SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ . तृतीयः परिच्छेदः 297 ननु कार्यकारणयोर्भेदाभेदौ, ततो नोक्तदोषः / न च विरोधादेकस्य न भेदाभेदाविति वाच्यम्। प्रमाणसिद्धत्वात् / 'मृद्घट'इति हि सामानाधिकरण्यानुभव: सर्वसंप्रतिपन्नः। स चात्यन्तभेदे दण्डघटयोरदृष्टः, अत्यन्ताभेदे च 'घटो घटः" इति न दृष्ट इति मृद्धटयोर्भेदाभेदनिमित्तः स इति चेत् / न, पृथबध्नोदराकारविशिष्टं हि वस्तु घटशब्दार्थः। न केवला मृत् तस्यां घटबुद्धिशब्दयोरभावात् / तत्र हि यदि घटो मृदभिन्नः पूर्वमपि मृदिव कम्बुग्रीवाकारोऽनुभूयेत मृत् स्वस्मिनिव घटेऽपि न कारणं स्यात् / भेदमादाय सर्वमुपपद्यत इति चेत्, किं तेन स्थितिकाल इव प्रागपि प्रतियोगिसत्वाविरोधिना / नहि भेदो विद्यमानस्य प्रतियोगिनोऽनुपलम्भे प्रयोजको न वा कार्यत्वे / घटस्थितिकालेऽपि तत्प्रसङ्गात् / ननु पूर्व न सन घट इति चेत्, न, तदभिन्नायां मृदि सत्यां तदसत्वानुपपत्तेः / घटाकारेण भेद एव चेत, कस्य तहि अभेदः ? घटस्यैव मृदात्मनाऽभेद इति चेत्, तहि घटाभिन्नमृदि सत्यां न तस्यासत्वमिति पूर्वोक्तदोषः / न च घटाभेदो मृदेव सा च पूर्वमपि वर्तते भेदांशस्तु घटः पूर्व नास्तीति नोक्तदोष इति वाच्यम् / यत एवं मृद्धटश्चेति द्वयमेव तत्तादात्म्यं स्यात् तदुभयं चात्यन्तं भिन्नमेवेति न भेदाभेदौ / पद्यत इति शङ्कते-न न्विति / मृदः स्वगतभेदो यथा भेदविरुद्धः एवं घटादप्यभेदोऽस्ति चेत् विरुद्धो भेदो न स्यादित्याशङ्कय कारणादीनां भेदाभेदयोः प्रामाणिकत्वान्न विरोध इत्याह-न चेति / केवलं भेदे केवलाभेदे वा सामाधिकरण्यप्रत्ययादर्शनाद् भेदाभेदौ च सर्वत्र तद्विषयाविति स प्रामाणिक इत्याह-मृदघट इति / तत्र घटपदार्थं प्रदर्शयन् तस्य मृदभेदप्रयुक्तपूर्वोक्तदोषोऽत्रापि दुष्परिहर इति दूषयति-न हि पृथुबुद्ध्नेति / भेदस्यापि सत्वाद् घटस्य पूर्वमनुपलम्भो मृदस्तत्कारणता चेत्युक्तमनुवदति -भेदमिति / मृद्गतरूपादिक यथा मृदनुपलम्भे मृदो मृत्कार्यत्वे च न प्रयोजकं तत्कस्य हेतोः मृदि मृदभेदाविरुद्धत्वादेवं मृद्घटभेदस्यापि तदभेदाविरुद्धत्वे ततो घटानुपलंभादि न सिद्धयेत घटस्थितिदशायां सत्यपि भेदे घटानुपलम्भादेरभावादित्याह-किं तेनेति / घटोत्पत्तेः पूर्वं तदभेदस्य सत्वेपि घटस्यासत्वात् तदनुपलम्भादिरिति शङ्कते-नन्विति / मृदभिन्ने सति मृद इव घटाभिन्ने सति तस्याप्यसत्वमयुक्तमित्याह-न तदभिन्नायामिति / घटस्य घटाकारेण न मृदभेदः येनोक्तदोषः स्यादिति शङ्कते-घटाकारेणेति / तहि भेदाभेदोक्तिरयुक्ता स्यादित्यभिप्रेत्याह-कस्येति / घटस्व मृद्रपेण तदभेदोऽप्यस्तीति शङ्कते-घटस्येति / घटस्य मृदभेदमित्वे मृत्समये घटसत्वस्यावश्यकत्वादनुपलभाद्यनुपपत्तिस्तदवस्थेत्यभिप्रेत्याह-तीति / ननु न कार्यकारणातिरिक्तौ भेदाभेदौ किन्तु कारणमेवाभेदः कार्य चोत्पत्तेः
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy