________________ तृतीयः परिछेच्दः 311 ननु दृश्यमानं पटद्वयं पूर्वपटादन्यदेवेति चेत्; न, एक एव द्विधाकृतः स एवायं पट इत्यबाधितानुभवात् स एवायमिति शपथेऽपि जयदर्शनाच्च / तस्माद्विचित्रशक्तिमायायां सत्यां गगनादिविभागवन्नकस्मिन् विभागोऽनुपपन्न इति न पञ्चीकरणाद्यनुपपत्तिः / पञ्चीकरणं त्रिवृत्करणं वा श्रुतिस्मृतिसिद्धम्, असतिबाधे स्वीकार्यमेव / ___ अन्यथा पृथिव्यादौ शुक्लरूपाद्यनुपलंभप्रसंगाच्च। अपञ्चीकृतपृथिव्यादेर्गन्धादिमात्ररूपतायाः श्रुतिस्मृतिप्रसिद्धत्वात् / जलादौ गन्धाउनुपलंभोऽनुद्भवादिति न किञ्चिदनुपपन्नम् / अतो न द्वयणुकसिद्धिः। व्यणुकावयवानुमानानङ्गीकारपक्षः केचित्तु व्यणुकन्यूनपरिमाणस्यालौकिकतया गौरवेण व्यणुकोपादानानु. मानागोचरत्वम् / श्रुतावप्येषोऽणुरात्मा चेतसा वेदितव्य, इत्यादौ प्रत्यक्ष एवाणु चन्द्रादौ भेदभ्रम एव न भेदोऽस्तीति मन्वानं प्रत्युदाहरणान्तरमाह--- किं चेति अबाधित इति / अविद्यादशायामिति शेषः। भिन्नतन्तूनामेवायं विभागो नैकपटस्येत्या. शंक्य पटत्वसामानाधिकरण्यानुभवान्मैवमित्याह-न च तत्रेति / सूक्ष्मभूतात् पटे वैषम्यं शंकते-नन्विति / एकस्य विभागमात्रे दृष्टान्तस्य सिद्धत्वादवान्तरवैषम्यमकिञ्चित्करमित्यभिप्रेत्याह-तथापीति / छेदेन पूर्वपटो नष्टः खण्डपट उत्पन्नस्तयोरेव विभागो न त्वेकस्येति शंकते-नन्विति / खण्डपटयोः पूर्वपटेनाभेदस्याबाधितानुभवसिद्धत्वात् भेदादिकमयुक्तमिति दूषयति-न एक इते / भेदाभेदयोविरुद्धत्वात् कथमेकत्र संभव इत्याशंक्याघटितघटकमायाविलासत्वान्न विरोध इत्यभिप्रेत्याह-तस्मादिति / पञ्चीकरणादिकमेव नास्तीति वदन्तं प्रत्याह--पञ्चीकरणमिति / तासां त्रिवृत्तं त्रिवृतमेकैकामकरोदिति श्रुतिसिद्धं त्रिवृत्करणं, पञ्चीकरणं तु "तत्पुनः कारणं ब्रह्म तानि भूतानि पञ्च च / एकैकं द्विविधं कृत्वा तेषां मध्ये सुरोत्तमाः / अंशान्यं च समादाय तेषामेकैकमास्तिकाः॥" कृत्वा चतुर्की तेष्वंशानादाय चतुरः सुराः।" इत्यारभ्य "एवंभूतानि सर्वाणि पञ्चीकृत्य सुरर्षभाः" इत्यन्तस्मृतिसिद्धमित्यर्थः। व्यगुकोपादानानुमानस्यापञ्चीकृतभूतविषयत्वे फलितमाह-अत इति / अपञ्चीकृतपृथिव्यादोनामनन्तत्वेऽपि व्यगुकोपादानानुमानं न पराभिमतद्वयणुकविषयमलौकिकपरिमाणकल्पनाप्रसंगादित्यभिप्रेत्याह--केचित्त्विति / एषोऽणुरात्मेति श्रुतावणुपदार्थप्रसिद्धेन तस्याप्रसिद्धिरित्याशंक्य तत्रैष इति पदसमभिव्याहारात् प्रत्यक्षस्यवाणुपदेनो. क्तत्वान्न पराभिताणोः सिद्धिरित्याह--श्रतावित / द्वयगुकाप्रामाणिकत्वसाधनफलमाह