SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 185 घटादावसंभवाच्च / नापि जीवकर्तृकत्वं प्रातोतिकत्वं, ईश्वरकर्तृकत्वं व्यावहारिकत्वम् / घटादावतिव्याप्तेः, शुक्तिरूप्यादेरपि सर्वशक्तीश्वरकर्तृकत्वाच्च / नापि स्वाश्रयाविरोधिज्ञाननिवत्यं प्रातीतिक, तदन्यत् जडं व्यावहारिकम् / सुखादावतिव्याप्तेः, चन्द्रप्रादेशिकत्वादावव्याप्तेश्च / प्रपञ्चस्यापि स्वाश्रयीभूतब्रह्माविरोधिसाक्षात्कारनिवर्त्यत्वाच्च / नाप्यर्थक्रियाकारित्वं व्यावहारिकत्वं, तदन्यजडत्वं प्रातीतिकत्वम् / भयादिलक्षणार्थक्रियाकारित्वस्य रज्जुसादावपि सत्त्वात् स्वध्वंसजनकत्वस्य जडमात्रे सत्त्वात् स्वविषयज्ञानजनकत्वस्यातीन्द्रियेऽभावात् तदतिरिक्तार्थक्रियायाः सुखादावभवात् / नापि स्वसमानकालीनस्वाश्रयनिष्ठात्यन्ताभावाप्रतियोगित्वं व्यावहारिकत्वम् / यदि चैतन्यमाश्रयस्तवा घटादिरपि तादृशात्यन्ताभावप्रतियोग्येव / अन्यथाऽरोपितत्वानुपपत्तेः। यद्यनात्मा मृदादिस्तदा रजतादिरपि नैतादृशात्यन्ताभावप्रतियोगी तस्य शुक्तिकादावनारोपेण तत्र तदत्यन्ताभावाभावात् / नापि प्रमाणायोग्यत्वं प्रातीतिकत्वं तद्योग्यं जडमितरत् / न्तरमपि निरस्तमित्याह-अत एवेति / यदि सविलासाविद्यानिवृत्तिरत्र बाधस्तहि स्वप्नेऽतिव्याप्त्यव्याप्ती, यदि मिथ्यात्वनिश्चयस्तहि वियदादावव्याप्त्यतिव्याप्ती इत्यादि. दोषस्य तुल्यत्वादित्यर्थः / नापि त्रिचतुरेत्यारभ्येश्वरकर्तृकत्वाच्चेत्यन्तो ग्रन्थः स्पष्टार्थः। स्वाश्रयेति / स्वस्य रजतार्य आश्रयः शुक्त्यादिस्तदविरोधि यज्ज्ञानं तन्निवयं प्रातीतिकमित्यर्थः / आत्मन्यतिव्याप्तिवारणाय-जडमिति / अत्र पररीत्या दोषमाह-- सुखादाविति / स्वमतेऽपि ज्ञानपूर्वक मुद्गरप्रहारादिनिवर्त्यघटादावतिव्याप्तिरिति भावः। चन्द्रप्रादेशिकत्वादेस्तदाश्रयचन्द्राद्यविरोधिज्ञानेन कदाप्यनिवृत्तस्तत्राव्याप्तिरित्याहचन्द्रेति / किं चात्र यावत्स्वाश्रयाविरोधित्वं विवक्षितमुत यत्किञ्चिदाश्रयाविरोधित्वम्?। नाद्यः। रजतादेरपि स्वाश्रयाज्ञानविरोधिशुक्तिज्ञाननिवर्त्यत्वेनाव्याप्तेरित्यभिप्रेत्य द्वितीयेऽतिव्याप्तिमाह-प्रपञ्चस्येति / किं कार्यमात्रमर्थक्रिया उत स्वविषयज्ञानं, किं वायत्नसाध्यं कार्यम् ? / न सर्वथापीति क्रमेण दूषयति-भयादीति / घटादेः स्वोत्पत्तेः पूर्व मृदादिनिष्ठात्यन्ताभावप्रतियोगित्वस्योक्तत्वात् तत्राव्याप्तिवारणाय-स्वसमानकालीनेति / असंभववारणाय'-स्वाश्रयेति / अत्राश्रयपदेनाधिष्ठानं विवक्षितम्, उत परिणामि ? / आद्येऽसंभव इत्याह - यदीति / विपक्षे बाधकमाह-अन्यथेति / स्वसमानकालीनस्वसमानाधिकरणात्यन्ताभावप्रतियोगिन एवारोपितत्वादित्यर्थः / द्वितीयमनूद्यातिव्याप्त्या दूषयति -यद्यनात्मेति / अधिष्ठानस्यैवारोप्यात्यन्ताभाववत्त्वाच्छुक्त्यादेस्तदज्ञानस्य च रजताद्यनधिष्ठानत्वान्न तदभाव' इति तत्रातिव्याप्तिरित्यर्थः / 24
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy