SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः / 169 नोक्तं निरस्तम् / माया च ज्ञाननिवा। "तरत्यविद्यां वितता हृदि यस्मिन्निवेशिते। योगी मायाममेयाय"इत्यादिस्सृतेः। मायायाः ज्ञाननिवर्त्यत्वाक्षेपः परिहारश्च नन्वत्र मायायास्तरणमात्र प्रतीयते न तु निवृत्तिः / तरणं च सत्यां मायायां तत्कार्यानिवृत्तिः। न च सत्यां मायायां तत्कार्यनिवृत्तिन युक्तेति वाच्यम् / सत्यपि तन्तौ पटाभाननसंसारनिमित्तकाभावे केबलमायाया अकिञ्चित्करत्वात् / ईश्वरानुगहीतपुरुषतरपुरुषष्वेन मायाया वन्धजनकत्वादिति चेत् / न। मायाशब्देन तत्कार्यलक्षणानुपपत्तेः, मुक्तौ मायायां प्रमाणाभावाच्च / किमेकमुक्तिकाले परसंसारो मायायां प्रमाणं, किं वाऽनादिभावत्वम्, अथवा श्रुतिः, उत तर्तव्यत्वाभिधानानुपपत्तिः ? / नाद्यः / सर्वमुक्तौ तदभावात् / तदनङ्गीकारे च मुक्यर्थिप्रवृत्त्यनुपपत्तेः / न द्वितीयः। अप्रयोजकत्वात् अनादिप्रागभागस्येगा वार्वाचीनप्रलापोऽकिञ्चित्कर इत्याह-एतेनेति / एवमविद्यायाः ज्ञाननिवर्त्यत्वेनानिर्वचनीयत्वं प्रसाध्य मायाया अपि ज्ञाननिवर्त्यत्वं तावदाह-माया चेति / ___ मायाया ज्ञाननिवर्त्यत्वं न स्मृत्यर्थ इति शङ्कते-नन्विति / मायायां मुख्यतरणासंभवान्नाश एव तदर्थ इत्याशक्याह-तरणं चेति / ननु बदरीद्रुमे च्छिन्ने पुनस्तन्मूलात्तदनुरोत्पत्तिवत् मूलकारणस्य ज्ञानादनिवृत्तौ ततः पुनः संसारो भवेदित्यत आह-न चेति / किं च ईश्वरवशवतिन्या मायायास्तदुपेक्षितपुरुषेषु बन्धकत्वात् तदनुग्रहान्मुक्तेपु न तत्कृतो बन्ध इत्या ह–ईश्वरेति / अत्र मायाकार्योपस्थापकपदाभावान्मायापदमेव लक्षणया तदुपस्थापकं वाच्यम् / तदनुपपन्नम् / मुख्यार्थपरिग्रहे बाधकाभावादिति दूषयति-न मायेति / मायाया नित्यत्वान्नाशोऽनुपपन्न इत्याशङक्याह-मुक्ताविति / प्रमाणाभावमेवोपपादयितुं तत्र संभावितं मानं विकल्पयतिकिभेकेति / सर्वमुक्त्यनन्तरं कस्यापि संसाराभावात्स मायाया नानिवर्त्यत्वगमक इत्याह-नाद्य' इति / केषां चिन्नित्यसंसारित्वात्सर्व मुक्तिरेव नेत्याशक्य तथात्वे स्वस्यापि नित्यसंसारित्वशङ्कया न कोऽपि मूक्तयथं प्रवर्तेतेत्याह-तदनङ्गीकार इति / अनादिभावस्यापि विरोघिसंनिपाते निवृत्त्युपपत्तेर्न तत्त्वं नित्यत्वगमकमित्याहन द्वितीय इति / अनादिभावस्य विरोधिसन्निपात एवायुक्तः मानाभावादित्याशक्याह-- श्रतिबोधितादिति / “भूयश्चान्ते विश्वमायानिवृत्तिः' इत्यादिश्र तिबोधितात् ज्ञानादित्यर्थः। श्र तेरभावादिति / “अक्षरात्परतः परः' इत्यत्रापि मायायाः सुषुप्तिप्रलययोरक्षरार्थत्वमनूद्यते न तु नित्यत्वं, श्रु त्यन्तरविरोधादिति भावः / परेणापि स्मृत्यन्तरे मुक्ती मायानिषेधाङ्गीकारात् “तरत्यविद्याम्" इत्यत्रापि तनिषेध एव ग्राह्य इत्यभिप्रेत्याहन तत्रेति / 22
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy