SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 170 सटीकाद्वतदीपिकायाम् नादिभावस्यापि श्रुतिबोधितानिवृत्त्युपपत्त / न तृतीयः। मुक्तो मायासद्धानावेदकश्रुतेरभागात् / “न तत्र माया" इत्यादिस्मृत्या त्वयाऽपि बैकुण्ठे मायानिषेधस्योक्तत्वात् / न तुरीयः। “तरति ब्रह्महत्याम्" इत्यादाविव विनाशेऽपि तरतिपदप्रयोगोपपत्तः "भूयश्चान्ते विश्वमायानिवृत्तिः” इति तन्निवृत्तिश्रुतेश्च / माया ध्वंसप्रतियोगिनी जडत्वात् / शुक्तिरजतवत् / न चासिद्धिः। "देवी ह्येषा गुणमयी मम माया दुरत्यया"। "माययाऽपहृतज्ञाना" इत्यादिस्मृतौ तस्या गुणमयत्वादिप्रतिपादनात्, श्रुतौ च मायामुपन्यस्य 'तदेतज्जडं मोहात्मकम्' इति जडत्वप्रतिपादनात् / नन्वस्तु मायाया निवृत्तिः, सा ज्ञानादिति कुतः ? अनुमानस्य निवृत्तिमात्रे प्रमाणभावात् / भक्त्याऽपि तन्निवृत्तेरुपपत्तेरितिचेत् न “यस्य देवे परा भक्तिः" इत्यादिश्रुत्या-"भक्त्या मामभिजानाति" इत्यादिभगवद्वचनेन च भक्तर्ज्ञानसाधनत्वे विनियोगात् भक्तिसाध्यज्ञानस्यैव "ततो मां तत्त्वतो तात्वा" इत्यादिना मायानिवृत्तिरूपमुक्त्युपायत्वावधारणात् 'तस्यामिध्यानाद्योजनात् तत्त्वभावात्" इत्यादिश्रुतौ निदिध्यासनसाध्यसाक्षात्कारस्यैव मायानिवर्तकत्वश्रवणाच्च / तस्मात् ज्ञाननिवर्त्यत्वान्मायायाः सत्यत्वनिवृत्तावसत्यात्मिका साऽज्ञानान्न भिद्यते। ___ "एषा माया स्वाव्यतिरिक्ताऽस्ति' इत्पुपक्रम्य "माया चाविद्या च स्वयमेव भवति" इति श्रुतौ मायाविद्ययोरभेदश्रवणात "तरत्यविद्यां वितताम्" इति ___ अश्वमेधनिवर्त्यपापे तर्तव्यत्वाभिधानवत् ज्ञाननिवर्त्यमायायां तदुपपत्तेर्न चतुर्थ इत्याह-न तुरीय इति / तरतिप्रयोगस्यान्यथा युपपत्तेस्तदनित्यत्वेऽपि न मानमित्याशक्याह-भूय इति / "माया प्रज्ञा तथा मेधा' इत्यादिना मायाया ज्ञानरूपत्वोक्तेर्जडत्वमसिद्धमित्याशङ्कायामाह-न चेति / तत्र हिरण्यगर्भबुद्धिरेव प्रज्ञादिपदैरुक्ता। मूलकारणमायाया जडरूपसत्त्वादिगुणात्मकत्वाज्जडत्वमेवेति भावः। उक्तमानेन मायाया विनाशमात्रसिद्धेस्तस्येश्वरभक्तयाऽपि संभवान्न तस्या ज्ञाननिवर्त्यतया मिथ्यात्वसिद्धिरित्यभिप्रेत्य शङ्कते-नन्विति। श्रुत्यादिना भक्ते ने विनियोगात्तत्तो मायानिवृत्तरयोगात् परिशेषात्सा ज्ञानादेवेत्याह-न यस्येति / किं च मायानिवर्तिका भक्तिः किं ज्ञानातिरिक्ता उत तदेव ? नाद्यः / ज्ञानस्य मुक्त्युपायत्वावधारकस्मृत्यादिविरोधादित्याह-भक्तिसाध्येति / द्वितीये नाममात्रविवादेऽपि मायाया ज्ञाननिवर्त्यतया मिथ्यात्वस्यावश्यकत्वाल्लक्षणभेदाभावान्न मायाविद्ययोर्भेद इत्याह-तस्मादिति। उत्तरतापनीयश्रुतिरपि मायाविद्ययोरभेदे मानमित्याह-एषेति / "अविद्यां मायां तरति" इति मायाविद्ययोः समानाधिकृतत्वादपि तयोरभेद
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy