________________ , सटीकाद्वैतदीपिकायाम 1 अभेदश्रुतेः तत्परत्वात् प्रावल्यम् एवं तत्परत्वादप्यमेदश्रुतिर्बलवती / अभेदस्य मानान्तरागोचरत्वात् / "तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात् तत्सर्वमभवदि"ति ब्रह्मात्मैक्यज्ञानात्सर्वात्मतालक्षणमोक्षफलश्रवणाच्चाभेदश्रुतिः स्वार्थपरा। न च भेदे तात्पर्यमस्ति / __ननूक्तं द्वासुपर्णेत्यस्याभेदपरत्वमिति चेन्न / तस्याभेदानुवादतन्निषेधमुखेनासङ्गोदासीनशोधितत्वंपदार्यपरत्वात्। तथा हि / "ब्रह्मवेदममृतं पुरस्तात्" इति वाक्ये ब्रह्मणः सर्वात्मत्वे निर्दिष्टे तहि मोक्त्रभेदाद ब्रह्मापि भोक्त स्यात् / तच्चायुक्तम् / अतो न सर्वात्मत्वमिति शङ्कायामयं मन्त्रः पठ्यते / “यो द्वौ बिम्बप्रतिबिम्बभूतो जीवेश्वरावस्मिञ्छरीरे वर्तेते। तयोर्मध्ये अन्यो बुद्धिप्रतिबिम्बभूतस्तदभेदाध्यासात्तद्धर्माभिमानी अत्ति कर्मफलं भुङ्क्ते अन्यः सन् स एवान्यः सन् बुद्धितादाम्यरहित: स्वरूपभूतचंतन्यात्मना अनश्नन्नभिचाकशीति / भोगरहितः प्रकाशते / औदासीन्यबोधाभ्यां साक्षिमात्रमित्यर्थः। अनश्ननिति च भोक्तृत्वस्य निषेधः / तत्र च जीवस्य स्वरूपेण भोगनिषेधे अभेदश्रु तेनिरवकाशत्वेन प्राबल्यमुक्त्वा तत्परत्वेनापि तदाह-एवमिति / अभेदश्रुतेः स्वार्थपरत्वगमकं लिङ्गमाह--अभेदस्येति / एतच्च लिङ्गद्वयमात्मैवेदमग्र आसीत् सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् / तदेतद् ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म' इत्युपक्रमोपसंहारयोः ब्रह्मेदमग्र आसीदेकमेव आत्मैवेदमग्र आसीदेक एवेत्याद्यभ्यासस्य / तद्यो यो देवानां प्रत्यबुद्ध्यत स एव तदभवत् / अथ योऽन्यां देवतामुपास्ते ऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरि"त्यादिस्तुतिनिन्दार्थवादस्य। एष इह प्रविष्ट इत्याद्युपपत्तेश्चोपलक्षणमिति द्रष्टव्यम् / भेदश्रुतेःदौर्बल्ये हेतुमाह-न च मेद इति / भेदेऽप्युपक्रमादेरुक्तत्वात्तात्पर्याभावोऽसिद्ध इति शङ्कते--नन्विति / पैंगिरहस्यब्राह्मणेनास्याभेदपरतया व्याख्यातत्वान्न भेदे तात्पर्यमित्यभिप्रेत्याह-न तस्या इति / स्वप्रकरणपर्यालोचनयाप्यभेदपरत्वमेवावगम्यत इत्याह-तथा हीति / वाक्य इति / ब्रह्मवेदं विश्वमिदं वरिष्ठमित्यनेनेति शेषः / मन्त्रस्य प्रथमार्द्धन मायोपाधिकभेदोऽनूद्यत इत्यभिप्रेत्याह-यौ द्वाविति / तयोरन्य इति / बुद्ध्युपाधिको भेदोऽनूद्यते इत्याह--तयोर्मध्ये इति / अनश्नन्नन्य इत्यत्रानुपहितात्मनि भेदानुवादेन भोगो निषिध्यते इत्याह-- अन्य इति / एवं सात्म्यिश्रु त्यपेक्षितभोगनिषेधार्थ भेदस्यानूद्यमानत्वात्तदनुवादवैयर्थ्य चोद्यमप्यपास्तमित्यभिप्रेत्याह-अनश्नन्निति /