________________ द्वितीयः परिच्छेदः 117 प्रागसत्त्वविरोधः। प्राक्त्वं च कालस्य प्रतियोगितध्वंसानाधारत्वमिति न तदर्थमपि प्रागभावः। न च कार्यत्वमेव प्रागभावं विना न निर्वहतीति वाच्यम् / घटादीनां स्वरूपविशेषेण प्रागभावप्रतियोगित्ववत्कार्यत्वस्यापि साध्यत्वलक्षणस्य तत एवोपपत्तेः। अतत्कार्यवादिनः कार्यासत्त्वमात्रस्यैव तत्रापेक्षितत्वात् / एतेन प्रागभावाप्रतियोगिनः कार्यत्वे आत्मनोऽपि कार्यत्त्वापत्तिरिति प्रत्युक्तम् / येन तदापि सत्त्वादित्यर्थः / ननु प्रागभावाभावे कालस्य प्राक्त्वमेवानुपपन्नम् प्रागभावावच्छिन्नकालस्यैव प्राक्कालत्वादित्यत आह-प्राक्त्वं चेति / घटादीनां प्रागभावप्रतियोगित्वाभावे आत्मवत्कार्यत्वमेव न स्यादित्याशङ्क्याहन च कार्यत्वमिति / उत्पत्तेः पूर्वं पटादेः सत्त्वे तस्य साध्यत्वायोगात्तदा तत्प्रागभाव आवश्यक इत्याशङ्क्याह-असदिति / कार्यासत्वस्य कारणनिष्ठात्यन्ताभावादप्युपपत्तेरिति भावः / परमते प्रागसत्त्वमेवं कार्यत्वप्रयोजकमित्यनेन आत्मादावतिप्रसङ्गोपि निरस्त इत्याहएतेनेति / किं च सतोऽपि घटादेः प्रागभावप्रतियोगित्वे आत्मनोऽपि तत् किं न स्यात् / आत्मत्वात्तन्नास्तीति चेत् / तहि तदेवाकार्यत्वे प्रयोजकमित्याह---येनेति / प्रागभावप्रतियोगित्वस्यैव कार्यताप्रयोजकत्वे बाधकमाह- किं चेति / किं ध्वंसप्रागभावो घटादिरेव तदन्यो वा ? / नान्त्यः अभावाभावस्य भावत्त्वनियमात् प्रतियोगिनो घटादेरभावभेदस्यावश्यकत्वाद् तद्ध्वंसो घटध्वंसादन्य एव वाच्यः / तथा च तत्प्रागभावस्य तद्ध्वंसस्य चान्यस्यावश्यकत्वादप्रामाणिकानन्तध्वंसप्रागभावमालापत्तेश्च / नाद्यः अभावत्वानधिकरणे घटादौ तद्व्याप्यप्रागभावत्त्वादेरसम्भवात् भावरूपे घटादौ गन्धानाधारसमयानाधाराभावत्वरूपस्य प्रागभावलक्षणस्याभावाच्च / तत्राभावपदत्यागे विभुद्रव्येष्वतिव्याप्तिः स्यात् / न च विनाशित्वमेव तल्लक्षणमिति वाच्यम् / तस्य घटादावभावत्वाव्याप्यत्वेनाभावचातुर्विध्याङ्गीकारविरोधात् / न च घटादावप्यभावत्वमस्तीति वाच्यम् / सर्वस्याप्येकपदार्थत्वप्रसङ्गात् / तस्य प्रतियोगिप्रतीतिनिरपेक्षप्रतीत्यनुपपत्तेश्च / किं च विनाशित्वं हि ध्वंसप्रतियोगित्वम् / ध्वंसत्वं च यदि प्रागभावप्रतियोग्यभावत्वं त_न्योन्याश्रयः / यद्यत्सत्तिमदभावत्वम्, तन्न / स्वसमानकालीनपदार्थप्रतियोगिकध्वंसानाधारसमयाधारत्वलक्षणोत्पत्तेः ध्वंसनिरूप्यतयाऽन्योन्याश्रयात् / यदि चास्मन्मत इव कादाचित्काभावत्वं तीस्य प्रागभावेऽतिव्याप्तिर्माभूदिति तस्य साम