________________ 278 सटीकाद्वैतदीपिकायाम् कत्वात् / न च प्रतिबंधकाभावद्वारा साक्षात्कारेऽपि हेतुः प्रतिबन्धकामावस्याहेतुत्वात् / अन्ये तु श्रवणादिपरिपाके विधि विनैव फलीभूतसाक्षात्कारसिद्धः न साक्षात्कारे विधिरित्याहुः। किञ्च न साक्षात्कारः कृत्यसाध्यत्वाद् विधिगोचरः न हि ज्ञानं कृत्या साध्यते; तस्य बहुशस्तव्यभिचारात् / अत एवावेक्षणादावपि क्रियैव विधीयते। अपि च साक्षात्कारो न प्रधानं सन् विधीयते / श्रवणादिरूपाङ्गगोचरकृत्यतिरिक्तस्वविषयकृत्य साध्यत्वात् प्रधानस्यांगकृतिव्यतिरिक्तस्वगोचरकृतिसाध्यत्वनियमात् नाङ्गतयाऽपि तद्विधिः / तदतिरिक्तस्य फलवतोऽभावात् / साक्षात्कारस्येव सर्वत्र मुक्ति साधनत्वश्रवणात् / अत एवान्यतः सिद्धोऽपि साक्षाकारो द्रष्टव्य इति विधिना नियम्यत इति निरस्तम / अविद्यानिवृतावपायान्तराभावाच्च / तस्मान्न साक्षात्कारे विधिरिति / श्रवणादौ तु विधिरभ्युपेयः। पूर्वं साक्षात रविशेषाभावेऽपि तस्यान्यतः प्राप्तत्वात् तद्विधियर्थ इति समाध्यन्तरमाहअन्ये त्विति / जीवकृतिसाध्यस्यैव विधेयत्वनियमात् ज्ञानस्य च तदसाध्यत्वादपि न तत्र विधिरित्याह - किं वेति / ब्याभचारादिति / न च क्रियाया अपि क्वचित् कृति विनोत्पत्तेस्तस्या अपि तत्साध्यता न स्यादिति वाच्यम्, जीवकर्तृक्रियाया नियमेन तत्साध्यत्वाज्जीवकर्तृकज्ञानस्य च कुत्राप्यप्रसिद्धत्वादिति भावः / ज्ञानस्य कृत्ययोयत्वादेव पत्न्यवेक्षितमित्यत्रापि ज्ञानानुकूलक्रियायामेव विधिरित्याहअत एवेति / किंच द्रष्टव्य इत्यनेन किं दर्शनं प्रधानतया विधीयते, उताङ्गतया? नाद्य इत्याह--अपि चेति / अङ्गकृत्यतिरिक्तकृत्याविषयत्वेऽपि प्रधानत्वं किं न स्यादित्यत आह-प्रधानस्येति / द्वितीयं दूषयति-नाङ्गतयेति / फलवत्सन्निधावफलस्य तदङ्गत्वात् ज्ञानातिरिक्तस्य मोक्षसाधनस्याभावात् ज्ञानस्याफलत्वाभावाच्च नाङ्गतेत्यर्थः / अङ्गनया प्रधानतया वा विधानायोगादेव ज्ञाने नियमविधिरिति पक्षोऽययुक्त इत्याह-अत एवेति / किं चैकस्मिन् साध्ये साधनद्वयस्य' पक्षे प्राप्तौ नियमविधिः ज्ञानफलाविद्यानिवृत्तौ च न कदापि साधनान्तरप्राप्तिरिति नित्यप्राप्ते ज्ञाने न नियमविधिरित्याह-अविद्येति / ज्ञाने विधिरेव नास्ति कुतस्तच्छेषतया ब्रह्म वेदान्तार्थ इति मनसि कृत्वोपसंहरति - तस्मादिति / नन्वेवं श्रवणादिविधिरपि न स्यात् गान्धर्वशास्त्रविचारादिना षड्जादिसाक्षाकार दर्शनेन तदृष्टान्तेनात्मविचारेऽपि विधि विनाऽपि प्रवृत्तिसंभवादित्याशङ्ख्य तथाप्य