________________ तृतीयः परिच्छेदः 431 मिथ्यात्वमिथ्यात्वनिरूपणम् ___ अत्र नवीन: नन्विदं मिथ्यात्वं सत्यं मिथ्या वा ? नाद्यः, दृश्यत्वहेतोस्तत्र व्यभिचारात् / तस्यादृश्यत्वेऽनुमानवैय्यर्थ्यात् / अन्त्ये सिद्धसाधनम्। ननु मिथ्यात्वमपि मिथ्येव / न चैवं प्रपञ्चस्य सत्वापत्तिः धर्मिणो ह्यमिथ्यात्वे धर्ममिथ्यात्वं स्वविरोधिसत्यत्वं गमयेदिति चेत् न मिसत्ताप्रतिकुलस्य मिथ्यात्वस्य मिथ्यात्वे धर्मिणः सत्यत्वात् / धर्मिणो मिथ्यात्वेन धर्मस्य मिथ्यात्वे शुक्तिरजतादिनिष्ठहेतोरपि प्रातिभासिकतापत्या मिथ्यात्वमत्यन्तमप्रामाणिकं च स्यात् / न च मिथ्यात्वं प्रपञ्चसमसत्ताकमिति वाच्यम् मिथ्यात्वस्य व्यावहारिकत्वेऽप्रतिभासिकस्यानपोदितस्वतः प्रामाण्यप्रत्यक्षादिसिद्धस्य प्रपश्वस्य पारमाथिकत्वापत्तेः प्रातिभासिकत्वे च मिथ्यात्वस्य धर्मिणस्तद्विपरीततानियमात् तयोस्तुल्यत्वायोगात्। दृश्यत्वहेतोः निर्वचने पूर्वपक्षः दृश्यत्वमपि वृत्तिव्याप्पत्वं फलव्याप्यत्वं साधारणं वा स्वव्यवहारे स्वातिरिक्तसंविदपेक्षानियतिर्वा ? नाद्यः ब्रह्मणि व्यभिचारात् / न च विपक्षे प्रपञ्चसत्यत्वं द्वतमात्रस्य मिथ्यात्वसाधकानुमानादिना प्रपञ्चस्यापि मिथ्यात्वसिद्धेरिति सिद्धान्ती शंकते--ननु गिथ्यात्वमित्यादिना / मिथ्यात्वस्यासत्यत्वे तद्धर्मिप्रपञ्चस्य सत्यतावश्यंभावात् मिथ्यात्वं दुःसाधमित्यभिप्रेत्याह-न धर्मीति / धर्ममिथ्यात्वे धर्मिमिथ्यात्वमनुकूलमेव ततश्च मिथ्यात्वस्यासत्यत्वे प्रपञ्चासत्यत्वमनुकूलमेवेत्याशंक्य तर्हि धर्मिणः प्रातिभासिकत्वे च धर्मस्य तथात्वापत्त्या दृश्यत्वस्य वाष्पधूमवन्न प्रमापकता स्यादित्याह-धर्मिण इति / ननु मिथ्यात्वं धर्मिसमानसत्ताकमेव / ततश्च तस्य मिथ्यात्वेऽपि न प्रपञ्चसत्यत्वमिति नेत्याह--नचेति / किं प्रपञ्चमिथ्यात्वं व्यावहारिकमुत प्रातिभासिकमाद्येऽध्यस्तधर्माश्रयस्य तद्वैपरीत्यनियमेन प्रातिभासिकत्वानभ्युपगमात्, प्रत्यक्षसिद्धप्रपञ्चस्य पारमार्थिकत्वापातात् मिथ्यात्वस्य धर्मिसमसत्ताकता न सिद्धयेदित्याहमिथ्यात्वस्येति / द्वितीयेऽपि न धर्मिणोस्तुल्यसत्ताकतासिद्धिरित्याह-प्रातिभासिकत्व इति। हेतुरपि दुनिरूप इत्याह--दृश्यत्वमपीति | साधारणमिति / ज्ञानविषयत्वमात्रमित्यर्थः। ननु महाह्रदादेविपक्षस्य धूमवत्त्वेऽपि न धूमस्य वह्निव्यभिचारिता तत्कस्य हेतोः तत्र धूमस्य धर्मिसमसत्ताकत्वाभावादेव सद्रूपे ब्रह्मणि वृत्तिव्याप्यत्वस्य कल्पितत्वेन तत्र तस्य न व्यभिचार इत्याशंवय प्रपंञ्चमिथ्यात्वसिद्धः पूर्वं दृश्यत्वस्य कल्पितत्वासिद्धर्मैवमित्याह--न च विपक्ष इति /