SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ 346 सटीकाद्वैतदीपिकायाम् कार्यानभ्युपगमे इदमन आसीदिति निर्देशायोगात् / तस्मान्मुक्तिपूर्वकालस्य सर्वात्मना विनाशाभावात् कालस्य मिथ्यात्वेऽपि इयं श्रुतिरुपपन्ना। वस्तुतस्तु कालोऽविद्या तत्संबन्धो वा न ततोऽतिरिच्यते / अज्ञानादेरपि कलयतीति व्युत्पत्त्या कालशब्दवाच्यत्वोपपत्तेः / तदुक्तं भोजेन-"भाविभवतद्भूतरूपं कलयति जगदेष कालोऽतः" इति / स्कान्देऽपि-"कालो मायात्मसंबन्धः सर्वसाधारणात्मकः” इति मायावच्छिन्न ईश्वरो वा / तदुक्तं सर्वेश्वरेण--"कालः कलयतामहम" इति। अतीतादिव्यवहारोऽपि सूर्यगत्याधुपाधिना तेनैव सिद्धयति दिगादयस्तु स्वरूपेणोत्पन्नत्वादतिरिच्यन्ते / एवं सजातीयादितो भेदं समासेन निषेधति वाक्यं वाजसनेयानां "नेह नानास्ति किचन" अत्र परसतनिरसनम् यत्त ब्रह्मणि नानात्वं नानेत्यत्र निषिध्यते। यथा द्वयकेति सूत्रेण द्वित्वैकत्वे विवक्षिते // 1 // तथेति तद्वचो दुष्टं यतो द्वित्वोपपत्तये / तत्र द्वित्वादिशब्देन लक्ष्यते नात्र लक्षणा // 2 // नानात्वस्य निषेधेऽपि भेदमात्रस्य युज्यते। निर्वचनीयसूक्ष्मरूपेणावस्थान इयमेव अतिर्मानमित्याह-तदानीमिति / सृष्टः पूर्वमव्याकृतकालमादायान इति श्रुतिस्तस्यानन्यत्वान्नान्यदिति श्रुतिश्चोपपन्नेत्याह-तस्मादिति / अङ्गीकारं परित्यजति-वस्तुतस्त्विति / अज्ञानादेरेकरूपत्वात् कथं तस्य कालत्वेऽतीतादिव्यवहार इत्यत आह-अतीतादीति / एवं तहि दिगादिकमप्यविद्यैव स्यादित्यत्राह-दिगादयस्त्विति / स्वरूपेणोत्पन्नत्वा. दिति / 'दिशः श्रोत्रादे'तस्माज्जायते प्राणो मन इत्यादिश्रुतिभिर्दिगादेरुत्पत्त्यवगमादित्यर्थः / नेह नानेति श्रुतिरपि युगपत्सजातीयादिभेदनिषेध्री तन्मिथ्यात्वे मानमित्याहश्लोकः पाठसौकर्यायैवमित्यादिना। अस्याः पराभिमतमर्थं दूषयितुमनुवदति -यत्त्विति / नानेत्यत्रोत / नेह नानेत्यत्रत्यर्थः / ननु नानावृक्षसमाकीर्णं नाना मृगसमाकुलमित्यादौ नानापदस्य विजातीयर्मिब्वेव प्रसिद्धः कथमत्र धर्मपरत्वं तत्राह-ययेति / द्वयकेति पदयोरन्यत्र धर्मिपरयोरपि द्वयेकयोद्विवचनकवचन इति सूत्रे यथा द्वित्वकत्वसंख्यात्मकधर्मपरत्वं तद्वदस्य क्वचिद्धर्मपरत्वोपपत्तिरित्यर्थः। दृष्टान्तवैषम्येण दूषयति-तद्वच इति / द्वयेकशब्दयोः संख्येय परत्वे तस्य बहुत्वात् द्वय कयोरिति द्विवचनानुपपत्तेस्तदुपपत्तये द्वित्वैकत्वसंख्ये लक्ष्यते। न चात्र किञ्चिदनुपपन्नम् इति न धर्मलक्षणेत्यर्थः / धर्मपरत्वेऽपि किञ्चन नानात्वं नास्तीत्यन्वयेन सकलभेदनिषेधापत्तेन त्वदिष्टसिद्धिरित्याह-नानात्वस्येति / नानापदेन
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy