SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ 418 सटीकाद्वैतदीपिकायाम् रूपानुभवे चक्षुष उपयोग इति वाच्यम् / रूपवद्रव्यान्तरस्याननुभवात् / न च विचित्ररत्नस्य मेरो लप्रभा काचित् गगनदेशव्यापिनी विद्यते तद्रूपमनुभूय तत्रारोप्यत इति वाच्यम् / तदुत्प्रेक्षायां प्रमाणाभावात् रात्रावपि तद्ग्रहणप्रसंगाच्च / अनेकयोजनव्यवहितमेरो रत्नप्रभाया असंभवाच्च / अन्यथाऽतिनिकटगगनप्रदेशेऽपि सा प्रभाऽनुभूयेत पीतादिप्रभाया अपि निर्मेघे गगनेऽनुभवप्रसङ्गाच्च वियत्यातपत्राकारताया अन्यत्राननुभवाच्च। किञ्चान्धादेः स्मर्यमाणरूपारोपः किं न स्यात यदि तत्स्फुरणं तत्र न कारणं नहि सर्वत्रानुभूयमानमेवारोप्यते प्रसिद्धभ्रमापलापप्रसङ्गात् / स्वपक्षस्यैव सिद्धान्तत्वनिर्णयः किञ्चारोप्यस्यापरोक्षत्वेऽधिष्ठानापरोक्षत्वं तन्त्रम् / अन्यथा वायावप्यपरोक्षनीलभ्रमः स्यात् / तस्मादस्मदुक्तविधया साक्षिवेद्ये गगने नीलिमारोप इति / द्वितीयं निराकरोति-न चानुभूयमानेति / रूपबद्रव्यान्तरस्येति / नीलद्रव्यान्तरस्येत्यर्थः। महामेरौ हरिदुपलानां बहुत्वात् तत्प्रभायाः सर्वत्र गगनदेशप्रसरात् तद्गतनीलरूपं गृह्यमाणं गगनेऽध्यस्यत इति कल्पना तार्किकाणां निमूलेति दूषयति-न च विचित्रेत्यादिना / रात्राविति / चन्द्रप्रकाशबहुलायां रात्रावित्यर्थः / न च तदा चन्द्रप्रकाशप्रतिहता नीलप्रभा न गृह्यन्त इति वाच्यम् / तथात्वे तस्याप्यभिभावकसौरप्रकाशे सति दिवा तद्गहणायोगादिति भावः / किं च नीलप्रभव सर्वत्र प्रसरत्युत रत्नान्तरप्रभापि ? आद्य नीलप्रभाया अपि तत्तुल्ययोगक्षेमत्वान्न सर्वत्र प्रसर इत्यभिप्रेत्याह-अनेकेति / विपक्षे वाधकमाहअन्यथेति / द्वितीये दोषमाह-पीतादीति / मेघे सतीन्द्रियनिरूपणानेकप्रभा भातीतीष्टापत्तिवारणाय निर्मेध इत्युक्तं गृह्यमाणारोपपक्षे भ्रमान्तरमपि न स्यादित्याह-वियतीति / किञ्च शुक्त्यादौ स्मर्यमाणरजताधारोपाभ्युपगमादधिष्ठानापरोक्ष्यस्यानपेक्षितत्वेऽन्धादेर्गगने गृह्यमाणनीलरूपारोपाभावेऽपि स्मर्यमाणतदारोपः स्यादेवेत्याहकिञ्चति / न चान्धादीनां दोषाभावादेव न तदारोप इति वाच्यम्। दूरस्थतातिरेकेणान्यत्रापि तदभावात् तस्याश्च सर्वसाधारणत्वादिति भावः। गगनस्योक्तविधया परोक्षत्वाभावे चक्षष्मतोऽपि तत्र नीलत्वम्रमो न स्यादित्यभिप्रेत्याधिष्ठानापरोक्षस्यापरोक्ष. भ्रमहेतुतो साधयति-किं चागेप्यस्येति / रूपादिहीनगगनस्य कथमपरोक्षत्वमित्यत आह–तस्मादिति / ननु दिक्कालविशेषेषु दिवकालान्तरभ्रमः प्रत्यक्षोऽनुभूयते, तत्र
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy