SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ 436 सटीकाद्वैतदीपिकायाम् तन्मूलत्वात् / अथ वा यत्र यद्वैशिष्टयमबाधितं तत् तत्र स्वाभावविरोधि नतु परमार्थः तस्य घटत्वादौ ममासिद्धः मिथ्यात्वम्य न प्रपञ्चे बाधः / अस्ति चेत् स एवोपन्यसनीयः। किमनेन साध्यविकल्पपरिश्रमेण व्यर्थेन / मिथ्यात्वनिरुक्तिः मिथ्यात्वं स्वसत्ताकाले स्वाधिकरणसंबन्ध्यत्यन्ताभावप्रतियोगीति ज्ञानं तु न प्रपञ्चे स्ववैशिष्टयविरोधि, मिथ्यात्वस्य प्रपञ्चधर्मत्वाभावेन तज्ज्ञानस्यैवासंभवाञ्च। __न च शुक्तिरजतवत् तत्प्रातोतिकम् / अनुमेयस्य प्रातीतिकस्याभावात् / धर्मिसमानसत्ताकमिथ्यात्वसाध्यस्य प्रातीतिकत्वायोगाच्च / ततश्च धर्मिसदकसत्ताकमिथ्यात्वस्य स्वाधिकरणसंबन्ध्यत्यन्ताभावप्रतियोगित्वज्ञानं प्रपञ्चे तादृशं वैशिष्टचं विना न संभवतीति न तद्विरोधः / अविद्यातिरिक्तदोषजन्यत्वं वा तन्त्रमिति वस्तुगतिः / एवं पक्षादेरपि साधकत्वे द्रष्टव्यम् / अत एव प्रपञ्चप्रामाण्यं व्यावहारिक अद्वैतप्रमाणं तत्त्वावेदक चात्मनि स्वप्रकाशत्वादेः स्वाविषयकात्मसाक्षात्कारे सत्यपि अनिवृत्तेः तदपि तस्य स्वाभाविकमिति भावः। स्वाभावव्यावर्तकत्वे धर्माणां प्रयोजकान्तरमाह-अथ वेति / अत्रापि निविशेषात्मनि स्वप्रकाशत्वादेः बाधेऽपि सविशेषात्मन्यबाधात् तत्र तत् स्वाभावविरोधीनि भावः। न प्रपञ्चे बाध इति / ब्रह्मसाक्षात्कारादपि प्रपञ्चेन सह ब्रह्मण्येव बाधात् सति प्रपञ्चे न तत्र बाध इत्यर्थः / स एवोपन्यसनीय इति / घटादौ सत्त्वानुभवस्य लाघवादिनाऽधिष्ठान विषयत्वोपपादनात् प्रपञ्चे मिथ्यात्वबाधक नास्तीति भावः / ननु प्रपञ्चधर्मस्य मिथ्यात्वस्य मिथ्यात्वे तदत्यन्ताभावः प्रपञ्चे वक्तव्य इति न तत्र मिथ्यात्वसंभव इत्याशक्य शुक्तो रजतात्यन्ताभावस्येव तत्र मिथ्यात्वात्यन्ताभावाधिष्ठानचेतन्यात्मकस्यान्यस्य वा पारमार्थिकत्वात् न मिथ्यात्वप्रतियोगिविरोधितेत्यभिप्रेत्याह-मिध्यात्वमिति / किञ्च प्रपञ्चे मिथ्यात्ववैशिष्ट्यस्यासत्त्वे तस्य तदधिकरणसंबन्धित्वेन तदभावो दुर्जेय इत्याह-मिथ्यात्वस्येति / अनुमानप्रमाणगम्यस्य व्यावहारिकत्वनियमादित्यर्थः / मिथ्यात्वानुमानसाध्यपर्यालाचनायामपि न तस्य प्रातिभासिकतेत्याह-धर्मिसमानेति / फलितमाह-ततश्चेति / धर्माणां स्वविरोधिव्यावर्तकत्वे दोषलेशशङ्कारहितं प्रयोजकमाह-अविद्येति / पक्षहेत्वादीनां स्वसाध्यसाधकत्वेऽपि अविद्यातिरिक्तदोषाजन्यत्वमेव मतद्वयसाधारणं प्रयोजकम् न तु सत्त्वं, सपक्षस्य तु निश्चिसाध्यवत्त्वमेव साधारणं तत्प्रयोजकमित्यभिप्रेत्याह-एवमिति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy