SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 216 सटीकाद्वैतदीपिकायाम् गुरुचरणकृपा मे कञ्चुकीकुर्वती मां नरहरिचरणेच्छां चारयत्यात्मदुर्गे। अहमिति विगताधिः सञ्चराम्यात्मयोग्यं / कपटमतिविलासर्भेदिभिभिन्नमार्गे // 2 // "विज्ञानमानन्दं ब्रह्म” / “एषोऽस्य परम आनन्दः” “एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति" सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम्,” "वाचारम्भणं विकारो नामधेयम्” नेह नानास्ति किञ्चन" 'यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै", "एतमेव प्रवाजिनो लोकमिच्छन्तः प्रव्रजन्ति'', "किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोकः", "तदेवा ज्योतिषां ज्योतिः" 'आत्मन्येव नृसिंहे देवे परे ब्रह्मणि वर्तेत" इत्याद्युपनिषद्भिरुक्तार्थसिद्धिरिति भावः। ___अथवा यथा सुप्तस्य राज्ञो वन्दिभिरवबोधः एवमुपनिषद्भिरवबोधो यस्य योगनिद्रागतस्य धाम्नः तत्तथा, बोधरूपा या मा लक्ष्मीस्तस्या अप्यानन्दस्य कन्दं मूलम् / तत्र हेतुः-निजेति / निजं स्वकीयो यो गुणः शुद्धसत्वं ये च स्वकीया गुणाः पार्षदाः सत्त्वप्रधानाः सनकादयस्तैर्जुष्टत्वात् कान्तं कमनीयम्, एवं पूर्णानन्दस्यापि भक्तरक्षणपारवश्यमाह- परिहृतेति / परः शत्रुहिरण्यकशिप्वादिस्तस्य सत्त्वं बलं परिहृतं नाशितं येन तत्तथा। स्वकीयग्रन्थकरणव्यापारस्य मूलं नृसिंहरूपं धामवेत्याह-सत्त्वमिति / एतस्य जनस्य ग्रन्थकर्तुर्ममापीत्यर्थः॥ 1 // - ननु 'शृण्वन्तोऽपि बहवो यन्न विद्युरि'त्यादिनेश्वरस्य दुर्विज्ञेयत्वाभिधानात्, तत्राप्रतिपत्त्यन्यथाप्रतिपत्त्यादेः संभवात्, कथं तन्निरूपणार्थं प्रवृत्तिरित्याशक्याचार्यवान् पुरुषो वेद" यस्य देवे पराभक्तिरि"त्यादिना गुरुदेवताप्रसादवतां तत्त्वज्ञानश्रवणात् ममापि गुरुदेवताप्रसादवत्त्वात् प्रवृत्तिर्युक्तेत्यभिप्रेत्याह-गुरुचरणेति / गुरुणैव कृता कृपा तच्चरणयोर्भक्तिवशाद् गुरुचरणकृपेत्युक्ता। अथापि सा मे आत्मदुर्गे संचाराय प्रवृत्तस्य मम नरहरिचरणेच्छा नरसिंहपादविषयिणी प्रेमलक्षणां भक्ति कंचुकीकुर्वती मामात्मदुर्गे चारयति प्रेरयतीति यतः अतोऽहं विगताधिविगतचित्तज्वरः सन्नात्मयोग्यं मबुद्धेरनुगुणं यथामति तथा संचारयामीति संबन्धः / आत्मनो दुर्गसाम्यमाह-कपटेति / भेदिभिर्भेदवादिभिः स्वमतकल्पितकुतर्कभिन्नो दूषितो मार्गः स्वप्राप्त्युपायो वेदलक्षणो यस्य तस्मिन् प्रसिद्धदुर्गमार्गोऽपि कपटबुद्धिभिनिषादादिभिः कण्टकादिभिर्दूष्यत इति दुर्गसाम्यम् // 2 / / अस्य परिच्छेदस्योपनिषदात्मदीप इति नाम कुर्वन् तस्य दीपसाम्यमाह-निरवधीति / अपरिच्छिन्ननिर्दोषरूपेण वर्तनशीलं यद् ब्रह्म तत्प्रकटनशीला तत्प्रकाशनेऽविद्यानिवृत्तिरूपे समर्था वृत्तिरूपप्रभा यस्मात् स तथा। प्रसिद्धो दीपो निर्मलवा रूपादिप्रकाशनशीलप्रभाहेतुर्भवति / अत्र सहकारिणमाह-गुरोः स्नेहादिति। गुरोः कृपाबलाद् दीपपक्षे बहुतैलादित्यर्थः // 3 //
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy