SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ 416 सटीकाद्वैतदीपिकायाम् चाक्षुषत्वे वायोरपि चाक्षुषत्वापत्तेः। ___ अत एव पञ्चीकरणे मोरूपत्वमाकाशस्यासिद्धमिति निरस्तम् / नीरूपभागस्याधिक्यात् अनुभूतरूपतया वा वायुवदतीन्द्रियत्वात् / यत्तु शुक्लमाकाशमिति / तन्न / अननुभवात् शब्दमात्रगुणतया तस्य स्मृतिसिद्धत्वाच्च / कथं तहि तत्प्रत्यक्षस्येन्द्रियव्यापारानुविधानं ? न कथञ्चिदिति केचित् इन्द्रियस्यालोकग्रहण एवोपक्षीणत्वात् / आकाशस्य आलोकाकारवृत्त्यभिव्यक्तसाक्षिवेद्यता ___ अपरे तु महानिशि पिनद्धद्वारकगुहान्तस्थस्येदं नभ इत्याकाशाननुभवादालोके चानुभवादस्ति प्रकाशस्य नभःप्रत्यक्ष उपयोगः। आलोकश्च चक्षुष एव सहकारी / एवं निमीलिताक्षस्यापीदं नभ इत्यननुभवादस्ति चक्षुषस्तत्रोपयोगः / स च न साक्षात् नीरूपद्रव्ये तस्य तदयोगात् / किन्तु सर्वगताकाशेऽपि प्रसृतप्रकाशाकारान्तःकरणवत्त्यभिव्यक्तसाक्षिभास्यमाकाशम् / रूपहीनस्यापि द्रव्यस्यान्तः करणादिवत्साक्षिभास्यत्वाविरोधात्। अनुभवादन्याकारवृत्याऽन्या आह-अत एवेति / पञ्चीकृताकाशेऽपि रूपवद्भागस्याल्पत्वान्नीरूपभागस्य बहत्वाद् वैशेष्यात् तद्वाद इति न्यायेन नीरूपं नभ इत्युच्यत इत्यर्थः। नीरूपभागस्य बहुत्वादेव वायाविव नभस्यपि रूपभागस्यानुद्भूतत्वाच्च नेन्द्रियगम्यतेत्याह-अद्भतेति / उद्भतरूपवदेव नभ इति कस्यचिन्मतमनूद्य दूषयति-यत्त्वित्यादिना / अननुभवादिति / प्रभादिनिष्ठ शौकल्यव्यतिरेकेणाकाशे तदननुभवादित्यर्थः। ‘शब्दमात्रमभूत्तस्मान्नभः श्रोत्रं तु शब्दगमि"- त्यादिस्मृतिविरु द्वं नभस उद्भूतरूपवत्वाभिधानमित्याह-शब्दमन्त्रेति / चक्षुष आकाशग्रहणाहेतुत्वे तस्य व थमनन्यथासिद्धान्वयव्यतिरेकाविति चोदयति-कथं तहीति / अनन्यथासिद्धत्वमसिद्धमित्याह-न कथं चिदिति / आकाशसाधकसाक्ष्यभिव्यञ्जकवृत्त्युत्पादनेन चतुषस्तत्रोपयोग इति सिद्धान्तं दर्शयितुं प्रथमं तत्रालोकस्यावश्यापेक्षणीयतामाह--अपरे स्वित्यादिना / आलोकस्योपयोगेऽपि कथं चक्षुषस्तत्रोपयोग इत्यत्राह-आलोकश्चेति / आलोकवच्चक्षुषोऽपि स्वत एवान्वयब्यतिरेकदर्शनात् तदपेक्षेत्याह--एवमिति / अस्तु ताकाशगोचरवृत्तिजननेनैव तत्प्रतिभासोपयोग इति नेत्याह--स चेति / कथं तहि चक्षुष आकाशप्रतिभासोपयोग इत्याशंक्याऽऽकाशस्य स्वावच्छेदकरूपवद्रव्यगोचरवृत्त्यभिव्यक्तसाक्षिभास्यत्वात् तद्वत्तेश्च चक्षुर्जन्यत्वादुपयोग इत्यभिप्रेत्याह-- किन्त्विति / विमतं चाक्षुषवृत्त्यभिव्यक्तसाक्षिप्रत्यक्षायोग्यं रूपहीनद्रव्यत्वात् वायुवदित्याशंक्याह--रूपहीनेति / घटाद्याकारचाक्षुषवृत्त्यभिव्यक्तसाक्षिणा वृत्तिमदन्तःकरणस्यापि भानात् तत्र व्यभिचार इत्यर्थः / अन्तः करणस्य प्रमातृपक्षनिक्षिप्तत्वाद्भवत्वन्याकारवृत्यभिव्यक्तसाक्षिभास्यत्वं, प्रमेयस्य तु पुनस्तदयुक्तमित्याशंक्याह---अनुभवादिति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy