SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः / किं चायमनुवादो न "वायुर्वं क्षेपिष्ठा" इत्यादिवद्विधिस्तुतये, नापि "दध्ना जुहोति" इत्यत्र जुहोतिरिवान्यविधानार्थः / अन्य विधानाय प्रमाणेनानूदितस्य तात्त्विकत्वनियमात् / अनुवाद्यस्य ह्यसत्त्वे आश्रयासिद्धौ धर्ममिसंसर्गरूपानुमितिवेद्य इवानुवाद्यविधेयसंसर्गरूपवाक्यार्थो बाधितः स्यात् / नापि नेह नानास्तीतिनिषेधार्थः / तत्रैव किं च नेत्यनुवादांशस्य सत्त्वात् / न हि "न सुरां पिबेत्" इति निषेधाय 'सुरां पिबेत्' इति वाक्यमपेक्षितम्। अनश्ननिति विधेयान्तरश्रवणाच्च / यत्तन्नेत्यादिनिषेधार्थानुवादलिङ्गाभावाच्च / तदभावेऽपि निषेधायानुवारे तत्स्सत्यमित्याद्यसद्वाइदमन आसीदिति निषेधाय ब्रह्मसत्त्वानुवादकं किं न स्यात् / सर्वप्रत्ययवेद्यत्वाद् ब्रह्मसत्त्वस्य / किं च नान्योऽतोऽस्तीति अतिरेव "भिन्नोऽचिन्त्यः परो जीवसङघात" इत्याद्यभेदनिषेधायानादिवादिपरंपराप्राप्तक्यानुवादिनी किन्न स्यात् / न चाननु अपौरुयेयश्रुतेः प्रत्यक्षानपेक्षत्वादित्यभिप्रत्याह-किं चेति / प्रमितिः प्रतीतिशब्दार्थः / - किं च "द्वा सुपर्णे"त्यादिश्रुतेरनुवादमात्रत्वे निरर्थकानुवादायोगाद्विधिस्तुतयेन्यविधानाय वाऽनुवाद्यनिषेधाय वाऽनुवादो वक्तव्यः। न तावदाद्यः इत्याहकिञ्चायमिति / अर्थवादत्वस्य विध्येकवाक्यत्वस्य चाभावादित्यर्थः द्वितीयमपवदतिनापीति / अन्य विधानायानुवादत्वेऽनूद्यस्य तात्त्विकत्वं वाच्यमित्याह-अन्येति / तदेव सदृष्टान्तं विपक्षबाधक मुखेनोपपादयति अनुवाद्यस्येति / तृतीयं दूषयति-नापि नेहेति / किञ्चनेत्यनेन भेदस्याप्यनूदितत्वात्, द्वासुपर्णेत्यनुवादान्तरवैयादित्यर्थः। निषेधकवाक्यगतानुवादे सति पृथगनुवादानपेक्षायामुदाहरणमाह-न होति / किञ्च स्ववाक्ये एवाज्ञातज्ञापनलक्षणविधिशेषत्वसन्भवान्न वाक्यान्तरगतनिषेधशेषत्वमित्यभिप्रेत्याह-अनश्नन्निति / निषेधशेषत्वे ज्ञापकमिति यत् तन्नेत्यादि, तदपि नेत्याह-यत्तदिति / अनुवाद एव निषेधशेषत्वे लिङ्गमित्याशक्यातिप्रसङ्गमाह--तदभावेऽपीति / तत्सत्यमित्यस्यानुवादकत्वमेव नास्ति ब्रह्मसत्ताया अभ्यतोऽसिद्धत्वादित्याशक्याह --सर्वेति / तव मते घटः सन्नित्यादिसत्तावुद्धेब्रह्मसत्ताविषयत्वादिति भावः। वस्तुतस्तु भेदश्रुतिगम्य निषेधशेषाभेदानुवादाय वाऽभेदश्रुतिः / न चाभेदस्याप्राप्तेरननुवादः / अनाद्यद्वैतवादिपरम्पराप्राप्तत्वात् / .. तद्धैक आहुरसदेवेदमग्र आसीदित्यसद्वादिसिद्धासदनुवादवदित्यभिप्रेत्याह-किं चेति / ननु श्रुतेर्भेदपरत्वेऽपि शब्दान्तराभ्यासादिकर्मभेदप्रमाणवव्यावहारिकभेदपरत्व
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy