________________ 330 सटीकाद्वैतदीपिकायाम् इति श्रुतेः / तद्भेदस्य निरस्तत्वाच्च / ततो घटादिकर्तृत्वं ब्रह्मण इति वियदादि. कर्तृत्वमपि तस्यानुमीयत इति चेत्, सत्यं, ब्रह्मव वस्तुतः कुलालादिस्तथापि भेदोऽस्त्येव / तथा च घटादिकर्तृत्वं किं ब्रह्मण एव उत तस्यापि ? नाद्यः कुलालादेः करोमीत्यनुभवविरोधात; अन्यथा पुण्यपाप दिकमपि न तस्येति कल्पितसंसारोऽपि तस्य न स्यात्। न द्वितीयः, कर्तृत्वस्य मासज्यवृत्त्ययोगात् / ब्रह्मणः तदाश्रयत्वे प्रमाणाभावाच्च। ब्रह्मणः जगत्कर्तृत्वाक्षेपः ब्रह्म जगत्कर्तृ चेतनत्वात् जीववदिति चेत् न, वियदादिकर्तृत्वस्याप्रसिद्धत्वात् / घटादिकर्तृत्वं साध्यमिति चेत् एवमपि वियदादिकर्तृत्वासिद्धिः घटादेरपि कुलालातिरिक्तकृतिमज्जन्यत्वाभावाच्च। न च ब्रह्म कर्तृ चेतनत्वात् इत्यनुमानात घटादिकर्तृत्वबाधे वियदादिकर्तृत्वसिद्धिरिति वाच्यम् / चैतन्यतदाश्रयत्वलक्षणचेतनत्वस्य कृति विनाऽनुपपत्त्यभावात् अप्रयोजकत्वात / कृत्याश्रयत्वं चेतनत्वमिति चेत् / न, साध्याविशेषात् / नापि शित्यादिकं सकर्तृकं कार्यत्वात घटवत स च कर्ता परमेश्वर एवेति वाच्यम्। अलौकिककर्बप्रसिद्धिदशायां तदसंभवस्योक्तत्वात् / नापि श्रुत्या ब्रह्मणः कर्तृत्वसिद्धिः आत्मन आकाश इत्यादेः प्रकृतित्वविषयत्वेनाप्युपपत्तेः। तदात्मानं स्वयमकुरुतेत्यादेर्यद्यपि कृतिः प्रतीयते तथापि ब्रह्मणोऽनवच्छिन्नस्य मायायाश्च कृत्यविषयत्वात् उपादानगोचरकृतिमत एव कर्तृत्वात् न ततो ब्रह्मणः कर्तृत्वसिद्धिः / किं च कर्तृत्वस्य श्रुत्येकगम्यत्वे तदपि श्रुत्यर्थ इत्यात्मनोऽद्वितीयत्वक्षतिः / अत एवार्थापत्तिरपि न प्रमाणं व्यभिचारेण कर्तारं विना कार्यमात्रानुपपत्तिनिश्चयाभावात् / वस्तुतोऽभेदेऽप्यौपाधिकभेदेन कर्तृत्वभोक्तृत्वादेर्व्यवस्थितत्वान्न जीवकर्तृत्वं ब्रह्मण इत्यभिप्रेत्याह-सत्यमित्यादिना / ब्रह्मणोऽपि पृथगेव कर्तृत्वमस्त्वित्यत आह-ब्रह्मण इति / प्रमाणाभावोऽसिद्ध इति शंकते-ब्रोति / किमत्र वियदादिकर्तृत्वमपि साध्यमुत घटादिकतृत्वमेव नोभयथापीति क्रमेणाह-न वियदादीत्यादिना / कुलालातिरिक्तति / घटादेः कुलालादिकृत्येवोत्पत्तिसंभवात्तदन्यकृतिजन्यत्वायोगादित्यर्थः। घटाद्यकर्तुर्ब्रह्मणः, कर्तृत्वमात्रे साधिते परिशेषाद्वियदादिकर्तृत्वसिद्धिरित्यत आह-न चेति / किं चेतनत्वं ज्ञानत्वं, तदाश्रयत्वं वा, कृत्याश्रयत्वं वा, आद्ययोरप्रयोजकता / अन्त्ये त्वसिद्धिरिति दूषयति-चैतन्येत्यादिना / व्याप्तिग्रहादेरसंभवेन कार्यलिङ्गका. नुमानस्य त्वयैव निरस्तत्वात् ततोऽपि न ब्रह्मकर्तृत्वसिद्धिरित्याह-नापीत्यादिना / मानान्तराद्ब्रह्मणः कर्तृत्वासिद्धावपि श्रुतितस्तत्सिद्धिरित्यत आह-नापि श्रुत्येति / क्षित्यादिकार्यानुपपत्तिरपि न तत्र मानमित्याह - अत एवेति / व्यभिचारेणेति /