________________ 350 सटीकाद्वैतदीपिकायाम् तावच्छेदकीभूतसत्वानाधारत्वात् / नाप्यसत्। रजतस्य सन्मात्रत्वप्रसंगात् तदभा. वस्यासत्यभावाच्च। अतस्तदेव सत्वासत्वविनिर्मुक्तमित्यनिर्वचनीयपरिहारायासत्पदार्थाभ्युपगन्तुः शान्तिकर्मणि बेतालोदयः / अत एव प्रत्येकप्रतियोगिकथावत्सद्धदा एवासति / ते च सन्तः सत्वस्य तत्र वत्यविरोधादिति निरस्तम् / यद्यभावप्रतियोगिकोऽपि भेदोऽसतो भिन्नहि तत्प्रतियोगिको भेदोऽपि ततोऽन्य इत्यनन्तभेदस्वीकारापतिः / __ असत्स्वरूपश्चेद् भेदस्यासत्वेनासतोऽभावात्मत्वापत्तिः तव भेदाभेदव्यतिरिक्तरूपान्तराभावात्। असन्न कस्यापि देश इति चेत् / तथा सत्यसत्वधर्म एवासत् स्यात् तथा च सत्ता असत्वविरहरूपेति त्वदभ्युपगमविरोधः। किञ्चासत्वस्याप्यदेशत्वेऽसदुक्तिव्याघातः। असत्वं वा कस्य धर्मः। एतेन सत्वावच्छिन्न-प्रतियोगिक सामान्याभावात्मकमुत यावद्विशेषाभावसमुदायात्मकं, आये दोषमाह - सत्वावच्छि नेति / न चाभावान्यत्वेऽभावत्ववत्सदन्यत्वेऽपि सत्वमविरुद्धमिति वाच्यम् / दृष्टान्तस्यैवासंप्रतिपन्नत्वादन्यत्वस्य प्रतियोगितावच्छेदकावच्छिन्नत्वं तदन्यत्वस्यापि तत्रावश्यकत्वादनवस्थापत्तेश्चेति भावः / तर्हि सदन्यत्वमसदेवेत्याशंक्याह-नापीति / त्वदुक्तासल्लक्षणाभावादपि न तदसदित्याह-तदभावस्येति / फलितमाह--अतस्तदिति / सदन्यत्वं तच्छ दार्थः वक्ष्यमाणप्रकारेण द्वितीयोऽप्ययुक्त इत्याह -अत एवेति / अविरोधादिति / सत्वस्य प्रतियोगितानवच्छेदकत्वादिति भावः / किं सद्भेदा असतो भिन्ना उत अभिन्ना भिन्नाभिन्ना वा ? आयेऽपि किं भेदप्रतियोगिको भेदोऽसतो भिन्नस्सत्स्वरूपमेव वा ? आद्ये दोषमाह-यदीति / न चोत्पत्त्याद्यप्रतिकूलत्वादियमनवस्था न दोषायेति वाच्यम् अप्रामाणिकानन्तकल्पनागौरवस्यैव दोषत्वादन्यथा समवायाद्यानन्त्यकल्पनमपि स्यादिति भावः / द्वितीयमन्द्य दूषयति-असदिति / एतेन मध्यमोऽपि कल्पो निरस्तः। तृतीयं निराकरोति-वेति / नन्वसतो धर्मित्वे भेदाश्रयत्वादिविकल्पः स्यात् / तस्य तदेव नास्ति निःस्वरूपत्वादित्याशंक्यापाकरोति-असन्न कस्यापीत्यादि / / असत्स्यादिति / निर्मिकधर्मायोगादिति भावः / ततः किमित्यत आह- था चेति / असदतिरिक्तासत्वपदार्थाभावात्तद्विरहात्मत्वमपि सत्ताया न संभवतीत्यर्थः। किञ्चैवमसतोऽसत्वं प्रत्यनाश्रयत्वे सत्वानाश्रये सदुक्तिवदसत्वानाश्रयेऽप्यसदुक्तिन स्यादसत्वधर्मोऽनवस्थितश्च स्यादित्याह-किं चेति / तदनाश्रितस्यापि तद्धर्मत्वं दृष्टान्त