________________ 341 तृतीयः परिच्छदः किञ्चास्मिन् मते कथं नु भगव इत्याक्षेपसमाधानं न स्यादेवेति सर्वमेवासंगतम्। तस्माद्धटादिसत्यत्वमेवैषाऽऽरम्भणश्रुतिनिराकरोति। एकमेवाद्वितीयश्रुतेः मिथ्यात्वतात्पर्यम् निःशेषद्वैतमिथ्यात्वसिद्धये एवमेकमेवाद्वितीयमिति श्रुतिस्तत्र मानं, तत्र ॉकमिति स्वगतातएवेति विजातीयात् अद्वितीयमिति सजातीयाच्च भेदो निराक्रियते तदुक्तं - वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः / वृक्षान्तरात सजातीयो विजातीयः शिलादितः // तथा सद्वस्तुनो भेदत्रयं प्राप्त निवार्यते / ऐक्यावधारणद्वैतप्रतिषेधेस्त्रिभिः क्रमात् / / क्रमादिति यथायोग्यमित्यर्थः। एकमेवेतिश्रुत्याक्षेपः अत्र नवीनः “एकशब्दो ह्यनेकार्थः एके मुख्यान्यकेवलाः" इत्यमरोक्तः। एको गोत्र इत्यत्र एकशब्दोऽयमन्यप्रधानासहायसंख्याप्रथमसमानवाचीति कैय्यटो. क्त श्च / संभवति च ब्रह्मणि जीवादितोऽन्यत्वप्राधान्यप्राथम्यादि निर्देश्यत्वेन च प्रपञ्चब्रह्मणोर्भेदेन कथं नु भगव इत्यादिना तदाक्षेपे तत्समाधानार्थं यथा सोम्यकेनेत्यादिवचनं तेन च त्वदुक्तार्थेन तत्समाधानायोगात् सर्वमेवासंगतं स्यादित्याह-किञ्चेति / परोक्तार्थस्यानेकदोषदुष्टत्वात् स्त्रोक्तार्थपरैवेयं श्रुतिरित्युपसंहरति श्लोकेन-तस्मादिति / उत्तरवाक्यपर्यालोचनयाऽप्यारम्भणश्रुतिरुक्ताभिप्रायेत्यभिप्रेत्याह--एव मिति / स्वगतादिति / स्वगतत्वेन प्रतीयमानानंदादेरित्यर्थः / अद्वितीयमिति / सजातीयादिति / अस्य गोद्वितीयोऽन्वेष्टव्य इत्यादौ सजातीय एव द्वितीयशब्दप्रवृत्तिसिद्धेः। तदुक्तं भाष्ये-अस्य गोद्वितीयेन भवितव्यमित्युक्ते सदृशाकार एवोपादीयते नाश्वोन गर्दभ इति / तथा शारीरकभाष्येऽपि अस्य गोद्वितीयोऽन्वेष्टव्य इत्युक्ते गौरवान्विष्यत इति / ततस्तदुपरक्तना सजातीयस्यैव निषेध इति भावः / अद्वितीयपदस्य सजातीयनिषेधपक्षे क्रमादिति कथमुक्तमिति तयाह-क्रमादिति / एकादिपदानामर्थान्तरसम्भवान्न स्वगतभेदादिनिराससिद्धिरिति परेणोक्तमनुवदति-अत्रेति / एकशब्दस्यानेकार्थत्वेऽपि प्रकृतेऽर्थान्तरस्यासम्भवात् कैवल्यमेव तदर्थ इत्यत आह–संभवति चे।ि। प्रथमार्थत्वेनेति / मुख्यार्थत्वेनेत्यर्थः / जघन्येति / बहतीहेर्लक्षणयाऽन्यपदार्थवोधकत्वादिति भावः / अन्यत्वादीनामेकपदार्थत्वेऽपि न ते ग्राह्याः आकांक्षादेरभावादित्यभिप्रेत्य दूषयति-तन्नेति / चित्रत्वस्य यागविशेषणत्वासंभवात् तन्न ग्राह्यमित्यत आह–सम्भवति चेति / यागोद्देशेन प्रकृत्यर्थचित्रत्वविधाने प्रत्ययार्थस्त्री