SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 271 स्वर्गस्य तदर्थत्वमपि न स्यात् / न द्वितीयः; हितसाधनत्वेनैव शब्दार्थत्वप्रसङ्गात् / वस्तुतः स्वर्गसाधनमेव नियोगः स्वरूपेण स्वस्यावगमाय पुरुषविशेषणं स्वर्गमपेक्षत इसि चेत्, न; नियोगरूपेण तदुपस्थितौ पुरुषमात्रस्यैव हेतुत्वात् / अन्यथा नित्यनियोगो न प्रतीयात् / अप्रतीयमानविशेषस्यापि पुरुषविशेषापेक्षायां शुक्लो घटो घटत्वेनालोकं विना त्वचाऽपि न गृह्येत शौक्ल्यादिज्ञाने तस्य हेतुत्वात्। ननु स्वर्गविशिष्टं पुरुषं विना न नियोगमात्रस्य वाक्यादबगमः कामिनियोज्यसमभिव्याहारं विना तत्र शब्दव्युत्पत्तेरेवाभावादिति चेत्, तहि न प्रतीतये तदपेक्षा, किन्तु तद्पस्थित्य / तत्रापि न कार्यत्वेन तदुपस्थित्यर्थे स्वर्गोऽपेक्ष्यते, किन्तु स्वर्गसाधनत्वेन। स्वर्गकामपदसमभिव्याहारो हि काम्यमानस्वर्गस्य स्थायिसाधनं विनानुपपन्नः, नातत्साधननियोग विना; नित्यनियोगं विनापि तत्सिद्धः, तस्मानियोगः स्वस्य वाक्यादवगमाय व्युत्पत्त्यर्थं वा यदि स्वर्गमपेक्षते तहि स्वर्गः स्वसाधनतयैव तं बोधयतीति प्रतीतावपि गुणभूत एव नियोगः। ___ अत एव गर्भदासन्यायेनापि न नियोगस्य प्राधान्यम् / विमर्शावस्था नियाज्यत्वसंभवात् स्वर्गस्य तथा नियोगशेषता न स्यादित्यर्थः / द्वितीये शब्दात् फलसाधनतया काम्पनियोगत्वे न तदपेक्षते, किन्तु नियोज्यविशेषणं स्वर्गमेवेति शङ्कते-वस्तुत इति / सामान्येन नियोगप्रतीतौ नियोज्यमात्रस्य हेतुत्वात् स्वर्गों नापेक्षित इति दूषयति-न नियोगेति / नियोगत्वेन प्रतीतेः स्वर्गापेक्षत्वे दीषमाह-अन्यथेति / विशेषतो यत्प्रतीतौ यदपेक्षा सामान्यतोऽपि तत्प्रतिपत्तौ तदपेक्षायामतिप्रसङ्गमाह-अप्रतीयमानेति / स्वर्गेण विनापि यावज्जीवादिवाक्यान्नियोगप्रतीतिरित्युक्त तदयुक्तमिति शङ्कते-नन्विति / वाक्यादिति / यावज्जीववाक्यादित्यर्थः / कामिनियोज्याभावे क्रियातिरिक्तकार्योपस्थापकविमर्शानुदयेन तत्र लिङः शक्तिग्रहाभावात् ततो नित्यनियोगोऽपि न प्रतीयादित्यर्थः / एवमपि व्युत्पत्त्युपयोगिविमर्शाख्यतर्क एटो. पयुक्तत्वात् स्वर्गस्य न वाक्य जन्यनियोगप्रमितिहेतुतेति परिहरति-तीति / स्वर्गस्य नियोगव्युत्पत्त्युपयोग्युपस्थितिहेतुत्वादेव तं प्रति गुणत्वमित्याशक्याह-तत्रापीति / कार्यमात्रस्य व्युत्पत्तिबलादेवोपस्थितेः स्वर्गसाधनतयैव तदुपस्थितौ स्वर्गों हेतुरिति तदापि नियोग एव स्वर्गशेष इत्यर्थः / नियोगोपस्थापकानुपपत्तिपर्यालोचनयापि तस्य स्वर्गशेषत्वमवगम्यत इत्याह-स्वर्गकामेति / विमर्शस्वरूपा वाक्यजन्या च नियोगप्रतीतिः स्वर्गशेषतयैव तद्गोचरेति निगमयति-तस्मादिति / यदुक्तं गर्भदासं प्रति स्वामिन इव स्वसिद्धयनुकूलस्वर्ग प्रत्युपकारकस्य नियोगस्य न प्राधान्यभङ्ग इति तत्राह-त 35
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy