SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 277 विना वेदान्तात् प्रसिद्धत्वात् सिद्धे विधिर्वयात् / न चैवं श्रवणादिवययं, अविद्यानिवृत्तिप्रतिबन्धकासंभावनादिनिवृत्तेस्तेन विनाऽसंभवात्। अधिष्ठानसाक्षात्कारेऽप्युपाधिदशायां प्रतिबिम्बादिभ्रमस्येवाविद्याया अप्यनिवृत्तः / कारणमात्रस्य स्वकार्ये विरोध्यभावतया प्रतिबन्धकाभावापेक्ष गात् / तस्य पूर्व सत्तानवधारणात्मकत्वाच्च / न चाप्रति द्धसाक्षात्कारो विधीयत.मिति गच्यम्, विशेषणांशस्य श्रवणादिफलत्वात् / विशेष्यांशस्य वेदान्तमात्रजन्यत्वात् / न च साक्षात्कारविशेषो विधीयत, इति वाच्यम् / विषयविशेषाभावात् / नापि जातिरूपो विशेषः / मुक्तिसाधनसाक्षात्कारव्यक्तिभेदे प्रमाणाभावात् / एकनगविद्या निवृत्त्युपपत्तेः। तदनेकत्वेऽपि न तस्य प्राथमिकताक्षात्कारवेजात्ये प्रमाणमस्ति / विजातीयकरणकत्वमेव प्रमाणमिति चेत्, न, चरमसाक्षात्कारेऽपि शब्दस्यैव करणत्वात् / श्रवणादीनां प्रतिबन्धकाभावेनैवान्ययासिद्धतया तद्वैजात्येऽप्रयोज तौ तादर्थ्येन श्रवणादेरपि विधानं न स्यादित्याशङ्कय ज्ञानफलप्रतिबन्धकनिवृत्त्यर्थमेव श्रवणादिविष्यभ्युपगमान्न दोष इत्याह-न चैवमित्यादि / / उत्पन्नसाक्षात्कारस्याविद्यानिवृत्तौ नान्यापेक्षा दृष्टेत्याशंक्य भ्रमविशेषनिवृत्ताविवाविद्या नात्तावपि प्रतिबन्धकनिवृत्त्यपेक्षा युक्तेत्याह -अधिष्ठानेति / तहि प्रतिबन्धकाभावस्यापि कारणतेत्याशंक्य तस्य विरोध्यभावतयैवापेक्ष्यमाणतया तेन रूपेणान्यथासिद्धत्वान्न कूत्रापि कारणतेत्यभिप्रेत्याह-कारणेति / प्राथमिकसाक्षात्कारादज्ञानानिवृत्तौ हेत्वन्तरमाह - तस्येति / अप्रतिबद्धसाक्षात्कारस्य प्रागनुदयात् तदर्थं विधियुक्त इत्यत आह-न चेति / विशेषणांशस्यति / प्रतिबन्धकाभावस्येत्यर्थः / क्रियामात्रेऽन्यतः सिद्धेऽपि क्रियाविशेषो यथा विधीयते. एवं साक्षात्कारो विधीयतामित्याशंक्याह-न चेति / विषयविशेषविषयत्वं वा जातिर्वा ज्ञाने विशेषः तदुभयमप्यविद्यानिवर्तकज्ञाने न भवतीत्याह-विषयेत्यादिना। जातव्यक्तिभेदसापेक्षत्वादेकजीववादे एकेनैव साक्षात्कारेण एकाविद्यनिवृत्त्युपपत्तेर्न तद्भद इत्याह-मुक्तीति / अनेकजीववादेऽविद्यानिवर्तकसाक्षात्कारस्य नानात्वेऽपि तत्र प्राथमिकसाक्षात्काराद् वैजात्ये न किंचिन्मानमित्याह-तदनेकत्व इति / चरमसाक्षात्कारस्य श्रवणादिकारणविशेषजन्यत्वं जातिविशेषं विनाऽनुपपन्नं तत्कल्पकमिति शङ्कते-विजातीयेति / श्रवणादीनां ब्रह्मप्रमितिहेतुत्वे तत्प्रामाण्यपरतस्त्वापातान्न तेषां तद्धेतुत्वं किन्तु शब्दस्यवेत्यभिप्रेत्याह-न चरमेति / / तर्हि श्रवणादीनां वैयर्थ्यमित्यत आह-श्रवणादीनामिति / प्रतिबन्धकाभावस्य ज्ञाने अपेक्षितत्वात् तद्द्वारा श्रवणादिस्तद्धतुः किं न स्यादित्यत आह-न चेति श्रवणादेः
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy