SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ 415 तृतीयः परिच्छेदः रजतस्य साक्षिभास्यत्वे आक्षेप: नन्वेवमन्धस्य त्वगिन्द्रियोपनीते रूपविशेषवद्रजतादिभ्रमः स्यात्। एवमाकाशे रूपभ्रमो न स्यात् चक्षुषा तत्स्फुरणाभावात् / एवं तिक्तो गुड इति भ्रमोऽपि न स्यादिति / न / जाग्रति रजताधारोपे हि सादृश्यप्रत्यक्षमपि दोषतया कारणं नियमेन तदन्वयाद्यनुविधानात्तस्य / तच्च नान्धस्य / न च सादृश्यज्ञाने रजतज्ञाने चोभयत्र चक्षुः कारणम् प्रमाणाभावात् / आकाशेऽपि स्फुरणमस्त्येव / तथा हि न तावदप्रत्यक्षमाकाशं लिङ्गानुसंधानं विनापि तदनुभवात् / ध्वनिर्वायुधर्मो वर्णश्च नित्यद्र व्यमिति निश्चयवतामपीदमाकाशमित्यनुभवात् / आकाशस्य प्रत्यक्षत्वे वाधकम् नन्वाकाशो न वहिरिन्द्रियग्रह्यः रूपस्पर्शहीनत्वात् / नापि मानसप्रत्यक्षः मनसो वाह्यागोचरत्वात् / तव मते तस्याकरणत्वाच्च / अतः कथं स प्रत्यक्ष इति / न। साक्षिप्रत्यक्षविषयत्वात् / न चेन्द्रियव्यापारेणाकाशस्यानुभवात् तस्य चाक्षुषत्वं, नीरूपस्यापि मिति / किं चाचार्यैरेवात्मचैतन्यमात्मानात्मसंभेदावभासि स्वरूपेणाजन्यत्वेऽपि विशिष्टविषयोपरक्तत्वाकारेण जन्यत इत्यादिनाऽहंकारतद्धर्माणां स्वाकारवृत्तिमनपेक्ष्यानावृतसाक्षिण्यध्यासमात्रेण तद्भास्यत्वस्य निपुणतरभुपपादितत्त्वात्तन्न्यायस्य रजतादावपि तुल्थत्वात् तेषामुक्त एवाभिप्राय इत्याह-एतैरेवेति / इन्द्रियस्याधिष्ठानग्रह एवोपक्षयेऽतिप्रसंगंशंकते--नन्वेव मिति / रजतादिमात्रभ्रम इष्ट इत्याशंक्य रूपविशेषवदित्युक्तम्। आरोप्यसजातीयग्राहकेणैवेन्द्रियेणाधिष्ठानग्रहो हेतुरित्याशंक्याह-- एवमाकाश इत्यादिना / अधिष्ठानस्फुरणमेवाध्यासोपयोगि / न चान्धादेरपि रजतादिभ्रमापातः, विशेषकारणाभावादित्याह-न ज.ग्रतीति / चक्षुषः सादृश्यधीद्वारा रजतधीहेतुताप किं न स्यादित्यत आह-न च साहश्येति / / नन्वेवमाकाशे तलमलिनताद्यध्यासो न स्यादधिष्ठानस्फुरणाभावादित्यत आहआकाशेऽपीति / आकाशस्य नित्यपरोक्षत्वात् कथं तत्र स्फुरणमित्याशंक्यासिद्धो हेतुरित्याह-न तावदिति / आकाशलिङ्गत्वेनाभिमतध्वन्यादेरतद्धर्मत्वभ्रमदशायामपि तत्प्रतीतेन तस्य नित्यपरोक्षतेत्याह-ध्वनिरिति / आकाशस्य सर्वेन्द्रियायोग्यत्वात् प्रत्यक्षत्वमनुपपन्नमिति चोदयति-नन्विति / इन्द्रियायोग्यत्वेऽपि शुक्तिरजतादिवत् साक्षिगोचरत्वादाकाशस्फुरणसिद्धिरित्याह-न साक्षीति / / चक्षुष्मतामेवाकाशानुभवदर्शनात् तच्चाक्षुषमिति केचित् ; तन्निराकरोति-न चेन्द्रियेत्यादिना / पञ्चीकरणवशेन पञ्चभूतात्मकत्वादाकाशस्य कथं नीरूपत्वमित्यत
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy