________________ 164 सटीकाद्वैतदीपिकायाम् विरोधात्, स्त्रीशूद्रयोर्भाषाप्रबन्धज्ञानादप्यविद्यानिवृत्तेः वेदाधिकारिणां च तस्य निषेधादहेतुत्वात्। ज्ञानस्याज्ञाननिवर्तकत्वविचारः एवमनधीतवाक्यजज्ञानमप्यध्ययननियमविधि सामर्थ्यादेव तत्र न हेतुः। असंभावनाद्यभावः प्रतिबन्धकाभावतया ज्ञानेनापेक्ष्यते न स्वकार्यहेतुतया। प्रतिबन्धकाभावस्याहेतुत्वात् / यच्च निदिध्यासनमदृष्टद्वाराऽज्ञाननिवर्तकं न ज्ञानमिति, तन्न। तस्यापि "ततस्तु तं पश्यते निष्कलं ध्यायमानः" इति ज्ञानोद्देशेन विधानात्, लोके चाज्ञानस्य विनापि निदिध्यासनं ज्ञानादेव निवृत्तिदर्शनात् / "तस्याभिध्यानाद्योजनात्तत्वभावात् भूयश्चान्ते विश्वमायानिवृत्तिः" इति ध्यानस्यापि तन्निवर्तकत्वं श्रूयत इति चेत् / न, ध्यानस्य योजनाख्यसाक्षात्कारमात्रहेतुत्वेन श्रुतत्वात्, ध्यानस्यैवाज्ञाननिवर्तकत्वे योजनस्य वैय्यर्थ्यप्रसङ्गात, "स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्"। इत्यादिना स्त्र्यादीनामपि मुक्त्यवगमात् / तेषां च वेदश्रवणादेनिषिद्धत्वेन तद्विचारासंभवाद्भाषाप्रबन्धादिजन्यतत्त्वज्ञानेनैवाविद्यानिवृत्तिरिति . नाघ्ययननियमादेस्तत्रोपयोगः / ज्ञानेन तु विविदिषाद्वारा तस्य हेतुत्वाज्जन्मान्तरीयादपि तस्मात्तदुपपत्तिरिति भावः / तर्हि त्रैवर्णिकानामपि भाषाप्रबन्धजज्ञानान्मुक्तिः किं न स्यादित्यत आह-वेदेति / “न म्लेच्छितवै नापभाषितवै'' इत्यादिना वैदिकस्य भाषाप्रबन्धादिपरिशीलननिषेधात्तस्य तत्राप्रवृत्तेनिषेधमतिक्रम्य प्रवृत्तस्य तज्जनितदुरितेन प्रतिबन्धात्सम्यक्ज्ञानानुदयादिति भावः / तीनधीतवेदवाक्यश्रवणे निषेधाभावात्तज्जन्यज्ञानादपि मोक्षः स्यादित्यत आह- एवमिति / "वहीनवहन्यात्' इत्यादिनियमविधिसामर्थ्याद्यथा तद्रहितवीहिभिरनुष्ठितो यागो न फलहेतुः, एवमाचार्याधीनो वेदमधीष्व इत्यादिनियमविधिसामर्थ्यात्तद्रहितवेदवाक्यजन्यं ज्ञानं न मोक्षहेतुरित्यर्थः / ननु श्रवणादिसाध्यासंभावनाद्यभावसहकृतज्ञानस्यैवाविद्यादिनिवर्तकत्त्वात् सोऽपि तत्र हेतुरित्यत आह–असंभावनेति / एवं मूलाज्ञानस्यापि ज्ञानैकनिवर्त्यत्वमुक्तं तदनङ्गीकुर्वाणस्यैकदेशिनो मतमनूद्य दूषयति-यच्चेत्यादिना / व्यतिरेकव्यभिचारादपि निदिध्यासनं नाज्ञाननिवृत्ती हेतुरित्याह-लोके चेति / निदिध्यासनस्य मायानिवर्तकत्वश्रवणान्मायाज्ञानयोरभेदात्तदेवाज्ञाननिवर्तकमिति शङ्कते- तस्येति / अभियानादित्यस्याव्यवहितपदार्थसाक्षात्कारेणान्वये संभवति व्यवहितमायानिवृत्त्यन्वयो न कल्प्य इति दूषयतिन ध्यानस्येति /