SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ सटीकाद्वैतदीपिकायाम् वलवताऽनुमानेन प्रत्यस्य बाधात् चन्द्रकत्वानुमानेन तद्भेदप्रत्यक्षवत् / अत्रापि श्रुतिरुपजीव्येति श्रुतेरेवानुमान तर्कः कर्तृत्वानुमाने तु समानार्थश्रुति पेक्ष्येति तदानुमानिकं कर्तृत्वाद्यप्यभेदतात्पर्यश्रुत्या बोध्यत इति न तच्छास्त्रार्थः ब्रह्म अकर्तृ उपादानत्वात् इत्यनुमानभंगः यत्तूपादानत्वाद् ब्रह्मणोऽविद्यावदकर्तृत्वानुमानं तत् उक्तानुमानश्रुतिवाधितं त्वदभिमतेश्वरे च व्यभिचारि। किंच कृतिमत्त्वाभावसाधने सिद्धसाधनम् अनुकूलतर्काभावादप्रयोजकं च / उपादानत्वं यदि परिणामित्वं तदाऽसिद्धिः कार्याभिन्नकारणत्वं च तव न च तत्र दृष्टान्तः परमते साध्यविकल इति वाच्यम्, जीवस्य स्वोपादानेच्छाद्यनुकूलज्ञानवत्त्वेन तत्कर्तृत्वस्याप्यावश्यकत्वादिति भावः / तहि घटोपादानकुलालयोः र्भेदस्य प्रत्यक्षसिद्धत्वाद् बाध इत्यत आह-न चेति / एवं तर्हयपादानकत्रभेदस्य श्रुत्येकगम्यत्वक्षतिरित्यत आह-अत्रापीति / तर्हि श्रुत्या नित्यज्ञानसिद्धावेव क्षित्यादिसाधारण्यव्याप्तिग्रहात् सकर्तृत्वानुमितिरिति तदप्यानुमानिकं न स्यादित्यत आह--कर्तृत्वानुमान / / श्रुत्या देवताविग्रहादिवत् कर्तृत्वसिद्धावपि तत्र तात्पर्याभावान्न तच्छास्त्रार्थ इत्याह-कत्वादीति / ईश्वरे चेति / स्वगतसंयोगाद्युपादाने जगवर्तरि इच्छाधुपादाने जीवे चेत्यर्थः। न च द्रव्योपादानत्वमकर्तृत्वेन नियतमिति वाच्यम् अप्रयोजकत्वादिति वक्ष्यमाणत्वात् / / न चेश्वरस्य शुक्तिवदधिष्ठानत्वादकर्तृत्वमिति वाच्यम् शुक्तिवदजडत्वेन कार्यानुकूलज्ञानवत्त्वात् कर्तृत्वोपपत्तेः। न च ध्यस्तस्याज्ञानाधीनत्वात् तत्र ज्ञानंन हेतुरिति वाच्यम् / मायाविसृष्टहस्त्यश्वादेस्तदीयज्ञानजन्यत्वाज्जीवाज्ञानकार्यस्य प्रपञ्चस्यापीश्वरज्ञानजन्यत्वोपपत्तः / अत एव जन्माधिकरणे सार्वज्यलाभः अनिर्वचनीयस्यापि तदीयेच्छाधीनत्वेन व्याकरवाणीति संकल्पश्रुतिरुपपद्यते मायाविनोऽपि मायां करोमीति संकल्पदर्शनात् / अत एवाकुरुतासृजतेत्यादि श्रुतेरपि नानुपपत्तिः / 'माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद / ' 'अथ रथान् रथयोगान्पथः सृजत' इति मायिकस्यापि स्रष्टव्यत्वोक्तेरिति सर्वमनाविलमिति भावः। किञ्चोपादानत्वेन ब्रह्मणः कृतिराहित्यमात्रं सिषाधयिषितं ज्ञानादिराहित्यं वा ? आद्य आह-कृतिमत्त्वेति / द्वितीय आह-अनुकूलेति / हेतुमप्यन्यतरासिद्धया सोपाधिकत्वेन च दूषयति-उपादानत्वमिति / साध्यविकल इति / सिद्धान्तेऽन्तःकरणस्येच्छाधुपादानत्वात्तदतिरिक्तजीवस्यैव तत्कर्तृत्वादित्यर्थः /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy