SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 313 ब्रझण उपादानता सद्रूपेण / तथाहि 'सन् घटः" इत्याद्यनुभवात् सद्घटयोरभेदोऽनुभवसिद्धः / सच्च ब्रह्मैव तदतिरिक्तसत्तायां प्रमाणाभावाच्च / ___ न तावत् धटः सन्निति प्रतीयमानसत्ता घटादिस्वरूपमेव "घटो घटः" इतिवत् 'सन्घटः' इत्यनुभवायोगात् / अनुगतसदबुद्धरनुगतसत्ताविषयत्वाच्च / घटादिस्वरूपस्य सत्वे तदुत्पत्तिविनाशयोरनुपपत्तेः। प्रागुत्तरकालमपि तत्स्वरूपानुभवप्रसङ्गाच्च / नापि पराभिमतसत्ताजातिः, सन्निति बुद्धिहि घटपटादेः सत्ता. दात्म्यं विषयीकरोति / न तु तस्य घटादिवत्तित्वमपि तत्र तस्या औदासीन्यात् / सत्तादात्म्यं चानिदमि रजते इदंतादात्म्यवदधिष्ठानतया सत उपपद्यते। युक्तं चतत् अतिरिक्तसत्ताकल्पने गौरवात्। अनुभवस्य सदात्मविषयत्वेऽप्युपपत्तेः। न चैवं रजत इदंतादात्म्यबाधवत् घटादौ सत्तादात्म्यबाधः स्यादिति वाच्यम् / सत्तादात्म्यानुभवहेतुमूलाज्ञाननिवर्तकसाक्षात्काराभावात् / यौक्तिकबाधस्तूक्त एव / / ___घटादिकं बाधायोग्यं न भवति जडत्वात् / शुक्तिरजतवत् / न चाप्रयोजकः आत्मातिरिक्तसत्ताकल्पने गौरवात् सिद्धान्ते च लाघवात् / श्रुतिरपि "न हस्ति द्वैतसिद्धिरात्मैव सिद्धोऽद्वितीयो मायया ह्यन्यदिव'' ''यस्मात् परं नापरमस्ति किंचिदि"त्यादिविश्वस्य स्वाभाविकसत्तां निराकरोति / " अस्तीत्येवोपलब्धव्यः "अस्ति ब्रह्मेति चेद्ववेत्याद्यात्मनोऽस्तित्वं दर्शयति / - न तावदिति / घटादीनामन्योन्यविलक्षणतया तेष्वेकाकारबुद्धेरयोगात् तदतिरिक्तसत्त्व तद्विषय इत्याह-अनुगतेति / किं च घटादिस्वरूपस्यैव सत्वे वस्तुनो द्वरूप्यायोगात् सर्वदा सत्वमेव स्यात् तथा च तस्योत्पत्तिविनाशो वा न स्यादित्याह--घटादीति / सर्वदा सत्त्वे उत्पत्तः पूर्वं नाशानन्तरं च तदुपलम्भः स्यादित्याह - प्रागुत्तरेति / द्वितीयं दूषयति-नापीति / सन् घट इत्यादिबुद्धेः सत्तादात्म्यमात्रविषयत्वात् तदाश्रयसत्तायां न किंचिन्मानमित्युपपादयतिसन्निति / सद्विलक्षणस्य सत्तादात्म्यं वा कथमित्यत आह-सत्तादात्म्यं चेति / सद्रपात्मतादात्म्यमेव सद्बुद्धिगोचर इत्येतल्लाघवाद्युक्तम् / अतिरिक्तसत्ताकल्पनं तु गौरवादयुक्तमित्याह--युक्तं चेति / कल्पितस्य बाधनियमाद् घटादौ सत्तादात्म्यस्याऽपि कल्पितत्वे वाधः स्यादित्याशंक्याह-न चैवमिति / कि सविलासाविद्यानिवृत्तिरूपो बाध आपाद्यत उत मिथ्यात्वनिश्चयरूपः ? नाद्यः तन्मूलाविद्यानिवर्तकज्ञानाभावादित्याह-सन्तादात्म्येति / द्वितीयं प्रत्याह--यौक्तिकेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy