna ityanubhavavirodhaH tasyApi vishessymaatrvissytvaat| na ca krmkaannddpraamaannybhNgprsNgH| tatpramitasAdhyasAdhanabhAvasya zabdAntarAdipramANasiddhabhedasya cAbhAve tatprAmANyAyogAditi vAcyam / na hi prapaJcamithyAtvAnumAnaM yAgAdi svargAdisAdhanaM na bhavati / kama Ni anirvacanIye'pi saMbhavAt abAdhitArtharUpAyAstasyAH zrutibAdhite'saMbhavAdityarthaH / astitvasya vidyamAnatAparaparyAyatvAt anirvacanIye'pi tadupapadyata ityAha--satAmiti / satvAcceti / cazabdena prapaJce kAlasaMbandhitvarUpaM sattvamadvaitazrutyaviruddhatvAdiSTamiti sUcayati - bahudhA nirasta iti / asacchabdapratyayayoH niviSayatvopapAdanAt tadabhAvo nAma na kinycidityrthH| asiddheriti / asatpratiyogikabhedasyAnirUpaNAdityaryaH / sattvAbhAvaviziSTasyAsato vipakSasyAsaMbhavAt tadvayAvRttaye hetAvasadvizeSaNaM vyarthamityAha--asatpadeti / kiJca vimataM sadityatra kiM sattAdhikaraNatvaM sAdhyaM tadvaiziSTyaM vA? nAdyaH sattve vyabhicAgat / na dvitIyaH adhiSThAnAtmarUpasattvavaiziSTayasya mAyike'pi saMbhavAt aprayojakatvAcceti bhaavH| yadapyuktaM / 'san ghaTa' ityAdyadhyakSabAgha iti tatrAha-nApIti / kimadhyakSaviSayaH sattvamarthakriyAyogyatvaM vidyamAnatvaM vA bAdhAyogyatvaM vA? tatrAdyayoH mAyikatve'pi saMbhavAt na virodha ityAha--nadupadarziteti / tRtIye'pi na virodhaH, san ghaTa iti pratyakSasya ghaTatAdAtmyApannasati sattvavaiziSTayaviSayatvAt mRddhaTa iti pratyakSe ghaTatAdAtmyApannamRdi mRttvaviSayatvavat / tacca sadAtmaivetyanumAnAdinA nizcIyata ityAha-bAdhAyogyatvamiti / sadabuddhiviSayasyAnAtmana Atmano bhedAnubhavAt Atmasattaiva na sadbuddhigocara ityAzabyAha-na ceti / vizeSyamAtreti / ghaTasyaivAtmabhedastasya viSayaH natu vizeSaNasya sato'pi tdnubhvsyaanythaapyupptterityrthH| mithyAtvAnumAna karmakANDAprAmANyaprasaGgalakSaNavAdhakatarkaparAhatamityapi na vAcyamityAhana ceti / kiM sAdhyasAdhanabhAvAdimAtraM karmakANDaprameyaM uta tammithyAtvAbhAvo'pi? Aye na virodha ityAha--na hIti / karmANi zAstrANi veti--prasthAnabhedenoktam / dvitIyAdhyAyaprameyaH karmabheda iti vaartikkaariiyaaH| zAstrabheda iti prAbhAkarAH tadubhayaM na niSidhyate Page #467 -------------------------------------------------------------------------- ________________ 446 saTIkAdvaitadIpikAyAm zAstrANi vA na bhinnAnIti bodhayati / mithyAtvAbhAvazca na tadviSayaH tasmAt dRzyatvAnumAnaM susthama / evaM san ghaTa ityAdipratyakSasyAnupapattirapi mithyAtve mAnama jaDasya kalpitatvaM vinA laaghvaadinirnniitNkprkaashaatmksttaadaatmyaayogaat| sadbrahma ti buddheradhiSThAnaviSayatvanirAsaH yattvatra navInenoktam / sadabrahmetibuddhirapi evaM tadadhiSThAnaviSayA syAditi / (dasAdhu / sataH prakAzAtmatve tasyaiva sato brahmatvAt / aprakAzatve ca cetane tataH sadabuddhayanupapattiH dRzyasya sattvAyogAcca / tasmAt yad dRzyaM tanmithyA, darzanaM tu brahma satyamityadvaitaM brahmeti siddham / siddhAntarahasyAm zRNuta matarahasyaM satyabodhAtmamohAt sadiva nikhilametat vizvamAbhAti nUnam / sukhaghanatanuviSNuH satparAko ( satsvarUpo ) ? 'tra mAnaM naraharirabhidhatte nAtra kAcidbhideti // ___ tacca sadrUpaM brahma jJAnAnandAtmakaM satyaMjJAnamanantaM brahma ko hyevAnyAta kaH prANyAta yadeSa AkAza Anando na syAt AnandAddhayeva khalvimAni bhUtAni jAyante' ityAdizruteH / prakAzabhede AnandAdeH stytvaanupptteH| AnandAdibhede prakAzasyo ghaTAdibhedatulyasya tsyaabhyupgmaadityrthH| dvitIyastvanupapannaH karmatatphalAdeH satyatvabodhakapadAbhAvAdityabhipretyAha--mithyAtvAbhAvazceti / anumAnaniravadyatAnupasaMharatitasmAditi / prapaJcamithyAtve'rthApattirapi mAnamityAha-evamiti / lAghavAditi / sadeva somyetyAdinA brahmaNa eva satyatAvagamAt sadAkArabuddherlAghavAt tadviSayatAvagamAt tasya jaDatve vedyatayA satyatvAyogAt svaprakAzatAyA AvazyakatvAt ghaTAderjaDasya tattAdAtmyAnubhavasya tatra tatkalpitatvena vinA'nupapatteH tanmithyAtvamupeyarityarthaH / ghaTAdau sadbuddharadhiSThAnaviSayatve paroktAtiprasaGgamudbhAvya nirAcaSTe yattvaretyAdinA / sadbrahmeti pratIyamAnaM sat cidrapaM jaDarUpaM vA, Aye tasyaiva brahmatvena tanna tadadhiSThAnamityAhatasyeti / dvitIye tasya cetanAdhiSThAnatvAyogAt tatsaMbandhAccetane sadbuddhirityanupapannamityAha-apakAzatve ceti / kiJca jaDasya kalpitatvaM vinA citsaMbandhAyogAt tasya sattApyanupapannetyAha-dRzyasyeti / phalitamAha-tasmAditi / dRzyaM sarvamAri dyakaM dRgrapabrahmaiva satyamityupapAditaM zlokena saMgRhNAti-zRNuteti / zrutenizvasitavadIzvarakartRkatvAnnaraharirabhidhatta ityuktam / 'nAtra kArana bhide'tyanena 'nAtra kAcanabhidA'sti, naivAtra kAcanabhidA' ityatra bhidAmiva manyamAnaH zatadhA sahasradhAbhinno mRtyoH sa mRtyumA noti 'iti zrutirartha'to gRhIteti draSTavyA / evaM heyasvarUpaM nirUpyopAdeyabrahmasvarUpaM nirUpayitumAha-tacceti / yuktito'pi jJAnAnandAdyabhedamAha Page #468 -------------------------------------------------------------------------- ________________ 447 tRtIyaH paricchedaH pAdeyatvaprakAzatvAnupapattezca / evamanye'pi nityatvAdayo brahmaNaH svarUpameva / na tato'tiricyante / vacanAdyartho'pi tathA / evaMvidhasva vAkyArthatvamupapAdayiSyAmaH / brahmaNi dharmasAdhakAThamAnA na yattu brahma sarvajJatvAdiguNakaM zaGkhacakrAdyAkAraM yaH sarvajJaH sarvavit nArAyaNa evAgra AsIt na brahmA na ca zaGkaraH iti zruteH / caturbhujatvAdyAkAro'pi Ananda eva ApraNakhAtsarva evAnanda'' iti shruteH| guNA apyAnandA eva brahmaNo heyaguNAnupapatteH / evaM hiraNyazmazruvAkyAdapi sAkAra brahma : brahma misattAsamAnasattAkadharmavata, ukta sattAkabhAvabhUtadharmavadvA, yAvat svasvarUpamanuvartamAnadharmavadvA svajJAnAbAdhyadharmavadvA padArthatvAta ghaTavat / brahma svajJAnAbAdhyaprakAravata svAropitavyAvartakasvajJAnAbAdhyaprakAravadvA adhiSThAnatvAt zuktivat / brahma svajJAnAbAdhya praka zeti / jJAnabhinnasya dRzyatayA mithyAtvaniyamAdityarthaH / jJAnasyApyAnandAdito bhede doSamAha-AnandAdIti / prakAzatvAnupapatteriti / anAnandasya ghaTAdivajjaDatvaniyamAditi bhAvaH / na tato'tiricyata iti / dhvaMsapratiyogitvAdyabhAvAtmakatvAdbrahmaNaH tato nityatvaniravayavatvAdi na bhinnmityrthH| evamapi vibhavatyartho liGgasaGkhyAdi bhinno'stItyAzaya so'pi guNAdAviva svarUpamevetyAha--bacaneti / etAdRzaM brahma vimAnamityAzaGya zrutireva mAnaM tatratyuttaraparicchede vakSyata ityAha-evaMvidhasyeti / saguNameva brahma zrutitAtparyagocara iti navInamataM dUSayitumanuvadati--yattvityAdinA / sAkAramiti / sAkAraM sazarIramityarthaH anumAnato'pi savizeSaM brahmetyAha-brahmati / kAlpanikadharmasya siddhAntepyabhyupagamAt tadvyAvRttaye dharmisattAsamAnasattAketyuktam / evamapyatiriktAbhAvavAdimate siddhasAdhanamityata Aha-uktasattAketi / yAvatsvarUpamityAdau svapadaM samabhivyAhRtaparam / tatazca ghaTAdeH na sAdhyavaikalyamiti bhaavH| AkAravaditi / dharmavadityarthaH / atiriktAbhAvavAdisiddhasAdhyatAvAraNAya svAropitavyAvartaketyuktam / abhAvaviziSTajJAnasya bAdhakatvAnabhyupagamAn tadatiriktadharmasiddhiriti bhAvaH / svazAnAta / svaviSayajJAnenAbAdhyaH prakAro yasya jJAnasya tasya vizeSyatayAviSaya ityarthaH / tatra zaktatvAdityetAvatyukte sAmAnyavyAptau virakte vyabhicAraH tannivAraNAya tatpretsutve satItyuktam tAvanmAtraM azakta vyabhicArIti tatrazaktatvAdityuktam / uttarAnumAne paradAragamanAdipati vyabhicAravAraNAya tajjihAsutve satItyuktama / vAstavazarIrIti / na cAtra sAdhyavaikalyaM zaGkhyaM caitre sazarIratvasya prAmANikatvena vAstavatvAdityabhimAnaH / Page #469 -------------------------------------------------------------------------- ________________ 448 saTIkAdvaitadIpikAyA prakAzakajJAnavizeSyaMsandigdhatvAta vicAryatvAt nirNatavyatvAcca sthANuvat / brahma vedatAtparyagocaraprakAravat vedavicAraviSayatvAt yadevaM tadevaM yathA krmkaannddaarthodhrmH| IzvaraH sadA vAstavasamastakalyANaguNaH tadA tatprepsutve sati tatra zaktaH tvAt yo yadA yatprepsutve sati yatra pAktaH sa tadA tadvAn yathA caitraH, IzvaraH sadA tyaktasamastadoSaH tajjihAsutve sati tattyAge zaktatvAta yo yadA yajjihAmutve sati yatyAge zaktaH sa tadA tyaktataddoSaH yathA caitraH / brahma vAstavazarIri ca vaktatvAta caitravata vipakSe'dhiSThAnatvasandigdhatvAdikaM na syAt / na ca nirguNavAkyabAdhaH / teSAM prAkRtaguNaniSedhaparatvAt / sarvajJatvAdiguNAnAM mAnAntareNAprAptAnAM tena niSedhAyogAcca / zrutiprAptasya zrutyA niSedhe vikalpaprasaMgAt / niguNavAkye'pi sAkSI cetA ityAdidraStatvaguNavidhAnAta na tena taniSedhaH satyakAmaH satyasaMkalpaH so'nveSTavya ityAdiguNAnAmapi jijJA. syatvazravaNAcca / eSa sarvezvara ityAdinA dharmAnupanyasya tametaM vedAnuvacaneneti mumukSorjeyatvoktazceti / anumAnanirAsa: tnn| sarvajJatvaM tAvat zrutyA na pratipipAdayiSitam jagatkAraNatva sAmarthyasiddhasya tasya zrutyapratipAdyatvAt / nAntaH prazaM na bahiH prajJa ityAdizruti. virodhaacc| kiJca brahma sarvajJaM sarvajijJAsutve sati tatra zatatvAt yo yajjijJAsutve sati yatra zaktaH sa tatprajJaH caitravaditi tvaduktavidhayA brhmsrvjnytvsiddhiH| na ca mAnAntarasiddhe zrutitAtparyam / sarvajJatvAdeH niSprayojanatvAcca zrutestatra tAtparyAyogAt / ___ sAkSIcetA kevao nirguNazcetyAdizrutibAdhitaviSayAH sarve hetava ityAzakya zruteH prakRtikAryaguNaniSedhaparatvAt aprAkRtaguNAnAmanumAnagocaratvAnna virodha ityAhana ca niguNeti / guNasAmAnyaniSedhazruteH kathaM saMkoca ityAzakya saGkoca Avazyaka ityAha sarvajJatvAdIti / niSedhAyoge hetumAha-atiprAptasyeti / vikalpaprasagAditi / na ca vastuni vikalpasaMbhava iti bhaavH| draSTutveti / udAsInatve [sati] draSTutvasya sAkSipadArthatvAditi bhaavH| guNaviziSTabrahmaNo jJeyatvazravaNAdapi guNAnAM satyatetyAhasatyakAma ityAdinA / guNAdiniSedhazruteH saMkocakAbhAvAt tadviruddhatvamityabhipretyAha-- tanneti / ___ jagatkAraNeti / jagatkartRtvenezvarasAdhakAnumAnenaiva sarvajJatvAdisiddheH apUrvatAbhAvAnna tacchRtiprameyamityarthaH / jJAnasaMvandhamAtraniSedhakazrutivirodhAdapi na sArvazyaM zrutitAtparyagocara ityAha--nAntaH prajJamiti / kAryaliGgakAnumAnAnna sarvajJatvAdisiddhiriti manvAna pratyAha-kiJceti / sarvajJatvAdiguNajJAnAn prayojanAbhAvAdapi zruterna Page #470 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 449 na ca mokSArtha tajjJAnaM, tameva viditvA'mRtvametIti brahma mAtrajJAnasyaiva mokSopAyatvAt / na ca saguNaM brahma prastutya tamevaM vidvAnamRta iha bhavatIti guNaprakArakajJAnasya mokSahetutvaM zrUyata iti vAcyam / tatrApi puruSa evedaM sarvamiti prastutasAtmyisyaiva evaMzabdArthatvAt / itarasya taccheSatvAta sAtmyi ca brahmaNaH sarvopamarde bhavati ityakhaNDa eva tattAtparyam / anyathA prastutapRthivyAdijJAnasyApi muktihetutve tamevetyAdizAstrabAdhaprasaMgAta 'yasmin paJca paJcajanA AkAzazca pratiSThita: / tameve' tyAdizAstramapi adhiSThAnAtmana eva jJAtavyatAmAha / yasminnAsane caMtro vartate tadAnayetyatreva tacchabdasyAdhAramAtraparatvAt / anyathA ekavAnudraSTavyamityAdizAstravirodhAt / brahmaNaH sarvajJatvAdyanuvAde phalam na caivaM sarvajJatvAnuvAdavaiphalyam / jagatkAraNasya jJaptisvarUpapratipAdanArtha tatparatetyAha-sarvajJatvAdariti / sarvajJatvAdiguNaviziSTabrahmajJAnasya mukti: phalamityata Aha-na ca mokSArthamiti / tamevetyevakAreNAtmavyatiriktajJAnasya mokSahenutvavyAvartanAt na guNAdijJAnaM mokssheturityrthH| sahasrazIrSetyAdinA saguNabrahmopakramya tajjJAnasyApi muktijanakatA zrayata ityata Aha-na ca saguNamiti / puruSasArvAtmyasyaiva tatra pratipAdyatvAt guNAdiprapaJcasRSTestadarthatvenAbhidhAnAt tajjJAnamevaMzabdArtha ityAhatatrApIti / brahmaNaH sarvAtmatve sarvasya saprakAratvAt brahmApi tatheti vedAntAnAmakhaNDaparatvakSatirityAzaGkyAha - sAtmyiM ceti / jaDaprapaJcasya paramArthatve cidrUpAtmano vastutastadAtmatvAyogAt mithyAprapaJcasyAviSThAnabrahmamAtratayA parizeSAt sarvAtmatvaM taccAkhaNDamevetyakhaNDaparatvaM vedAntAnAmityarthaH / evaMzabdasya prastutamAtraparatve bAdhakamAha-anyatheti / kiJca "yasmin paJcapaJcajanA AkAzazca prtissttitH| tameva manya AtmAnaM' 'virajaHparaAkAzAdaja AtmA mahAn dhruvH| tameva dhIro vijJAya prajJAM kurvIta brAhmaNaH" yasmin dyauH pRthivI cAntarikSamotaM manaH saha prANaizca sarvaiH / tamevaikaM jAnatha AtmAnaM" ityAdizrutiSvevakAreNAtiriktasya mantavyatvAdiniSedhAt akhaNDAtmabodha eva puktyupAya ityAha-yasminniti / prANacakSuH zrojatvaGmanAMsi paJca paJcajana zabdArthaH / tameva manya ityAdI prastutAtmAnAtmaviziSTa eva tacchabdArtha ityAzakyAha-yasminnAsana iti / sarvajJatvajagatkAraNatvAdeH anyataH siddhatve'pi tadanuvAdamAtrasya vaiphalyAt zrutestatparatvamityAzaGkyAha-na caivamiti / sarvopAdAnasya brahmaNazcidrUpatve pratipAdite tasya sarvaviSayatvamarthasiddhamiti vAkyasya na tatparatvaM ya arthAdartho na sa codanArtha iti nyAyAt / tatazcAnanyalabhyatvAt, lAghavAt, advitIyazrutyapekSitatvAcca caitanyAbhedaparatvaM Page #471 -------------------------------------------------------------------------- ________________ 450 saTIkAdvaitadIpikAyAm tvAt / jagatkAraNazrutezca niSedhArthatvAt / sarvavedAntapratyayanyAyena nirgunnaadivaakykvaakytvaat| anyathA vaakybhedprsNgaat| sa ca sambhavatyekavAkyatve na nyAyyaH / kvacitpramitabrahmoddezenAnekaguNavidhAne prativAkyaM vAkyabhedaprasaMgaH citraajynyvt| na ca sarvavedAntaH yugapadevAnekaguNaviziSTa krayaNavad brahma pratoyata iti vAcyam / tadvadatra sarva vedAntAnAM padaikavakyatvAbhAvAt vAkyAntare pramitasya homA. dhAravat vAkyAntare uddezyatvAt / na ca brahmaNo'pyupAsanAzeSatvAtR apUyatayA tdpraaptiH| vAco dhenutvenevAropitaguNenApyupAsanopapatteH na ca tathApi zabdasyau. srvjnytvshruteH| jagatkAragatvAnuvAdastu niSedhArtha eva / na ca taniSedho na zrUyata iti vaacym| sarvavedAntAnAmekabrahmaparatayA ekavAkyatvAt vyavahitaniSedhenApyanvayAt / itarathA saguNaniguNavAkyayoH anyonyAkAGkSA'bhAvenaikavAkyatvAyogAt vAkyabhedaH syAt / sa cAnyApyaH / ekavAkyatAsaMbhave'pi vAkyabhedAbhyupagame'tiprasaGgAdityarthaH / kiJca paramate kvacit pramitabrahmAnuvAdena kiM tatra sarvajJatvAdiguNA vidhIyante / kiM vA aruNaikahAyanInyAyena yugapat sarvagugaviziSTaM brahma vedAntaH pramoyata iti tatrAdyastAvadayukta ityAha - kvaciditi / guNAnAM parasparAkAGkSAvirahAt vaiziSTyAyogAt ekaikaguNavidhAne vAvayaparyavasAnamityuddizyAnekavidhAne vAkyabheda ityarthaH / tatra dRSTAntamAha-citreti / citrayA yajeta pazukAmaH paJcadazAnyAjyAnItyatra vAkyAntaraprAptAgnISomIyapazau citratvastrItvavidhau vacanAntaraprAptastotrasAdhanatvena AjyapaJcadazasaMkhyAvidhI yathA vaakybhedstdvdityrthH| dvitIyanirAkaroti-na cetyAdinA / krayaNasyAruNyAdezca lokAsiddhatayA sattvarUpapratipattyarthaM pRthak padasamanvayAnapekSaNAt tadvAkyasya padaikavAkyatayA yuktaM AruNyAdyanekasAdhanaviziSTakrayaNakartavyatAbodhakatvaM ihatu brahmaNastadguNAdevAlaukikatvAt vedAntAnAM pRthak samanvaye na tatsvarUpapratipAdanapUrvakaM brahmaNi guNAdisaMsagapratipAdanAya iti vAkyaikavAkyatvam / tatazca satyAdivAkyaprAptabrahmaNo guNavAvayeSUddezyatvaM yathA agnihotraM juhoti AghAramadhArayatAtivAkyaprAptayo)mAghArayoH dadhnA juhoti santatamAghArayati ityatroddezyatvaM tadvat tatazca vAkyabhedo durvAra ityarthaH / guNavAkyeSu upAsanAvidhyaGgatvena brahmaNaH pratIteH tena rUpeNa vAkyAntarAsiddhatvAt na tasyoddezyatetyAzakya tathA sati na brahmaNi vAstavaguNasaMbandhasiddhirityAha-na cabrahmaNa ityAdinA / upAsanAvidhiparAdapi vAkyAt guNasaMbandhasyApi pratIteH tasyAH svataH pramANatvAt tadviSayo'bhyupeya ityata Aha-na ca tathApIti / zAbdajJAnasya tAtparyaviSaya eva svataH prAmANya na tvanyatra viSaM bhukSvetyAdiSu tathA darzanAt / mantrAderapi devatAvigrahAdAvavAntaratAtparyAbhyupagamAt / na ca tathA atra niguNatvAdizrutiviruddhavAntaratAtparyasaMbhava iti bhAvaH / Page #472 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 451 sagikasvataH prAmANyAya guNAnAmapi siddhiH tAtparya viSayobhUtopAsanAnvitakArye guNasattvaM vinApi prAmANyasya siddhatvAt / anyathA prANasarvAtmatvAdyupAsanAvAkyAnAmaprAmANyaprasaMgAt / sarvajJAdivAkyapratipAdyabrahmaNa upAsanAzeSatvAbhAvAcca / ___ata eva nirguNavAkye sAkSitvAdiguNo na vidhIyate kevalo nirguNazcati zrutivirodhAcca / na ca tena prAkRto guNo nissidhyte| AtmAtiriktasya prAkRta. syAbhAvena prAkRtaniSedhe nirguNatvasya siddhatvAt / guNazruteH saMkocakAbhAvena tadupasthApitanikhilaguNenApi naJo'nvitatvAcca / jJAnAtmakabrahmaNo'vidyayeva sarvajJatvAdisaMbhavAcca / ata eva na satyakAmAdiguNavattvam / kiJcAvAptasakalakAmasya brahmaNaH kathaM kAmanA ? kAmanAyA anavApta. ajJAtAnyataraviSayatvAt / siddhe kvacidapi kAmanAyA adarzanAta / nApi parArthaM kAmanA / evamapi sarvamuktau tasyogAt / na hi muktAnAmapi kizcidavAptavyamasti AtmAnaM cedvijAnIyAdayamastIti purussH| kimicchan kasya kAmAya zarIramanusaMjvaret / upAsyaguNasattvaM vinApAsanA.vadheraprAmANye doSamAha-anyatheti / yaH sarvajJa ityatropAsterazravaNAt taccheSatvamapyayuktaM brahmaNa ityAha-sarvajJAdIti / yaduktaM sAkSAceteti draSTutvaguNo vidhIyata iti tatrAha-ata eveti / guNasyAnapekSitatvAt tadvidho vAkyabhedaprasaGgAccetyarthaH / uttarapadavirodhAcca na guNavidhirityAhakevala iti / guNa niSedhasyAnyaviSayatvamuktamityAzaGakyAha-na ceti / aprAkRtasyAta / sattvAdiguNamayaprakRtyanAtmakasyetyarthaH / taduktaM bhagavatA-- na tadasti pRthivyAM vA divi deveSa vA punaH / sattvaM prakRtijairmuktaM yadebhiH syAt tribhiguNaH / / iti sarve guNamayA bhAvA iti / aprAkRtaguNamaGgIkRtyApyAha-guNazruteriti / natra iti / natrasya nirAsasyetyarthaH / siddhAnte'pi brahmaNi sarvajJatvAdyabhyupagamAt katha tannirAsa ityatrAha-jJAnAtmaketi / jJaptirUpasyApi brahmaNaH AvidyakaprapaJcasaMsargAt sarvajJatA prakAzAtmakasya savituH ghaTAdisaMsargAt tatprakAzakatvavadityarthaH / / a.eveti / vAkyabhedAdidoSAdevetyarthaH / yuktyasahazca brahmaNi kAma ityAha-. kaJceti / kiM brahmaNaH svapuruSArthaviSayaH kAmaH parapuruSAthaviSayo vA ? nAdya ityAhaavApteti / AptasakalapuruSArthasyetyarthaH / hastagatavismRtasuvarNAdAvAptepi kAmanAdarzanAt ajJAtetyuktam / dvitIyaM dUSayati--nApIti / kutrApi parapuruSArthanuddizyAnyasmin kAmanA'darzanAditi bhaavH| __ Izvara parArthakAmanAmaGgIkRtyApi doSamAha-evamiti / muktAvapi viSayabhogakAmanAmaGgIkurvANamarvAcInaM pratyAha-AtmAnaM ceti / mukteSu kAmanAbhyupagame mukteranityatA Page #473 -------------------------------------------------------------------------- ________________ 452 saTokAdvaitadIpikAyAm . paryAptakAmasya kRtAtmanazca ihaiva sarve pravilIyanti kAmAH // etabuddhA buddhimAn syAt kRtakRtyazca bhaart| "AtmalAbhAnna paraM vidyate' ityAdizAstrAt muktasya kAmanApratiSedhAt / "sa kAmabhirjAyate tatratatra" iti kAmasya sNsaarhetutvshrvnnaacc| nahi jIvasya kAmanAM vinA parasya sA bhavitumarhati / tadaniSTaM kAmayata AptatvAyogAt / na ca sarvamuktireva nAsti / avidyAvatAM jJAne sati taniyamAt / anyathA svasya muktyanahatvazaGkayA ko'pi na pravarteta / muktau ca parasya kAmanAvilaye anityAnAM heyatayA tvadabhyupagamavirodhaH / apa'hatapApmatvAdayastu zuddhabuddhasvarUpameva satyakAmAdikaM tu stutiH| ata eva so'nveSTavya ityadi ya Atmeti prakRtamimAtrasya draSTavyatvamAha / evaM tAtparyalAghavaM syAt / yattu AdityavarNazrutyA brahma ruupvditi| tadasat AdityavarNamiti hi svaprakAzatvaM lkssyte| tava mate'pi bahuvrIhyarthayorlakSyatvAt "azabdamasparzamarUpamavyayaM'' iti rUpaniSedhazrutivirodhAt / na ca prAkRtarUpaniSedhaH rUpazabdasya sAmAnyavAcakatvAt / brahmaNa AdityasamAnavarNatvanirAsaH ca syAdityAha-sakAmabhiriti / muktAnAM kAmanA'bhAve'pi Izvarastadarthakizcit kAmayata ityAzaGkhyAha-ne hIti / nanu kazcana nityasaMsArI tadarthamIzvaraH sadA kAmayata iti netyAhana ca sarve ta / mAstu tahi sarvamuktAvIzvare kAmanetyata Aha-muktIceti / anityasya heyatvAt tyaktasakalaheyaguNa iti tvadabhyupagamavirodha ityarthaH,svamate ya AtmA apahatapApmetyAdizrutyarthamAha-apahateti / AropitapApAdyabhAvasya tadviparItAdhiSThAnamAtratvAditi bhAvaH / yaduktaM so'nveSTavya iti guNAnAmapyanveSTavyatvaM zrUyata iti tatrAhaataeveti / guNe tAtparyAbhAvAdityarthaH guNaviziSTe tAtparyakalpane gauravaM itaratra lAghavamityAha-evamiti / AdityavarNamiti zruterAdityavadvaNoM yasyeti rUpavattvapratIteH saguNaM brahmeti paroktamanUdya nirAkaroti-yattvityAdinA / tahilakSaNaiva doSa ityata Ahatavamate'pIti / matadvaye'pilakSaNAyAstulyatvAt kathaM vizeSasiddhirityAzakya atyantarAvirodhAya svaprakAzatvalakSaNaivocitetyabhipretyAha-azabdamiti / nanu arUpamiti rUpavizeSasya niSedhaH na rUpamAtrasyeti netyAha-na ceti / prAkRtarUpasyaiva niSedhe'pi AdityavarNazruteH tadvirodho durvAra ityabhipretyAha-kiJceti / sAdRzyasyeti / prAkRtarUpasAhazyasyetyarthaH / kiMca rUpavataH prAkRtatvaniyamAt aprAkRtasyAtmanaH tadanupapannamityAhaaprAkRtasyeti / rUpaniSedhazruteH yuktyanugRhItatvAt saMkocakatvAbhAvAcca nIrUpaM brI Page #474 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH kiJca AdityasamAnarUpattve brahmaNaH prAkRtaguNavattvaprasaMgaH / aprAkRtasya praakRtsaamyaayogaat| sAdazyasyaiva prAkRtatvAt aprAkRtasyAtmano ruupvttvaayogaacc| AdityavarNazruteH rUpavaiziSTye'dRSTatvAt / tathA rUpaniSedhazruteH saMkocAyogAcca / rUpavizeSamyApi tatra tvaduktarItikAnumAnena viziSyAnumAna zakyatayA zrutestatratAtparyAbhAvAcca / anyathA 'sarvakarmA sarvakAmaH sarvagandha' iti zrutibalAt tvadabhimatabrahmaNi aprAkRtadurgandhAdirapi syAt / agandhazruteH prAkRtagandhaviSayatvAt / upAsanAzeSatvaM tu tavAdityavarNazrutAvapi tulyam / ata evAdivyavarNazruteH anumAnAdapi bAdho grantha dshitH| tasyAstatrAdRDhatvAt / evamazarIratvazrutivirodhAnna brahma zarIri hiraNmayazarIrasyopAsanArthamAropi. tatvAt / sarvasyApi zarIrAdeH prakRtirUpamAyAjanyatvAcca / __ kiJca mUrtimaccet brahma tadanekatApattiH / lakSmIkalatra zaGkhacakrAdicihna tvadabhimatamekam / tathA umArdhavigrahaM trilocanAdilakSitaM zaivAbhimataparam / tvadabhimatamiva tadapi sRSTipUrvakAlInatayA ca tallakSaNatayA zrUyate te devA rudramapRcchanko bhavAniti so'bravIta ahamekaH prathamamAsaM vartAmi ca bhaviSyAmi ca nAnyaH kazcinmatto vyatirikta iti tasyaiva sRSTe: prathamakAlInatvazravaNAt / umAsahAyaM paramezvaraM prabhu trilocanaM nIlakaNThaM prazAntaM dhyAtvA munirgacchati bhUtayoni samastasAkSi tamasaH parastAt" iti umArdhavigrahAdi bhUtayonitvamokSopAyatvAdizravaNAcca / vetyAha-Adityeti / apUrvatvAbhAvAdapi AdityavarNazruteH na rUpavizeSe tAtparyamityAha- rUpavizeSasyati / tvaduktota / brahma AdityasamAnarUpavat tatprepsutve sati tatra zaktatvAt ityatenetyarthaH / zrutatvamAtreNAprAkRtarUpAbhyupagame'tiprasaMga ityAhaanyatheti / sarvagandha ityasyopAsanAvidhiparatvAt na sarvagandhavattvaparatetyAzakyAhaupAsaneti / brahma nIrUpaM cetanatvAt jIvavat ityanumAnabAdhitA AdityavarNazrutiH ityAcAryoktamapi yuktamityAha-ataeveti / ataHzabdArthamAha-tasyA iti / hiraNyazmazrarityAdivAkyAt brahmaNaH sazarIratvamityayuktamiti dUSayati- evamazarIratveti / akAyamavaNaM apANipAdaH ityAdi shrutivirodhaadityrthH| zarIraniSedhazratiH prAkRtazarIraviSayetyAzaGkyAha-sarvasyeti / zarIravizeSavato brahmatve tadekatvamapi na siddhayedityAha-kiJceti / nArAyaNa evAMgraAsIt na brahmA na ca zaGkara iti nArAyaNasyaiva sRSTipUrvakAlInatvazravaNAt sa eva brahmetyAzakya rudrasyApi tacch yata ityAha- tvadabhimatamiveti / so'rodIditi rodanazravaNAt rudro jIvaH na brahmetyAzakyAha- 'ataeveti / arthavAdasya tatparavacanavirodhe svArthe prAmANyAbhAvAt na rudrarodanAdi prAmANikamityarthaH / Page #475 -------------------------------------------------------------------------- ________________ 454 saTokAdvatadIpikAyAm ata eva runo jIva iti nirastam / zrIrudrasya brahmakoTitvaniskarSaH nArAyaNAdrudra iti tu asmadabhitAnArAyaNAt upAdhitaH pRthagbhAvaparam / brahmaNyo devakIputra itivadvA draSTavyam / na ca rudrAdizabdA biSNoreva nAmAni / vaiparItyameva kiM na syAt / na ca tamoguNopAdhitayA tasyAsarvajJatvAt nezvaratA guNopAdhitvasya mUrtaviSNorapi tulyatvAt / na ca tamoguNAttamya nikaSaH / nahi rudrasya sRSTipUrvakAlInatayA Izvaratve nA gayaNAdradro jAyata iti zrutyanupapatti rityAzaGkhyAha-nArAyaNAditi / nArAyaNa evedaM sarva sa brahmA sa zivaH sendraH so'gniH yaccakiJcijjagatyasmin ityAdinA nArAyaNasya sarvAtmatvazravaNAt advitIyabrahmaiva nArAyaNazabdArthaH mUrtimataH sarvAtmatvAyogAt / tathA ca tasyaiva guNopAdhikRtabhedAdabhipyaktimapekSya nArAyaNAdra ucyte| itarathA soma ityumAsahAyaM prastutya "janitendrasya janijota viSNoH iti zravaNAt viSNorapi tata utpattiH syAt iti bhAvaH / zavamate'pyavirodhamAha-brahmaNya iti / nArAyaNasya devakyAmAvirbhAvamAtreNa yathAdevakIputra iti zrutiH evaM rudrasya lIlayA nArAyaNAdAvirbhAvaparA zrutirityarthaH / taM devA rudramityAdivAye rudrAdipadAnAM viSNuparatvAt nArAyaNa eva brahmatyAzaGkhya nArAyaNAdipadAnAM zivaparatvAt sa eva brahma kiM na syAt ityAha-na ca rudrAdIti / sahArakartRrudrasya sarvatra tamoguNopAdhitvazravaNAt tasya na sarvajJatetyAzaGkyAha-. na ceti / kimasarvajJatvaM guNopAdhikatvaprayUktaM uta tamaHprayUvataM? Adya viSNorapi tatprasaMga ityAha--guNopAdhitvasyeti / dvitIyaM nirasyati-na ceti / tamasaH saMhArakArye hetutayA tadupAdhitve tadvazavartitayA tatsvarUpAparicchinnaprakAzAnAvArakatvAt tasya sArva jysiddhirityrthH| nanu satvAt saJjAyate jJAnaM iti jJAnasya sattvaguNAdhonatvapratIteH kathaM tadrahitasya sarvajJatetyAzakya sattvAbhAvamaGgIkRtyAha-na hi guNeta / jJAnasya satyatayA sttvaandhiintvaadityrthH| kathaM tahi jIvAnAmasarvajJatA Izvarasya tu sarvajJateti vyavasthetyAzakya jIvAnAmanAdimAyayA''vRtasvarUpatayA mUDhatvAt asrvjnytaa| Izvarasya mAyAniyantRtvAt tadvaiparItyamityabhipretyAha-kintviti / tamoguNopAdhikasyAnAvRtasvarUpatvAdikaM kathamityAha-tadubhayamiti / samastasAkSi tamasAparastAt mAyinaM tu mahezvaraM ityAdizruteH tatsiddhirityarthaH / upAdhivaiSamyamAtreNa jJAnezcaryAdau na vaiSampamityetat sadRSTAntamAha-na hIti / tahi satvAt saJjAyata ityasya kAgatirityAzaGakya jIvAnAM sattvodreke prakAzAdivyaktibhUyastvaviSayaM tadityAha-jIvAnAmiti / kiJca 'evameSA mAye'tyupakramya svayaM guNAbhinnA prakRtiH kAryeSvapi guNAbhinnA sarvatra brahmaviSNuzivarUpiNI iti viSNvAdimUrtInAM mAyAmayatvazravaNAt na virodha Page #476 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 455 guNaprayuktA sarvajJatA kintu anaavRtsvruupmaayaavitvpryuktaa| tadubhayaM ca tmogunnksyaapi| nahi kambalaM dukalaM vA paridadhAnasya devadattasya svasmin anyatra vA jJAne vishesso'sti| jIvAnAM tu upAdhiparatantrANAM sattvAta saJjAyate jJAnaM iti gunnvishessaadvishessH| zrutirapi brahmaviSNuzivarUpiNIti tvadabhimatamAyikabrahmatulyameva zaivAbhimataM brahma drshyti| tasmAt brahmakatvamicchadbhiH nArAyaNo'zarIraH zivaviSNvAdibhedarahitaH itybhyupeyH| brahmAdiguNAnAM mithyAtvam kiJcate guNAH zarIraM ca kiM dRzyamutAdRzyam ? tatrAdye mithyaatvaapaatH| dvitIye tadasiddhiH pramANAbhAvAt / na ca brahmavat guNA api svaprakAzAH / tathApi puruSAntarIyajJAnAviSayatve'smAkaM tadvayavahArAnupapatteH / tavamate vyavahAraviSayasya prkaashvissytvniymaacc| jJAnAtiriktakAmAdiguNAnAM svprkaashtvaanupptteshc| prakAzalyaiva jJAnatvAt / teSAM ca jJAnAtmakatve jJAnecchAdipadAnAM paryAyatA brahmaguNAnAmAnantya ca na syAta / jJAnecchAdInAM kaarykaarnnbhaavaabhaavprsNgshc| evaM teSAmanAnandatve heyatvApattiH / brahmaNa AnandarUpatvanirNayaH AnandatvaM ca sarvaviSayajJAnakartRtvAdernAstyeva / na ca teSAmapyAnandaityAha--zratirapIti / paramate brahmakatvAsiddheH svAbhimatameva brahmAbhyupeyamityAhatasmAditi / yuktito'pi sAkAratvaM nirAkaroti-kriJceti / pramANAbhAve'pi svata eva tadguNasiddhirityAzaGkyAha-na ce ta / pramANaM vinA teSAmasphuraNAditi zeSaH / svaprakAzatvamaGgIkRtyAha tathApIti / brahmaguNAH kiM jIvaprakAza viSayAH uta na? nAntyaH jIvAnAM tadviSayaprakAzajanyatvaniyamAdityarthaH / nAdyaH prakAzaviSayatve dRzyatvena asvaprakAzatvamithyAtvayoH ApAtAt tava mate jIve janyajJAnasyaiva svaprakAzatvAditi cArthaH / aGgIkAraM tyajati-jJAnAtirikteti / prakAza syeti / vyavahArAnukUlaprakAzasya jJAnasvarUpatvAt icchAdInAmapi tathAtve jJAnAdvaijAtyaM na syAdityarthaH / mAstu vaijAtyamityata Aha teSAmiti / AnantyaM ca na syAditi / vyaktyAnantyasya jIvaguNeSvapi bhAvAditi bhAvaH / brahmaNi jJAnecchAdInAmekajAtIyatve jIve'pi teSAM tathAtvaM syAt tatazca doSamAha-jJAnecchAdInAmiti / AnandAdapi bhedA. dinA dunirUpA guNA ityAha-evamiti / nAstyeveti / mAnAbhAvAditi zeSaH / nanvAnandatvaM nAmeSTatvaM tacca sarvatrAstItyAzaGkyAha-na ca teSAmiti / heyatvApAtAditi | 58 Page #477 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm hetutvAdAnandatvam kAryasya prAkRtatayApi heyatvApAtAt / anyathA vayamapyananta kalyANaguNA bhvaamH| yattu zarIramapyAnanda iti tnn| Anandasya parimitatve vaiSayikAnandavat heya eva syAt / brahmaNaH pUrNAnandatvamapi na syAt / aparicchinnatve ca kathaM tasya zarIratA, mukhanAsikAdyantaravakAzasyAbhAve shriirtvaanupptteH| tadabhAve tvadabhimatavedavaktRtvaM brahmaNo na syAt / asmAkaM ca vedasyA. pauruSeyatayA vaktRtvAnapekSatvAt / viyadAdivat tadupapatteH / yA tu ApraNakhAt sarva evAnanda iti zrutiH sA ikSukhaNDaH AmUlAgraM madhura itivat jnyeyaa| svecchAnirmitamAyikazarIrasyAsmAbhiraGgIkArAta / evamAnandabrahmaNo de 'AnandAddhayeva khalvimAni bhUtAni jAyanta' ityAdiativirodhaH abhede tu brahma zarIrameva syAt azarIraM vA, na shriiri| na vA tasyAnantakalyANaguNattvaM, kalyANaguNasyAnandasya brahmamAtratvena guNatvAnantyayorabhAvAt / bhedAbheda iti cet kimAnandatvabrahmatva kAreNaiva tadubhayaM kiM vA rUpAntareNAbhedo rUpAntareNa bhedazceti vA ? nAdyaH, abhedasya bhedAbhAvasvarUpatvena viro. dhaat| anyathA tayoH prsprvirhruuptvaanupptteH| anyatarasyAsattve ca eka kAryAnandasya duHkhasambhinnatvaniyamAditi bhaavH| kAryasyApi kalyANaguNatve'tiprasaGgamAha-anyatheti / heya eva syAditi / pricchinnsyaanitytvniymaadityrthH| zarIramapyanavacchinnamityAzaGkhyAha-mukhanAsiketi / brahmazarIrasyAlaukikatvAt nIrandhra tadityAzaGkyAha-tadabhAva iti / tvanmate'pi brahmaNo'zarIratayA vedavaktRtvAnupapatirityata Aha-asmAkamiti / kathaM tarhi zAstrayonitvaM brahmaNa ityAzakya zAstrasya tadvivartatvA dityAha-viyadAdivaditi / zarIrAderAnandatve parodAhRtAM zrutimanyathayati-yA sviti / ikSudaNDasya madhurarasAtmatvAbhAve'pi yathA tatsaMvandhaniyamAt sarvo madhura iti vyapadezaH evaM IzvareNa mAyopAttalIlAvigrahasya svarUpAnandavyApteH tadvayapadeza ityarthaH / zarIrasyAnandAtmatve doSAntaraM vaktuM AnandabrahmaNo'rbhedaM tAvannirAcaSTe-eva miti / zarIrAtmakAnandasya brahmaNo'bhede doSamAha-abhede tviti | AnandarUpazarIre brahmaNo'ntarbhAve zarIrameva brahmeti syAt / brahmaNi zarIrAntarbhAbe aparicchinnabrahmAtirekeNa paricchinnakaracaraNAdyabhAvAt azarIraM brahma syAt na tu zarIritvaM svarUpamAtre zarIritvavyapadezasya pAribhASikatvAdityarthaH / AnandabrahmAbhede tadAtmakaguNAnAmanantatvaM brahmaguNatvaM ca na syAdityAhana ceti / AnandabrahmaNorabhede'pi bhedasyApi sattvAt zarIritvAdyupapattiriti zaGkate- bhedAbheda iti / vikalpAsahatvAnnaitadityAha-kimiti |aadye'pi kimubhayorapi satyatvanutAnyatarasyava? nAdya ityAha-abhedasyeti / dvitIye doSamAha -anyatarasyeti / bhedasyAsattve'tyantAbhedAt Page #478 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 457 mAtra prishessaapttiH| dvitIye ca AnandatvAkAreNa mevo'bhedo vA syAn tadubhayaM caasNgtmityuktm| tarkAgocarabrahmaNaH tarkeNa zarIranirAkaraNam yattu tarkAgocaratvAdIzvarasya na tarkeNa tasya zarIrAdinirAkaraNamiti / tanna / tadguNeSu tvayaiva taannaamukttvaat| etezrutyanukUlAzcet ete'pi nirguNazrutyanukUlA abAdhitA iti na tdgunnsiddhiH| yatvIzvarasya vicitrazaktitvAt ekasyApi zarIrazarIribhAva iti / tadati. mandam / zakyakArya vinA zakterayogAt tasmAtprakRte paraM brahma nirguNazrutivirodhAta na saguNam / yAni tu tacchiraskAni vacanAni taanypryojkaarthaani| nirdharmake brahmaNi adhiSThAnatvAdervAstavasyAbhAvAt / brahma sarvajJatvAdirahitaM ghabhitvAt ghaTavaditi satpratipakSatvAcca / na ca brahmaNyasAdhAraNadharmAbhAve prapaJcabhinnatayA nirNayAsaMbhavaH / satyajJAnAnandAnantAtmakatAnirNayasyaiva puruSArthatvAt / na hi kalpitasya bhedo'dhiSThAnAdatiricyata ityuktam / brahmaNa: zarIritvAdyanupapattiH / abhedasyAsattve vA atyantabhedAt tasyAnandarUpatA'bhAvAt heyatvAdiprasaGga ityarthaH / rUpabhedena bhedAbhede'pi kimAnandatvAkAreNa brahmabhedo'bhedo vA ? nAdyaH bhede brahma Anando na bhavet / dvitIye tasya tadguNakatvAdyanupapattiH ityAhadvitIye ceti / 'naiSA tarkeNa matirApaneyA" iti zravaNAt Izvaro noktatarkaga cara iti codyamudbhAvya pariharati-yattvityAdinA / kimIzvaraH tarkamAtrasyAgocaraH uta zrutyananukUlasya ? Aye mImAMsA'nArambhaH / brahmaNo heyaguNatvAnupapattairiti tvaduktivirodhazca syAdityAha--tadguNeSviti / dvitIye asmaduktatANAmapi zratyanukUlatvAt tadgocaratA brahmaNo yuktetyAha-eta ityAdinA / kArya vinati / IzvarAbhinnazarIrAdeH akAryatvAnna tatra shktirityrthH| yuktyanugRhItanirguNazruteH balavattvAt vastuto nirguNameva brahmetyupasaMharati-tasmAditi / brahma dharmisattAsamAnasattAkadharmavat ityAdiparoktAnumAnAnAmAbhAsatvamAha-yAni tviti / brahmaNi prapaJcAdhiSThAnatvAdidharmANAM tvayA'bhyupagamAt kathaM tanniSedha ityAzaGakyAha--nirdharmaka iti / pratipakSaparAhatimapyAha-brahmeti / na cAsya 'yassarvajJa' ityaadishrutivirodhH| tasya vAstavasarvajJatvAdau tAtparyAbhAvasyopapAdanAditibhAvaH / pratipakSAnumAne bAdhakamAzaGkya nirAkaroti na ceti / pratyagabhinnabrahmasvarUpajJAnasyaiva puruSArthatvAt prapaJcabhedajJAnamanapekSitaM svarUpajJAnaM ca prapaJcabAdhakaM zrutyevo. tpAdyata ityabhipretyAha-satyajJAneti / kiJcAropyaprapaJcabhedasyAdhiSThAnabrahmasvarUpatvAt tajjJAnameva tajjJAnamiti kimasAdhAraNadharmeNetyAha- nahIti / kiJca sarvatra dharmo vyAvartakaH Page #479 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm sandAdeva brahmaNo nidharmakata na tarkAta kiJca dharma eva vyAvartaka iti na niyamaH, liGgAyAvRttibuddhau hi tthaa| yadA tu zabda eva brahma satyajJAnAnandAtmakaM jaDAnyasvarUpamiti bodhayati tadA kiM dharmeNa / yadA prapaJcabhedajJAnamapekSitaM tadA svaprakAzatvAdayaH sntyev| / kiJca vyaktireva svasyA itaravyAvRttibuddhihetuH, dharmavat tadAzrayasyApi kamAvRttasvarUpatvAt / dharmastvanugatabuddhimAne hetuH liGgatayA vopyujyte| kathamanyathA madhyecchinnaromAdau idamidaM na bhavatIti buddhiH syAt / tatrAsAdhAraNadharmasyAsaMbhavAt / na ca tadaMtvamevAsAdhAraNadharmaH pratiyoginyapi tatsattvAt / tasya paramate kevalAnvayitvAta / nApyetadromatvAdikaM .. etattvaromatvayoranyatrApi sattvena tadviziSTasyApi tathAtvAt / na ca pradezavizeSasaMyogitvaM, pratiyoginastatrAnayane tasminnapi tatsasvAt / bhUpradeze.saMyogitvajJAnaM vinApi idamidaM na bhavatIti pratItezca / tvanA cchinnakezadvayasya bhedagrahe kasyApyasAdhAraNadharmasyAgrahAcca / na ca tatrApi sparzabheda uta kvacit / nAdya ityAha- kiJceti / kimasAdhAraNadharmajJAnamAtraM vyAvRttidhIhetuH uta tattvena jJAnaM ? Adye dharmavAnayamiti jJAnAdapi tasyetarabhedadhIprasaMgAt / na dvitIya: dharmiNa itarabhedagrahaM vinA dharme'sAdhAraNatvAyogAt ityAdi vakSyata iti bhAvaH / dvitIyamaGgIkarIti-liGgAditi / phalitamAha-yA viti / na ca vAkyamapi kiJciduddizya kiJcidvidhatta ityuddezyavidheyatAvachedakadharmasaMsargamapekSata iti vaacym| uddezyavidheyasaMsargasyAtrAvAkyArthatvAt / ajJAtasatyajJAnAnandAtmakAkhaNDabrahmasvarUpasya sarvapadopa lakSyatvAbhyupagamAt / na ca lakSyatAvacchedakadharma vinA lakSyatvAnupapattiriti vAcyam / lakSyabahutve hi tadapekSA / iha tu eka eva svarUpavizeSo lakSyata iti na dharmasyopagama iti bhAvaH / na ca zrutArthadAyi yukterapekSaNAt brahmaNo dharmAbhAve yuktitaH kathaM jaDabheda. siddhirityAzakya vicAradazAyA brahmaNi dharmAH santItyAha--yadeti / dharma eva vyAva. grahArapUrva ghaTatvAdidharmANAM niyamena buddhisthatvAt teSAmapi tatra hetutvamAzaGkyAnyathAsiddhimAha--dharmavaditi / asAdhAraNadharmasya bhadagrahahetutve baadhkmaah-kthmnythesyaadinaa| .. : " ekasmin kAle dezavizeSasthatvameva romayoAvartakadharma ityAzaya parasparaM veSTitayo sparza vinApi, vAyunA gacchatostayoH bhedadarzanAdityAha -- bhUpradezeti / tatrApi AlokAvayavizeSasaMsRSTatvamasAdhAraNo dharma ityAzabyAha - tvaceti / tvacA sparzabhedagrahAta dravyabhedadhIrityAzakya sparza vaijAtyAbhAvAt, tatra vyaktigrahAdeva bhedadhIvat Page #480 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 459 graho'stIti vAcyam sparza vaijAtyAbhAvAt tadbhedagrahasyApyasaMbhavAt / na ca tatra vyaktivizeSaniSThatvajJAnaM vyAvartakaM anyonyAzrayAt / ato vyabhicArAnnAsAdhAraNadharmo vyaavrtkH| kiJca dharmo'pyasAdhAraNatayA jJAyamAno vyaavrtkH| ki vA yathAkathaJcita jJAyamAna eva ? Aye 'sAdhAraNatvaM yadi etadanyAvRttitve sati etadvattitvaM ta_nyonyAzrayaH / na ca yasya yato bhedo gRhyate tanniSThAtyantAbhAvapratiyogitvaM tadvadanyonyAbhAvasyApi svarUpeNa grahaprasaGgAt / anyathA'naHsthayA kvApi bhedo na gRhyeta / nApyasAdhAraNadharmasya svarUpeNa jJAnameva vyAvartakaM, prameyatvAdinA jJAte'pi sthAbAdau puruSAdvayAvRttibuddhiprasaMgAt / na ca ghaTatvatA. dinA rUpeNa tajjJAnaM bhedakaM ghaTa iti pratyakSamAtrAt ghaTa: paTo na bhavatIti buddhayabhAvaprasaMgAt / ghaTatvatA ca tava nAkhaNDadharmaH ghaTetarAvRttitve sati sakalaghaTavRttitvaM cet tjjnyaane'nyonyaashryH| evamasAdhAraNasyApyasAdhAraNadharmAbhyupagame'prAmANi. kAnantadharmakalpanAdoSAcca / etena viziSTajJAnaM bhedadhIhetuH nirvikalpakAt tadabhAvAditi dharmajJAnamapi dravye'pi tadupapattirityAha--na ca tatrApIti / sparza vyaktivizeSAzritatvajJAnAdbhadadhIrityAzakya sparzavizeSAzrayatvasyaiva vyaktI vizeSatvAt vyaktI tadgrahe ca vyaktI vizeSagraMha iti parasparAzrayaH syAdityAha - na ca tatrata / vikalpAsahatvAdapi nAsAdhAraNadharmajJAnaM bheda heturityAha-kiJceti / athavA ghaTatvAdyAkAreNa jJAyamAnaityapi tRtIyo vikalpo draSTavyaH / anyonyAzraya iti / etasya tadanyatvagrahaM vinA itarasyatadanyatvAsiddheHtadasiddhau etadanyAvRttitvasya durgrahatvAdityarthaH / yasya yadvastuto bhedo gRhyate tatra vyApyavRttyatyantAbhAvapratiyogitvaM vyAvartakadharmasyAsAdhAraNatvaM tato na saMyogAderasAdhAraNatvaM ityAzaGkyAha-na ca yasyeti / kiM dharmasyaitAdRzAtyantAbhAvapratiyogitvagrahe tatsvarUpagrahamAtraM hetuH utAsAdhAraNadharmAH ntaraviziSTatayA tadgahaH ? Aye Aha--tadvaditi / svarUpeNeti / misvarUpagrahaNamAtraNetyarthaH / atiprasaMgaparihArayorubhayatra tulyatvAditi bhAvaH / dvitIye dharmAntarasyApyatyantAbhAvapratiyogitvarUpAsAdhAraNatvagrahArthamasAdhAraNadharmAntaragrahApekSetyanavasthApatto . kasyApyasAdhAraNadharmasyAra hAt bhedadhIna syAdityAha-anyatheti / yathAkathaJciditi pakSaM dUSayati-nApIti / puruSAt staMbhAdau vyAvRttibuddhiprasaMgAditi draSTavyam / tRtIyaM dUSayati-na ca ghaTatvateti / kiJca ghaTatvatA ceti dvitIyamanUdya dUSayati-ghaTetaretyAdinA / sarvatrAsAdhAraNadharmasyaiva vyAvartakatve doSAntaramAha-evamiti / prameyatvAdAvasAdhAraNadharmAsaMbhavazceti caarthH| asAdhAraNadharmagrahasya hetutvanirAsenAnyadapi codyaM nirastamityAha-etene ta / tvadabhimateti / saMsargAgocaradharmami-mAtragocarani. Page #481 -------------------------------------------------------------------------- ________________ 460 saTIkAdvaitadIpikAyAm tatra heturiti pratyuktam / viziSTajJAnamAtrasya tadayogAt / tvadabhimate nirvikalpakajJAne prmaannaabhaavaacc| vizeSadarzanAt saMzayanivRttivicAraH nanu vizeSadarzanaM saMzayanivartakam / tacca nirNayaprakArIbhUtadharmavyApyavattvajJAnam / vyaktijJAnamAtraM ca saMzaye'pyastIti cet / na, yadviSayaH saMzayaH tadviSayasattAnizcayarUpajJAnAnivartate, na tu tadvayApyavattAnizcayena tasya tato bhinnaviSayatvAt / tena rUpeNa tasya guruzarIratayA tatrAhetutvAcca / tatazca saMzayo yadi prakAravaiziSTayaviSayaH tahi prakAraviziSTaviSayAnizcayAnivartate, yastu prAtipadikamAtraviSayaH sa tannizcayAdeva nivartate / prAtipadikamAtrasaMzayazca AnandadIpikAyAM vkssyte| nApi tAtparyAvacchedakatayA'sAdhAraNadharmo'bhyupagantavyaH dharma vinApi dvaitAbhAvasvabhAvAnandaprakAze zrutitAtparyamiti tannirNayasaMbhavAt / tAtparyaviSayavyakterekatvenAvacchedakadharmAnapekSatvAcca / satyAdipadAparyAyatvamakhaNDArthavAde vakSyate / tasmAnAsAdhAraNadharmajJAnaM bhedajJAnaM bhedajJAne vA kAraNam / na caivaM loke saMzayAdyanupapattiH bhedagrahe tadayogAditi vAcyam / tatra doSAdipratibandhena bhedAgrahAt / prativandhAbhAvadazAyAM tu vyaktijJAnAdeva bheda vikalpake na mAnamasti viziSTajJAnasya vizeSaNajJAnajanyatvAdenirAkaraNAdityarthaH / brahmaNi jJAnasaMzayanivRttyanupapattyA dharmo'bhyupeya iti zaGkate-nanviti / svarUpajJAnameva saMzayanivartakavizeSadarzanamityAzakyAha-vyaktIti / vyaktijJAnamAtrasya saMzayAnivartakatve'pi tadvizeSastannivartaka iti samAdhatte-na yadviSaya iti / na ca sattAnizcaya evoktavizeSadarzanaM vinA neti vAcyam / saMzayaprayojakadoSApagame vizeSAMza iva vyaktyaMze sattAnizca yasaMbhavAt brahmaNi vicArAdinA viparItavAsanAdinAnAdoSApagaye vedAntareva sattAnizcayodayAt saMzayAdinivRttisiddhiriti bhaavH| sattAnizcayo'pi sthANvAdau saprakAraka eva saMzayavirodhI dRSTa ityAzaGkyAha-tatazceti / prAtipadikArthamAtraviSaya iti caturthe vakSyata ityAha-prAtipadiketi / evamapi vedAntatAtparyaviSayatAvacchedako brahmaNi dharmo'bhyupeya ityAzakyAha-nApIti / kimanyasya tAtparyaviSayatvAbhAvAya tadavachedakApekSA. uta tadanugamanAya ? nAdyaH itaravyAvattasvarUpavizeSatAtparyanirNayAdeva tatsiddherityabhipretyAha-dharma vineti / dvitIyaM nirAkaroti-tAtparyeti / advaitavAde satyajJAnAdipadAnAM paryAyatApatteH sahaprayogAnupapattirityAzaGkyAhasatyAdIti / vyaktigrahAdeva bhedagrahe loke dhamigrahAdeva bhedasyApi grahe saMzayAdyanupapattirityAzaGkya sati doSe bhedAgrahAnmaivamityAha-na caivamityAdinA / zuktyAdAvasAdhAraNa Page #482 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 461 jJAnam / kvacidasAdhAraNajJAnaM tu sAmagrIsadbhAvamAtrAditi / etena parasya kathaM bhedavyutpAdanaM anumAnAddhi tadbhavati tacca nirdharmake'nupa. pannamiti nirastam / vyutpAdanadazAyAM dharmamibhAvasya sttvaadityukttvaat| pakSe hi abAdhito hetuH svavyApakaM bodhayati / cetanatvAdikaM ca tthaa| tadadvaitazrutivAdhitamiticet siddhaM naH samohitam / tadanantaraM vyAvAbhAvAcca na vyaavrtniiym| tatprAmANyAjJAnadazAyAM tu na kiJcidvAdhakam / bhramAdhiSThAnatvaM ca taddhatvajJAnaviSayatvAdevopapadyate, na tu vishessmpeksste| tasmAt tvaduktA hetvAbhAsA ev| brahmaNaH kalyANaguNAnumAnanirAsaH yattu kalyANaguNAnumAnaM tanna, teSAmAgantukatve heyatvAt / anAditve ca na tahi tasmin prepsA, nitypraapttvaat| asmanmate jIvAnAM brahmaprepsA tu prAptatvAjJAnAt aprAptatvabhramAcca kaNThagatacAmIkavat ghaTate / IzvarasyApi tathAtve gataM tIzvaratvaM, IzvarasyApIcchayA guNaprAptau sadA puurnnaanndtvshrutivirodhH| prApte kAmanA'yogAta prAptaguNaprAptau zaktyayogAcca / prepsayA vyAghrabhAvaM gacchati mAyAvini vyabhicArazca / na tasya tadbhAvaH prmaarthH| kiJca prepsitasya guNasya tatkAle abhAvAt sadA tatprepsAyAM tasya nirguNadharmagrahapurassaraM bhedagraho dRSTa ityAzakya tatrArtha sAmagrIta ityAha--kvaciditi / vyutthitaM prati brahmaNo jaDabhedavyutpAdanAya brahmaNyasAdhAraNo dharmo'bhyupeyaH anumAnAtiriktamAnena tadvayutpAdanAyogAt tasya ca liGgApekSatvAt ityatrAha-eteneti / brahmaNi dharmANAM kalpitatvAt kathaM vyutpAdanadazAyAM sattvamityAzakya prativAdidRSTayA vAdhitatvAt tathoktamityabhipretyAha-pakSe hIti / prativAdipakSehItyarthaH / prativAdino'pi zrutyA bAdhitaM brahmaNo dhamitvamityAzaGakya tahiM tasya vyutthitatvAbhAvAt na vyutpAdyata ityAha-tadadvaitetyAdinA / nivizeSabrahmaNaH kathaM bhramAdhiSThAnatvaM savizeSasyaiva tadarzanAdityAzakya sarvatrAjJAtaM brahmaiva tadadhiSThAnamityabhipretyAha-bhramAdhiSThAnatvaM ceti / brahmaNi vAstavadharmAbhAve'nupapattyabhAvapratipAdanaphalamAha-tasmAditi / heyatvAditi / AgantukabhAvAnAmanityatvaniyamAt AgantukAnandAdeH duHkhAdisaMbhinnatvAccetyarthaH / na tahIti / tatazca vizeSaNAsiddho henuriti bhaavH| tvanmate yathA nityaprApte'pi brahmaNi jIvAnAM prepsA tadvadIzvarasyApi prAptaguNeSu prepsetyAzakya vaiSamyamAha-asmanmata iti / IzvarasyApyajJAnAdIpsetyAzavayAha--Izvarasyeti / vizeSyAsiddhimapyAha-prAptaguNeti / kiJca sadA tadvAniti sAmAnyavyAptI kiM pAramArthikatadvattAvivakSitA uta tadvattAmAtraM ? Adye doSa mAha-prepsayeti / dvitIye vAstavatvaM vinA'pIti vakSyamANaM dUSaNaM drssttvym| viruddhazca heturityAha-kiJceti / doSatyAgAnumAne'pi hetuH vizeSaNAsiddhatvA dAbhAsa Page #483 -------------------------------------------------------------------------- ________________ 462 saTIkAdvaitadIpikAyAma tvApattiH / vAstavatvaM vinApi mAyAvivat prepsAyupapattezca / brahmaNaH prepsAyAM pramANAbhAvAcca / ataeva tajjihAsutve satIti heturpysaadhuH| jihAsA hi prApte bhaviSyati vA'niSTe bhavet / na ca brahmaNi tasya tddhaavH| sarvadA hone tacchaktyaH saMbhavAcca / na hi kalpAntarIye'smAkaM tyAgazaktirasti / jihAsAdikAle sarpAdityAgAbhAvena sadA jihAsAyAM tasya sadA heyaguNaprasaMgAcca / jihAsAyAM mAnAbhAvAcca / sarveSAM hetUnAM sAkSI cetA kevalo nirguNazceti shrutivaadhH| na ca tatra guNatrayarAhityaM pratipAdyate / tvadabhimatabrahmaNaH sattvaguNakatayA tadrAhityAbhAvAt / tathAhi-zrIbhAgavate ___ satvaM rajastama iti prakRtergaNAstaiH yuktaH paraH puruSa eka ihAsya dhtte| sthityAdaye hariviriJcihareti saMjJA" iti satvopAdhikameva vyAvRttaM hari darzayati / avivakSitaguNopAdhinA tu brahmarudrAdhabhinnaM para iti vaidikaM brahma darzayati / nirguNa iti guNamAtrasya niSedhAcca / sAkSItizrutyA udAsInacetanyamAtrasyAbhidhAnAcca / na caivaM brahmaNo gunnprtipaadkpuraannaadiinaampraamaannyprsNgH| zrutimUlAnAM teSAM yathAzrutyupapatteH zrutizcopAsanAparA vastutattvaparA ceti na gunnpraa| guNAnAmanyato labdhatvAt / tasmAt satyajJAnAnantAnandAtmakaM nirguNamudAsInaM brahma vedAntArtha ityAha-ata eveti / tasyAniSTasya tadbhAvaH brahmaNi prAptatvaM bhaviSyattvaM vA netyarthaH / vizeSyAsiddhimapyAha-sarvadeti / asyApi viruddhatvamAha-jihAseti / sarvasAdhAraNadoSamAha-sarveSAmiti / nirguNatvazrutiH sattvAdiniSedhaparA na guNamAtraniSedhaparA ityAzaGkyAha---na ceti / mUrtimAn harireva brahmeti mate tasya sattvaguNopAdhikatvena purANAdiSu prasiddhaH taniSedho'zakya ityAha-tvadamimateti / iha saMsAradazAyAM vastutaH paraH puruSaH guNopAdhirahitaH pUrNaH paramAtmA asya jagataH sthityutpattilayArtha' sattvAdi guNayukto yathAkramaM hari rityAdinAmadheyAni dhatta ityarthaH / brahmaNi sattvAdiguNaniSedhe tasya tvadabhimatabrahmAdibhedo'pi na syAdityAha-avivakSiteti / guNaniSedhakazruteH saMkocAbhAvAdapi na guNatrayasyaiva niSedha ityAha-nirguNa iti / yaccoktaM sAkSIti draSTutvavidhAnAtsaMkoca iti tatrAha-sAkSIti / nanu yo vAanantasya guNAnanantAnanukramiSyet satu bAlabuddhiH ityAdipurANavacaneSu brhmnno'nntgunnvttvmvgbhyte| tada. nabhyupagame ca teSAmaprAmANyamiti, netyAha---na caivamiti / tahiM zrutita eva guNavattvaM netyAha-atiriti / anyato'numAnato labdhatvAt aprayojakatvAcceti draSTavyam / tatpadArthaparizodhanamupasaMharati-tasmAditi / nirUpitaM paricchedArtha saMkSipya darzayati zlo Page #484 -------------------------------------------------------------------------- ________________ tRtIyaH paricchedaH 463 iti siddham / ( zlo ) satyajJAnasukhasvarUpamamRtaM zuddhAdvitIyaM paraM vedAntakavinizrayaM hariharazrutyAdisaMzabditam / brahmAmnAyavacovicAraviditaM yadUpamanyAdarza taddevyAvibhavaH paraM marupayastulyo durUho hreH|| iti zrImatparamahaMsaparitrAjakAcAryabhagavajjagannAthAzramazrIcaraNaziSyazrInRsiMhAzramakRtau advaitadIpikAyAM aupaniSada dIpikAkhyaH tRtIyaH paricchedaH kena----satyajJAneti / amRtaM nityaM satyajJAnAdirUpameva brahma / harebrahmaNo'nyAdRzaM guNAdiyaktaM yadrUpaM tat devyA mAyAyAH paraM kevalaM durUho'nirvacanIyo vibhavo vilAsa iti vedAntavacovicAreNa viditamiti yojnaa| iti zrImatparamahaMsaparivrAjakAcAryabhagavantRsiMhAzramapUjyapAdaziSyazrInArAyaNAzrama. viracite advaitadIpikAvivaraNe aupaniSadadIpikAkhyaH tRtIyaH paricchedaH granyasaMkhyA mU 2524 TIkA-4151 Page #485 -------------------------------------------------------------------------- _ Page #486 -------------------------------------------------------------------------- ________________ sampUrNAnandasaMskRtavizvavidyAlayasyAbhinavaprakAzanAni kramasaMkhyA granthanAma mUlyam 1 zukla prayavaMdakANvasaMhitA-[ uttaraviMzatiH ] saMhiteyaM sAyaNabhASya sahitA prakAzitA / sampAdaka:-zrIcintAmaNimizrazarmA 22.00 2. vAkya padIyam [ tRtIyakANDasya dvitIyo bhAgaH ] grantharatnamidaM hekArAjapraNotayA prakAzavyAkhyayA tathA ca pa0 raghunAthazarmaviracitayA 'ambAkatroM' TIkayA ca vibhUSya prakAzitam 107-00 3. mahAbhASyanigUDhAkUtayaH - anusandhAnaprabandho'yaM nUnam AnusandhAnikaphalazrutibhiH mamedhito vartate / lekhakaH sampAdakazca-DaoN. devasvarUpamizraH-26-80 4 vyAkaraNa dazanapratimA- AcAryarAmAzApANDeyaviracite'smin granthe vyAkaraNazAstrasya dArzanikapadArthAnAM maulika vivecanaM kRtamasti-- 36-60 5. baudhAyanazulbasUtram- grantho'yaM zrIvyaMkaTezvaradIkSitaviracitayA bodhAyanazulba mImAMsAkhyayA tathA ca zrIdvArakAnAthayajvapraNItabaudhAyanazulbasUtravyAkhyAnAkhyayA TIkayA'tha ca prabhUtaiH savAdAtmakaiH rekhAcitraizca sanAthIkRtaH 75-00 6. tantraratnam [paJcamabhAgaH ] pArthasArathimizraviracitaH TupTIkAsanAthito mImAMsAgrantho'yaM sAmprataM sampAdakapaNDitapaTTAbhirAma zAstriviracitatAtvikayA bhUmikayA sanAthito virAjate-46-60 7. tantrasaGagrahaH [tRtIyo bhAgaH] tantrazAstrasya vividhatantrasaGgrahAtmako'yaM grantho bahuvidhairanusandhAnAtmakaiH bhUmikA-TippaNa-pari ziSTaizca samullasati8. yoginIhRdayam- [ tRtIyasaMskaraNam ] tantrazAstrIyo'yaM granthaH ambikAnanda yogikRtadIpikAkhyayA, bhAskararAyakRtasetubandhavyAkhyAnAkhyayA ca TIkayA samalaGkRtya prakAzitaH 33-40 9. rudrayAmalam tantrazAstrasya prANabhUtamidaM grantharatnaM vividhaiH kila gaveSaNA pUrNaiH bhUmikA-TippaNa-pariziSTAdibhiH vibhUSya prakAzitam - 6400 10. yantra rAjavicAraviMzAdhyAyI-AcAryanayanasukhopAdhyAyaviracite'smin granthe jyotiSa zAstrIyopayoginAM vedhAdiyantrANAM khala saiddhAntika prAyogikaJca vivecanaM kRtaM vartate11. purANetihAsayoH sAGkhyayogadarzanavimarzaH-anusandhAnaprabandhe'smin lekhakena ga: masapAkema ca DaoN0 zrIkRSNamaNi tripATinA mahatA prayAsena bahuvidhairanusandhAnAtmakaiH bhUmikAGkhya-yogapadArthA vivecitA:-32-80 12. bhAratIyavicAradarzanadha samullasati- lekhakena DaoN0 hariharanAthayasaMskaraNam ] tantrazAstrIyo'yaM granthaH apiNAm aitihAsika tadIpikAkhyayA, bhAskarerAyakRtasetubana 105-60 13. pAli tapiTakasahAnukkama ca TIkayA samalakRtya prakAzitaH- nAM sAndarbhikaH samAvezo'. mya prANabhUtamidaM grantharatnaM vividhaiH kira 100-6 bhini prAptisthAnam-vikrayavibhAgaH, sampUrNAnandasaMskRta vizvavidyAlayasya-221002. 12-20