SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ 428 सटीकाद्वैतदीपिकायाम् तात्माश्रयः। अथ यत्र यद्वर्तते तत्र तज्ज्ञानत्वं तहि शुक्तिरजतस्यापि सत्वापत्तिः तादृशं सत्वं च प्रपञ्चस्य न निवार्यते / नाप्यबाधितार्थकज्ञानत्वं बाध्यत्वस्य दुनिरूपत्वेन तस्य निरस्तत्वात् / / न च निर्दष्टकरणजन्यं ज्ञानं प्रमा तद्विषयता सत्वं प्रमाविरहकालेऽसत्त्वप्रसङ्गात् / तदापीश्वरप्रमाऽस्तीति चेत् न तस्य निर्दुष्टकरणाजन्यत्वात् शुक्तिरूप्यज्ञानस्थापि प्रपञ्चज्ञानवद्दोषाजन्यत्वाच्च / न च प्रमाविषयत्वयोग्यता सत्वम् तन्निरूपकाभावात् / पदार्थत्वादेरसदन्यत्वस्य वा शुक्तिरूप्यादौ सत्वात् / न च तवभाववति तद्वैशिष्टयाविषयं ज्ञानं प्रमा तद्विषयः सत्य इति वाच्यं / पराभिमतासतस्तत्सत्वात् / प्रमेयमिति ज्ञाने तदभावविशिष्टज्ञानासंभवेन प्रतियोग्यभावाच्च एतस्मिन् प्रमाणाभावाच्च। सद्बुद्धरपि शुक्तिरजतादेरिवोपपत्तेः रणाजन्यत्वं वा तदभाववति तद्वैशिष्टयाविषयज्ञानत्वं वेत्यभिप्रेत्याद्यमनूद्य निराकरोतियदीति / आत्माश्रय इति / अर्थसत्वे सिद्ध एव सदर्थविषयज्ञानविषयत्वसिद्धिरित्यर्थः / द्वितीयमन्द्य निराकरोति-अथेत्यादिना / अवाध्यत्वं सत्वमित्यत्रोक्तविकल्पदूषणानामत्रापि प्रसरान्न तृतीयोऽपीत्याह-नाप्यवाधितेति / ... चतुर्थे विकल्प प्रमाविषयत्वपक्षं प्रथमं निराकरोति-न च निदुष्टेत्यादिना / असत्त्वप्रसंगादिति / विषयत्वस्य ज्ञानघटिततया तत्समानकालीनत्वादिति भावः / ईश्वरप्रमाविषयत्वस्य यावद्दव्यभावित्वान्नोक्तदोष इत्याशंक्य तस्य नित्यतया निर्दुष्टकरणजन्यत्वाभावान्न प्रमात्वमित्याह-तदापीत्यादिना / निर्दुष्टकरणजन्यपदेन दोषाजन्यत्वस्य विवक्षितत्वादीश्वरज्ञानमपि प्रमैवेत्याशंक्य तर्हि मिथ्यारजतस्यापि नित्यसाक्षिवेद्यत्वादतिप्रसंग इत्याह-शुक्तिरूप्येति / निर्दुष्टकरणजन्यज्ञानविषयत्वस्य कादाचित्कत्वेऽपि तद्योग्यताया यावद्रव्यभावित्वान्नोक्तदोष इति द्वितीयं पक्षमाशंक्य योग्यतावच्छेदकानिरूपणात्प्रमैवासिद्धेत्याह-न च प्रमेति / सम्भावितावच्छेदकं दूषयति-पदार्थत्वादेरिति / पञ्चमं निरस्यति-न च तदभाववतीति / असतस्तत्सत्वादिति / नवीनाभिमतबन्ध्यापुत्रादेः स्वाभाववत्ति स्ववैशिष्ट्याविषयज्ञानविषयत्वात् सत्वापात इत्यर्थः / प्रमेयत्वाभावस्य कुत्राप्यभावात्तद्विशिष्टप्रमायां प्रतियोग्यप्रसिद्धयाऽव्याप्तेश्चेत्याहप्रभेयमिति : किं च प्रपञ्चज्ञानस्यापि तदभाववति तद्वैशिष्ट्याविषयत्वे न किञ्चिन्मानमस्ति विद्यमानविषयत्वस्य श्रुक्तिरजतज्ञानवत्तदभाववति तद्विशिष्टविषयत्वेऽप्युपपत्ते
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy