SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 191 भ्रमितव्यम् / तस्यास्ततोऽप्रतीतेः / अनुगानस्य च तात्पर्य नपेक्षणात, प्रत्यक्षेणव तस्यासत्त्वनिवृसिद्धेश्च / न चानुमानादिप्रमाणस्याज्ञानस्वरूपाविषयत्वे कथं ततोऽभावव्यावृत्तिः प्रतीयेत, तद्विषयत्वे वा कथमज्ञानस्य प्रमाणागोचरत्वमिति वाच्यम् / भ्रमविषयस्य रूप्यादेरनुव्यवसायप्रमाणगम्यत्वेऽप्यप्रामाणिकत्ववद्वयावृत्तिप्रमाणगम्यत्वेऽप्यज्ञानस्याप्रामाणिकत्वाविरोधादिति के चित् / रजतस्य इदं रजतं न इति प्रमाणविषयत्वेऽयप्रामाणिकत्ववदज्ञानेऽपि तथात्वमित्यपरे / यत्त्वज्ञानस्य स्वातन्त्र्येणाष्टवदनुमित्यादिप्रमाणगोचरत्वात प्रामाणिकत्वं शुक्तिरनतादेनिविषयतयाऽभावप्रतियोगित्वेन वा प्रमाविषयत्वान्न तथात्वम् / स्वातन्त्र्येण प्रमागोचरस्यैव प्रामाणिकत्वात्, अनुव्यवसायादेःसिद्धान्ते साक्षिमात्रत्वाच्चेति, तदसत् / येन विना यस्यासत्त्वशङ्कान निवर्तते, सति च तस्मिन् निवर्तते तत्तस्मिम प्रमाणः / यथा-रूपे चतः, धर्मब्रह्मणोर्वेदः / अन्यथाऽतिप्रसङ्गात् / अज्ञानस्य चासत्त्वशङ्का “अहमज्ञ" इत्यादिप्रत्यक्षेणैव निवर्तते इति विषयतया तत्प्रतीतिरित्याशङक्य तात्पर्यस्य शब्दमात्रधर्मत्वान्मैवमित्याह-अनुमानस्येति / किं चाहमज्ञ इत्याद्य भवेनेवाज्ञानेऽसत्त्वशङ्कानिवृत्तरतदर्थ मानानन्तरं व्यर्थमित्याहप्रत्यक्षेणैवेति / ननूक्तप्रमाणे भावव्यावृत्तिमत्तयाऽज्ञानमपि प्रतीयते न वा ? / अन्त्ये तस्य नाभावव्यावृत्तिसिद्धिः आद्यज्ञानस्य प्रामाणिकत्वापात इत्यपि न वाच्यमित्याहन चानुमानादीति / तत्राद्यपक्षमङ्गीकृत्यानुमानादेः साक्षिसिद्धाज्ञानस्वरूपांशेऽनधिगतार्थताभावान्न तत्र प्रामाण्यमिति केषां चित्परिहारमाह--भ्रमेति / अज्ञानस्य प्रमाणजन्यप्रतीतिविषयत्वमात्रेण प्रामाणिक मापादयितुं न शक्यते व्यभिचारादित्यपरेषां परिहारमाह - रजतस्येति / नन स्वातन्त्र्येण प्रमागगोचरस्य प्रामाणि त्वनियमात् शुक्तिरजतस्य च ज्ञानान्तरोपनीतत्वेनोपसजनतयाऽनु ावसायादिविषयत्वान्न प्रामाणिकत्वम्, अज्ञानस्य त स्वातन्त्र्येणैव प्रमाणगो रत्वात्प्रामाणिकत्वमावश्यकमिति चोद्यमनुवदति-यत्त्विति / ___किं च प्रमाणगोचरत्वमे प्रामाणिकत्वेन नियतम् / न चा व्यवसायगम्ये शुक्तिरजतादौ व्यभिचारः। तत्र मनुव्य सायादेः साक्षिमात्रतया प्रमाणत्वाभावादित्याह-अनुव्यवसाय ते / साघुपनोतस्यैवाज्ञानस्यान्योपसर्जनतयैवानुमानादिभिः प्रतीतेः स्वातन्त्र्येण प्रमागोचरत्वमेव नेत्याभप्रेत्याह--तदसदिति / प्रमागोचरस्य प्रामाणिकत्वनियममभ्युपेत्याप्पमानादेर ज्ञानांशेन प्रामाण्य मित्यभिप्रेत्य तत्प्रयोजकमाह-येनेति / तद्विति त प्रकारकज्ञानकरणत्वमात्रेण तत्र प्रमाणत्वम् / मीमांसकमते "अग्निहिमस्य भेषजम्" इत्याद्यर्थवादानां स्वार्थे प्रामाण्यापातातार्किकाणामपि मते चक्षुरादेः शब्दादिषु प्रमेयत्वादिप्रकारकज्ञानजनकस्य तत्रापि प्रामाण्यापातात् / न चेष्टापत्तिः / व्यवस्थितवृद्धव्यवहारविरोधादित्यभिप्रेत्याह-अन्यथेति / एवं च सत्यनुमानादेरज्ञाने प्रामा
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy