SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेवः संविद्वद्यत्वलक्षणस्य तस्य ब्रह्मण्यपि सत्वात जडत्वमप्यज्ञातृत्वम् अज्ञानत्वं वा अस्वप्रकाशत्वं वा अनात्मत्वं वा पराभिप्रतं वा ? नाद्यः त्वन्मते पक्षकदेशान्तः करणस्य ज्ञातृत्वात् शुद्धात्मनोऽप्यज्ञातृत्वाच्च / न द्वितीयः वृत्तिज्ञाने भागासिद्धः न तृतीयः निरस्तत्वात् / चतुर्थेऽपि न तावदात्मत्वं जातिरूपम् / एकत्वात्तस्य / नाप्यत्वं तदभाव. स्याहंकारे सिद्धः। नापि पराभिप्रतं, मयाऽज्ञातृत्वं जडत्वमित्यङ्गीकारात परिच्छिन्नत्वमपि देशतः कालतः वस्तुतो वा ?, नाद्वितीयौ, देशकालादिष्वसिद्धः अवकाशरूपदेशस्य कालस्य चापरिच्छिन्नत्वेन धर्मिग्राहिणा आकाशवत्सर्वगतश्च नित्यः सदेव सोम्येदमन आसीदित्यादिश्रुत्या च सिद्धत्वात देशकालं विनाऽऽत्मास्तीत्यस्य व्याहतत्वात् / देशः सर्वत्रास्ति कालः सर्वदास्ति पूर्वः काल इत्याद्यवाधित. प्रतीत्या तयोः स्वनिर्वाहकतया प्रमेयत्वादिवत्स्वसंबंधसंभवाच्च। अज्ञानस्य च देशकालोपादानत्वेन सर्वगतब्रह्मावरणत्वेन परिच्छिन्नत्वायोगाच्च / किञ्च कालादिपरिच्छिन्नत्वं न तावदेककालादिमात्र सत्वं रूप्यादौ ममासिद्धः / नापि कालान्तरा नापीत्यादिना / ब्रह्मण्यपि सत्त्वादिति / ब्रह्मणःसंविदगोचरत्वे व्यवहारगोचरत्वाद्ययोगादिति भावः / अज्ञानत्वं वेति ज्ञानान्यत्वं वेत्यर्थः। अन्तः करणस्य ज्ञातृत्वादिति / ततश्च भागासिद्धिरिति भावः। शुद्धात्मन इति / ज्ञातृत्वं हि परिणामित्वं शुद्धात्मनस्तदयोगेनाज्ञातृत्वाद् व्यभिचार इत्यार्थः / अनात्मत्वं जडत्वमिति कल्पे आत्मत्वस्य दुनिरूपत्वात् तदभावरूपस्य न हेतुतेत्यभिप्रेत्याह-चतुर्थ इति / अज्ञातृत्वं जडत्वमित्यङ्गीकारादिति / तथा चाद्यपक्षोक्त एव दोष इत्यर्थः / भूतलादिदेशस्य कथमपरिच्छिन्नत्वमित्याशंक्यावकाश एव देशः तस्य कालस्य च धर्मिग्राहकानुमानश्रुतिभ्यामपरिछिन्नत्वमभ्युपेयमित्याह-अवकाशेत्यादिना / अभूदासीदिति सृष्टेः पूर्वमेव कालसद्भावावगमान्न तस्य कालपरिच्छेद इति भावः / किं च देशकालसंबन्धस्यवास्तिपदार्थत्वात्तयोः परिच्छिन्नत्वे आत्मनः सर्वत्र सर्वदास्तिता न स्यादित्याह-देशकालमिति / कथं तहि देशकालयोर्देशकालान्तराभावाद् देशोऽस्तीत्यादिव्यवहार इत्याशंक्य स्वस्य स्वेनैव संबन्धात् तदुपपत्तिरित्यभिप्रेत्याभेदेऽपि संबन्धमुपपादयति-देशः सर्वप्रेति / देशतः कालतो वा परिच्छिन्नत्वमज्ञाने भागासिद्धं चेत्याह-अज्ञानस्येति / ममासिद्धरिति / मम मते रूप्यस्यासत्त्वात् / ततश्च साधनवेकल्पमिति भावः। कालान्तरादौ कदाप्यसत्वेन स्वकालादावपि सत्त्वाभावसाधने स्वकालादी कदाचित्सत्वेन कालान्तरादावपि सत्वं किं न स्यात् /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy