SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ 422 सटीकाद्वैतदीपिकायाम् रिकप्रातोतिकयोविशेषहेतुभिद्यत इति / शुक्तिरजतादेः प्रातीतिकता ___ तच्च रजतादिकं स्वसत्ताव्यापकप्रतीतिकत्वात् प्रातीतिकमेव, न तु घटादिवदज्ञातसत्ताकम् मानाभावात्। ननु कदाचिदुत्पन्नभ्रमस्य कालान्तरे तदेवेदमिति प्रत्यभिज्ञानाद्रजतमप्यज्ञातमस्त्येव उत्तरभ्रमाधिष्ठानज्ञानयोविनाशहेत्वोरभावाच्चेति चेत् / न / किं समयान्तरे दोषादिषु सत्सु रजतानुभवः उत तैविनापि ? नाद्यः, तदुत्पत्तिकारणस्य नियमेन पूर्वमपेक्षायामुत्पत्तिनियमात् / __ अन्यथा तत्पूर्व तन्नियमानुपपत्तेः। न हि दण्डादिकमपेक्ष्यैव चक्षुर्घटे गाति / न द्वितीयः तदसिद्धः / अतः प्रत्यभिज्ञा तज्जातीयविषयव, कारणविनाशाच्च विनाशः / एतेन यत्त्वया दृष्टं तदेव मयापीति प्रत्यभिज्ञापि निरूपिता, तस्य परं प्रत्युपलभ्भायोग्यत्वाच्च / तच्च परस्यापि तदुत्पत्तिकारणे सत्येवोपलभ्भात् सिद्धम्। घटादिकं तु इदानीं कारणविशेषप्रयुक्त कार्यविशेषमाह-तच्चेति / भ्रमविषयरजतस्यैव वाधाभावे कालान्तरे प्रत्यभिज्ञायमानत्वात् तस्य स्थायित्वेनाज्ञातसत्वमावश्यकमिति चोदयति-नन्विति / पूर्वगृहीतरजतस्य नष्टत्वात् प्रत्यभिज्ञा जातिविषयिणीत्याशंक्य तन्नाशकाभावान्मैवमित्याह-उतरेति / विकल्पासहत्वान्नैतदित्याह-न किमिति / रजातानुभव इति / प्रत्यभिज्ञाहेतुधर्म्यनुभव इत्यर्थः : पुष्कलकारणे सत्यनन्तरक्षणे कार्योत्पत्तिनियमाद्रजतद्वयानुपलंभात्पूर्वगृहीतस्य तत्राभाव आवश्यक इत्याह-नाद्य इति / पूर्वरजतप्रतीतिरेव तत्कारणमपेक्ष्य भवत्वित्याशंक्य कुत्रापि ज्ञप्तिसामग्रया उत्पादकसामग्रयनपेक्षत्वान्मैवमित्याह-न हीति / तदसिद्धेरिति। दोषादिकं विना कालान्तरे शक्तिरजतानुभवासिद्धरित्यर्थः / व्यक्तिभेदस्यावश्यकत्वात् प्रत्यभिज्ञाऽन्यविषयेत्याहअत इति / पूर्वगृहीतरजतस्य विनाशहेत्वभावात् कथमभाव इत्यत आह-कारणेति / अधिष्ठानसामान्यज्ञाननाशादित्यर्थः / व्यक्त्यैक्यासंभवात् प्रत्यभिज्ञान्तरमपि जातिविषयमित्याह / एतेनेति / सुखादिवदन्यदृष्टरजतस्याऽन्योपलम्भायोग्यत्वादप्येवमेवेत्याहतस्येति / अन्यदृष्टरजतस्यान्योपलन्भायोग्यत्वमेव कथमित्याशंक्योक्तरीत्या तत्र रजतान्तरो. त्पत्तेरावश्यकत्वात् तस्यैव स्वप्रमातृसंसृष्टत्वान्नान्यप्रमातृगतरजतोपलम्भ इत्यभिप्रेत्याह-तच्चेति। घटादिप्रतीतौ चोत्पादककारणानपेक्षणादन्तः करणोपहितचैतन्येऽनध्यासाच्च तस्य साधारणतेत्याह-ठादिकमिति / मिथ्यारजतादेर्घटादीनां वैषम्याभ्युपगमे सत्यत्वापात इत्याशंक्य परमते सर्वस्य सत्वेऽपि यथा सुखादीनांमज्ञातसत्वरा
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy