SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 417 धिकरणचैतन्यस्य रजताधिकरणचैतन्यस्येवाभिव्यक्यभ्युपगमे दोषाभावाच्च / न चातिप्रसङ्गः अनुभवान्वयव्यतिरेकयोरेव नियामकत्वात् / अन्यथा घटाकारवत्तिव्यक्तचैतन्येन वृत्तेर्भानायोगात् / अत एवाकाशानुगतसत्ताग्रहणे चक्षुष उपयोग इति संप्रदायविदः, तदाधारसत एव तत्सत्तारूपत्वात् सर्वगताकाशाश्रयचैतन्यस्य तेजोऽवच्छिन्नत्वाच्च / वायुश्च न चक्षुरभिव्यक्तसाक्षिप्रकाश्यः गुरुत्वाविवदयोग्यत्वात् / ___ आकाशस्य साक्षिवेद्यत्वाभावे अन्धानां निमीलिताक्षाणामप्युपनीताकाशे नीलं नभ इति भ्रमः स्यात् / उपनीतनल्यस्य ग्रहणसंभवाच्च / चक्षुराकाशसंयोगस्यायोग्यसंयोगतया तत्राहेतुत्वात् / न चानुभूयमानारोपोऽयं तथा च शुक्तिरजतादौ स्वाकारवृत्त्यभावेऽपि इदमाकारवृत्त्यभिव्यक्तसाक्षिभास्यत्वदर्शनान्नोक्तदोष इत्यर्थः। आकाशस्य स्वोपाधिगोचरचाक्षुषवृत्त्यभिव्यक्तसाक्षिभास्यत्वे वायोरपि तथात्वं स्यादित्यत आह-न चेति / चक्षुषः संयुक्तत्वेऽपि चाक्षषवृत्तेरिव तदभिव्यक्तसाक्षिणाप्यननुभवादेवायोग्यो वायुश्चक्षापारे सत्येवाकाशस्फुरणस्यानुभवसिद्धत्वात् / तत्र चक्षुषः साक्षादुपयोगायोगादुक्तविधया तदुपयोग इत्यर्थः / किं च सर्वस्य स्वाकारवृत्त्यभिव्यक्तचैतन्येनैव भाननियमे वृत्तिगोचरवृत्त्यन्तरायोगादनंगीकाराच्च तद्भानं न स्यादित्याह-अन्यथेति / आकाशसत्तास्फूतिरूपस्य तदधिष्ठानचैतन्यस्यान्याकारचाक्षुषवृत्याभिव्यक्तरुपपादनात् तत्वदीपनकारोक्तमपि युक्तमित्याह--अत एवेति / तेजः संसृष्टचाक्षुषवृत्त्या कथं आकाशाधिष्ठानचैतन्याभिव्यक्तिः, संबन्धाभावादित्यत आह-सर्वगतेति / यथा तेजः संसृष्टचाक्षुषवृत्त्या तदधिष्ठानचैतन्यस्य तदच्छिन्नत्वादभिव्यक्तिरेवं सर्वगताकाशाधिष्ठानचैतन्यस्यापि तेजोऽवच्छिन्नत्वात् ततोऽभिव्यक्तिरित्यर्थः। तहि वायोरपि तेजोऽवच्छिन्नस्वाधिष्ठानचैतन्येन तवृत्या. ऽभिव्यक्तेन भानं स्यादित्यत आह-वायुश्चेति चाक्षुषवृत्तौ सत्यामपि वाय्वधिष्ठानचैतन्यस्य कदाप्यननुभवान्न ततोऽभिव्यक्तियोग्यं इत्यभिव्यक्तसाक्षिणं प्रत्ययोग्यत्वान्न ततो भानमित्यर्थः / उक्तविधयो नभसः साक्षिवेद्यत्वाभावे बाधकमाह-आकाशस्येति / नभसो नित्यपरोक्षत्वे तत्र कि नीलभ्रमः स्मर्यमाणारोप उत गृह्यमाणारोपः ? आये तस्य चक्षुषाधिष्ठानादिग्रहानपेक्षत्वानिमीलिताक्षादेरपीतरस्येव तद्भ्रमः स्यादित्यर्थः / स्मृत्युपनीतस्य परोक्षत्वान्नापरोक्षभ्रम इत्याशंक्य परमते स्मृत्युपनीतरजतादेरापरोक्ष्याभ्युपगमान्मैवमित्याह-उपनीतेति। चक्षरधिष्ठानसंयोगस्यात्र हेतुत्वात् तदभावादेव तदभाव इत्याशंक्य तस्य वाय्वादाविवायोग्यत्वान्न हेतुतेत्याह-चक्षुराकाशेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy