Book Title: Subhashit Sukt Ratnamala Sanskrit
Author(s): Charanvijay
Publisher: Chimanlal Nathalal Gandhi
Catalog link: https://jainqq.org/explore/004381/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ PREMARKANDA PNSAR SCANNEL HIROINNARNATO अगापित सनः रत्नमाला (संस्कृत) MANIANSHANANEESHAREHEREALHESTRALCULANAKISPRINIATIOHARMAHARASHTRARATISARTANTRA 13694TAREL MORERARBATSMAHARIES REMARATHARASHAN Page #2 -------------------------------------------------------------------------- ________________ escu::e erasesores 9 >> अहं श्रीशंखेश्वर पार्श्वनाथ स्वामिने नमः । छे सुभाषित सूक्त रत्नमाला (संस्कृत) शुं (लगभग 200 प्रकरणो 2800 श्लेक प्रथांढ 5000) एस्सेस् " संयोजक अने संपादक आचार्यदेव विज्यभद्रसूरीश्वरजी महाराजा साहेब - प्रशिष्य पन्यासजी महाराज चरणविजयजी गणिवर :: c : ए मूल्य-महेरबानी करी अनेकवार वांचे. . v erso प्रकाशके चिमनलाल नाथालाल गांधी मेढेरावाला जे छोटालाल ललुभाई आंखड वाराहीवाला eccec om serie Page #3 -------------------------------------------------------------------------- ________________ 1 प्रकाशक: चिमनलाल नाजालाल राशि शेरावाला c/o भारत एरेटरी सप्लाय रह7 जुनी पेस्ट ओफीस लेन, मंगलदास मारकीट मंगलदास रे, मुंबई नं. 2 2 प्रकाशक : छोटालाल ललुभाई आंखड वाराहीवाला - खेतवाडी, बेंक रोड, 3, 9 तुलसी बीडींग मुंबई नं. 4 संवत 2029 सने 1972 वीर सं. 2499 नकल 1000 प्रथम आवृत्ति मुक्तक : कांतिलाल सेमालाल शाह साधना प्रीन्टींग प्रेस, घीकांटा रोड अमदावाद, Page #4 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन अमारा आ पुस्तकने केटलेक भाग नानामटा 145 प्रकरण अने तेमां लगभग बे हजार काव्यो (गाथाओ अने लेके) विक्रम संवत 2007मां प्रकाशक केसरबाई ज्ञानमंदिर संचालक शेठ नगीनदास कर्मचंद्र संघवी पाटणथी बहार पडेले. पुस्तके बधां भेट अपाई गयां. अने वळी नवां अढारसो जेटलां काव्य अने पंचावन जेटलां प्रकरणे तैयार थया. अने लगभग एकवीश वर्षना गाळे आ पुस्तक वळी केटलाक सुधारा वधारा करी उपरना सुभाषित सूक्त संग्रहने पण प्रस्तुत काव्यो साथे मेळवी, केटलाक टुकां प्रकरणे हतां तेने विस्तृत बनावी तथा विस्तृत प्रकरणेने अलग प्रकरण नंबर आपीने सुभाषित सूक्त रत्नमाला नामनो आ ग्रन्थ महाभाग्यशाळी वाचक महाशयोना करकमलमां भेट धरीने, अमे पितानी जातने भाग्यशाळी मानीए छीए. A grantha keine racele नथी. परंतु संपादक मुनिराजे पिताना वाचनमां ज्यां ज्यांथी सूक्त रत्न सारां जणायां अने पिताना स्वाध्याय माटे लखी लीधां. क्रमे सारो ए संग्रह थयो. तेने विषय विभागे गोठवी ग्रंथ रूपे तैयार कर्यो छे. बधां ज सूक्त रने मेटा भागे जैन आगमे-ग्रन्थ अने चरित्रोमांथी चुणेलां छे. कई कई अन्यान्य ग्रन्थमांथी पण मल्या अने लीधां छे. आ ग्रन्थमां वीतराग शासनने समजवा 5 घणु सामग्री गोवाई छे. देव-गुरु-धर्मनुं रव5 सुविस्तृत अपायुं छे. दानशील-तपनुं वर्णन छे. आगम-सिद्धान्त-आज्ञा-रत्नत्रयी सम्यगदर्शन Page #5 -------------------------------------------------------------------------- ________________ - ज्ञान-चारित्र-बधि-मुनिधर्मश्रावकधर्म-पुण्य-पाप-भाग्य-नसीब कम - कषाय-लेश्यानां वर्णन-जिर्णोद्धार - जिनबिंब- जिनचैत्यनां वर्णने लखायां छे. सामायिक-पौषध-विनय-वेयावच्च-स्वाध्याय-यान-जुदी जुदी भावनाओ-उपदेश सित्तरी प्रमाद-आत्मनिंदा, गुणानुराग, सात्विक भाव, प्रभावक-गुरूना गुण-शिष्यनी लायकात=गुण-दोषो-छदोनां लक्षण-नमस्कार महामंत्रने प्रभाव-बीजा पण टुंका-लांबा बधा मळीने लगभग बसो विषयोथी आ ग्रंथ समृद्ध बने छे. चीने शब्दकोष आपवा ईच्छा हती. विस्तृत अने झीणवटथी विषयदर्शन आपवुं हतुं. परंतु संपादक मुनिराजनुं शरीर स्वास्थ ग्रन्थना प्रकाशन काळमां ज बगडयुं तेथी धारेली ईच्छा पार पामी नथी. उपरांत शुद्धिपत्रक पण झीणवटथी थई शक्युं नथी. आवी बधी अपूर्णताओ माटे वाचक महाशये पासे क्षमायाचना करीए छीए. ' आ ग्रंथ छपाववा पहेलां केटलीक तैयारीओ करवा सारा अनुभवी पंडित महाशयनी शोध करी परंतु मनपसंद काम करी आपनार मल्या नथी. उपरांत आवा ग्रंथने वडीलभावे अथवा मित्रभावे शोधी आपनार के सूचनाओ आपनार पण मल्या नथी. तेथी पण वाचकने आ ग्रन्थमां अपूर्णता लागी जशे ते माटे पण सजजन आत्माओ पासे क्षमा याचिये छीए. - तथा अमारां आज सुधी थयेलां प्रकाशने पंचपरमेष्ठि नमस्कार याने जैनधर्मनुं स्वरूप-पहेली-बीजी आवृत्तिनल चार हजार तथा नवपद दर्शन नकल एक हजार-संस्कृत सुभाषित सूक्त संग्रह, गुजराती सुभाषित सूक्त संग्रह, जिनेश्वर देवनी आज्ञा याने साची माणसाई तथा सुभाषित सूक्तरत्नाबली (गुजराती) अने प्रस्तुत सुभाषित सूक्त रत्नमाला. Page #6 -------------------------------------------------------------------------- ________________ आ बधा ग्रन्थ छपाववामां मदद करनार जुदा जुदा गामना संघो अने अनेक सद्गह तरफथी यथासमय जरूर अनुसार खूब सहाय मली छे. जे कारणथी अमारा बधा ग्रन्थ दळदार अने टकाउ होवा छतां भेट आपी शक्या छीए. तेने बधे ज यश ते ते श्री संघे अने श्रावक महाशयने फाळे जाय che. - A vakhate be pustake साथे छपायां छे. 8671 ना सहायना नामनी यादी गुजराती सुभाषित सूक्त रत्नावली पुस्तकमां प्रकाशना निवेदन प. 4 उपर लीधी छे त्यार पछी बाकी रहेला सहायकेना नामेनी शुभ यादि नीचे मुजब छे. 1000) श्री दादर (मुंबई-22) आराधना भुवन ज्ञान खातुं 1088 श्री दादर (मुंबाई-22) आराधना भुवन ज्ञान खातुं. 3000) श्री मालेगाम गुजराती संघ-जैन उपाश्रय ज्ञान खातुं 500) पन्यासजी महाराज राजविजयजी गणिवरना उपदेशथी महेसाणुं उपधानमां ज्ञान खातानी उपजमांथी. 501) शेठ भागचंद दगडुशाह मालेगाम. 51) शाह पोपटलाल कंकुचंद मेरवाळा. 500) शाह मणीलाल चुनीलाल कपरगाम. 251) शाह रतिलाल वीरचंद मालेगाम. 251) श्री सरस्वतीबेन शान्तिलाल चुनीलाल चांदवडकर मालेगाम 101) शा. कुंवरलाल रूपचंद मालेगाम. 101) केसरीचंद संपतराज महेता मालेगाम. 101) शाह कान्तिलाल जुहारमल मालेगाम. 101) नवीनचंद रतनचंद अमलनेरवाळा मालेगाम. उपर मुजब बे पुस्तकमां लीधेल यादी मुजब 1766LA नी सहाय मली छे. ते ते महाभाग्यवान महाशोने आ स्थाने ame Page #7 -------------------------------------------------------------------------- ________________ आभार मानीए छीए. अने अमने मळेली सहायमांथी नीचे मुजब उपयोग थयो छे. 2000) सावी सुचनार्थीओने स्याद्वाद-मंजरी भाषांतर छपाववा सहाय अपावो. 500) पंडितजी शिवलाल नेमचंदने स्वर्गस्थ महातपरवी त्यागी विद्वान पंन्यासजी महाराज कान्तिविजयजी गणिवरे करेली भलामण अनुसार संस्कृत हेम प्र. भा- ला माटे सहाय 3600) पंडितजी हिंमतभाई के. गिरीशभाईश्रीमान अमृतभाई तथा पं. हरजीवनदास विगेरेने मेनताणामां (आशरे) बे पुस्तकोना कागळो छपाई, बाईडींग कवर विगेरे खर्च हवे लखाशे. आ पुस्तक छपाववा, तैयार थवा-जेने निस्वार्थ सहकार मल्यो छे ते ते सर्वने आभार मानी, विरमीए छीए. ली. श्री संघना सेवक ए ज वीरनिर्वाण सं. 2498 ] चिमनलाल नाथालाल गांधी भादरवा सुदी 6 गुरूवार वि. दे छाटालाल ललुभाई मोढेरावाला खड 2028 ) 1 वाराहीवाला Page #8 -------------------------------------------------------------------------- ________________ संस्कृत सुभाषित सूक्त रत्नमालानी प्रस्तावना प्रश्न-अन्य एटले शुं? उत्तर-ग्रन्थ एटले आगमो-आगम एटले आप्त पुरूषना बनावेला चार अनुग पैकी कई एक बे त्रण वा चारेनुं संक्षेपथी के विस्तारथी बतावेल स्वरूप. ग्रन्थ एटले चार पैकीना एक अनुगनुं अथवा तेना पण अंतर्गत एक पेटाविषयनुं स्वरूप बतावनार एक निबंध. ग्रन्य एटले छ द्रव्य अथवा नवतने समजावनार निबंध. कर्मप्रन्य-लेख्रकाश-प्रवचन साद्वार-तत्वार्थ आवा आगमानुसारी विना निचेड बतावनार बधाज निबंधे-ग्रन्थ-आगमे शारोसिद्धांत नामथी ओळखाय छे. प्रश्न-ग्रन्थ के ग्रन्थ बनाववानुं प्रयोजन शुं? उत्तर-ग्रन्थ बनावनारने पिताने स्वाध्यायने लाभ थाय छे. स्वाध्यायथी चित्तनी एकाग्रता थाय छे. चित्तनी एकाग्रताथी संवर थाय छे. अर्थात भाव सामायिकनी स्पर्शना थाय छे. सम्यग्दर्शन-ज्ञान-चारित्रनी प्राप्ति थाय छे. प्राप्त थया होय ते निमल थाय छे, अने मळेला गुणो स्थिर थाय छे. उत्तरोत्तर तत्त्वज्ञाननी वृद्धि थाय छे. बहिरातमां भारे पातळा पडे छे. भवाभिनंदीदशा, नष्ट थाय छे. पगलिक वासनाओ रोकाय छे. उत्तरोत्तर आत्मगुणो खीले छे. गुणनुं रटण वधे छे. छेवटे सर्वज्ञदशा, स्वभाव दशा, वीतरागदशा अने मोक्षनी प्राप्ति थाय छे. बीजे लाभ-भव्य जीवोने धर्ममां आकर्षण जागे छे. वीतरागनी वाणना रथे जे कोई वांचे, तेमने संसारथी निर्वेद थाय छे. सन्मार्गनी प्राप्ति थाय छे. अनाचारना कटविपाके संमजावाथी, Page #9 -------------------------------------------------------------------------- ________________ तेडवा भावना जागे छे. सदाचारे गमे छे. सदाचारे वधे छे. उत्तर सर अनाचार घटीने निमूल नाश पामे छे. आवा पंचमकाळमां पण चार प्रकारने संघ-जीवदयामय धमने समजे छे, पामे छे. सम्यकत्व, देशविरति, सर्वविरति, विशस्थानके, वधमानतप-वर्षीतप आदि अनेक नाना-मोटा तप, दान-शीलभावना-वेयावच्च, अभय-सुपात्रादि दाने आवी अनेक नानी-मेटी आराधनाओ चालती आवी छे, चाली रही छे. ते बधे प्रभाव आगमानुसारी-विद्यमान-आगमे अने ग्रन्थने छे. अने तेना उपकारने यश गणधरदेवो अने उत्तरोत्तर थता गया स्थविर सूरि भगवतेना फाळे जाय छे. जे महापुरुषोए प्रारंभमां व्याकरण, काव्य, केषो, न्याय अने दर्शनशास्त्रो आदि अनेक शास्त्रोनो अभ्यास कर्यो. रात दिवस जागता रही; पिताना महाव्रतो अने उत्तर गुने साचवी-विकसावीने शक्य साहित्य सेवा पण करी छे. आ विषयमां गणधर पछी शय्यभवसरि-म, भद्रबाहुवामी, श्यामाचार्य स्वामी, सिद्धसेन दिवाकर, पादलिप्तसूरि, हरिभद्रसूरि, मयगिरिसूरि, धनेश्वरसूरि, उमास्वातिवाचक, अभयदेवसूरि, कलिकालसर्वज्ञ हेमचंद्रसूरि, महामहोपाध्याय यशोविजयगणि, विनयविजयगणि आदि सेंकडे मूरिभगवंते अने वाचक महाशये महामुनिराजो. ग्रे बनावी उपकार करी गया छे. प्रश्न-योग असंख्य छे जिन कल्या" आवा प्रमाणिक वाळ्योथी समजाय छे के उपकार करवाना याने आराधना करवाकराववाना मार्गे दान-शील-तप-वेयावच्च विगेरे घणुं che. to शुं बीजा आराधनाना मार्गे नकामा छे? उत्तर-वीतराग वचनानुसारी, आराधनाना बधा ज भाग उपोगी छे. जे आत्माने जेमां रस हय, जेमां पिताने वधारे Page #10 -------------------------------------------------------------------------- ________________ सफलता मले, विराधना वगरनी आराधना पमाय; आवा बधा ज मा मुख्य अने गौण भावे लाभनुं ज कारण छे. ते पण बधामां वीतराग वाणीने सौ प्रथम ज नंबर आवे छे ज्ञानकियाख्यां छे. ज्ञान अने क्रिया बंने मेक्षमार्गने उपाय होवा छतां, ज्ञानने नंबर ज प्रथम रहे छे. ज्ञानवाननी ज क्रियाओ फलावती बनी छे. ज्ञानथी ज क्रियाओ पमाय छे. दान-शील-तप अने वैयावच्च विगेरे आराधनाना मागीने पण ज्ञान ज समजावे छे. ज्ञानथी ज ते ते क्रियामां रुचि जन्मे छे. ज्ञानथी ज श्रद्धा मजबूत बने छे. ज्ञानवडे ज सुपात्रोनी ओलखाण आदर-सत्कार-अनुमोदन पमाय छे. ज्ञानथी ज विषयो प्रत्ये शग प्रकटे छे अने विषय छोडाय छे. ज्ञानथी ज द्रव्य अने भावदयाना परिणामे प्रकट थाय छे. ज्ञानथी ज सर्व ने सुखिया बनाववानी विचारणुओ -भावनाओ आव्या करे छे. ज्ञानथी ज सर्व जीवोने, शासनना रसिया बनाववा अभिलाष प्रकट थाय छे. ज्ञानना ज प्रतापे जिननाम जेवा अति उच्चतर पुण्यने बंध पडे छे. ज्ञानथी ज नंदन मुनि जेवा महापुरूषे लाख मासक्षमणे (11-80 6-45) करी शक्या छे. ज्ञाननी सहायथी ज बाहु-सुबाहु अने नंदिषेण जेवा आत्माओ अजोड वैयावच्च करी शक्या छे. शानथी ज मेतार्य-सुशल-कीर्तिधर, गजसुकुमार, झांझरिया मुनि, खंधकमुनि, अंधसूरिना 499 शिष्यो विगेरे हजारो-लाखे मुनिराजे भयंकर उपसर्गोने पण क्षमानी ताकादथी पचावी शक्या छे. माटे ज सर्व आराधनानुं असाधारण कारण वीतरागदेवनी वाणुं--ज्ञान ज छे अने बधा बीजा आराधनाओना मार्गो ते ज्ञाननुं कार्य che. Page #11 -------------------------------------------------------------------------- ________________ ..pra-to पछी ज्ञानवान् ज्ञानदानेन निमयोऽभयदानतः । भन्नदानात् सुखीनित्यं, नियाधिरौषधात् भवेत् ॥ 11 ॥ अथ - ज्ञानना आपनारा ज्ञानी बने छे. एटले ज्ञानना दानथी आत्मा पिते पण ज्ञानी थाय छे. अभयदान आपनार सर्वभोथी मुक्त बने छे. अन्नना दानथी नित्य सुख प्राप्त थाय छे. अने औषधना दानथी सर्व रोग नाश पामे छे. आ बधा उपकारे ज्ञान जेवा खरा के नहीं ? उत्तर-A स्थाने पण श्रीवीतरागनी वाणीने सहकार मले ते ज उपरना कारणे फल देनारा थाय छे. ज्ञान-ते पण वीतराग देवनी वाणीनी आगेवानी-सर्व क्रियाओमां मुख्य होवी जरूरनुं छे. मात्र ज्ञान शब्दना वाथी लाभ नथी- ज्ञान एटले सम्यगूज्ञान-आवा सम्यज्ञानवाळो आत्मा बीजाने सम्यगूज्ञाननुं दान करे ते उत्तरोत्तर केवलज्ञान पण पामे छे. वीतरागनी वाणु तेज सम्यग ज्ञान गणाय छे. वीतरागनी वाणीथी ज पुण्य-पापनी साची समजण पमाय छे. वीतराग सर्वज्ञ भगवंतेए ज पिताना ज्ञानथी-लेकालकना अने त्रणेकाळना भावो जोया छे, प्राणिमात्रने संसारना बंधनथी छुटवाना उपाय पण सर्वज्ञ भगवतेए जोया छे, तेथी धर्म बताववानी संपूर्णता तेमनामां ज होय छे. बीजे नहि. बीजी बाजु आ जगतना आर्य अनार्योमां व्यापीने रहेला धर्मशब्दने जगत माने छे. परंतु धर्मना मर्मने I विरला ज समजे छे. जगतना मनुष्यमां जुदा जुदा दर्शनेमां संतपुरुषे घणुं थाय छे. तेमने आशय पण धर्मनुं आचर-धर्म कराव-परलेक सुधारे. जीवनुं पतन थवा देवुं नही पण उत्थान करवुं आवे तेवा छतां, सर्वापणाना अभावे. जीव-अजीवनुं स्वरूप सर्वजगतथी अजाण्युं छे. आत्मानी. चारदशा, चौदगुणस्थानके, चारगति, छकाय, Page #12 -------------------------------------------------------------------------- ________________ निगदना सूक्ष्म. अने बादर भेद, अभक्ष्य अने अनंतकायनी समजण, हिंसाना अनुबंध हेतु-स्वरुपत्रणप्रकारे, रागद्वेष, चारकषाय, चारसंसा, चारविकथा, पांच-आश्रव, पांचक्रिया, पांचमिथ्यात्व, पांचप्रमाद, आठप्रमाद,. आठमदनां स्थान, नवनियाणु-देव-गुरू-धर्मनी शुद्धता-आवी हेय, य, उपादेय वस्तुओ जैनाग सिवाय अन्यत्र जोवा मळती नथी. छे ज नही. परंतु वधारामां ईश्वरने ब्रह्मा-विष्णु-महेश्वरने. अथवा दरेक दर्शनकारए पिताना चमत्कार बतावनार देवोनी मान्यता स्वीकारीने, अने तेमनी प्रार्थना करवाने ज धममनावीने-हि सान द्र मागने प्रोत्साहन आप्युं छे. . लगभग घणा दर्शनकारोए "अहिंसा परम धम." मान्यो. खरे पण जरापण आचरणमां मुक्यो नथी. "अहिसा परमे धर्म :" खेलनारा, सांभळनारा अने समजनारा अहिंसाने वर्तनमां मुके छे. प्राणिओने मारी नाखीने-तेमना शरीरमांथी निकळेलु मांस, आमीष, मटन, खवाय ज केम? कतलखानां रहे ज केम? " मांसने खाना राक्षसे जेवा छे." आम कहेवामां आवे छे ते अनुभवथी सारुं लागे छे, प्राणीओना कान फाडी नाखे तेवा पडकारो सांभळवा छतां जेमने दया आवती ज नथी. तेवाओ अहिंसा पर धमः मात्र बेले तेनाथी लाभ शुं ? प्रश्न-आपणी वर्तमान सरकारे अहिंसाने माने छे ने? उत्तर-हिंदुस्तान प्रजासत्ताक थयुं. अने चुंटाएलाओनुं राज्य . बन्युं. त्यारथी. मुसलमाने अने अंग्रेजोना राज्यकालमां हिंसा थती हती. तेनाथी हजारे गुणी हिंसा वधी छे. तेथी आपणे तेओने पुछीये छीए के अहिंसा कहेवाय kone? Page #13 -------------------------------------------------------------------------- ________________ माणसे सिवायना बीजा जीवोना नाश करनारा-करावनारा अने शक्ति, लक्ष्मी अने अधिकार होवा छतां कपाता कोडे आना करूण पिकारे काने नही धरनारा मनुष्योने अभयदान जेवी वस्तु - समजावी ज मुश्केल छे. ते पछी आचरण आवे ज कयांथी? अहिंसानी मोटी मोटी वात करनारा पण मांसाहारिओना मांस स्वादोने पिषवा माटे गाय विगेरेनां पण मासनुं उत्पादन करवामां-कराववामां फरज समजनाराओमां अहिंसानुं स्थान केटलुं छे? ते सहेजे समजी शकाय तेवुं छे. माटे ज कहेवुं पडे के वीतरागनी वाणीने मर्म समजेला ज भाग्यशाळी छ अभयदानने लाभ पामी - शके. बीजामां भजना. अन्नदान पण विवेकथी अपाय ते ज अन्नदाननुं फल मले. अन्नदान पण एठवाड होय, सडेलुं हेय. फेंकी देवा योग्य होय, जरूर वगरनुं होय, पछी वळी गवथी अपाय, अनादरथी अपाय, तिरस्कार करीने, अपाय, रात्रिमां-अपाय, एठवाडनी चाटमां अपाय, आवां बधां दाने आत्मकल्याणना स्थाने, वखते अकल्याण पण करनारां बनवा संभव खरे. प्रश्न-ओषध दान ते महा फलनुं कारण खरुंने? उत्तर-आषध दाननुं जैन शासनमां खंडन नथी पण समर्थन - छे. दान आपवाना प्रकारोमां अशन-पान-खादिम-स्वादीम-वसतिवस्त्र-पान, पाट-पाटला अने औषध-बधी निर्वाघ-पाप रहित वस्तुओ सुपात्रने अपाय ते महा लाभनुं कारण बने छे. अहीं जवानंद वैद्य अने खरक वैद्य अने वैतरणी वैद्यनां उदाहरणे औषध दानना फळने खूब समर्थन आपे छे. परंतु देडकां विगेरे ला जीवोनी हिंसाओ करीने मात्र पेट -भरवा के पत्नी अने पैसानी कमाण माटे, डीग्रीधर थईने, (दरदीओरगिआना उपकार माटे नही जो मात्र पैसा कमाववा, औषध Page #14 -------------------------------------------------------------------------- ________________ आपनाराओने लाभ केम थाय? उपरथी देडका, सर्पो, अळसीयां, वांदा अने अखतराओमां उपयोगमां लेवायेला छनी कारमी. हिंसानां कटु फल भोगववा पडशे. एम समजवा जेवुं छे. बदले लेवानी ईच्छा न होय ते ज उपकार कहेवाय. माटे ज ज्ञान धर्म एटले वीतरागनी वाणीनुं ज्ञान, जीव-अजीव-. पाप-पुण्य, आश्रव, संव-निर्जरा, बंध अने मोक्ष नवतनुं वरूप, जिज्ञासु वृत्तिथी समजाय. त्यागवा योग्य अने आदरवा योग्य बराबर नक्की थई जाय ते ज सम्यगूज्ञान कहेवाय छे. अने आवा सम्यगूज्ञाननी मुख्यताए आचरवामां आवता, दान, शील, तप, सेवा, भकित, वात्सल्य-यात्रा, जाप, ध्यान विगेरे बधां अनुष्ठान आत्माना एकान्त कल्याणने मार्ग छे. माटे ज सम्यज्ञानना ग्रन्थ बनाववा. अथवा जुदा जुदा मनमांथी प्रस्तुत प्रकरणने अनुकुल बाबतने संग्रह करे. आवी रचनानुं प्रयोजन घणा एटले हजार के लाखो आत्माओ, आवा प्रत्ये वांचशे, एवी संभावना गणाय. वळी आवा वीतराग वाणीना प्रत्ये हजार वर्ष रहेवाना अथवा तेनी परंपरा चालवानी पण संभावना गणाय, माटे समज्ञानना पुस्तके अज्ञानरुप अंधकारमां अथडाता. जीने दीवानी गरज सारे छे, संसार समुद्रमां बुडता जीवने नौका समान छे. संसारमां विषय=कषायादि पापरुप रोगमां फसायेला छोने, रामबाण औषधतुल्य छे. आवां शास्त्रो आंधळाने लाकडी समान छे. धर्मरुप बाळकने जन्म आपनारी माता समान छे. आ संसार महा अटवीमां भूला भटकता भव्य जीवोने, शास्त्रो भोमीया समान छे. तथा रोग-जल-अग्नि-विष-सर्ष-र-शत्रु हाथी-सिंह आदि अनेक उपद्रवोथी बचवा अभेद्य वजनी दीवाल पण शास्त्रो कहेवाय छे. संसारमां judI judI musIbata-muzkelIone. Page #15 -------------------------------------------------------------------------- ________________ 14 miTAvavA judI judI sagavaDonI सहाय लेवी पडे छे. परंतु उपरोक्त - बधी मुश्केलीओनुं एकदम निर्मल नाश करवानुं साधन श्रीवीतरागनी वाणु ज छे. शास्त्रोना अजाण ने अंध-बधीर अने मूंगा जेवा - गणाव्या छे. जेम आंधळो पितानी जाते सत्यमार्ग जोई शको नथी. बहेराओ सत्यमार्ग सांभळी शकता नथी. अने मूंगा बीचारा पितानी शंकाओनां समाधान पामी शकता नथी. ते ज प्रमाणे शास्त्रमां - अजाण छवडाओ pA5पुण्यने समजी शकता नथी. तेथी कुदेवने देव माने छे. कुगुरूओने गुरू तरीके स्वीकारे छे. हिंसा जेवा रौद्र अने भयंकर पापने धर्म माने छे. अधम केटिना देव अने देवीओ माणसनां पण बलिदान मागे छे. अने अज्ञानी असात्विक मूख लेके, माणसनां पण बलि आपे छे. पापशास्त्रोने - शास्त्रो समजीने तेने रवीकार अने प्रचार करे छे. प्रश्न-ज्ञान न होय मात्र देखादेखी अने गतानुगतिक पर भाथनी समजण विनाना छ दान आपे, शील पाले, तपश्चर्या करे, सामायिक-प्रतिक्रमण-पूजा विगेरे धर्मनां अनुष्ठान करे ते शुं तेने कशे लाभ ज नहीं ? उत्तर-क्रिया एकली थाय ते तद्दन नकामी के निष्फल छे. एम बोलनार पोते ज अज्ञानी बने छे. उत्सत्र प्ररूपणने दोष लागे छे. परंतु "ज्ञान रहित क्रिया कही, कास कुसुम उपमान" ज्ञान वगरनी क्रिया केसुडाना फुल जेवी असार छे. आवी समजण वगर क्रिया अनंतीवार थई पण आत्मानी रखडपट्टी बंध - थई नथी. अने वगर समजणे करेलां अनुष्ठान बहुमूल बनता नथी. - तेटला माटे आपणे दानादि जे क्रिया करीए छीए. तेने Page #16 -------------------------------------------------------------------------- ________________ समजाय ते बहुमान वधे. वीतराग ओळखाय ते वीतरागनी पूजानुं फळ वधारे पमाय. नागकेन्द्रनी पेठे केवलज्ञान पण थाय. प्रतिक्रमनुं समजीने थाय ते, अर्धमत्ताना जेवो पण लाभ मले. पौषध समजीने थाय ते चंद्रावतंसक राजाने अध पौषधमां देवलोक जेवुं अने केवलज्ञान सुधीनुं फिल मले छे. प्रश्न-स्कूल, बोर्डिगे, हाईकुल, कोलेजोमां पैसा अपाय ते ज्ञानदान कहेवाय ने? उत्तर-जेमां परलकनी वात ज न होय-जेमां हजारे हिंसाना प्रोग, मत्स्य उद्योग, कुकडाने उछेर, कतलखानाओनी योजनाओ, आवुं बधुं भणनार-भणावनार के संचालके कर्तव्य मानीने विकसावता होय. आवी केळवणुं ज्ञानदान केम कहेवाय? ज्ञान धन ते ते कहेवाय. सर्वन गिनेनाते-नामो मळतो त्रच: .. सम्यग्ज्ञानं भवेत् तच्च, परलोकैकसाधनं ॥ 1 ॥ तद्ज्ञानमेव नैव स्याद्, येन रागादि possnnN। तिमिरौधं न यो हन्ति. स सूरः कथमुच्च्यते ॥ 2 ॥ मिथ्याज्ञानं समस्तं तद्, इहलोकोपयोगि यत् । राग-द्वेषादयो यस्मात्, प्रवर्धन्ते शरीरिणाम् ॥ 3 ॥ अर्थ:- शानदान अने अज्ञानदाननी स्पष्टता. जे सर्वस आख जिनेश्वर देवोए प्रकाशेल आगने कहेवाय छे. ते बधां समगूज्ञान जाणवां. कारण के जैनाग वडे जीव-अजीव, पुण्य-पाप, आश्रव-संवर आदि समजाय छे. माटे पाप घटे छे. सिवाय राग-द्वेष-क्रोध-मान आदि दूषणोने पोषण आपे. हिंसादि हजारे पापने वधवामां सहायता मले, तेने ज्ञान केम कहेवाय ? अंधकारने नाश थाय नहीं ते सूर्यने प्रकाश केम कहेवाय ? अहीं ज्ञान सूर्य समान छे. ज्ञान आवे अने पाप घटवा Page #17 -------------------------------------------------------------------------- ________________ शरू थाय छे उदय थाय सविता तणे, अंधकार क्षय थाय. घटमां प्रकटे ज्ञान , न रहे पापे जराय" 1 . पलेक सुधारे ते ज सम्यज्ञान समजवुं. केवळ आक-वर्तमानकाळने सुधारवा माटेनां अपातां ज्ञान, विनाने, ते बधां ज अज्ञान छे-मिथ्याज्ञान छे. जेनाथी हिंसा विगेरे पापे वधे छे. प्रश्न-A काळमां के सर्वकाळमां व्यवहारिक ज्ञान विना चालतुं नथी ने? . उत्तर-व्यवहारिक ज्ञान भूतकाळमां पण अपातुं हतुं. जेने जरूर पूरतुं लेके भणी लेता हता. जे भणवामां एक विद्यार्थीने सात पडी भणे ते पण पच्चास रूपिया खर्च लागतुं नही. सो बसोनी वार्षिक आवकमां कुटुंब सुखमय निर्वाह करतां हतां. प्रश्न-परंतु ते काळमां वर्तमान केळवणी हती नही ने? माणस आटला हथियार नहोता, आगळ वधेला पण नहोता, एम खरुं ने? ' उत्तर-वर्तमात केळवणीथी कशो लाभ थयो नथी. पण समग्र देशमां बेकार वध्या, नफटाई वधी, खून वध्यां, आत्मघात वध्या, अकस्मात वध्या, ल, रूश्वत, गुंडागिरी वधी, निर्लजजता वधी अनाचारे-कुछ दे वध्या, मातापिता, वडीलेनी शरम-आज्ञा अदश्य थयां, लगभग घरडां माबापे निराधार बन्यां. प्रश्न-परंतु साधने खूब वध्यां. रेग चिकित्सा वधी. कमाणीनां साधनो वध्यां. के उत्तर साधनो वध्यां तेथी लाखे कुटुंब बेकार थयां. वचला थरना उच्च कुटुंबना हजारे कुटुंबे आवकना अभावे खर्चामां डूबीने नीचेवाई गयां che. Page #18 -------------------------------------------------------------------------- ________________ 17. ame A je लखी रह्या छीए, ते धर्मने पक्ष लईने वर्तमान केलवणीने उतारी पाडवा लखता नथी. पण आजना आंकडाशास्त्रीओ अने वर्तमान भारतने अनुभव पामेला तटरथ महाशयोना लेखना अभिप्राय ज लखीये छीये. चिकित्साओ वधी नथी पण खवाई गई छे. 50-60 वर्ष पहेलां डोकटरो लगभग हता नही. माटे रोगो पण आटला हता नही, डोकटरो वध्या माटे रोग वध्या छे. 50 वर्षो पहेलां ठीक प्रमाणमां वैद्यो हता. नाडी जोई मूत्र-विष्टा जोई लेता. अने निदान करता. नाडी जोई रगने ओळखी लेता अने रूपिया बे रूपीयानी दवामां रोगीने निरामय-रोगमुक्त बनावता हता. रोता आवेला रोगी हसता घेर पहोंचता हता. - भूतकाल 50-60 वर्ष पहेलां भारत भरमांथी एकठा कराय ते पण बहु थोडा डेकटरे भेगा थाय. आजे गामडे गामडे डोकटरोनी दुकाने खेलाई छे. सुवानी राब अने अजमानी फाकीथी पेटने दुखावो मटी जतुं हतुं. आजे पेटना रोगीओ डेकटर पासे जाय ते 100 नी नोट ते थाय ज. आजे भारत भरमां लाखो डोकटर बीराजमान छे. लाखो नवी परीक्षाओ आपी रह्या छे. अने लोकोनी बेकारीमां मददगार बनी रह्या छे. - 60 वर्ष पहेलां गरीबने वैद्योनी जरूर पडती नहीं. कारण के घर दीठ अने माणस दीठ परिश्रम हतो. घरनो नारीवर्ग अनाज जते दक्ति, पाणी जाते भरते, घेर घेर गायो-भेंसो होय ज. वलेणुं जाते करवानुं. आवा परिश्रमी मानोने रोग आवे केम? वळी घेर घोडा, ऊंट के बेलगाडी न होय तेवा माणसे page मुसाफरी करता. डुं वजन पण एक गामथी बीजे गाम उपाडी लावता हता. Page #19 -------------------------------------------------------------------------- ________________ 18 आजनी साधन सामग्रीथी सुख वध्युं नथी, पण आरोग्य खवाई गयुं छे, पामर पण चक्कीमां दळावीने जमे छे. पाणीना घेर घेर नळ थई गया छे. गामडे गामडे नळ थवाथी मजुर वर्गनी मजुरी झुंटवाई गई छे. लाखे नहीं पण क्रोडेनी संख्यामां गाये भेसो, बकरी, घेटी कपाई गयां. तेथी मध्यम वर्गना अने श्रीमंतनां घरमांथी वलोणु गयां दुध-दहीं छाशनां स्वप्न पण भुलाई गयां, गरीबनी मजुरी गई. मध्यम अने श्रीमंत कुटुंबना घरमांथी परिश्रम-कसरत गई. रोजे रोजने आट-लेट खवाय. चेम्बु कुवाओनी सरवणनुं पाणी अदश्य थयुं. दूध-दही अने धी-नवुं-ताजुं -भेळसेळ वगरनुं-घरनुं किंमत वगरनुं. अगर a5 किंमतनुं पण चम्मु अने पौष्टिक खानपान गयुं. घीनी जग्या डाडाए लई लीधी. दुध-तद्दन खोटुं-बे त्रण चार दिवसनुं-पाण-चरबी पावडरना भेळसेळवाळुं. तद्दन स्वाद अने कस वगरनुं मळे छे. जे आदमी घरनी भेंस गाय-सिवायनुं दुध-दहीं-छाश-थी चाखते नहीं. तेने आजे बकरीनुं-घेटीनुं बुडीनुं के अमेरीकन पावडरनां दुध-दहीं-छाश खावां पडतां हशे. गामडाओना वेपार धंधा, अने मजुरी खवायां. तेथी लेके घरबार गामडां अने मध्यम वर्गनां शहेर छेडी छोडीने मुंबई कलकत्ता-मद्रास-दिली अमदावाद जेवी मेटी नगरीमां भरावा लाग्या. गामडांओनां घरो पडी गयां. शहेरमां रहेवा जग्या ज मलती नथी. झुंपडा अने फुटपाथरी पण मेधां पडे छे. देशी खाणुं-ताजुं खाणुं खुली हवामोकळाशने वसवाटग्रामजीवन-निर्भय वसवाट-गरीबनुं बधुं ज झुंटवाई गयुं. अने बचारा नेकरी मजुरीनां फांफां मारता शहेरमां फुटपायरी उपर पडवा रही, दिवसे-महीनाओ नही वर्षो वितावी रह्या छे. अने कंगाल दशा भोगवी रह्या che. Page #20 -------------------------------------------------------------------------- ________________ cAlIza; पचाश, साईठ वर्ष पहेलां 1 रूपीये, जे रूपीये एक मण घौं मळता हता. रूपिये मण बाजरो बा-बार आने भण जुवार, मग, मठ, चेळा -आ रूपीये एक मण मळता हता. गवार-कपासीया रूपीये-बार आने एक मण मळता हता. घी एक रूपीये चार रतल, तेल रूपीयानुं आठ रतल, दूध शुद्ध भेंसनुं 1 रूपीये मण रा कावडीये शेर-रतल गायनुं, be pise बकरी गाडरनुं दूध, एक पिसे रतल मलतुं हतुं. छाश ते वगर पैसे. पुष्कळ मळती हती. श्रीमते के गरीब बधाने घेर भेंस-गाय छेवट बकरी पण राखवानो रीवाज हते. घती जटाने 1 रूपीय, पेरण - अगर - माथाना फेंटाबे-अढी-त्रण रूपियामां मळता हता. टोपी पहेरनारा अने खुल्लामस्तकवाळा ते काळमां हता नहीं. हजामतने paiso-be पैसा लागता हता. लीलां शाक बे पैसे रतल लेट बंध वेचातां हतां, पण गामडामां खपे नही माटे शहेरमां वेचवा जवुं पडतुं हतुं. चार-पांच माणसना मध्यम वर्गना कुटुंबोने वार्षिक ra00) नी आवक सुखमय गणाती हती. सारा-एकदम हुशीयार मुनिमेने ज मात्र 300, वार्षिक पण घणुं लागता हता. महीने बे रूपियाथी नोकरी करनारा पण मळी जता हता. पोलीसना पगार रूआ. आठ- नव-दश छेवट गणती हती. अमलदारने 12 अने 15 मलता हता. साचुं गयुं अने, बनावटी कृत्रिम आव्युं. आवी रहेल छे. कुलपरंपरानां राज्य हतां. प्रधाने, सेनापतिओ जेवा राज्यना मेटा अधिकारी केळवायेला अने परंपरा एटले बापदादा पासेथी अनुभव पामेला रहेता हता. तेमने मारुं राज्य, मारे देश, मारी प्रजा आवो पावर हते. नीति खूब हती. आजे बधामां कृत्रिमता आवी गई छे. प्रधाने दरसाल नवा Page #21 -------------------------------------------------------------------------- ________________ 24 पांच वर्षे बदलाय छे. एटले जे आवे ते अजाण्या वगर केळवायेला. सौ पोतानां खीसां भरवा आवेला. क्रोडे रूपिया चूंटणी माटे लाचो अपावीने चूंटाई आवेला. बीजीवारनी चूंटणीमां चूंटावा माटे लुंटाय तेटलुं लूंटवाना ध्येयवाळा होय छे. ते प्रश्न - पहेलांना काळमां पण देशमां वहेवारू भणतर ते हशे ज ने-ते पण केळवणुं ते खरीने! उत्तर - पहेलांना काळमां भणतर हतुं. तेमां खर्चो हते ज नहीं. एक छोकराने संपूर्ण भणे त्यां सुधीना 10 रूपिया पण खर्चे आवते नहीं. ते आ भणतरमां साचार, शरम, शाहुकारी, सादाई, संप-स्नेह-आवा गुणे ज मेळववानुं शिक्षण मळतुं हतुं. - आजना भणतर पछवाडे मातापिता गरीब हेय तेमनी ते मुश्केलीओने पार नथी. जेमने बे-त्रण-चार संतानो होय तेवा पण बीचारा शान्तिने श्वास लई शकता नथी. दाखल करवानी मुश्केलीओ, डोनेसने, वार्षिक फी, पुस्तको, लुगडां विगेरेना बेजा उपाडीने बीचारा गरीब वांका वळी गया छे, अने घेरघेर भीख मागीने बाळकने भणावनारा माबाप, ते ते पिताना भणेला नबीराओ पासेथी पण सुखने स्वाद पाम्या नथी. आजनी केळवणी बाळके अने बाळाओ साथे बेसी भणवाना रीवाजो. भारत जेवा सदाचारी देशने कलंकरूप बन्या छे, बनवा लाग्या छे. वाणीया, ब्राह्मण जेवा उच्च कुटुंबनी पुत्रीओ, ढेढभंगी-मुसलमानोने परणुं गई छे. आवां परिणाम आ चाली रहेली अनार्य केळवणीना प्रतापे ज बनवा लाग्यां छे. मोटा कुलनी मानिनी, विण कारण घरबार; कदी जाय नहि एकली, ए हतो वहेवार." तमाम नारी जातमां, लजजा-शरम अपार; Page #22 -------------------------------------------------------------------------- ________________ mastaka-mukha-stana ढांकीने, नीकळे घरनी बहार." "पति-मात ने तात विण, न करे अन्यने साथ; वय पामेली दीकरी, रहे न अन्यने हाथ." पति विण सती रहे नहीं, बीजा नरनी साथ; क्षणभरनी एकान्त पण, शील-गुण करे विनाश." आ छे आपणी जुनी आर्यसंस्कृति. भूतकालना पाठक, अध्यापके पण आर्य संस्कृतिने लक्षमां राखीने ज केळवणी आपता हता. जेमां माता-पिता, विद्यागुरू, वडीले अने धर्माचार्योना विना सचवाता हता. कुटुंब, ज्ञाति, पाडोशी के ग्रामवासी साथे स्नेह अने संपथी रहेवानुं सुखमय हतुं. विनयविवेकनी मुख्यता खूब हती. - आजे हजार संस्थाओ-हजारो वाद-हमेश झगडा-आंदलने- सरघसे, तोफान, लूंट चालु ज रहे छे. हमेश छापाओमां पांचदश-पचीस ठेकाणे आगो, लूंटफाट, गोळीबार, करफ्यु. आवी वात आ केळवणीना प्रतापे हमेश सांभळवा मळे छे. केटलीये शाळाए ALI नाखी. केटलाय अध्यापकेना अपमान थयां. मार पडी सळगावी नाख्या. * ' एटले आझादी आबानुं बोलनारा भाईओ. पिते ध्यान पूर्वक विचारशे ते समजाशे के, धनवाने वधारे धनवान बन्या छे. सिवाय ते पोलीसथी मांडीने प्रधाने सुधी जेमने कमातां आवड्युं ते धनवान थया छे अने मोटा भागना डोकटरो मालदार बन्या छे, बनी रह्या छे. बाकी समाज ते खूब घसाय छे. घसाई रह्यो छे. तेमां पण संताने वगरना, मध्यम कक्षाना, नवी कमाणी वगरना. हजारो नही लाख डोसा-डेसीओ बीचारां अनाज अने वस्त्रो माटे पूरी लाचारी भोगवी रह्यां che. Page #23 -------------------------------------------------------------------------- ________________ 22 आजथी 560 वर्ष पहेलां आदेशना रुढ रीवाजे ज हता के-नारीजाति भले पछी ते पुत्री होय के वधू हेय, भगिनी हेय के माता हेय पण घरबार नीकळे ते माथे ओढवानुं. वहुएने अवश्य लाज काढवानी. मुख, मस्तक ने स्तन त्रणे नारीजातिना मोहक अंगे छे. माटे ढांकीने बहार जवाय. आजे लगभग नारीवर्ग उघाडा मस्तके करवामां पिताने भाग्यशाळी माने छे. माथुं खुल्लुं, मुख खुलुं, पाछळने केटलाक भाग उधाडे, छाति, पेट पण लगभग उघाडी राखीने चालवामां सारा-कुल खानदान कुटुंबनी बहेनेने पण शरम लागती नथी. आ खरेखर आ काळनी केळवणीने ज प्रताप समजाय छे. एटले जे आदेशनी भूतकाळनी केळवणुं, भणतर हतुं. ते मेटा भागे धर्मना अने नीतिना सिद्धांतनी पूरवणुं रुपे हतुं. अने आ काळनी केळवणीए ते धर्मने-नीतिने अने समाजोना बंधारणने पण मोटुं नुकशान पहोंचाडयुं छे. आर्यदेशने अने आर्य कने, न शोभे तेवी, हजारे गेररीतिओ शरू थई गई छे. ज्ञानदानना वर्णनमां ज्ञान कोने कहेवाय-ते समजवा माटे आटली वात कहेवी पडी छे. शास्त्रकारना शब्दथी पण ज्ञान- अज्ञानना भेद समजी शकाशे. तज्ज्ञानं द्विविध-मिथ्यासम्यग भेदद्वयेन च । रागद्वेषकरं यच्च, मिथ्याज्ञानं तदुच्यते ॥ 1 ॥ अर्थ:- ते ज्ञान बे प्रकारे छे. मिथ्याज्ञान अने समगूज्ञान. जे ज्ञानथी राग-द्वेष वधे. हिंसा, असत्य वधे, चोरी, लुच्चाई शिखवाडे. कामशास्त्र समजावे. आवां बधां ज्ञान आभव, अथवा अल्पकाळ माटे सारां लागे पण, दुर्गतिनी सगवड पूरी pADanArAM che. Page #24 -------------------------------------------------------------------------- ________________ prazna - ज्ञानने ते चक्षु कह्युं छे ते दुर्गति केम लई जाय? उत्तर :- जे ज्ञानथी आजे एटम बेम, हाईड्रोजन बेम बन्या छे. तेणे लाखो मानवीओ अने पशुओना प्राण लीधा छे. आवां भयंकर शस्त्रो बनावनारने केटलुं पाप लाग्युं ? आवां ज कतल करवानां हथियार, माछलां पकडवान-साधने, कूतरांने, मांकड, मच्छरने मारवानी दवाओ, उंदरने मारवानी दवा, पकडवानां पांजरा, आवुं शिखवनारने-ते ते प्राणीओना नाशनुं पाप लागे छे. भयंकर लागे छे. प्रश्न - उंदरडा घरनी वस्तु खाई जाय, तेमने पकडी बहार मूकवामां पाप शुं? उत्तर :- उंदरडी वीयाणी छे. तेने खूब सुधा लागी छे. ते भज्य शोधवा नीकळी छे. तमे तेने पकडी बहार मूकी आव्या तेनां बच्चां भुखे मरी जशे. उंदरडा बहार मूकाय त्यां समळी, कागडा, बगलो, गीधडां तुरत उपाडी लई जई तेओने खाई जाय छे. माटे आवां पांजरा, जाळो, हथियारे, तलवार, बंदुक, भाला विगेरे प्राणीओना नाशक पदार्थो बनावनाराओने महापाप लागे छे. जैनागम आवां हिंसक साधनने कर्मीदान गणावे छे. नवी केळवणुं आवी तेमां लगभग कृश्चियन वहेवारो वधी रह्या छे. नारीजातिना पहेण मोटी मोटी बाळाओ साथळ देखाय तेवां वस्त्रो पहेरे छे. युवती बहेने मेटा भागे उघाडां अगे, खुल्लां मस्तक राखीने चाले छे. हिंदु समाजनी लजजा, शरम खवाई गई छे. सासरा, सासु, जेठ, दियर अने पतिनी हाजरीमां लजजाने अभाव देखाय छे. आ बधुं नवा जमानाने आभारी छे. पुरूषनी मूछो वाई गई 50 वर्षनी सजजन गृहस्थ लेंघा, पाटलुन, सूट पहेरता थई गया छे. माता-पिता, बा-A- Page #25 -------------------------------------------------------------------------- ________________ आईपिताजी शब्दो साव अदश्य थया छे. माताने मम्मी, पिताने 55. लगभग शब्द द्ध थया छे. वीर निर्वाणु संवत्सर अने विक्रम संवत्सर जेवा आपणा संवत्सरने लेके भुलवा लाग्या छे. 228 नी सालना जाणकार 10. 20 टका देखाता नथी. त्यारे 1972 अने ओगष्टनी तारीखे 80 90 टका बोलता संभळाय छे. चोपडाओ अने पत्र वहेवारमां ईशुने सन व्यापक बनी रह्यो छे. बनी गयो छे. दुकाने उपरना पाटीयां पण ईग्लीश ज मूकाय छे. दवाओनां नाम पण ईग्लीरा वपराय छे. रोग मटाडनारा अने औषध आपनारा वैद्यो हता. तेमां पण नाम बदलायां, डेआकटरो कहेवाय छे. आपणुं देशमां बनती औषधिओ पण ईंग्लीश पद्धतिए बनावाय छे अने अंग्रेजीमां ज ओळखाय छे. मण-शेर-तेला शब्दो वाई गया. तेनुं स्थान कील-लीटर विगेरेमां फेरवाई गयुं. वार अने गज, हाथनुं कापडनुं माप गयुं. हवे मीटर चाले छे. गाउ, माईल, जन गयां. कीलोमीटर थयां. औषधोमां जिनेने हिंदुओने अने आने अडवामां पाप लागे तेवी दवाओ लगभग घेर घेर पेठी छे. - 50 वर्ष पहेलां मांसमटन-कसाईने घेर मलतुं हतुं मदिराकलालनी दुकाने वेचाती हती. आवा रस्ते चालनारा पण शरम अनुभवता हता. आजे जीवता जीवोनी कतल थया पछी, नीकळेली चरबी उत्तम कुलना खानदान महाशयोनी दुकाने आववा लागी छे. , मांस-मच्छी विगेरेनी हिंसाथी-प्राणीओना नाशथी उत्पन्न थयेली वस्तुओ जोईने, जेमने थती हती, आवती हती, आघात थ हते. आ काळमां आवी बनावटनां. पेकींगे दवा वेचनारा निःशंकपणे खरीदे che, vece che. . Page #26 -------------------------------------------------------------------------- ________________ जथ्थाबंध चश्मीने खाओ मंगावे छे. साबु बनावाय छे. अने जीवदयाना हिमायती महाशयो रेक-टोक के शण-त्रास वगर परखे छे, खरीदे छे अने अनेक बनावटोमां भेळवीने व्यापार करे छे. - वर्तमानकाळमां घणुं आय कुटुंबना भाग्यशाळी महाशयोने, हिंदुस्तानना रीत रीवाजोनी खबर पण नथी. परंतु कृश्चियन रीत रीवाजेनी असर वधती जाय छे. दवाखानाओमां डेकटरे-नरसे(शिष्ट)ना पहेरवेश अने वर्तन लगभग हिंदुस्ताननुं गयुं अने पदेशनुं आव्युं छे, फल्युं फुलुं झळके छे. ट्रेईननी मुसाफरी करनाराओ पासे मच्छीना टोपलावाळाने के मटनना वापरनाराने लगोलग बेसवा निषेध करी शकातुं नथी. ढेढभंगी ज पाणी पानार होवा जोईएनां समर्थन वध्या छे. ज्ञाति भेद बतावनार सरकारना गुनेगार लेखाय छे. प्राणि मात्रनी दयाना उपासके आपणे भूला पडया छीए. छे. सरकारी न्याय-नीतिओ अने कायदाओ भूतकाळमां धर्मनी मुख्यतावाळा हता. आजकालना कायदाओए पण परदेशनुं वलण पकडवा मांड्युं छे. कल्याण अने स्वर्गवासनी उजवणीनी जग्याए जयंती उजवावा लागी छे. पितानी परंपराना अनुष्ठाने छोडीने प्रार्थनाओ प्रारंभाई छे. हिंदुधर्म अने जैनधर्मना रीत रीवाजोमां पण कृश्चियन रीवाजो पसवा लाग्या छे. मानव सेवा ते ज प्रभुसेवाना कृश्चियन सूत्रने प्रचार वधे छे. प्रश्न :- प्रभुसेवा करतां मनुष्य सेवानुं फळ मोटुं छे. एम नहीं ? जेने सेवानी जरूर नथी तेनी सेवा करवानी शी जरूर ? जे. Page #27 -------------------------------------------------------------------------- ________________ दुखिया हेय तेनुं दुख मावुं ए वधारे लाभ न कहेवाय? प्रभुनी प्रार्थना अने गरीखेनी सेवा, आ ज साचो धर्म शुं न कहेवाय? "उत्तर - सेवा अने सहाय बे वस्तु तद्दन जुदा छे, निराळां छे. जैन धर्ममां एके वहेवारने अनादर नथी. माटे ज अभयदान, सुपात्रदान, अनुकंपादान, उचितदान, कीर्तिदान, ज्ञानदान, अन्नदान, ओषधदान, गुणानुराग, वैयावच्च-आवा बधा ज मार्गो बताव्या. छे. एकने पण अनादर नथी बधाने आदर मल्यो छे. भूत अने वर्तमानकाळना जैनेए एक पण धमना (उपर बतावेला) अंगनुं अपमान कर्युं नथी. परंतु वखते-वखत ईन्साफ आपे छे. आंही कुमारपाल, वस्तुपाल-तेजपाल, पेथडशाह, जगडुशाह, भामाशाह, राजीया-वछया पारेख बांधव-बेलडी विगेरे चहाशयो द्वारा दुष्काळ उतराव्याना राजा अने रंकने यथायोग्य न्याय. आप्याना दाखला आपणुं इतिहासमां भर्या पडया छे. मनुष्य सेवामां पण साथे जमवा बेठेला शेठ-नोकरने, खानपान समान अपाय पण मानने भेद अवश्य होवुं जोईए. तेमा गुण अने गुणी आत्माओ अने बीचारा गरीबना आदरमां भेद हेय ज. केईनी सेवा थाय, केईने सहाय अपाय. शेरडी अने एरंडा. बंनेने ओळखवा ते जोईए ज. आंबाने बगीचे अने गवारनुं क्षेत्र बनेने पिषण आपवानी ना न होय पण पात्रता बन्नेनी जुदी छे ज. परंतु वर्तमान केळवणीमां गुणदोषनी ओळखाण तजवी छे. सुपात्रो भुलाण माटे सुपात्रदान करतां माणस सेवा आगळ आवी, छे. आवा आर्योना रीवाजो हता नही. परंतु कृश्चियन केळवणीने. प्राप छे. अहिंसाने ओलवामां वपराय छे, पण मुंगा जीवोना पोकार सांभळवा लक्ष खवायुं che. Page #28 -------------------------------------------------------------------------- ________________ 27 अमेरिका, ईग्लेंड, जर्मन, रशिया, विगेरे युरोपीयन देशे, चीन, जापान, बर्मा विगेरे. बौद्ध देशे अने तुर्कस्तान, अरबस्तान, ईराक, ईरान विगेरे. मेडन देशे आवा बधा देशे लगभग हिंसा मुक्त नथी. मटन-मच्छीना खोराकमां पण नथी. नजरे देखाता प्राणीओना वधने जोईने त्रास नथी, दया नथी. वर्तमान केळवणीए आवा देशने सहकार वधार्यो छे. भारतना हजारो युवाने-युवतीओ अने घरडाओ उपरना देशो जेवा जाय छे, शिखवा जाय छे. पिताना देशना ज्ञातिना कुटुंबना अने धर्मना संस्कार मूकी आवे छे अने ते ते देशना संस्कार लेता आवे छे. माटे ज हिंसा, असत्य, चेरी, लुच्चाई, नफटाई वेग पकडी रह्यां छे. शीलत्रत, सदाचार, ब्रह्मचर्य, पतिव्रताधर्म, शरम-लजजा लगभग नाश पाम्यां छे. आवुं बोलनारा के आचरनारा जुनवाणी के वेदिया लेखाय छे. भक्ष्याभना वहेवारे गया. मांस-मदिरा आर्योने खपे नही. ते हवे पुस्तकोमां ज रह्युं छे. जेने पनर कदाने छोडनारा हता, हेय छे. परंतु परदेशी . राजो आव्यां अने भारतमां यंत्रवाद आव्यो. जिने, प्रेस, मीले-नानामेटा अनेक जातनां कारखानां थवा लाग्यां, त्यारथी कर्मादाननी हिंसा लेके जाणता ज नथी. माटे ज वस्त्रोनी मीलेमां साब विगेरेना उत्पादनो पाछळ लाख टन जीवता जीवोनी चरबी रोक-टोक अने संकेच विना वपराय छे. - वर्तमान केळवणी नथी पण कृश्चियनवाद छे. अंग्रेजोए कृश्चियन वादनां बीज वाव्यां अने हिंदुस्ताननी सरकारे तेमां खूब पणुं. छांटवुं. अंग्रेजोनी सत्ता गई परंतु अंग्रेजोना संस्कार खूब वध्या. ग्रेजो पति गया पण तेमनी भाषा, तेमने पहेरवेश तेमनी रेणकेणी खूब फाल्या che. Page #29 -------------------------------------------------------------------------- ________________ 28 हिंदुस्ताननी असल धातुओ, सेनुं, चांदी, कसुं, तांबुं, पित्तळ, तरवुं जसत हिंदुस्तानमां लाख टन हती. बधी अदश्य थई - कसुं अने तांबा पित्तळनां वासणे वेचीने लेकेए लेढानी बनावट : स्टीलने अग्रस्थान आप्युं छे. ' - हिंदुस्ताननी धातुओना फुटया पछी टुकडाओना पिसा उपजता - हता. परदेशथी आवेली स्टील अने एल्युमेन नकामां बने छे. पाई उपजती नथी. आ बधा केळवणीना संस्कारे जाणवा. . अन्नदान पण दिवसे अपाय, एठवाड विनानुं, सडेलुं, बगडेलुं न होय अने आदर बहुमानथी अपाय ते सुपात्रदान अथवा अनुकंपादानने लाभ थाय. प्रश्न- अन्नदान गमे त्यारे गमे तेने अपाय ते लाभ थायने? उत्तर:- सुपात्रने अनुकंपा बुद्धिथी अपाय ते दोष - लागे. अने अनुकंयने सुपात्र बुद्धिए अपाय ते पण महादोष लागे छे. जेओने रहेवा घर नथी, पहेरवा वस्त्र नथी, खावा अनाज नथी. एवा निराधार, रोगी, अपंग अंधा, मूंगा, पांगळा, घरडां - जेमने जोई दया, करूणा, अनुकंपा ज थाय, तेवाओने आपवुं. आदर पूर्वक आपवुं, ते अनुकंपादान समजवुं. अने गुणना दरिया होय, त्यागी होय, तपस्वी हेय, निस्पृही हेय, रागदोष रहित हय, ब्रह्मचारी हेय, एवा तीर्थंकरदेव, गणधरदेव युगप्रधान, सरिभगवंत, स्थविर, वाचक, बहुश्रुतने जे : आपवुं ते सुपात्रदान समजवुं. आवा सुपात्रने पूज्य बुद्धिथी ज अपावुं जोईए. तेने बीचारा, बापडानी विचारणुं थाय नही. प्रश्न - सुपात्रमां अनुकंपा थई जाय ते दोष केम लागे? उत्तर - जेने जोईने स्वभावथी ज बापडा, बीचारा, रांक, निराधारपणानी विचारणा-भावना आवी जाय ते अनुकंप कहेवाय Page #30 -------------------------------------------------------------------------- ________________ | 29 पण गुण उपकरी पुरुषे माटे बापडा, बीचार ए विचार लवाय ज नही. मातापिता, विद्यागुरु, मोटाभाईने पण बापडा, बीचारा कहेनार कृतन गणायते पछी गुणना दरिया धर्मगुओ, महापुरुष-. ने बापडा, बीचारा केम कटपी शकाय? वाचके समजी शके के ग्राह्य टुचते राति गाय र. थत । शास्त्र शब्दनी व्युत्पत्ति-अर्थशास्त्र अने तु बे धातुक्रियापदेथी शास्त्र zabda banyo che. ene e artha थाय छे के अवळा मागथी बचवानी शिखामण आपे अने पापमागथी पाछा हठवा, - पापने ओळखावे, पापथी बचावे, रक्षण आपे ते शास्त्र कहेवाय. मेटा भागना लेक तपने माने che, tapa kare che, vaSIta. kare che. छठ्ठ, अट्टम, अठ्ठाई मासक्षमण मोटा मोटा तप करे छे. ज्ञानमां एटले आदर नथी एम केम? उत्तर - "जयणा जीवदया अने, जिन आज्ञा अनुसार; . तपसा सर्व प्रकारनी, उतारे भवपार." . जयणुं, जीवदया अने जिनआझा, ज्ञानवान होय ते ज समजी शके. अज्ञानी तप करे पण आ त्रण वस्तुने साथे राखे ज नही ते, अज्ञान कष्ट गणाय छे. आवां अज्ञानकष्ट, कमठ, तामलि, अग्निशर्मा विगेरेनां अल्प लाभ अथवा ते अलाभ अगर संसार वधारनार पण थई जाय छे. कह्युं छे के- बारसविहम्मि वि, तवे, सभितर-बाहिरे कुस्ल्दित्थे। भवि अथ्यि नवि होइ, सज्झायसमं तवो कम्मं ॥ 1 ॥ . - अर्थ - छ बाह्य अने छ अत्यंतर. बार प्रकारना तपमां पणुं स्वाध्याय मेटे तप गणाव्यो छे. वास्तवमां ज्ञान ए सर्व धर्मने Page #31 -------------------------------------------------------------------------- ________________ पिता छे. बधा धर्मनी ओळखाण ज्ञानथी ज थाय छे ज्ञान ए ज धर्म छे. अज्ञान ए ज पाप छे. ज्ञानथी जीव-अजीव पुण्य-पापना - भेदे समजाय छे. धर्मनी अति बारिकता ज्ञानथी ज जणाय छे. सूर्य, चंद्र, दीपक अने, प्रकाशना समुदाय; ज्ञान प्रकाश विण ए बधा, फलदायक नव थाय." "सम्यज्ञान आव्या पछी, विवेकना समुदाय; आतमना मित्रो बने, कमबंध रखाय." माटे वाचना, पृच्छना, परावर्तन, अनुप्रेक्षा अने धर्मकथा - rU5, स्वाध्याय आत्मानुं असाधारण अवलंबन छे. मोक्ष महेलनी. निस्सरणी छे. लडथडता माणसने दोरडानी माफक धारी राखनार, अवलंबन पण वीतरागनी वाणी ज छे. श आराधक क्रिया कही, सर्व आराधक ज्ञान." क्रियाओने समजावनार पण ज्ञान छे. क्रियाओमां रस उत्पन्न पण -ज्ञानथी थाय छे. कोड पूर्व सुधी चारित्र पालनारने, अतिचार पण लागे नहि, त्यां प्रभाव ज्ञानने जाण. - गव लाव्या सिवाय बदले लेवानी ईच्छा वगर हजार वर्ष 500 मुनिराजेनी वेयावच्च करवा छतां श्रम के कंटाळो आव्यो नही. ते प्रभाव ज्ञानने जाणु. धनाकानंदी छठ्ठ-छ तपना पारणे निरस वस्तुओथी पारणुं करता हता. पण थाक्या के कंटाळ्या नही. ते प्रभाव ज्ञानने ज समजाय छे. नंदन मुनिराजे एक लाख वर्ष मासक्षमणे अने एक पारणुं कर्युं. आवां 11-80-645 मासक्षमणे कर्या. थाक्या नही, कंटाळ्या - नही. क्रोध-मान-माया-लेभ-ईर्षा काई दोष आव्या नही. दुष्ट कर्मो खपाव्यां अने तीर्थंकर नामकर्म निकाचित कर्युं. आ प्रभाव सम्यगूज्ञानने जाणु. Page #32 -------------------------------------------------------------------------- ________________ वली पण "वाळो रंपरानो एटले ज्ञानथी ज दर्शन-सम्यकत्व पमाय छे. अज्ञानी सम्यकत्व पामी शके नही. अने ज्ञानवान आत्मा ज अतिचार लगाड्या विना चारित्र आराधी शके छे. प्रश्न- तो पछी आजकालढगलाबंध अतिचारे लगातार लाग्या ज करता होय तेवा बधा अज्ञानी ज कहेवाय छे? उत्तर - विना कारणु निःशंकपणे वर्तन थाय ते अतिचार ज नही पण अनाचार पण कहेवाय. आवां वर्तन माटे बळाप-पश्चात्ताप पण न ज थाय ते अज्ञानी कहेवामां कांई वांधो नथी. ज्ञानी भगवंते फरमावे छे के सुहसीलाओ सच्छंदचारिणो वेरिणो सिवपहस्स । ANA भट्टाओ वहु जणाओ मा भणइ संघुत्ति ॥ 1 ॥ अर्थ - सुखशीलीया, स्वच्छेदाचारी, मेक्षमागथी विपरीत वर्तनवाळा, लगभग आज्ञा विरुद्ध वर्तनारा, भले मोटा पक्ष तरीके देखाता होय ते पण तेवा संध तरीके पण रहेवा ग्य नथी. ते पछी ज्ञानी ते कहेवाय ज केम? प्रश्न:- जैन मुनिराजे बधा ज आवा हेय ए केम बनी शके? केम मानी शकाय? उत्तर:- बधा ज मुनिराजे पडवाई छे के गोरजी जेवा छे. अथवा आणबिष्ट छे. एवुं अमे कहेता नथी. केम बोली शकाय? आवुं बोलनार पण महान उसूत्रभाषी ज गणाय. आजे पण खूब सारी आराधना करनारा साधु मुनिराजे अने साध्वीजी महाराजाए मेटी संख्यामां विचरी रह्या छे. जेमनां दर्शन करीये ते आपणुं पाप धोवाय. Page #33 -------------------------------------------------------------------------- ________________ : प्रश्न - ते पछी उपरनी गाथाने अर्थ लागु पडे एवा पण साध्वाभासो हशे खराने? . उत्तर:- ओछामां ओछा कंचन कामिनीना त्यागी अने शुद्ध प्ररु5क हेय तेवा पण आवा काळमां आराधक आत्मा गणाय. पण जेओ लाखो धननी मालिकी धरावता heya. relve, मोटर, प्लेनमां बेसता हेय, न बेसे पण तेवाओनुं समर्थन करता होय, सावीओने विहारमां अने चोमासामां कायम साथे राखता हेय. पितानी मालिकीनां मुकामे राखता हेय, दीवाना प्रकाशमां बेसता होय, काचा पाणी वापरे, काचापाक पाणुथी दररोज अगर वारंवार स्नान करे. नेकरे राखे, नेकरे पासे पाणी मंगावे, काप कढावे, बेटरीओ राखे. बटन जाते दबावी दीवा करे, दीवामां निःसंकोच बेसे, उभा रहे, फरे, काळ वखते कामळी न ओढे, नेकरे द्वारा बजारनां खानपान मंगावी जमता हय, जयोतिष जोई आपे, स्त्रीओ अने पुरुषना हाथ जोई भविष्य कहे, मोटा जेवीओनी महान पदवी धरावता होय. गुरूपूजन करावी (देव द्रव्यमां ज लई जवातुं गुरुपूजन द्रव्य) पिते लेई पितानी पासे राखे. अने पोतानी मनपसंद ईच्छाओ. पूरी करवामां वापरे. नारी वर्ग साथे वारंवार निःसंकेच एकान्त सेवे. चारित्रनी उपाधि पण हजारनी किंमतनी भेगी करे. समुदायना मुनिओथी अनेक गुण उपधि निःसंकोच एकठी करे. आवा वेशधारीओ वधी रह्या छे. समाजनी बेदरकारीने दुरुपयोग वधी रह्यो छे. आवा जे कई होय, भले पछी तेवाओ खूब वकताओ हेय, लगातार TI तपस्याओ पण करता होय, शास्त्रोनुं संशोधन-संपादन करता होय. पणुं वीतरागदेवोनी आणंद अने पांच महाव्रते घवातां होवा छतां छाती काढीने चालनार अज्ञानी कहेवाय छे. कशुं खोटुं नथी. कह्युं che ke - Page #34 -------------------------------------------------------------------------- ________________ जिणाणाएं कुणंताणं, सव्वं निव्वाण कारणं । सुंदरंपि सबुद्धिए, सव्वं भवनिबंधणं ॥ 1 ॥ अर्थ :- बहु संभाळ पूर्वक जेटलुं जिनाज्ञा ध्यानमां राखीने वर्तन थाय. तेटलुं मोक्षनुं कारण छे. परंतु भले पिताने अगर जमानावादीओने सारुं लागतुं होय, ते पण वेच्छाचार संसार वधवामां कारणभूत समजे. प्रश्न :- ते पछी दिगंबरे-स्थानकवासीओ-तेरापंथीओ. आवा बधा पण-अज्ञानीओ गणाय खरा ? उत्तर :-आपणे पोते अज्ञानी छीएतेथी व्यक्तिगत केईने अज्ञानी कही शकीये नहीं. ते ते पंथमां पण; कोई विचारक हेयः समाजना बंधनोथी खुल्ला पडी शक्ता न होय. तेथी "साचुं ते मारूं." मारूं ते साचुं नही" आवी मान्यता अने श्रद्धावाला हेय, जिनप्रतिमा, जिन चे, नागनुं खंडन करता न हेय. आवा महाशये कोई कोई साधु हेय, साध्वी हेय, अथवा उपासक उपासिकाओ होय, तेवा महाशयो वखते समकित पाम्या पण हय, माटे अज्ञानी कहेवाय नहि. परंतु जेओ 45 आगमने बेटा करावनारा अथवा 13 आगमो अने निर्युक्ति-चूर्णि, भाष्य, टिकाओने बेटां कहेनारा; जिनचैत्य-जिनप्रतिमाजी भगवंतेने पथ्थर कहेनारा जे कई होय, तेवा अरिहंतनी, गणधरनी अने सूरिवरनी, महान आशातना करनारा हेवाथी, अज्ञानी ज गणाय एमां कशी निंदा के अतिशयोकित लागती नथी. अमारी श्रद्धा ते एवी छे के, अत्यार अगाउना, पूर्वसूरि भगव, वाचक पंगो अने महामुनिराजेए, अपनावेला देवद्रव्यनी वृद्धिना भागने पण आजकाल जेओ खंडन करनारा य, फेरवनार Page #35 -------------------------------------------------------------------------- ________________ हेय; ते निमित्ते समाजना भागला पडावनारा बन्या हेय, जमाना वादने आगळ धरीने, ANA उत्थापक तने, पिषण आपनार होय, तेवाओने मार्ग भूलेला कहेवाय ते, वांधा भरेलुं जणातुं नथी. आवी बधी वात आपणने बराबर कयारे समजाय, के जेम बने तेम, वीतरागनां वचने खूब वांचवा-समजवाने अवकाश मले. आजे पण हजारो ग्रन्थरने मेजुद-हयात छे. घणा अमुद्रित हेवा छतां छपायेला पणुं सेंकडो झ हयात छे. एकेक आगम उपर घणी टीकाओ पण लखाण छे. छपाई पण छे. तत्वार्थ, आवश्यक, विशेषावश्यक प्रवचनसारोद्वार, लेकप्रकाश जेवा नाना मेटा अनेक आगमानुसारी ग्रन्थ पण छपाया छे. कर्म 'ग्रंथ उपर घणुं साहित्य लखाणुं छपायेलुं मळे छे. गुर्जर भाषामां अनुवाद थयेला पण सुविहित पुरूषोथी प्रणीत ग्रंथे घणुं प्रकाशित थया छे. आवुं बधुं वांचनारने छाश माखणने भेद जरूर तास्वी शकाशे, श्रीवीतराग शासननुं रहस्य समजवा भाग्यशाळी थवाशे. आवा बधां वर्णने लखीने, अमारे कोईने उतारी पाड्याने आशय नथी. तेमज अमे पिते खूब सारा छीए, अने बीजा बधा ज खोटा छे, आवुं पण मानवा जरूर नथी. परंतु अहिं जे जे या लखवी पडी छे. ते ते भाग्यशाळी आत्माओ, वस्तु स्थितिने बराबर वांचे अने विचारे अने साची वस्तु समजे, एटला माटे ज जणावी छे. " अने बीजा पण भाग्यशाळी आत्माओ, लखाणनुं रहस्य विचारी, मार्ग भूलेलाओनी पाछल चालवानुं बंध राखी. वस्तुतत्त्व समजी लेवानी गमेतेवानी अने पछवाडे चालवाथी, लागता नुकशानने ख्याल करे अने पितानी जातने बचावे. प्रश्न:- आ जगतमां हजारे माग-पथे चाल्या छे. चाली रह्या छे. सौ सौनुं जाणे आपणे शुं? Page #36 -------------------------------------------------------------------------- ________________ 35. उत्तर - आपणा पूज्य पुरूषो जिनेश्वरदेव, गणधरदेव अने पछीना सुविहित गीतार्थ सूरिभगवतेए, सुदेव-सुगुरू-सुधम आदरूं. अने कुदेव-गुरूकुधमने परिहरे. आ बंने वानुं विरतृत वर्णन करीने सुवादि त्रणने भजवा. अने कुदेवादि त्रणने त्यजवा खूब समर्थन कर्युं छे. अने आपणा जेवा बालजीवोने पण प्रेरणा आपी छे के धर्मध्वंसे क्रियालोपे स्वसिद्धान्तार्थविप्लवे । अस्पृष्टेनापि शक्तेन वक्तव्यं तन्निषेधितुं ॥ 1 ॥ अर्थ - धर्मने नाश-क्रियाने लेप अने सिद्धान्तना अर्थोनो विपवस एटले अवळा अर्थ थता होय ते, वगर पुछे पण ते ते वस्तुनी सत्य हकीकत बोलवी ज जोईए. प्रः- परंतु दुनियामां कोईने पण, केवुं लागे एवुं, आपणे लखवुं के बोलवुं व्याजबी केम गणाय उत्तर- भूतकाळ अने वर्तमानकाळमां, कायदाना निष्णात न्यायाधीश, न्यायासन उपर बेसीने, तटस्थ न्याय आपे छे. ते पण बे पक्षे वादी अने प्रतिवादी बनेने ते राजी राखनारा थता ज नथी. न्याय एक पक्षने अवश्य अणगमो उपजावे छे ज. ते पछी आंही ते देव-गुरू-धर्मनी कसोटीने सवाल छे. आवा विषयमां बधा चले, तेम चलावी लेवायत, महामूल्य मानवजन्म हारी जवाय. ' तेज महापुरूषे वळी पण फरमावे छे. परो रूप्यतु वा मा वा, विषवत् प्रतिभातु वा । भापितव्या हिता भाषा, स्वपक्षगुणकारिणी ॥ 1 ॥ अर्थ- बीजा माणसे खुशी थाय के नाराज थाय. एमने Page #37 -------------------------------------------------------------------------- ________________ विष जेवुं लागे के अमृत जेवुं लागे. ए जोवानुं पछी. परंतु आपणा आत्माने दुर्गति न थाय आ वात पहेली विचारवी; अने आपणु आत्माने नुकसान न थाय तेवुं समजी विचारीने जरूर बोलवुं. प्रश्न- आपणे मौन ज रहीए आपणने कम केम बंधाय? उत्तर - आपणे मार्गे चाल्या जता हेईए. कोई शक्त माणस सकारण के अकारण केईने मार मारते हेय, केई अबळा युवतीने सतावते हेय. बाळानुं शील के शरीर भयमां मुकायुं होय, तेने टाणे शक्तिसंपन्न मनुष्य शक्तिने-अधिकारने के धनने सदुपयोग करीने बीजाना प्राणनुं के शीलनुं अवश्य रक्षण करवुं ते शकितसंपन्न मनुष्यनी फरज छे. प्रश्न:- बीजाओ गमे ते धम करे एमां आपणे शुं? कई प्रतिमा न माने. केई नग्न रहे, एमां आपणे झगडा वधारवानी शी जरूर ! उत्तरः- प्रतिमानी पूजा न करे एने वांधो नथी. पण प्रतिमानी पूजाने पाप मनावे-e हळहळतुं जुठ केम सांभळी लेवाय? घणुं पामरे लुगडा न मळे तेवा नग्न रहे छे. एनी सामे अमारे विरोध हते नही अने ते पण नही. परंतु नागा रहे तेज मुनि गणाय. आवां वचन अने वर्तन सामे अमारो विरोध हे ज जोईए. कारण के " पाप नही केई उसूत्र भाषण छे, धर्म नहि कई जग सूत्र सरिखे." हिंसादि पाप करतां पण उत्सुत्र वचनतुं पाप वधारे Page #38 -------------------------------------------------------------------------- ________________ che. prazna- je Aje दिगंबर-श्वेताम्बर स्थानके-तेरापंथ विगेरे पंथे न पड्या हता ते, आपणे बधा लगभग एक करोड जेटला हेत. अने तेथी आपणे पक्ष केटलुं सारुं अहिंसादिनुं वर्चस्व जमावी शके छे. आवा पक्षे पडवाथी आपणे अंदरो अंदर झगडीने केटला नबळा पड्या छीए ? उत्तरः- भगवान महावीर स्वामीनी हाजरीमां पण गोशाळाए अने जमाली जेवाओए शासनने घणुं नुकसान कर्युं छे. जेमां सर्वज्ञ हता हजारो राजाओ अने क्रोडपति धनवाने जेमने पडे बेल उपाडी लेता हता. वळी चार निकायना देवे वगर बेलाबे लाखो के कोडे आवता हता. एवा, पण निन्होने अटकावी शक्या नही ते आपणुं शुं गजुं? प्रकन - दिगंबर कहे छे ते बधी वात खोटी छे? अने आपणे मानीए छीए ते ज साचुं छे? . उत्तर- दिगंबरना बधा विचारो आपणे खोटा मान्या नथी. परंतु दिगंबरो कहे छे के नग्न ज रहेवुं. पात्रो आदि रखाय ज नही. स्त्रीओ मेक्षनी अधिकारी नथी. माटे तेमने दीक्षा नथी. केवलज्ञान पामेला लाख वर्ष जीवे, पण आहार-भोजन करता नथी. आवां वदते व्याघात जेवां, तेमनां प्रपणे, शास्त्रो अने व्यवहार बनेथी विरूद्ध होवाथी, चलावी केम लेवाय? अने खंडन न कराय ते आ पंचम कालमां पण थोडा घणु पण आराधना करी रह्या छे, ते पण हेत नही. दिगंबोए वर्तमान 45 आगमे अने आग उपर लखायेली नियुक्ति, भाष्य, चूर्णि, टीकाओ, दीपिकाए, संग्रहणीओ, प्रकरणे, शांठा, बधां खेटां ठरावी नवां बनाव्यां. तेथी शयंभव मूरि म. भबाहुस्वामी म. विगेरे पूर्वधरोने खोटा ठराव्यानुं महा Page #39 -------------------------------------------------------------------------- ________________ पाप लाग्युं छे. लाख सार्वाओ थई हती अने तेना समागमथी लाखे के कोडे श्रावक धर्म पामनारी स्त्रीओने, महान अंतराय खडे थयुं छे. दिगंबर पंथ भगवान महावीर स्वामीना निर्वाणथी 609 वर्षे नीकळ्यो छे. तेमना आद्य प्रणेता महाशय सहस्त्रमलजी उर्फे शिवभूतिजी छे. ते काळमां आपणुं पक्षना धृतधर जैनाचार्यो हता. वीर निर्वाण 584 वर्षे वजस्वामी स्वर्गवास पाम्या. त्यारपछी 25 वर्षे दिगंबर पंथ शरू थशे. ज्यारे वजस्वामी सूरिना पट्टशिष्य अने विवाशिष्यो आर्य वजनसुरि आरक्षितसूरि, दुर्बलिका पुष्पमित्र प्रमुख अनेक कृतधरे हता. तेमनी सामे समजाववाना घणा प्रयासो थया नकामा गया छे. ते पछी-पछीने आचार्यो तेमने केम समजावी शके प्रझन - स्त्रीओने मोक्ष थवानी अने चारित्र ग्रहणकरवानी वाते सप्रमाण जाणवा मळे छे ? उत्तर:- "थोवा नपुर सिद्धा थीना सिद्धां ज हिंगु" नवतत्व मा-50 अर्थ:- नरनारी-नपुंसकनुं मेक्षगमन माटे अल्पबहु विचारतां जणावे छे के, सर्वथी छेडा नपुसके सिद्ध थया छे. तेनाथी स्त्रीओ संख्यातगुण, अने पुरूष तेनाथी पण संख्यात गुणा, अनंतानंत मेक्षमां गया छे. एटले अत्यार सुधीमां अनती सन्नारीए मेलमां गयाना आगममां पडे तैयार छे वली 24 जिनेश्वरदेवनी हाथदीक्षित शिष्याओ 44. 46-406 थई छे. अने घणुं तेज भवे मेक्ष गई छे.. कई थडाभो करीने मेक्ष गया हशे. ऋषभदेव स्वामीना बे पुत्रीओ अने महावीर स्वामीनां एक पुत्री ब्राह्मी-सुंदरी अने प्रियदर्शना हजारो साध्वी साथे मेक्ष गयां Page #40 -------------------------------------------------------------------------- ________________ che. वसुदेवरायनी बेन्यून बहेर हजार राणीओ साथ्वी थईमेक्ष गयां छे. "वसुदेवेनी नारी प्रसिद्धिर पांत्रीस हजार ते सिद्धि वसुदेव राजानी फक्त पांत्रीश हजार राणीओ, गिरिराज उपर मेक्ष गयां छे. दमयंती दीक्षा लई रवगे-त्यांथी एवी गृहस्थ पणे केवली थई मेक्ष. मदनरेखानी दीक्षा अने मोक्ष. चंदनबाला-मृगावती-राजीमतीसुचेष्ठा-कृष्णमहाराजनी आठ पटराणीओ-प्रद्युम्ननी वैदर्भ प्रमुख राणीओ-आवी चोवीश जिनवरना तीर्थोमां कोडे श्रमणभगवतीओ दीक्षित थई अने मेक्ष पधार्या छे. दिगंबरोने अभिप्राय साचे मानवामां आवे ते, आगमन ञ्यता गणधर भगवंते अने स्थविरसूरिवरना रचेलां बधां आगम पण खोटां करे छे. अने पछी ते "पुरुष-विश्वासे वचनविश्वास, आवी कहेवत पण, खोटी रवाथी, जगतना बधा वहेवारोमां पण अविश्वास आवी उमे रहेशे. पात्रो राखे ज नही ते. गौतमादिक महापुरुषोनी एक साथे 4400 नी दीक्षा थई, बधा वहेरवा केम जई शके? बहुमुनि 500 मुनिनी गौचरी लावता हता, ए खोटुं करे. घरडा, मांदा, नवीन, बालकआवा बधा भिक्षा स्वयं लेवा जाय? गृहस्थना घेर जमे? हाथमां जमे? हाथ, पग, शरीर बगडे, वहेवारथी आ बधुं असमंजस लागे छे. सारा के नबळा, बधा वहेवारो प्रारंभमां नाना सांकडा पण वनस्पतिना वेलानी पेठे, पाछलथी फेलाई जाय छे. अने वेलाओने वृक्षोना अवलंबननी पेठे खोटा मागेने पण पाछलथी जोरदार सहायक मली जाय छे. जोके गतानगतिक छे. परमार्थ विचारता नथी. माटे आवा पथे मातबर थया छे. साचा नथी. थानकवासी महाशयोए-नारीने ऋतुधर्म पाळवे नही. Page #41 -------------------------------------------------------------------------- ________________ रामां चुने नाखी पाणी राखवुं नहीं. विगरे सिद्धान्त जाहेर कर्यो. शरूआतमां विरोध थया. आजे एवा बधा बेहुदा रिवाजो फाल्या फया अने फळ्या छे. आजे स्थानकवासी महासतीजीए ऋतुधर्मना त्रण दिवस पाळतां नथी. एटलुं ज नही आगमे पण वांचे छे. एटले उपरना पथे आपणे काढया नथी. पण तेमणे पिते आपमतिथी पंथे काढया छे. आजे एक मातापिताने चा-पांचछ दिकरा पण होय छे. बधा जुदा थई जाय छे. माता बिचारी घरडी पण, हाथे रसोई बनावे छे. गरीब हेयते घरनुं तमाम काम हाथे करीने, दिवसभर लेथ-पथ थई जाय छे. ' शुं आवा माता पिताने एकला अटुला रहेवुं सारुं लागतुं हशे? पण स्वछंदी अने पत्नीना नचाव्या नाचनारा छोकराएथी शुं करी शकाय? पुत्र साथे रहे ते खर्च ओछो आवे. एकबीजाना सुखदुःखमां मदद मळे. धर्म वधारे थाय यात्राओ थाय. पैसानुं बळ वधे. कमाण पण वधे, समाजमां आबरू पण वधे. अमे आपणे पण बधा एक थई जईये. एक अवाज थई जाय. एकज क्रिया करनारा बधा थई जईए. ते आपणुं बळ-शक्तिआबरू वर्चरव-प्रभुता खूब वधी जाय. परंतु आ पांचमे आरे आवुं थवा ज केम आपे? परस्परना झगडाथी नुकसान ज छे. प्रतिमाजी तथा चना सेंकडे पाठ आगमो अने ग्रंथमां काम ठाम जोवा मळे छे. परंतु वात सांभळवाने मेख कोने छे. तेज प्रमाणे दिगंबरेना सिद्धान्तथी विपरीत वर्णने पण आपणुं आग, टीकाओ अने ग्रंथोमां मोजुद छे. बधा पक्षवाळाओ पितानी विरुद्ध दलिलोने समजे पण छे. परंतु आभिनिवेशिक दशाने पडदे नडे che. Page #42 -------------------------------------------------------------------------- ________________ phakta आपणी प्रतिमानुं प्राचीनपणुं विचाराय? लाखे वर्ष जुनी प्रतिमाओनी सत्यता समजायते पण स्थानक-वासीओ अने दिगंबने साचो राह स्वीकारवो पडे तेवुं छे. जमीनमांथी नीकळती प्रतिमाओ. श्वेताम्बर मूर्तिपूजक समाजने साचा ठरावे छे. अने प्राचीनता पुरवार थाय छे. दिगंबर महाशयने पंथ नीकल्याने हमणुं 1890 वर्ष थयां. ते दरम्यान तेमणे, स्त्री जातिनी दीक्षा न अटकावी हती ते, आपणुं श्वेतांबर समाजनी पेठे. कुमारिकाओ, युवतीओ के वृद्धाओ, लाखनी संख्यामां चारित्र धारिणी बनी हेत. अने ते महासतीओना समागम पामी, लाओसंख्यामां श्राविका भगिनीओ पण वधु प्रमाणमां धर्म समज्या हता, अने आराधना पाम्या हत. नारी जातने दीक्षा बंधकरनारने रत्नत्रयी विराधनाने केटले मेरे देष लागे हशे? ते ते केवली भगवान जाणे, आवाओनी सेबत करनाराओने पण, भयंकर विराधनाना खाडामां पडवुं पडे. ए चेखुं समजाय तेवुं होवा छतां. आपणा पूर्व पुरूषोए तेमने संबंध तो. ते गुने कहेवाय के आपणे उपकार कर्यो कहेवाय? केम समजातुं नथी ? " तेज प्रमाणे वस्त्रो न पहेराय, पान रखाय, आ धर्म अने वहेवार विरुद्ध आचार, पुरूषवर्गने पण घणुं अंतरायो उभा करनार बने छे. तद्दन नग्न रहेवानी शक्ति वगरना, सुधा सहवानी ताकातवगरना, चारित्र धर्म पामी शके नही. तेथी दिगंबर समाजना पुरूष वर्गने पण खूब अन्याय थयो छे. वळी वस्त्रोना त्यागना कारणे, बीजा घणां दुषणे सेववां पडे छे. तथा पात्रो न राखवाना कारणे गौचरीना दे खूम लागे छे. एकज जग्याए जमवुं पडे छे. काचुं सचित्त पाणी वापरवुं पडे Page #43 -------------------------------------------------------------------------- ________________ 42 che. भगिनी समाजने राक विना अटकवुं पडे छे. तथा हाथमां laIne jamatI vakhate, peTa ane paga vigere upara संख्याबंध एठवाड पडे छे. तथा पात्र न राखवाना कारणे नवीन दीक्षित, वडीले, गुरुपुरूषे, श्वानसाधुओ अने वृद्धसाधुओनी वेयावच्च थाय ज नही. आ अपूर्व अने अमूल्य निर्जरा अद्रश्य थई छे. वैयावच्च ए अत्यंतर तप छे. ते बाजुना दरवाजाने तालां ज वसाणुं छे. साथे साथ जैन मुनिओनुं खान-पान गृहस्थने बतावाय ज नहीं. तेवी मर्यादाने तद्दन तिलांजलि अपाई छे. प्रश्न - श्वेताम्बर साधुओने आवा आहारना, पाणीना वस्त्रोना दोष लागता नथी? उत्तर- जेमने चारित्र वहालुं छे. जे शरीरना ममत्वथी पर छे. जेओ संसारनी भयंकरता समज्या छे. तेवा मुनिराजे आहारादिकना देषोथी बचाय तेटलुं बचवा जरूर जागता छे ज. छतां पण दिगंबर जेवी गौचरीनी मर्यादाओ तांबर पक्षमां साव अद्रश्य थई नथी. आ विषय तटस्थ आत्मा जरूर समजी शके तेवो छे ज. प्रश्न- स्थानकवासीओ करतां मूर्तिपूजकेमां आरंभसमारंभे वधु प्रमाणमां थाय छे, आ वात साचीने? उत्तर-दर्शन, वंदन, पूजन विगेरे आराधनाना मार्गो छे. तेमां संपूर्ण विवेक जाळवीने, करवा पडता आरंभे, सम्यफवादिनी प्राप्तिना लाभ पासे अतिअल्प छे. लाखोनी कमाणीवाळाने हजारेना खच अनिवार्य बने छे. तेम वाचक महाशय अहिं पण विचार करेते समजाय तेवुं छेज. स्थानकवासीओ आलीशान उपाश्रयस्थान बनावे छे. तेमां पण जरूर प्रारंभ थाय छे. मुनिराज के महासतीजी अवसान पामे, तेमने Page #44 -------------------------------------------------------------------------- ________________ जाहेर कराय che. be त्रण दिवस शबने राखवामां आवे छे. हजारे. भक्ति वंदन करवा आवे छे. अहीं पण ट्रेईने, मोटर, पगपाळा जनारने देष लागे छे. दीक्षा लेनारना वधेडा, जुलुसो नीकळे छे. साधुजी के महासतीओनां सामैयां थाय छे. अहिं पण आरंभे जरूर थाय छे ज. नानी मोटी धर्म आराधनाओमां, विवेकीओने पण आरंभ देष लागी जाय छेज. समजवानुं ए ज के घणी दुकाने के मोटी आवकवाळाने खर्च पण घणा लागे ज. बे-त्रण के चार-पांच दुकानेवाळाने खर्चो थोडा. माटे आवक पण थोडी थाय छे. धर्ममां पण ते माणसना कुटुंबवाळाना घेर 10 साधुजीने निर्दोष आहार मले. खर्चो घणे, सुपात्र- दानने लाभ तेनाथी हजार गुण-लाखो गुण पण थाय. एकली डेसी के वांढोने खर्चे तद्दन डे, ते सुपात्रने लाभ थाय अगर न पण थाय. अति अल्प पण थाय. वस्तुपाल-तेजपालना रडे 500 मुनिराजो आवे ते पण, तद्दन निर्दोष गोचरी लभ्य हती. समजो के त्यां मेमान पण कुटुंब अने नेकर-चाकर घणुं. जमता हशे. * मूर्तिपूजकोनुं आराधना क्षेत्र अति विशाळ छे. माटे तेना प्रमाणमां दोष पण लागी जवाने संभव रहे ज. स्थानकवासी महाशयने तीर्थो नथी, जिनालयो नथी, माटे यात्राओ नथी, संघ नथी, जिनचैत्य नथी, अंजन शलाका-प्रतिष्ठा-शान्तिस्नात्र बीजा पण नाना मोटां पूजने नथी. माटे लाखोना द्रव्यने ध्येय पण नथी. पण समजु वाचको समजी शके छे के, कृपण, वांझीयाओ अने वांढा के रांडेलीओने भले खर्च ओछो थतुं हशे. परंतु तेओ कमाण शुं? तेमने खर्चो नथी ते आवके नथी, सगा वहाला के. Page #45 -------------------------------------------------------------------------- ________________ मित्रो पण भरचक कुटुंबवाळाना घेर जाय छे. पण उपर गणवेला नखर्चा महाशयेना घेर केई जतुं नथी. ' स्थानकवासीओने मात्र उपाश्रयमां ज धर्म, अने मुनिराजे आवे तेज आराधना थाय. ज्यारे मूर्तिपूजकने हजारे तीर्थो, - सगवडवाळाओने बारेमास यात्राओ, समेतशिगर, गिरनार, शत्रुंजय, आबु, शंखेश्वर आदि नाना मोटा हजारे तीर्थोनी यात्राए, स्वामी - भाईओनी भक्ति, उत्तम आत्माओना नवा नवा समागमे त्याज करे छे. स्थानकवासी भाईओने, धर्मनी आराधनानुं क्षेत्र सांकडुं. माटे खर्चा अने तेना कारणे आरंभे थेडा हेय; ज्यां आराधना त्यां - आरंभनुं कारण पण हेय ज. श्री जैन शासननुं एक सूत्र-महावाय छे- "जे मानव ते परिवारे रिया ते आपवा" अथ:- जे आवो ते संवर थई जाय छे. अने जे संवर हेय ते आश्रव बनी जाय छे. भावार्थ ए छे के आत्मा अज्ञानी मटीने ज्ञानी बनी जाय छे, त्यारे संसार वधारनारां साधने मेक्षनां कारण बने छे. जेम के चिलातीपुत्रे मुनिने तलवार बतावी धमपु. पण मुनिराजे तेने 5 वाक्य संभलाव्यां. उपशम, विवेक, संवर-A त्रण पदेने विचार करतां भावना बदलाणी. सुषमा कुंवारी बाळाने घात करनार, बाळानुं एटलासहित मस्तक हाथमां हतुं. आखुं शरीर लेहीथी लींपायेलुं-खरडाएलुं - हतुं. आवा परिणामे मरीने प्रायः नरक अथवा तिर्यंचमां ज पतन थवानुं हतुं. परंतु मुनिराज मळ्या. तरवार बतावी. धर्म पु. अने त्रण पदना विचारमां, मरी आठमे स्वर्ग गया. चंडकौशिक सर्प आखी जींदगी देडकां विगेरे जल-स्थलना जीवनुं भक्षण करनार हतो. तेनो चक्षुमां झेर हतुं. तेथी घणुं माणसो Page #46 -------------------------------------------------------------------------- ________________ अने पशुओने पिताना विषनी जवाळाथी बाळीने मारी नाखनार सर्वज्ञ प्रभु महावीररवामी भगवानने पण करो, कंस दीधे. परंतु प्रभुना वचने सुन्न वंतिका? आटलुं सांभळ्युं अने विचारमां तरबोळ बने. अनशन कर्युं. क्रोधने अग्नि बुझाई गये. अने समताने समुद्र उभराय. हजारो भव पशु अने नरकमां भटकवानी लायकातवाळो महाक्रोधी सर्प मरीने आठमे स्वर्ग ग. - अही बीजा पण प्रसन्नचंद्र राजर्षि, पृथ्वीचंद्र गुणसागर विगेरे महापुरूषोने आश्रव हता ते ज बदलाईने संवरबनी गया. अने आत्मामांथी सम्यगूज्ञान हेय अने चाल्युं जाय त्यारे, संवरनां साधने पण आवमां फेरवाई जाय छे.' - जेम चित्र अने संभूति बे सगा भाई महामुनिराज हता. एक मासना, बे मासना, त्रण मासना एम मेटा तप करता हता. ज्ञानी पण हता, संयमी पण हता. परंतु सनतकुमार चक्रवतीनी राणी वांदवा आव्यां. तेमनुं रुप जोई घेर तपस्वी मुनिराज बदलाई गया. चकी थवानुं नियाणुं कर्युं. ' पिताना सगा भाई चित्रमुनि साथे ज हता. तेमणे संभूतने घणुं समजाव्या पण समज्या नही. तप, संयम अने समजण मोक्षमां लई जनार हतां. पण नियाणुं थवाथी, ब्रह्मदत्त चक्री थई सातमी नरके गया अने मेटाभाई चित्र-वणिक-पुत्र थई दीक्षा लई निरतिचार पाळी मेल गया. बंनेने सरखुं चारित्र, सरखुं ज्ञान, समान तप,एकने संसार वधारनारुं थयुं माटे आश्रव थशे. एकने मेक्ष देनार थयुं माटे : संवर . Page #47 -------------------------------------------------------------------------- ________________ - अमारा आ सुभाषित सूक्त रत्नमाला नामना ग्रन्थमां लगभग - 195 जेटला विषय छे. अरिहंतदेवोनी ओळखाण आपी छे. सामान्य धर्म, दानधम, शील, तप, भावना, रत्नत्रयी, वैराग्य, - सामायिक, प्रतिक्रमण, जिनप्रतिमा, जेनागम, जिनारा, जैन सिद्धांत, कषाय, लेस्पा, पुण्य-पाप, नसीब आवा अनेक विषयने आ पुस्तकमां - संग्रह करवामां आवे छे. आवां पुस्तक वांचनारने, एक पुस्तकमांथी अनेक विषयोनुं ज्ञान प्राप्त थाय छे. नवा के अनुभवी विद्वानने, ज्यारे जे जोईए ते विषे आमांथी लभ्य थई शके छे. व्याख्यानकार, भाषण करनार, पुस्तकनी रचना करनारने, ते ते विषये आ पुस्तकमांथी 'थेडा प्रयासे मळी शकशे. आ पुस्तकमां विषयानुक्रम मुकवामां आव्यो छे. तेथी विषयानुक्रम जोवाथी, ते ते जरूरी विषे मेळवी शकाय छे. उपर घणुं कहेवाई गयुं छे. ते पणुं जणाववानी ईच्छा थाय छे के जे वाचक वगने हवे पछी, भवभव सुख ज जेतुं होय ते, आत्माने सारे बनावे. आत्मा सारे त्यारे ज बनशे के ज्यारे आत्माने सम्यगदर्शन ज्ञान-चारित्रनी समजण मलशे. सम्यगदर्शने आव्या सिवाय आत्मानुं परिभ्रमण ओछुं थशे नहीं. सम्यग्गदर्शन लाववा माटे असाधारण कारण वीतरागनी वाणी छे, अने आपणुं जेवा a85 बुद्धिवाळा थडे परिश्रम करी शके तेवा आत्माओने, आवा पुस्तकोमां प्रवेश थाय ते आगळ वधवा चान्स मळे. सम्यग्गदर्शने आव्या पछी ज अज्ञान पण ज्ञान बनी जाय छे. अज्ञान होय त्यां सुधी रक्षके पण नाश करनार बने छे अने सम्यगूज्ञान आव्या पछी शत्रु पण मित्र थई जाय छे. मारवा Page #48 -------------------------------------------------------------------------- ________________ 47 तैइयार थयेला मित्र बनी गया छे. माटे वाचक महाशय आवां वीतराग वाणीनां पुस्तक वांचे. संपूर्ण वांचे, विचार पूर्वक वांचे, वारंवार वांचे. लांबा अनुभवे आपने पिताने समजाशे के मारे आ प्रयास सफल थयो छे. श्री वीतराग देवनी वाणी जेवुं कंई अमृत नथी, एवुं कोई स्वादिष्ट भोजन नथी. जींदगीना तमाम आनदोने वटावी जाय ते वितराग वाणीमां आनंद भये छे. आ जगतना बधा मातापिता, भाईओ, भगिनी भार्या अने मित्रोने विश्वासे गारा निवड्याना शास्त्रो, ईतिहास अने वर्तमानमां दाखला मेजुद छे. पण वितरागवाणुं. जगतना सर्व सगा-संबंधि अने मित्रोथी पर छे. वीतरागनी वाणीने महिमा वचन अगोचर छे. श्री वीतरागदेवनी वाणीनुं पान करवाथी क्षुधातृषा नाश पामे छे. बधी तृष्णाओ शमी जाय छे वीतराग वाणीनुं पान करनार - परमात्मा बन्याना हजारे दाखला बन्या छे. ज्ञानी पुरूष ते फरमावे छे के वनिर्ण7- पूर्णतं कुतर्कराहुग्रसनं सदोदय ॥ अपूर्वचन्द्र जिनचन्द्र भाषितं दिनागमे नौमि बुधै नमस्कृतं ॥ 1 ॥ अर्थ - भगवान वीतरागनी वाणी कलंक वगरनी छे. अधुरी नथी, पण संपूर्ण छे. संसारनी हजारे शंकाओना समाधाने वितरागदेवनी वाणीमां भरचक छे. वीतरागदेवनी वाणी नाश नथी पामती माटे उदयवती छे. नित्योदयी छे चंद्र जेवी शीतळ, उजवळ अने निर्मल छे. अने जगतना तमाम सुज्ञपुरूषोए नमस्कार करायेली, सहारेली, सन्मानेली वीतरागदेवोनी वाणुने हुं पण घणुं उदारभावे "प्रभात काळे नमस्कार करुं छुं. Page #49 -------------------------------------------------------------------------- ________________ - वाळो करमावे छे के रद छठ्ठ जमाइ अदालसिं सुवित्थडं भुव्न्ने। ता तेलुक्कुद्धरणे, जिणवयणे आयरं सुखद #शा. अर्थ-जे आप भाग्यशाळी आत्माओने, मेक्ष मेळववा ईच्छा हेय. अथवा त्रणे लेकना जीवने वहाला बनवुं हेय, याने प्राणुं मात्रना प्रेमनी चाहना हेय. अर्थात् कायना छनी द्रव्य-भाव दया पामवा भावना थती हेय त्रणे जगतना सर्व जीवना. उद्धारक-रक्षक-सहायक श्री जिनेश्वरदेवनां वचनमां आदरवाळा बने. तथा ही चिरसंचिय-पावपणासणीइ भवसयसहस्स म्ह्न्नीए। चउव्वीसजिर्णावणिरग्गयकहाइ बोलतु मे दिअहा ॥ 1 ॥ अर्थ - लांबा काळथी एकठां करेलां पापनो नाश करनारी तथा लाखे भव भटकवुं पडे तेवा पण कमीने नाश करनारी, एवी जिनेश्वरदेए फरमावेली एवी कथाओने वांचवा वडे मारा दिवसे व्यतीत थाय. - आ बधा वर्णनेने सार ए छे के हे भाग्यवान आत्माओ ! आप हमेश वीतरागवाणीनां पुस्तकेने स्वाध्याय वांचन करे. अने अमारुं आ सुभाषितसूकतरत्नमाला नामनुं संस्कृत काळे (झभ्याग्र पांच हजार आशरे अवश्य वांचे) मय पुस्तक जरूर वांचो. आ पुस्तकमां आगमे अने पूर्वाचार्य भगवंतनां बनावेला सुतो-प्राकृतगाथाओ अने ब्लेकने संग्रह थयो छे. आंही ज्ञाननुं समर्थन करतां जुदा जुदा मतांतरना मंतव्यनुं खंडन करायुं छे. आ वर्णन वांची केआई महाशयने खेटुं लागी जाय तेमनी साथे हुं मिच्छामिदुहं मागुं छुं. अमारे अंगत Page #50 -------------------------------------------------------------------------- ________________ कई प्रत्ये द्वेष नथी. शा माटे होय? परंतु वस्तु समजाववी पडे त्यारे, तटस्थ भावे सारूं -टुं बधुं कहेवुं पडे छे. कहेवाई जाय छे अने ज्यां सुधी आपणुं अज्ञान नाश पामशे नही त्यां सुधी मतांतरे रहेवानां छे. हवे प्रस्तुत संस्कृत सुभाषितसूकतरत्नमाला ग्रन्थ में पिते बनाव्यो नथी. तेम कई प्राचीन कविनी कृति के संग्रह पण नथी. परंतु (आलेखक पित) में पिते मारा अभ्यास माटे ग्र वांचतां जे जे सूक्त रत्न मळ्यां, ते ते वीणी वीणीने मारी शक्ति अनुसार मारा पुस्तकमां, में पिते लखी राखेलां, भेगां थयेलां, विषय विभागे गोठवीने, प्रत्थरूपे तैयार करी, वाचक महाशयना कर कमलमां मूकुं छुं. : आ ग्रन्थने केटलोक भाग अमे 2007 मां सुभाषित सूक्त संग्रह नाम आपी संपादित कर्यो हतो. त्यारपछी आ 21 वर्षना गाळामां अमारी पासे नवा नवा विषयोने सारे ए संग्रह थये. तेने पण उपरना ग्रंथमां मेळवीने, नाना विषयोने साथे करीने, अने मोटा विषयोने, तेमना तेम जुदा प्रकरण नंबर आपी छपाव्या छे. तेथी कई कई विषयो, एकना बे विभागे राखवा पड्या छे. आ पुस्तकना पहेला मुद्रणमां अमे कठीन शब्दोने कोष पण मु हतुं. जेथी मारा जेवा थोडुं भणेलाओने के, साध्वीजी महाराजाओने, भणवा-समजवा सुगमता रहे. आ वखते पण कोष मुकवा इच्छा होवा छतां, बनी शकयुं नथी. हुं काम करनार एकले छुं. शरीरनी पण खास महेरबानी न गणाय. वली आ चालु काममां, ओपरेशन पण कराववुं पड्युं छे. तेथी शब्दोष, विषय दर्शन, शुद्धिपत्रकनी पण झीणवट बनी शक्या नथी. Page #51 -------------------------------------------------------------------------- ________________ - कामने पहोंची वळवा पैसा आपी काम करनारा राख्या. पैसा घणुं लागवा छतां पण, धारेली ईछा (पुस्तक अंगे) अंधुरी रही छे. आ पुस्तकना फर्मो तपासवामां पंन्यासजी महाराज भद्रकविजयजी गणिवर तथा उपाध्यायजी म. मानविजयजी गणिवर चोवीश कम सुधी तपासवामां मददगार बन्या छे. आ पुस्तकमां छेल्ला छाप काममां विषना नंबोमां घणी मेटी भूल थई छे, ने छापेलुं तपासनारनी अजाणुता अने मारा ओपरेशनना कारणे बीजी पण आवी भूले रही जवा संभव रहे छे. जे वाचकवर्ग क्षमा आपवापूर्वक सुधारी वांचे ते प्रार्थना. आ पुस्तक बनावेलुं नथी पण महापुरूषो-पूर्वाचार्योना ग्रंथमांथी विणेले संग्रह छे. तेथी तमाम उपकारने लाभ तेनेमहापुरूषोना फाळे जाय छे. छतां प्रस्तुत पुस्तकने समजवा माटे लखेली प्रस्तावना अंगे कांईपणुं जिनाज्ञा, विरूद्ध लखायुं होय, अथवा कई वाचक महाशयने बंध बेसतुं मानीने दुःख लागी जतुं होय, ते सर्व महाशयो पासे पण हुं त्रिविध मिच्छामि दुक मागुं छुं. ईति. ] ले. आचार्यदेव विजयभद्रसूरी. . विक्रम सं. 2028 तथा वीर ! " | | श्वरजी महाराज प्रशिष्य पं. निवण 2498 भादरवा सुदी 6 } चरणविजय गणी वासुपूज्य स्वामी जैन देरासर बुधनुराधा जेन न उपाश्रय. पुना लकर (महाराष्ट्र) Page #52 -------------------------------------------------------------------------- ________________ - 1/11 - - - - - 4 - संस्कृत सुभाषित सूक्त रत्नमालाने विषयानुकम विषयनुं नाम प्रकरण पृष्ट लेक संख्या जिनेश्वरदेवनी स्तुति सरस्वती स्तुति सामान्य धर्म 3 12 34 श्री संघनुं स्वरुप दान धर्मनुं स्वरुप पात्र अपात्रनी समजण कुपात्रनी समजण कपणनी लखाण शील धम माहाम्य तपधर्मनुं स्वरुप भावनाओनुं स्वरूप रत्नत्रय माहास्य वीतरागना मुनिवरेनी ते गौचरीनुं स्वरुप वैराग्यनुं वर्णन समकितनुं स्वरुप मिथ्यात्वनुं स्वरुप सम्यज्ञान , अज्ञानवर्णन जिनाज्ञानुं स्वरुप वीतराग शासननी ) आराधनानुं स्वरुप छे आत्मानी जागृति . आत्मनिन्दाने विचार 2 2 4 2 2 2 4 2 2 2 = 5 Page #53 -------------------------------------------------------------------------- ________________ ' ' 102 103 ल 36 आवक धम स्वरुप मनुष्य जन्मनी श्रेष्ठता ? अने दुर्लभता छे स्वाध्यायना लाभ अने धर्मना सिद्धान्त , अने तेनी उपादेयता छे जिन प्रतिमा अने चैत्यना दर्शन आदि विधाने छे जिर्णोद्धारना लाभ जिन प्रतिमा पूजन लाभ सामायिकनुं स्वरुप प्रतिक्रमणनुं स्वरुप 31 ज्ञान अने क्रिया समजण वीतरागने यथार्थवाद अनित्य भावना अशरण भावना संसार भावना संसारना दुःखनुं वर्णन 37 एकत्व भावना अन्यत्व भावना 38/1 अशुचि भावना 39/2 आश्रव भावना संवर भावना निर्जरा भावना 41/2 लेक स्वरूप निमेदनुं स्वरुप 42. धर्मना दातारनी दुर्लभता 43 आइदि चार भावना 44 112 115 . 118 123 124 128 38* " 130 1? 134 134 40 41/1 135 135 137 137 Page #54 -------------------------------------------------------------------------- ________________ 138 143 144 145 15, 153 156 157 160 161 161 164 ध्याननुं स्वरुप * 45 पांच महाव्रतनी भावना 46 छलेश्यानुं स्वरुप कमनी शक्तिकरण अने कार्य 48 कर्मने बंध अने विपाक 49 पुण्यने प्रभाव पापने स्वभाव भाग्यना पर्याय नाम अने फल पर भवितव्यतानुं स्वरुप सातने विवेकनुं स्वरुप वियावच्चयाने गुणनी सेवा विनय धर्मनुं मूल छे * 56 परोपकार पण धर्म छे 58/1 फोध आदि कषायनुं स्वरुप 58/2 क्रोधनी अधमता माननी दुष्टता मायानी दुष्टता . लभनी दुष्टता - प्रमादनी दुष्टता , प्रमाद आत्माने शत्रु विषयनी विटंबना स्त्री-संसर्गनी दुष्टता विषने प्रतिकार हिंसाने प्रतिकार अहिंसा--साची प्राणियानी समजण 167 171 172 175. 176 177 178 184 190 196 Page #55 -------------------------------------------------------------------------- ________________ 204 206 26 208 209 सत्य वचननुं स्वरूप 71 परिग्रहनी समजण अने त्यागनुं फल लामीनी चपलता. लक्ष्मीने प्रभाव मन-वचन-कायानी एकाग्रताना परिणाम मन-वचन-कायानी दुष्टता 76 क्षमानुं स्वरुप तुणानुं स्वरुप सतिषनुं स्वरुप . सजजनेना गुण दुर्जनना देनी समजण सेबतनुं परिणाम सात्विकभाव अथवा बात्मानी वीरता दर 83 नीति याने वहेवार. सामान्य उपदेश संप अने कुसंपनुं फळ 86 शासन प्रभावकोनुं स्वरुप 87 मूर्खाओने उपदेश लागतुं नथी 88 आदर अने बहुमान विश्वास करे नही मूर्खाओनुं स्वरुप कन्यादान विचार बुद्धिना पर्याये ईन्द्रियनी दुष्टतानुं स्वरूप ja 211 214 214 221 224 228 229 204 235 236 237 249 241 241 Page #56 -------------------------------------------------------------------------- ________________ 242 243 S 245 247 254 256 259 264 ra61 kaliyugane स्वभाव * लौकिक-धर्मना अभिप्राय शकुन अंगे विचारे उपदेश सप्तति प्रकरण छुटा छवाया विषयो छ देनां शेडां लक्षणो 100 महा-कविओनी समस्याओ द्वारा चातुर्य 101 सासरामां रहेनारनी मूर्खाई 12 गुण अने गुणीनी समजण 103 माताना गुण अने उपकार 104 वाणीयाने स्वभाव-परंतु । वाणिया एटले जैनो-एम के: समजवुं नही ऊ 105, स्वधर्मथी विपरित वस्तुनी निष्कलता S 106 सुधाने त्रास 107 मरण केईने छोडवानुं नथी 108 धर्मदा अने धनपाल 109 उत्तम दीकराओने आचार 110 : छुटा छवाया घणुं विषये 111 उसत्र भाषणनी समज 112 चतुराईनां कारणे 113 अनर्थदंडना चार प्रकार 114 आरोग्यनी समजण 115 सात व्यसननी दुष्टता . 116 उत्तम स्थानमां पुनरुकत 271 272 274 274 277 279 280 284 285 285 285 287 Page #57 -------------------------------------------------------------------------- ________________ 56 ज 288 . 288 8 = 285 = = = = 289 289 290 293 294 296 * 296 = = 287 छ - 300 दोष गणते नथी 117 - जुदा-जुदा जति स्वभाव 118 प्रेम अने प्रेमनी समजण 119 कषभदेव स्वामीने वंश 120. प्रमाणे माननारा दार्शनिके 121 गीतार्थ जैनाचार्य केवा हेय? 122 शिष्यना धर्म अने शिष्य 123 देवद्रव्य रक्षण-भक्षणनुं फल 124 - उपधाननो महिमा 125 उद्यापनने महिमा 126 नमस्कार माहास्य. पच्चीशी 127 युवराजर्षिना त्रण क्षेके 128 कया कर्मोदये 22 परिषदे 129 केवलि समुद्धात 130 सिद्धोनी उर्ध्वगतिनां कारणे 131 देवोने ओळखवानी समजण 132 नरकगतिनां नाम-गोत्र अने लेश्या 133 बार स्वर्गनां नाम अने कत्विक 134 मार्गनुसारीना 35 गुणे 135 वस्तुनी परीक्षा 136 बप्पभट्टसूरिम.नी समस्याओ 137 ब्राह्मण शब्दना अर्थ अने . कर्तम 138. महासती अथवा कुलवती 300 8 301 301 0 134. , 2012 0 = 202 K 300 * 304 छ * Page #58 -------------------------------------------------------------------------- ________________ उपयोग नारीना धर्म अथवा फरज 139 विषनी परीक्षा करनारा पशुओ 140 ईरियावहीने अर्थ अने ते ( 141 अनशनना प्रकार अने तेना स्वामी एकेन्द्रियादि जीवनी ) उत्पत्तिने विचार छे 143 अपर्याप्त पंचेन्द्रिय मनुष्यना 14 उत्पत्ति स्थान (144 जैन मुनिना एक किव विहारनां दूषणे I 145 * 314 5 314 8 पहेले भाग समाप्त Page #59 -------------------------------------------------------------------------- ________________ 58 317 3ra3. अथ पति विभाग प्रारंभ अहिं प्रकरणना नंबरोमां खूब भूल हेवाथी पृष्ठ अने - लेकनी संख्या ज जणावाय छे. विषयनुं नाम पृष्ठ लेके वितराग स्तुति मंगलाष्टक 316 वीतराग सन्मुख बेलवाना के : - सामान्य धर्मनुं वर्णन दानधर्मना प्रकारे 328 - सुपात्र दानने महिमा 335 शील धर्मनी महत्ता 340 21 " भावधर्म संग उपजावे छे 343 43 वीतरागना मुनिराजोना आचारे 349 थी 365 115 सम्यगदर्शननुं स्वरुप . 366 थी 70 29 मिथ्यादर्शनना विचारे 370 सम्यग ज्ञाननी ओळखाण अने ? 'मिथ्याज्ञाननी समजण 372 वीतरागनी आज्ञाने विचार 'जेनधर्मना सिद्धान्तने संक्षेप. 379 5घ-गल 100 जैन ज्ञान-क्रियानुं महत्व-ज्ञान विनानी क्रिया अने क्रिया विनानुं ज्ञान सफल नथी 395 समजण पूर्वकने विनय धर्मनुं मूल छे विषयनी विटंबना हिंसानी दुष्टता अने तेना प्रतिकार अहिंसानी श्रेष्ठता अने तेनुं समर्थन 405 गद्य-पद्य 18 सात्विक भाव याने वीरता 407 गां-पल 8. 36 377 388 401 403 Page #60 -------------------------------------------------------------------------- ________________ पह 20 421 431 435 428 सामान्य विषय 402/13 शकुनेने विचार=सार अने दुष्ट कने 413 कविराजनी चतुराईने नमुना 416 थी 21 गुण गुणीने समजे छे गीतार्थ जैनाचार्यनी ओलखाण 422 नमस्कार महामंत्रनुं माहास्य 423 वीतराग शासनना तीर्थो 428 जैन शासनने प्रभाव जैनेतर ग्रन्थामां पण जिनेश्वर ( देवोनां महम्मदर्शक सूकते छे 435 धर्मदातार धर्मगुरुने उपकार-प गुरूदेवनी स्तवना महा मुनिराजनी निंदानां कडवां फूल 438 दीप्रादष्टिनुं स्वरुप 43 परा पयंती विगेरे वाणना नामे अने स्थाने 440 पर्युषण महापर्व माहास्य 440 जीवने निकळवानां स्थाने अने तेनुं फळ 440 गद्य चार गतिमां जनारे एना स्वभाव 441 जीनी जयणानुं फूल रात्रि भजननां दूषणे 443 जैन एतिहासिक यादिओ 444 तिथिचर्चा विचार 451 संध्या निषेध कार्यो वैद्यराज केवा हेय-सारा अने खराब तिषना थोडा काळे 454 थिडी स्वप्न वर्णन 455 बहु अथवाला शब्द-एक शब्दना घणुं पर्याये 456 442 453 453 Page #61 -------------------------------------------------------------------------- ________________ * . 459 % ^ & 483 ब 484 8 8 0 लोकेति अर्थात कहेवत 458 1 पौराणिक कपेला केटलांक विधाने-ब्रह्माविष्णु-महेशना उत्पत्ति विगेरे उत्तम-मध्यम-अधम नरोने एलखवानी रीत 462 धर्मादि चार अर्थे 413 जुदा जुदा विषयो 464 थी 482 120 श्री ऋषभदेव स्वामी चैत्यवंदन गिरिराज चैत्यवंदन 40 3 3 शातिनाथ स्वामी चैत्यवंदन श्री वीतरागदेव चैत्यवंदन 85 , बीजु ,, 485 चउव्वीश जिन चैत्यवंदन 486 पांसठीये यंत्र छे 487 श्री वीतराग देव 488 श्री वीतराग देव 489 श्री वीतराग देव 490 श्री वीतराग आज्ञा चैत्यवंदन 491 शत्रुंजय महातम्य छे 41 श्री वीतराग देव श्री वीतराग देव 493 श्री वीतराग देवभ . 484 श्री नेमिनाथ स्वामी 494 श्री शत्रुंजय महाम्य , 495/96 श्री वीतराग स्तोत्र अंतर्गत चैत्यवंदन 497 अनेक विषयना के 498/509 शुद्धिपत्रक 509/512 0 8 8 0 8 42 0 0 0 0 0 ते समाप्त Page #62 -------------------------------------------------------------------------- ________________ OM अर्ह श्रीपार्श्वनाथस्वामिने नमः सुभाषितसूक्तरत्नमाला 1 श्रीवीतरागस्तुतिः नानन्दोदकले दालम्पटपुटं स्निग्धेऽपि बन्धौ जने, न क्रोधारुणिनास्पदं कृल्बहुक्लेशेऽपि शत्रौ क्वचित् । ध्यानावेश-विलोकिताखिलजगल्लक्ष्मी क्रियाहः चिरं, चक्षुयुग्ममयुग्मयागजयिनः shriivrdhmaanprbhoH||1|| कृत्वा हाटक विभिनगदसदारिबमुद्राकथं, हत्या गर्भशयानदि स्फुटमरीन मोहादिवंशोद्भवान् । तप्त्वा दुष्करमस्पृहेण मनसा कैवल्यहेतु तपः, त्रेधा वीग्यशो दधद् विजयतां वीरस्त्रिलोकी गुरुः ॥ 2 ॥ श्रेयः सङ्केतशाला सुगुणपरिमलेर्जेयमन्दारमाला, छिन्नव्यामोहजाला प्रमदभरसरः पूरणे मेघमाला । नम्रश्रीमन्मगला वितरणकलया निर्जितस्वर्गिशाला, त्वन्मूर्तिः श्रीविशाला विदलतु दुरितं संहितक्षोणिपालो ॥ 3 ॥ 1 नामितक्षोणिपाला Page #63 -------------------------------------------------------------------------- ________________ सुभाषित सूतरत्नमाला दिहे तुह मुहकमले, तिन्नि वि नहाई निरवसेसाई । दालिदं दोहग्गं, अणेगभवसंचिअंपावं ॥ 4 ॥ त्रैलोक्य सकलं त्रिकालविषयं सालोकमालोकितं, साक्षायेन यथा स्वयं करतलं रेखात्रयं साङ्गुलिम् । राग-द्वेष-भयामयान्तक-जरा-लोलव-लोभादयो, नालं यत्पदलङ्घनाय स महादेवो मया वन्द्यते ॥ 5 ॥ असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे, सुरतरुवरशाखा लेखिनी प्त्र्मुर्वी। लिखति यदि गृहीत्वा शारदा सर्वकालं, तदपि तव गुणानामीश ! पारं न याति ॥ 6 ॥ यस्योपसर्गाः स्मरणेन यान्ति, विश्वे यदीयाश्च गुणा न मान्ति। मृगाङ्कलक्ष्मा कनकस्य कान्तिः, सङ्घस्य शान्ति स करोतु shaantiH। हरत्यघ संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं shubhaiH। शरीरभाजां भवदीयदर्शनं, व्यनक्ति कालत्रितयेऽपि योग्यताम बलं जगद्ध्वंसन-रक्षणक्षम, कृपा च सा सङ्गमके कृतागसि । इतीव संचिन्त्य विमुच्य मानसं, रुषेव रोषस्तव नाथ ! निर्ययौ । त्रैलोक्यं युगपत्कराम्बुजलुठन् मुक्तावदालोकते, जन्तूनां निजया गिरा परिणमद्यः सूक्तामाभाप्ते,| स श्रीमान्भगवान्विचित्रविधिभिर्देवासुरैरचितो, वीतत्रासविलासहासरभसः पायाज्जिनानां पतिः ॥ 10 ॥ Page #64 -------------------------------------------------------------------------- ________________ श्रीवीतरागस्तुतिः अशोकवृक्षः सुरपुष्पवृष्टि-दिव्यध्वनिश्चामरमासनं c। भामण्डलं दुन्दुभिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ 11 ॥ किं ! कर्पुरमयं सुधारसमयं किं ! चन्द्ररोचिर्मयं, किं ! लावण्यमयं महामणिमयं कारुण्यकेलिमयम् । विश्वानन्दमयं महोदयमयं शोभामयं चिन्मयं, शुक्लध्यानमयं वपुर्जिनपतेभूयाद्भवालम्बनम् । / 12 ॥ पातालं कलयन् धरां धवलयन् नाकाशमापूरयन् , दिक्चक्रं क्रमयन् सुरासुरनरश्रेणीश्च विस्मापयन् । ब्रह्माण्डं सुखयन् जलानि जलधेः फेनच्छलाल्लोलयन् , श्रीचिन्तामणिपार्श्वसंभवयशोहंसश्चिरं राजते ॥ 13 ॥ जिनवर ! तव मूर्ति ये न पश्यन्ति मूढाः, कुमतिकुमतभूतैः पीडिताः पुण्यहीनाः । सकलमुकृतकृत्यं नैव मोक्षाय तेषां, सुनिविडतृणराशिश्चाग्निसङ्गाद्यथैव ॥ 14 ॥ द्विजराजमुखो गजराजगतिः, अरुणोष्टपुटः सित्द्न्त्त्तिः। shitikeshbhrombujmjukrH,surbhishcsitHprbhyollsitH||15 मतिमान् श्रुतवान् प्रथितावधियुक्, पृथुपूर्वभवस्मरणो ग्त्रुक्। मति-कान्ति-धृतिप्रभृतैः स्वगुणैर्जगतोऽप्यधिको जगतीतिलकः अहो मे सफलं जन्म, पूर्णाः सर्वे म्नोर्थाः। लब्धा सर्वार्थसंपत्तिदृष्टो यत्त्रिजगद्विभुः ॥ 17 ॥ Page #65 -------------------------------------------------------------------------- ________________ सुभाषित सूक्तरत्नमाला धन्यःस मासो दिवसोऽपि धन्यः स एव साऽपि घ्त्तिकाऽपिध्न्या। यत्र प्रभुर्भाग्यवता जनेन, दृष्टो जगत्स्वामी कृपानिवास्ः॥18॥ नमस्तुभ्यं जगन्नाथ ! त्रैलोक्याम्भोजभास्कर ! संसारमरुकल्पद्रो ! विश्वोद्धारणबान्धव ! ॥ 19 ॥ . देव ! त्वं दुःख्दावाग्नि-स्ण्त्प्तानामेक्वारिद्ः। . मोहान्धकारमूढानां, एकदीपस्त्वमेव हि ॥ 20 ॥ त्वां ध्यायन्तः स्तुवन्तश्व, पूजयन्तश्च देहिन्ः। धन्यास्ते जगृहुदैहान्मनोवाग्वपुषां फलम् ॥ 21 ॥ महिमानं यदुत्कीर्त्य, तव संहीयते वचः । श्रमेण तदशक्त्या वा, न गुणानामियत्तया ॥ 22 ॥ जिनधर्मविनिर्मुक्तो, माऽभूवं चक्रवर्त्यपि । स्यां चेटोपि दरिद्रोपि, जिनधर्माधिवासितः ॥ 23 ॥ जिनेन्द्रचन्द्रप्रणिपातलालसं, मयाशिरोऽन्यस्य न नाम नाम्यते । गजेन्द्रगण्डस्थलदानलम्पटं,शुनीमुखे नालिकुलं निलीय्ते॥24॥ ऐन्द्रश्रेणिनताप्रतापभवनं भव्याङ्गिनेत्रामृतं, सिद्धान्तोपनिषद्विचारचतुरैः प्रीत्या प्रमाणीकृता । मृतिः स्फूर्तिमती सदा विजयते जैनेश्वरी विस्फरन्मोहोन्मादधनप्रमादमदिरामत्तैरनालोकिता ॥ 25 ॥ मूर्तिस्ते जगतां महार्तिशमनी मूर्ति नानन्दिनी, मूर्तिर्वाच्छितदानफल्पलतिका मूर्तिः सुधास्यन्दिनी । Page #66 -------------------------------------------------------------------------- ________________ श्रीवीतरागस्तुतिः संसाराम्बुनिधि तरितुमनिशं मूर्तिढा नौरियं, मूर्तिनेत्रपथं गता जिनपतेः किं किं न कर्तु क्स्स्मा॥26॥ धन्या दृष्टिरियं यया विमलया दृष्टो भवान् प्रत्यहं, धन्यासौ रसना यया स्तुतिपथं नीतो जगद्वत्सलः । धन्यं कर्णयुगं वचोमृतरसः पीतो मुदा येन ते, धन्यं हृत् सततं च येन विशदस्त्वन्नाममन्त्रो धृतः ॥ 27 ॥ नेत्रे साम्यसुधारसैकसुभगे आस्यं प्रसन्नं सदा, यत्ते चाहितहेलिसंहतिलसत्संसर्गशून्यौ करौ । अङ्कश्च प्रतिवन्धवन्धुरवधूसम्बन्धवन्ध्योधिकं, तद्देवो भूबने त्वमेव भवसि श्रीवीतरागो ध्रुवम् ॥ 28 ॥ नेत्रानन्दकरी भवोदधितरी श्रेयस्तरोमञ्जरी, श्रीमद्धर्ममहानरेन्द्रनगरी व्याप्ल्ल्ताधूम्री। हर्षोत्कर्षशुभप्रभावलहरी रागद्विषां जित्वरी, मूर्तिः श्रीजिनपुङ्गवस्य भवतु श्रेयस्करी देहिनाम् ॥ 29 ॥ अद्याऽभवत् सफलता नयनद्वयस्य, देव ! त्वदीयचरणाम्बुजवीक्षणेन । अद्य त्रिलोकतिलक ! प्रतिभासते मे, संसारवारिधिरयं चुलुकप्रमाणः ॥ 30 ॥ न चक्रिशक्रादिपदं समीहे, त्वदाज्ञया हीनमहं निरीह ! / रकत्वमप्यस्तु भवान्तरेपि, स्वामिस्त्वदाज्ञावशवर्तिनो मे ॥ 31 ॥ Page #67 -------------------------------------------------------------------------- ________________ सुभाषित सूक्तरत्नमाला सर्वज्ञमीश्वरमनन्तमसङ्गमय, सार्वीयमस्मरमनीशमनीहमीद्धम् । सिद्धं शिवं शिवकरं करणव्यपेतं, श्रीमज्जिनं जितरिपुं प्रयतः प्रणौमि ॥ 32 ॥ श्रीमद्भिः स्वैर्महोभिर्भुवनमविभुवत्तापयत्येष शश्वत् , सत्स्वप्यस्मादृशेषु प्रभुषु किमिति स्न्म्न्युनेवोप्र्क्ताः। सूर्य वीर्यादहार्यादभिभवितुमिवाभिषवो यस्य दीप्राः, प्रोत्सर्पन्त्यघ्रियुग्ममभवनखभुवः स श्रिये स्ताद् जिनो व्ः॥33 संसारापारनीरेश्वरगुरुनिरयाशर्मपङ्कौघमग्नानुद्धर्तुं सत्त्वसार्थानिव न्ख्ज्म्जाजीर्न्न्र्ज्जूर्य्दीयाः। पादाः प्रासीसरन्तः प्रकटितकरुणाः प्रार्थितार्थान्समर्थाः, भर्तु तीर्थाधिपोऽसौ पृथुदवथुपथप्रस्थितिं वो रुणद्ध ॥ 34 ॥ नित्यानन्दपदप्रयाणसरणी श्रेयोवनीसारणी, संसारार्णवतारणैकतरणी vishvddhivistaarinnii| पुण्याकुरभरप्ररोहधरणी व्यामोहसंहारिणी, प्रीत्यै कस्य न तेऽखिलार्तिहरणी मूतिर्मनोहारिणी ॥ 35 ॥ समस्तजीवे करुणाशरीरः, स्ण्प्राप्त्स्ण्सार्प्योधितीर्ः। देवाधिदेवः कृतशक्रसेवः, सर्वावभासी शिवसद्मवासी ॥ 36 ॥ यः सर्वैरपि सेव्यते सुकृतिभिः ध्यायन्ति यं योगिनो, येनाऽतारि भवोदधिर्बुधजना यस्मै नमस्कुर्वते । यस्माद् ज्ञानधनागमस्त्रिभुवने यस्यास्त्यनन्तं सुखं, लीनं यत्र सतां मनः स दिशताद् वः पुण्यभावं जिन्ः॥37॥ Page #68 -------------------------------------------------------------------------- ________________ श्रीवीतरागस्तुतिः ये मूर्ति तव पश्यतः शुभमयीं ते लोचने लोचने, या ते वक्ति गुणावलिं निरुपमा सा भारती भार्ती। या ते न्यञ्चति पादयोर्वरदयोः सा कन्धरा कन्धरा, यत्ते ध्यायति नाथ ! वृत्तमनघं तं मानसं मानसम् ॥ 38 ॥ स्वामिनामपि यः स्वामी, गुरूणामपि यो गुरुः । देवानामपि यो देवः, तस्मै तुभ्यं नमो नमः ॥ 39 ॥ अन्यथा शरणं नास्ति, त्वमेव शरणं म्म्। तस्मात् कारुण्यभावेन, रक्ष रक्ष जिनेश्वर ! ॥ 40 ॥ अद्य मे सफलं जन्म, अद्य मे सफला क्रिया । अद्य मे सफलं गात्रं, जिनेन्द्र ! तव दर्शनात् ॥ 41 ॥ दर्शनाद् दुरितध्वंसी, वन्दनाद् वाच्छित्प्र्द्ः। पूजनात् पूरकः श्रीणां, जिनः साक्स्सात्सुर्द्रुम्ः॥42॥ नाभ्यर्थये स्वर्गसुखं, न मोक्षं न नरश्रियम् । सदा त्वत्पादपद्मानि, वसन्तु मम मानसे ॥ 43 ॥ पाताले यानि बिम्बानि, यानि विम्बानि भूतले । स्वर्गेपि यानि विम्बानि, तानि वन्दे निरन्तरम् ॥ 44 ॥ जिने भक्तिजिने भक्तिर्जिने भक्तिदिने दिने । सदा मेऽस्तु सदा मेऽस्तु, सदा मेऽस्तु भवे भवे ॥ 45 ॥ चिन्तामणिः सुरतरुः सुरधेनुकामकुम्भौ सुराश्च निखिला मयि सुप्रसन्नाः । Page #69 -------------------------------------------------------------------------- ________________ सुभाषित सूक्तरत्नमाला जाताः स्वयं प्रबलसाधनयन्त्रिता वा, त्वदर्शनेन भवसन्ततिदुर्लभेन ॥ 46 ॥ अस्मिन् भवे परभवे निखिलेऽपि देव !, पापानि यानि विहितान्यहितप्रदानि । वाक्कायमानसभवानि मयाऽतिमौढयात् , त्वदर्शनेन विफलानि भवन्तु तानि ॥ 47 ॥ नमो दुर्वाररागादिवैरिवारनिवारिणे । अर्हते योगिनाथाय, महावीराय तायिने ॥ 48 ॥ लावण्यपुण्यवपुषि, त्वयि नेत्रामृताञ्जने । माध्यस्थ्यमपि दौःस्थ्याय, किं पुनद्वैषविप्लवः ॥ 49 ॥ लां वत्फलभूतान् सिद्धांस्त्वच्छासनरतान् मुनीन् । स्वच्छासनं च शरणं, प्रतिपन्नोऽस्मि भावतः ॥ 50 ॥ तव प्रेष्योऽस्मि दासोऽस्मि, sevako'smyasmi kingkrH| omiti pratipadyasva, नाथ ! नातः परं ब्रुवे ॥ 51 ॥ ध्मातं सितं येन पुराणकर्म, यो वा गतो निर्वृति-सौधमूनि । ख्यातोऽनुशास्ता परिनिष्ठितार्थों, यः सोस्तुसिद्धो कृतमङ्गलो मे॥ तथा प्रसीद विश्वेश !, त्वदेकशरणे मयि । यथा त्वद्ध्यानयोगेन, मन्मनः त्वन्मयं भवेत् ॥ 53 ॥ यदाये द्यूतकारस्य, यप्रियायां वियोगिनः । यद्राधावेधिनो लक्ष्ये, तवयानं मेऽस्तु त्वन्मते ॥ 54 ॥ Page #70 -------------------------------------------------------------------------- ________________ श्रीवीतरागस्तुतिः अप्रसन्नात् कथं प्राप्यं, फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः ॥ 55 ॥ नारका अपि मोदन्ते, यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्रं, को वा वर्णयितुं क्षमः ? ॥ 56 ॥ संसारमारवपथे पतितेन नाथ !, सीमन्तिनीमरुमरिचिविमोहितेन । दृष्टः कृपारसनिधिस्त्वमतः कुरुष्व, तृष्णापनोदवशतो जिन ! नितिं मे ॥ 5 ॥ रागाद् द्वेषात् तथा मोहाद् , भ्वेद्वित्थ्वादिता। तदभावे कथं नामाहतां वितथवादिता ॥ 58 ॥ तीर्थेशं प्रगमोत्तमाङ्ग ! रसने ! त्वं घोषयाहनिशं, पाणी ! पूजयतं मनः ! स्मर पदे ! तस्याऽऽलयं गच्छतम् । एवं चेत् कुरुताऽखिलं मम हितं शिरसादयस्तद् ध्रुवं, नोपीक्षे भवतां कृते भव महाशार्दूलविक्रीडितम् ॥ 59 ॥ श्रीपार्थों धरणेन्द्रसेवितपदः पार्श्व स्तुवे भक्तितः, पार्श्वन प्रतियोधितश्च कमठः पार्थाय कुर्वेऽर्चनम् । पार्थाचिन्तितकार्यसिद्धिरखिला पार्श्वस्य तेजो महत, श्रीपार्थे प्रकटप्रभाव इह नः श्रीपार्श्व ! सौख्यं कुरु ॥ 6 ॥ त्वन्मूर्तिहृदि जागति रागार्तिहरणक्षमा । मम चित्ते जगन्नाथ ! प्रार्थये किमतः परम् ॥ 61 ॥ Page #71 -------------------------------------------------------------------------- ________________ सुभाषित सूक्तरत्नमाला श्रीशत्रुजयभूषणं जिनवरं श्रीनाभिभूपात्मजं, . सेन्द्राकिवरैर्नरेन्द्रनिकरैर्भक्त्याप्रणुन्नैर्नतम् । / ज्ञानं यस्य त्रिकालवस्तुविषयं लोकेतराभासकं, सर्वेषां हितदं कृपारसमयं वन्दे तमादीश्वरम् ॥ 62 ॥ श्रीपार्श्व तीर्थनाथं प्रशमरसनयं केवलानन्दयुक्तं. वामेयं पार्श्वयक्षैः सुरवरसहितः सेवितं भूरिभक्त्या । यस्य स्नात्राभिषेकपृथुतरकमलैनिर्जरा यादवाः स्युः, ख्यातं शर्केश्वरं तं त्रिभुवनविहितख्यातकीर्ति नमामि । भुवनभावविभावनभास्कर, विकटटुर्घटसङ्कटजित्वरम् । विमलनाथमनन्तगुणास्पदं, जिनवरं जितमोहमहं स्तुवे ॥ 64 ॥ इन्दियविसयकसाए, परीसहे वेयणा य उवसग्गे । रागद्दोसे कम्मे, अरी हणंतीति अरिहंता ॥ 65 ॥ सङ्कल्पोऽपि न कल्पतल्पजतरौ चिन्ता न चिन्तामणौ, कामः कोपि न कामकुम्भविषयो नो चित्रकृचित्रकः । मन्ये काञ्चनपुरुषोऽपि पुरुषो नो कामधेनौ मनो, यत्ते श्रीमुनिराजपादकमलद्वन्द्वं मया वन्दितम् ॥ 66 ॥ अंहःसंहतिमाशु लुम्पति धृति धत्ते विधत्ते शिवं, चारित्रं चिनुते निहन्ति कुमतिं भिन्ते भृशं दुर्गतिम् । पुष्णात्यद्भुतशुद्धबुद्धिमहिमाः श्रीधर्मकीर्तिप्रभाः, श्रीवाचंयमराज ! भव्यभविनां पादप्रसादस्तव ॥ 67 ॥ कल्पद्रुकामधुचिन्तामणिभ्योप्यतिदुर्लभम् । त्वत्पादसेवामेवाहमर्थये सर्वथा प्रभो! ॥ 68 ॥ Page #72 -------------------------------------------------------------------------- ________________ सरस्वती स्तुतिः चित्तं तुम्ह विलग्गं, तुह गुणसवणेण सवणपरितोसो । जीहा नामग्गहणे,एक्का दिट्ठी तप्फडै ॥ 69 ॥ स्वयम्भुवं भूतसहस्रनेत्र-मनेकमेकाक्षरभावलिङ्गम् । अव्यक्तमव्याहतमस्तदोष-मनादिमध्यान्तमपुण्यपापम् ॥ 70 ॥ 2 सरस्वतीस्तुतिः शारदा शारदाम्भोज-वदना वदनाम्बुजे । सर्वदा सर्वदास्माकं, सन्निधिं सन्निधिं क्रियात् ॥ 1 ॥ शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनी, वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् । हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां, वन्दे तां परमेश्वरीं भगवती बुद्धिप्रदां शारदाम् ॥ 2 ॥ यस्याः प्रसादपरिवर्द्धितशुद्धबोधाः; पारं व्रजन्ति सुधियः shruttoyraasheH| सानुग्रहा मयि समीहितसिद्धयेऽस्तु, सर्वज्ञशासनरता श्रुतदेवताऽसौ ॥ 3 ॥ विकोसे जिणिंदाणणंभोजलीणा, क्लारूव्लाव्न्न्न्न्सोह्ग्ग्पीन्ना। वहंतस्स चित्तंमि निच्चं पि झाणं, सुरी भारही ! देउ मे सुद्धनाणं ॥ 4 ॥ Page #73 -------------------------------------------------------------------------- ________________ सुभाषित सूकरस्नमाला - 3 सामान्यधर्मसूक्तानि धर्माज्जन्म कुले शरीरपटुता सौभाग्यमायुर्वलं, धर्मेणैव भवन्ति nirmlyshovidyaarthsNpttyH| कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, .. धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः ॥ 1 ॥ धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः । राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैः कृतः, तत् किं यन्न करोति किन्तु कुरुते स्वर्गापवर्गावपि ॥ 2 ॥ सन्न्यायोपात्तवित्तप्रचयसफलताहेतुदानं सुपात्रे, देयं शुद्धं च शीलं सकलभयहरं पालनीयं भवद्भिः, वज्रं दुष्कर्मशैलपचयविदलने सत्तपः कर्म कार्य, सर्वानुष्ठानसारं भवभयमथना भावना भावनीया ॥ 3 ॥ धर्मसिद्धौ ध्रुवा सिद्धिथुम्नप्रद्युम्नयोरपि । दुग्धोपलम्भे सुलभा, सम्पत्तिर्दधिसर्पिषोः ॥ 4 ॥ धर्मेणाधिगतैश्वर्यो, धर्ममेव निहन्ति यः कथं शुभायतिर्भावी, स स्वामिद्रोहपातकी ॥ 5 ॥ दुर्गतिप्रपतत्प्राणि-धारणाद्धर्म उच्यते । संयमादिर्दश विधः, सर्वज्ञोक्तो विमुक्तये ॥ 6 ॥ Page #74 -------------------------------------------------------------------------- ________________ सामान्यधर्मसूक्तानि श्रीधर्मों दययैकधा निजगदे ज्ञानक्रियाभ्यां द्विधा, ज्ञानाद्यैत्रिविधश्चतुर्विधतया ख्यातो व्रतैः प्न्य्च्धा। षोढावश्यकपालनेन नयतः सप्ताष्टधा मातृभिः, सत्तत्वेनवधा तथा दशविधः क्षान्त्यादिभिर्निर्मलः ॥ 7 ॥ धर्मेऽतिरभ्ये क्रियतां नृजन्म, रमाः समासाद्य किमु प्रमादः ? / लब्ध्वा सुधा साधु बुधा ! मुधा मा,त्याक्षुः क्रमक्षालनहेतबे यत् संसारकान्तारविहारपार-प्रकारको नास्त्यपरोऽत्र धर्मात् । अपारदुरितरान्धकार-प्रचारहारीतरगेहि कोऽन्यः ॥ 9 ॥ यस्मात् समासाद्य रमा सुरम्यां, धर्मात्ततो ये विखुखीभवन्ति । स्वामिद्रुहां धर्ममहागहीन्द्रः, पुनः प्रसन्नः कथमेप तेषाम् ॥ 10 ॥ पात्रे दानं गुरुघु विनयः सर्वसञ्चानुकम्पा, न्याय्या वृत्तिः परहितविधावादरः सर्वकालम् । कार्यों न श्रीमदपरिचयः सङ्गतिः सत्सु सम्यग् , राजन् ! सेव्यो विशदमतिना सैप सामान्यधर्मः ॥ 11 ॥ बावत्तरिकलाकुसला, पंडिअपुरिसा अपंडिआ चेव । सव्वकलाण पवरां, धम्मकलां जे न जाणंति ॥ 12 ॥ दुःखं तु दुष्कृताजातं, तस्यैव क्षयतः क्षयेत् । सुकृतात् तत् क्षयश्च स्यात् , तत् तस्मिन् सुदृढो न कः? ॥ 13 ॥ असावनक्षरो लेखो, निर्देवं देवमन्दिरम् । निर्जलं च सरो धर्म, विना यन्मानुषो भवः ॥ 14 ॥ Page #75 -------------------------------------------------------------------------- ________________ सुभाषित सूक्तरत्नमाला छिन्नमलो यथा वृक्षो, गतशीर्षों यथा भ्त्त्ः। धर्महीनो धनी तद्वत्, कियत्कालं ललिष्यति ? ॥ 15 ॥ धरान्तस्थं तरोर्मूलं, उच्छ्रयेणाऽनुमीयते । अद्रष्टोपि तथा प्राच्य-धर्मो लक्ष्येत संपदा ॥ 16 ॥ निपानमिव मण्डूकाः, सरः पूर्णमिवाण्डजाः । शुभकर्माणमायान्ति, विवशाः सर्वसंपदः ॥ 17 ॥ कल्पद्रुमः कल्पितमात्रदायी, चिन्तामणिश्चिन्तितमेव दत्ते । जिनेन्द्रधर्मातिशयं विचिन्त्य, द्वयेऽपिलोको ल्घुताम्वैति॥18॥ दृष्ट्वा धर्मस्य माहात्म्यं, यः फलेन विशेषितम् । न प्रशान्तमनाः सम्यक्, स तु कृत्रिमधर्मवित् ॥ 19 ॥ प्रशान्तं मानसं यस्य, सर्वाङ्गिषु कृपाऽद्भुता। राजन् ! धर्मस्य सर्वस्वं, तेन ज्ञातं यथास्थितम् ॥ 20 ॥ धर्मजीवितयोर्मध्ये, धर्ममेव वरं नृणाम्, जीवितं सुलभं लोके, विना यत्नं भवे भवे ॥ 21 ॥ यत्कल्याणकरोऽवतारसमयः स्वप्नानि जन्मोत्सवो, यद्रत्नादिकवृष्टिरिन्द्ररचिता यद् ruupraajyshriyH| यदानं व्रतसंपदुज्ज्वलतरा यत्केवलश्रीर्जिने, यद्रम्यातिशयाः तदेतदखिलं धर्मस्य विस्फूर्जितम् ॥ 22 ॥ एक एव सुहृद्धर्मों, मृतमप्यनुयाति य्ः। शरीरेण समं नाशं, सर्वमन्यत् तु गच्छति ॥ 23 ॥ Page #76 -------------------------------------------------------------------------- ________________ सामान्यधर्मसूक्तानि अपवर्गः फलं यस्य, ज्ञ्म्मृत्य्वादिव्र्जित्ः। परमानन्दरूपश्च, दुष्करं तन्न चाद्भुतम् ॥ 24 ॥ सुखाय सर्वजन्तूनां, प्रायः सर्वाः प्र्वृत्त्य्ः। न धर्मेण विना सौख्यं, धर्मश्चारम्भवर्जनात् ॥ 25 ॥ जहा सागडिओ जाणं, समं हेच्चा महापहं । विसमं मग्गमोइण्णो, अक्खे भंगंमि सोयै ॥ 26 ॥ एवं धम्मं विउकम्म, अहम्मं प्द्दिव्ज्जिया। वाले मच्चुभुहं पत्ते, अक्खे भंगेव सोयई ॥ 27 ॥ बालस्म धस्स बालतं. अहम्म प्द्दिव्ज्जिआ। चिच्चा यम्म अहम्मितुः नरएसु उववज्जइ ॥ 28 ॥ धीरस्म पस्स धीरतं. स्व्य्ध्म्मान्नुव्त्तिन्नो। चिच्चा अहम्मं धम्भिहे. देवेसु उववज्जइ ॥ 29 ॥ नयेन नेता विनयेन शिष्यः, शीलेन नारी प्रशमेन लिन्ग्गी। प्रौढावदातेन भटः प्रचण्डो. धर्मेण जन्तुश्च सदा विभाति ॥ 30 ॥ राजदण्ड भयात्यापं, नाचरत्यधमो ज्ञ्ः। परलोकभयान्मध्यः, स्वभावादेव चोत्तमः ॥ 31 ॥ जयसिरियंछियसुहये, अणिहरणे तिवग्गसारंमि । इहपरलोअहियत्थं, सम्मं धम्ममि उज्जमह ॥ 32 ॥ अहद्धर्मतरोः फलानि सुकुले जन्माऽनघं जीवितं. सच्छीर्बुद्धिबले प्रतापयशसी सौभाग्य्मारोग्य्ता। Page #77 -------------------------------------------------------------------------- ________________ सुभाषित सूक्तरत्नमाला क्ष्माभृत्केशवचक्रिशक्रशशभृत्प्रद्योतनानां पदं. सार्वश्रीगणभृत्पदं शिवरमा सल्लब्धयो देहिनाम् ॥ 33 ॥ दुःखात् कौतुकविस्मयव्यवहृतेर्भावात् कुलाचार्तो। बैराग्यच्च भजन्ति धर्मममलं तेषाममेयं फलम् । श्लोकाः दानं दारिद्यनाशाय. शीलं दुर्गतिवारणम् । तपः कर्मविनाशाय. भावना भवनाशिनी ॥ 34 ॥ . 4 संघसूक्तानि संघोऽयं गुणरत्नरोहणगिरिः संघः सतां मण्डनं, संघोऽयं प्रबलप्रतापतरणिः संघो महामङ्गलम् । संघोऽभीप्सितदानकल्पविटपी संघो गुरूणां गुरुः, संघः सर्वजिनाधिनाथमहितः संघश्चिरं नन्दतात् ॥ 1 ॥ रत्नेषु चिन्तामणिरत्नं यत्र सारस्तरूणामिव क्ल्प्वृक्स्स्ः। देवेषु सर्वेष्वपि वीतरागस्तद्वत्सुपात्रेषु सुसाधुस्न्ग्घ्ः॥2॥ ज्ञानादिनिश्शेषगुणौघरत्नाकरे बिन्दुरिवाम्भ्सोऽन्त्ः। सङ्के नियुक्तो निजवित्तलेशः, स्यादक्षय: क्षीणपरिक्षयेत्र ॥ 3 ॥ लोकेभ्योपि नृपतिस्ततोपि हि वरश्चक्री ततो वासवः, सर्वेभ्योपि जिनेश्वरः समधिको vishvtryiinaaykH| सोपि ज्ञानमहोदधिः प्रतिदिनं सङ्घ नमस्यत्यहो, वज्रस्वामिवदुन्नत्तिं नयति तं यः स प्रशस्यः क्षितौ ॥ 4 ॥ Page #78 -------------------------------------------------------------------------- ________________ संघसूक्तानि कदा किल भविष्यन्ति, मद्गृहाङ्गणभूमयः । shriisngghcrnnaambhojrjoraajipvitritaa:||5|| अर्हतामपि मान्योऽयं, पूज्यः पुण्यवतामपि । सेव्यः मुरासुरेशानां, सङ्घः पूज्यतमो बुद्धः ॥ 6 ॥ सङ्घः सद्गुणसंघसंहतिकरः सङ्घो जिनैन्दितः, सङ्घः शासनदिहेतुरसत्सङ्घः सतां मुक्तिदः । सद्भक्त्या विहि शुजार्जितधनैः सङ्घस्य यः पूजनं, किं तैन म न पूजितं सुकुतिभिः किं वा न लब्धं फलम् ॥ 7 ॥ कल्पोवीसंततिस्तदजिरे चिन्तामणिस्तत्करे, श्लाघ्या कामदुधाऽनघा च मुरभिः तस्यावतीर्णा गृहे। त्रैलोक्याधिपतिन्बसाधनसहा श्रीस्तन्मुखं वीक्षते, सङ्घो यस्य गृहाङ्गणं गुणनिधिः पादैः समाक्रामति ॥ 8 ॥ पंचपरमिद्विश्यणाई, बहुमुल्लाई जस्स मज्झम्मि । उप्पज्जति सयावि हु, स सङ्घरयणायरो जयौ ॥ 9 ॥ चक्रे तेन जिनार्चनं सविदधे सम्यग्गुरूपासनं, तत्त्वं तेन जिनागमस्य कलितं सङ्घोन्नतिं स व्यधात् । सत्यंकारितमेव तेन सुधिया निर्वाणस्वर्गाऽद्भुतं, यः साधर्मिकगौरवं वितनुते हृष्टो गुरूणामिव ॥ 10 ॥ Page #79 -------------------------------------------------------------------------- ________________ 18 सुभाषित सूक्तरत्नमाला साहम्मि वच्छलं जेण, जिणिदेहिं भुवणपणएहिं । सम्मत्तमुद्धिहेउ, निदिहं धम्मियजणस्स ॥ 11 ॥ साहम्मि य थिरकरणे, वच्छलं सासणस्स सारोत्ति । मम्गसहायत्तणओ, तहा अनासो अधम्मा उ ॥ 12 ॥ 5 दानसूक्तानि पात्रे धर्मनिबन्धनं तदितरे प्रोद्ययाख्यापकं, मित्रे प्रीतिविवर्धनं रिपुजने वैरापहारक्षमम् । भृत्ये भक्तिभरावहं नरपतौ सन्मानसंपादकं, .. भट्टादौ च यशस्करं वितरणं न क्वाऽप्यहो निष्फलम् ॥ 1 ॥ देयं भोज ! धनं धनं सुकृतिना नो, संचितव्यं कदा. श्रीकर्णस्य बलेश्च विक्रमपतेरद्यापि कीर्तिः स्थिरा । अस्माकं मधु दानभोगरहितं नष्टं चिरात् सञ्चितं. निर्वेदादिति पाणिपद्मयुगलं घर्षत्यसौ मक्षिका ॥ 2 ॥ ज्ञानवान् ज्ञानदानेन, निर्भ्योऽभ्य्दान्त्ः। . अन्नदानात् सुखी नित्यं, निर्व्याधिरौषधाद् भवेत् ॥ 3 ॥ गोदुग्धं वाटिकापुष्पं, विद्या कूपोदकं धनम् । दानेन वर्धते नित्यं, विना दानं विनश्यति ॥ 4 ॥ प्रदत्तस्य प्रभुक्तस्य, दृश्यते महदन्तरम् । दत्तं श्रेयांसि संस्ते, विष्टा भवति भक्षितम् ॥ 5 ॥ Page #80 -------------------------------------------------------------------------- ________________ दानसूक्तानि कुक्षिम्भरी न-कः कोऽत्र, बह्वाधारः पुमान् पुमान् । ततस्तत्कालमायातान्, भोजयेद् बान्धवादिकान् ॥ 6 ॥ वर्षन क्षाराणवेऽप्यन्दो, मुक्तात्मा क्यापि जायते । सततं ददतो दातुः, पात्रयोगोऽपि संभवेत् ॥ 7 ॥ अभयं सुपत्तदाणं, अणुकम्पा उचियकीत्तिदाणं c। दोहिं वि मुक्खो भणिओ, तिणि वि भोगाइयं दिन्ति ॥ 8 ॥ ददीत विद्वाननुकुलतान्धिते, विधौ यतः पूरयिता स सर्वतः । विशेषतस्तु प्रतिकूलतां गते, यतो गृहीताखिलमन्यथाऽपि स्ः॥ देयं स्तोकादपि स्तोक, न व्यपेक्ष्यो म्होद्य्ः। इच्छानुसारिणी लक्ष्मीः, कदा कस्य भविष्यति ॥ 10 ॥ परपत्थणापवन्नं, मा जणणि ! जणेसु एरिसं पुत्तं । मा उअरे वि धरिज्जसु, पत्थिअभंगो कओ जेण ॥ 11 ॥ पहसंतगिलाणेसु, आगमगाह्रीसु तह य कयलोए । उत्तरपारणगमि a, दिन्नं सुबहुप्फलं होइ ॥ 12 ॥ पादाम्भोजरजःप्रमार्जनमपि क्ष्मापाललीलावतीदुष्प्रापाद्भुतरत्नकम्बलदलैयद्वल्लभानामभूत् । निर्माल्यं नवहेममण्डनमपि क्लेशाय यस्यावनीपालालिङ्गनमप्यसौ विजयते दानात् सुभद्राङ्गजः ॥ 13 ॥ क्षिप्त्या तोयनिधिस्तले मणिगणं रत्नोत्करं रोहणो, रेण्वाऽऽवृत्य सुवर्णमात्मनि दृढं बद्ध्वा सुवर्णाचलः । Page #81 -------------------------------------------------------------------------- ________________ 20 सुभाषितसूक्तरत्नमाला क्ष्मामध्ये च धनं निधाय धनदो बिभ्यत्परेभ्यः स्थितः, किं स्यात्तैः कृपणैः समोऽयमखिलार्थिभ्यः स्वमर्थ ददत् ॥ 14 ॥ नेव दारं पिहावेइ, भुंजमाणो सुसावो। अणुकंपा जिणिदेहिं, सड्ढाणं न निवारिया ॥ 15 ॥ निअउयरपूरणे वि हु, असमत्था किमिह तेहिं जाएहिं । (इत्युक्ते रोरः) सुमहत्या वि हु न परोवयारिण तेहिं न किंपि यो दुर्लभां कृष्णकचित्रवल्लीं, ददौ दरिद्राय दयाचित्तः । कस्तेन तुल्यो भुवि विक्रमार्क ! त्वयाऽपरःस्यात्तु प्रोप्कारे॥17॥ केसि पि होइ चित्तं, वित्तं अन्नेसिमुभयमन्नेसि । चित्तं वित्तं पत्तं, तिन्नि वि केसिंचि धन्नाणं ॥ 18 ॥ वरं करीरो मरुमार्गवर्ती, यः पान्थसाथै कुरुते कृतार्थम् । कल्पद्रमैः किं कनकाचलस्थैः, प्रोप्कार्प्र्तिल्म्भ्दुःस्थैः॥19॥. आद्यं च चेष्टितश्रीदं, द्वितीयं भोज्यदं वसु । तृतीय सैन्यदं तुर्य, सर्वभूषणदायकम् ॥ 20 ॥ आनन्दाश्रूणि रोमाञ्चो, बहुमानं प्रियं vcH। किश्चानुमोदना पात्र-दान भूषणपञ्चकम् ॥ 21 ॥ अनादरो विलम्बश्च, वैमुख्यं विप्रियं vcH। पश्चात्तापश्च पञ्चाऽमी, सदानं दूषयन्त्यहो ! ॥ 22 ॥ तं अत्थं तं च सामत्थं, तं विन्नाणं च सूत्तमं । साहम्मियाण कन्जंमि, जं वप्पंति सुसावया ॥ 23 ॥ Page #82 -------------------------------------------------------------------------- ________________ दानसूक्तानि अभिगम्योत्तमं दानं, आहूतं चैव मध्यमम् । अधमं याचितं दान, सेवादानं तु निष्फलम् ॥ 24 ॥ गौरवं प्राप्यते दानात्, न तु द्रव्यस्य संग्रहात् । स्थितिरुच्चैः पयोदानां, पयोधीनामधः पुनः ॥ 26 ॥ प्रतिकूलो विधिस्तेषां, निर्धना ये विनिर्मिताः । प्रतिकूलतमस्तेयां, सतोऽर्थान् dadate lathe ॥ 26 // deve gurau ca dharme ca, svajane स्वमुतादिषु । यद्धनं सफलं न स्याल, तेन किं दुःखहेतुना ? ॥ 27 ॥ चित्तं वित्तं च पात्रं च, त्रयमेकत्र संगतम् । दुर्लभ लभ्यते बेन, जन्म तस्य फलेग्रहि ॥ 28 ॥ अमणुन्नमभनीए, पत्ते दाणं भवे अणत्थाय । जह दीहो संसारो, नागसिरीए तया जाओ ॥ 29 ॥ उक्तश्चयर्थः श्रीभगवत्यां तथाहि-तिहिं ठाणेहि जीवा असुदीहाउयत्ताएं कम्मं पकरेंति पाणे ऐवाइत्ता.भवै 1 मुसं वैत्ता भवै 2 तहारूवं समगं वा माहणं वा हीलित्ता निंदित्ता खिसित्ता गरहिता अवमन्नित्ता अमणुन्ने अपीइकारगेण असणपाणखाइमसाइमेणं पडिलाहित्ता भवै 3 एएहिं तिहिं ठाणेहिं जीवा असुहदीहाउयत्ताए कम्मं पारंति इत्थ्। साहम्मियाण वच्छल्लं, कायव्वं भत्तिनिब्भरं । देसियं सव्वदंसीहि, सासणस्स पभावगं ॥ 30 ॥ Page #83 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला धम्मियजणेहिं विणा न तित्थं, तित्यं विणा न ध्म्मो। ता साहम्मियवच्छल्लेण, तित्थसंघाणणा नूणं ॥ 31 ॥ साहम्मियम्मि पत्ते, नियगेहे जस्स होइ न हु नेहो । जिणसासणभणियमिण, सम्मत्ते तस्स संदेहो ॥ 32 ॥ तम्हा सव्वपयत्तेणं, जो न्मुक्कार्धारो। . सावओ सो वि दट्ठव्वो, जहा परमबंधवो ॥ 33 ॥ प्रसन्ना दृग् मनः शुद्धं, ललिता वाग नतं shirH। सहजार्थिष्वियं पूजा, विनापि विभवं सताम् ॥ 34 ॥ 6 पात्रसूक्तानि खलोऽपि गवि दुग्धं स्याद् , दुग्धमप्युरगे विषम् । पात्रापात्रविशेषेण, तत्पात्रे दानमुत्तमम् ॥ 1 ॥ पाकारणोच्यते पापं, त्र्कार्स्त्रान्न्वाच्क्ः। अक्षरद्वयसंयोगे, पात्रमाहुर्मनीषिणः (मनस्विनः) ॥ 2 ॥ यानपात्रे भवाम्भोधौ, या न पात्रेऽह्ण्दादिके। कृतार्थीक्रियते लक्ष्मी-रलक्ष्मीः सा न संशयः ॥ 3 ॥ मूर्खतपस्वी राजेन्द्र !, विद्वांश्च वृस्स्लीप्तिः। उभौ तौ तिष्ठतो द्वारे, कस्य दानं प्रदीयते ॥ 4 ॥ सुखासेव्यं तपो भीम !, विद्या कष्टदुराचरी । विद्वांसं पूजयिष्यामि, तपोभिः किं प्रयोजनम् ? ॥ 5 ॥ Page #84 -------------------------------------------------------------------------- ________________ पात्रसूक्तानि न विद्यया केवलया, तपसा चाऽपि पात्र्ता। यत्र वृत्तमुभे चेमे, तद्धि पात्रं प्रचक्षते ॥ 6 ॥ श्वानचर्मगता गङ्गा, क्षीरं मद्यघटस्थितम् । अपात्रे पतिता विद्या, किं करोति युधिष्ठिर ! ॥ 7 ॥ तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन म्हात्म्ना। अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ॥ 8 ॥ कृपणोऽपि भवेद् दाता, याचको भाग्यवान् यदि । दाताऽपि भवेत् कृपणो, याचकोऽभाग्यवान् यदि ॥ 9 ॥ नोदन्वानथितामेति, न चाऽम्भोभिन पूर्यते । आत्मा तु पात्रतां नेयः, पात्रतां यान्ति sNpdH॥10॥ क्षीणमोह-यथाख्यात-चारित्रगुणभूषितम् । रत्नपात्रोपमं पात्रं, प्राहुः सर्वोत्तमं बुधाः ॥ 11 ॥ सम्यग्ज्ञानक्रियोपेतं, प्रशान्तमनगारिणम् । लाभालाभसमस्वान्तं, स्वर्णपात्रोपमं जगुः ॥ 12 ॥ smygdrshnsshuddh-dvaadshvrtbhuussitaaH| रूप्यपात्रोपमां भेजुः, सर्वेऽपि गृह्मेधिन्ः॥13॥ चतुर्थे ये गुणस्थाने, विशुद्ध सर्वदा स्थिताः। ते श्रेणिक इवाख्याता-स्ताम्रपात्रोपमाः सताम् ॥ 14 ॥ मृदादिपात्रतुल्यश्च, मिथ्यारष्टिजनोऽखिलः । गुणेन केनचिद्युक्तो, धर्ममार्गानुसारिणा ॥ 15 ॥ Page #85 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला सदा पश्चाश्रवासक्ता, अजिताक्षा म्दोद्ध्ताः। अपात्राणि भवन्त्यत्र, त्त्त्व्मार्ग्प्रान्ग्मुखाः॥16॥ मिथ्यादृष्टिसहस्रेषु, वरमेको ह्य्न्नुव्ती। अणुव्रतिसहस्रेषु, वरमेको महाव्रती ॥ 17 ॥ महाव्रतिसहस्रेषु, वरमेको जिनाधिप्ः। जिनाधिपसमं पात्रं, न भूतं न भविष्यति ॥ 18 ॥ उत्तम पत्तं साहू, मज्झिमं पत्तं तु सावया भ्न्निया। अविरयसम्मदिट्टी, जहन्नं पत्तं मुणेयव्वं ॥ 19 ॥ आने निम्बे सुतीर्थे कचवरनिचये शुक्तिमध्येऽहिवक्त्रे, औषध्यद्रौ विषद्रौ गुरुशिरसि गिरौ पान्न्द्दुभूकृस्स्न्न्भूम्योः। इक्षुक्षेत्रे कषायद्रुमवनगहने मेघमुक्तं यथाऽम्भः, तद्वत्पात्रेषु दत्तं गुरुवदनभवं वाक्यमायाति पाकम् ॥ 20 ॥ मध्यस्थो बुद्धिमान , jaatyaadigunnsNgtH| zrutavit ca यथाशक्ति, श्रोता पात्रमिति स्मृतः ॥ 21 ॥ 7 कुपात्रसूक्तानि पत्ते वसंतमासे, रिद्धिं पावन्ति सयलवणराई । जं न करीरे पत्तं, ता किं दोसो वसंतस्स ? ॥ 1 ॥ उइमि सहस्सकरे, सलोयणो पिच्छई sylloo। jana उलूओ पिच्छइ, सहस्सकिरणस्स को दोसो ? ॥ 2 ॥ Page #86 -------------------------------------------------------------------------- ________________ कुपात्र-कार्पण्ययोः सूक्तानि गरुए अणोरपारे, रयणनिहाणे अ सायरे प्त्तो। छिद्दघडो न भरिज्जइ, ता किं दोसो जलनिहिस्स ? ॥ 3 ॥ उत्तुंगो सरलतरू, बहुफलभारेण नमिअसव्वंगो । कुज्जो फलं न पावै, ता किं दोसो तरुवरस्स ? ॥ 4 ॥ दत्ते पुनः कुपात्रेभ्यः, श्रद्धाधानं विवेकिभिः । तदीय दुश्चरित्राणां, कृतं स्यादुपबृहणम् ॥ 5 ॥ 8 कार्पण्यसूक्तानि अस्ति जलं जलराशी, क्षारं तत् किं विधीयते तेन ? / लघुरपि वरं स कूपो, यत्राऽऽकण्ठं जनः पिबति ॥ 1 ॥ अनया रस्नसमृद्धया, सागर ! किं स्फुरसि बहुललहरीभिः । तव वल्लभा वराक्यो, वहन्ति वर्षास्वपि जलानि ॥ 2 ॥ वितर वारिद ! वारि तृषातुरे, त्व्रित्मुद्य्त्चात्क्याच्के। मरुति विस्फुरति क्षणमन्यथा, क्व च भवान् क्य एषः क्व स चातकः ? ॥ 3 ॥ कीटिकासंचितं धान्यं, मक्षिकासंचितं मधु । कृपणैः संचिता लक्ष्मी-रन्यैरेवोपभुज्यते ॥ 4 ॥ कृपणेन समो दाता, न भूतो न भविष्यति । अस्पृशन्नेव स्वं वित्तं, परेभ्यः संप्रयच्छति ॥ 5 ॥ Page #87 -------------------------------------------------------------------------- ________________ सुभाषितसूतरत्नमाला किं तेन हेमगिरिणा रजताद्रिणा वा, . यत्राश्रितास्तु तरवस्तरवस्त एव । मन्यामहे मलयमेव यदाश्रयेण, कङ्कोलनिम्बकुटजा अपि चन्दनानि ॥ 6 ॥ अन्ये ते खलु नीरदा जलधरास्तृष्णां विनिघ्नन्ति ये, भ्रातश्चातक ! किं वृथाऽत्र रटितैः खिन्नोसि विश्राम्यताम् । मेघः शारद एष काशधवलः पानीयरिक्तोदरो, गर्जत्येव हि केवलं भृशमपां नो बिन्दुमुद्यच्छति ॥ 7 ॥ प्रापितेन चटुकाकुविडम्बं, लम्भितेन बहुयाचनलज्जाम् । अर्थिना yadaghamaya'te दाता, तन्न लुम्पति विलम्ब्य द्दान्ः॥8॥ याचमानजनमानसवृत्तेः, पूरणाय बत जन्म न यस्य । तेन भूमिरिह भारवतीयं, न द्रुमैन गिरिभिर्न स्मुद्र्ः॥9॥ तणलहुओ तूसलहुओ, तहेव लहुआओ मग्गणो ल्हुओ। पत्थगावि हु लहुयरो, पत्थणाभङ्गो को जेण ॥ 10 ॥ लघुधली तृणं तस्या-स्तृणात्तूलं त्तोऽनिल्ः। ततोऽपि याचकस्तस्मा-दपि याचकवञ्चकः ॥ 11 ॥ हिंसेव सर्वपापानां, मिथ्यात्वमिव कर्मणाम् । राजयक्ष्मेव रोगानां, लोमः साहसां गुरुः॥12॥ Page #88 -------------------------------------------------------------------------- ________________ . शीलधर्ममाहात्म्यसूक्तानि 9 शीलधर्ममाहात्म्यसूक्तानि वेश्या रागवती सदा तदनुगा षड्भिरसैर्भोजनं, शुभ्रं धाम मनोहरं वपुरहो ! नव्यो वयः sNgmH। कालोऽयं जलदाविलस्तदपि यः कामं जिगायाऽऽदरात् , तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥ 1 ॥ गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः shsrshH। हर्येऽतिरम्ये युवतीजनान्तिके, वशी स एक: shkttaalnndnH॥ रेकाम ! वामनयना तव मुख्यमस्त्रं, वीरा वसन्त-पिक-पञ्चम-चन्द्रमुख्याः । त्वत्सेवका हरि-विरश्चि-महेश्वराद्याः, हा हा हताश ! मुनिनाऽपि कथं हतस्त्वम् ? ॥ 3 ॥ श्रीनन्दिषेण-रथनेनि-मुनीश्वराईबुध्या त्वया मदन ! रे ! मुनिरेष दृष्टः । ज्ञातं न नेमि-मुनिजम्बू-सुदर्शनानां, तुर्यों भविष्यति निहत्य रणाङ्गणे माम् ॥ 4 ॥ श्रीनेमितोऽपि शकटालसुतं विचार्य, मन्यामहे वयममुं भटमेकमेव । देवोऽद्रिदुर्गमधिरुह्य जिगाय मोह, यन्मोहनालयमयं तु वशी प्रविश्य ॥ 5 ॥ Page #89 -------------------------------------------------------------------------- ________________ 28 सुभाषितसूक्तरत्नमाला कुण्डले नाभिजानामि, नाभिजानामि कङ्कणे । नुपूरे त्वभिजानामि, नित्यं पादाब्जवन्दनात् ॥ 6 ॥ सौन्दर्यैकनिधेः कलाकुलविधेआवण्यपाथोनिधेः, पीनोत्तुङ्गपयोधरालसगते पाताल्क्न्याकृतेः। कान्ताया नवयौवनाश्चिततनोयरुज्झितः संगमः, सम्यग् मानसगोचरे चरति किं तेषां हताशः स्मरः ॥ 7 ॥ शृङ्गारामृतसेकशाद्वलरुचिर्वक्रोक्तिपत्रान्विता, प्रोद्गच्छत्सुमनोभिषङ्गसुभगा स्त्रीणां क्थाव्ल्ल्री। थैर्ब्रह्मवतपावकेन परितो भस्मावशेषीकृता, किं तेषां विषमायुधः प्रकुरुते रोषप्रकर्षोऽपि रे ! ॥ 8 ॥ आताम्रायतलोचनाभिरनिशं संतय' संतयं च, क्षिप्तस्तीक्ष्णकटाक्षमार्गणगणो मत्ताङ्गनाभि शम् । तेषां किं नु विधास्यति प्रशमितप्रद्युम्नलीलात्मनां, येषां शुद्धविवेकवत्रफलकं पार्श्वे परिभ्राम्यति ॥ 9 ॥ अग्रे सा गजगामिनी प्रियतमा पृष्ठेऽपि सा दृश्यते, धान्यां सा गगनेऽपि सा किमपरं सर्वत्र सा सर्वदा । आसीद्यावदनङ्गसङ्गतिरसस्तावत्तवेयं स्थितिः, सम्प्रत्यास्यपुरःसरामपि न तां द्रष्टाऽसि कोऽयं लयः ? ॥ 10 ॥ सम्यक् परिहृता येन, कामिनी ग्ज्गामिनी। किं करिष्यति रुष्टोऽपि, तस्य वीरवरः स्मरः ॥ 11 ॥ Page #90 -------------------------------------------------------------------------- ________________ शीलधर्ममाहात्म्यसूक्तानि धन्यास्ते वन्दनीयास्ते, तेस्त्रैलोक्यं पवित्रितम् । यैरेष भुवनक्लेशी, काममल्लो विनिर्जित: ॥ 12 ॥ यमच नियमश्च हो, विराद्धौ तीवदुःखदौ । किन्वायुः प्रान्त एवैकः, परस्त्याजन्मतोऽनिशम् ॥ 13 ॥ दानवीगस्तपोशीश. विद्यावीराः परे पुनः । तृणवत्मुलनाः सन्ति, ब्राह्मचारी सुदुर्लभः ॥ 14 ॥ अह्राय वही बायो विशन्ति, शस्त्रैः स्वगात्राणि विदारयन्ति । कृच्छाणि चित्राणि समाचरन्ति, मारारिवीन बीरला जयन्ति । / गतियुगलकमेवोन्मतपुष्पोत्कराणां, हरशिरसि निकाला मारले वा निपातः । विमलकुलभवानामानानां शरीरं, पतिककरजो वा सेवते सप्तजितः । / 16 / / सयसहम्मनारीण, पीहूं फाडेइ निग्गियो । सत्तट्ठमासिए गन्भे, तप्फडन्ते निकिन्तै ॥ 17 ॥ ता जस्म जत्तियं सियं, तत्तियं चेव नवगुणं । इक्कसिन्थीपसङ्गेण, साहू बन्धिज्ज मेहुणे ॥ 18 ॥ साहुणिर सहस्सगुणं मेहुणेकसि सेविए। कोडीगुणं वीज्जेणं तइए बोहि विणस्सइ ॥ 19 ॥ आजम्मेणं तु जं पावं, बन्धिज्ज म्च्छ्ब्न्धो। वयभंगं काउमाणस्स, तं चेवगुणं भवे ॥ 20 ॥ Page #91 -------------------------------------------------------------------------- ________________ सुभाषितस्करत्नमाल 10 तपःसूक्तानि 'न नीचैजन्म स्यात् प्रभवति न रोगव्यतिकरो, न वाप्यज्ञानत्वं विलसति न दारिद्यललितम् । पराभूतिर्न स्यात् किमपि न दुरापं किल यतस्तदेवेष्टप्राप्तौ कुरुत निजशक्त्याऽपि सुतपः ॥ 1 ॥ पृथ्वीनाथसुता भुजिष्यचरिता जञ्जीरिता मुण्डिता, क्षुत्क्षामा रुदती विधाय पदयोरन्तर्गतां देहलीम् । कुल्माषान् प्रहरद्वयव्यपगते मे सूर्पकोणस्थितान् , दद्यात् पारणकं तदा भगवतः सोऽयं महाभिग्रहः ॥ 2 ॥ प्रायो नाम तषः प्रोक्तं, चित्तं nishclmucyte। तपोनिश्चलसंयुक्तं, प्रायश्चित्तमिति स्मृतम् ॥ 3 ॥ तपस्तीवघरट्टोऽयं, क्स्स्माम्र्क्त्तीकान्वित्ः। . धृतिहस्तो मनः किल:, कर्मधान्यानि चूर्णयेत् ॥ 4 ॥ सुमतिस्त्वेकभक्तेन, चतुर्थाद्वसुपूज्यभूः । अष्टमेन पार्श्व-मल्ली, शेषाः षष्ठात्प्रवव्रजुः ॥ 5 ॥ अष्टमात्केवलं प्रापुः paarshvnemaadimllyH| वासुपूज्यश्चतुर्थेन, शेषाः षष्ठेन तीर्थपाः ॥ 6 ॥ उपवासः शिवं षड्भि-रगान्नाभिभवो जिनः । द्वाभ्यां वीरोऽपरे मास-क्षपणेन जिनाधिपाः॥7॥ Page #92 -------------------------------------------------------------------------- ________________ तपःसूक्तानि ___31 ___ ऋषभस्वामिनो निष्क्रमणतपश्चैत्रमासबहुलाष्टमीदिने एव षष्टं कार्य, श्रीवर्धमानस्वामिनश्च मार्गशीर्षबहुल-दशमीदिने एव एवमन्येषां जिनेश्वराणामपि । अट्ठमं भत्तं तमि य, पासोसहमल्लिरिछनेमिणं । वासुपुज्जस्स चउत्थण, छहमभत्तण सेसाणं ॥ 8 ॥ निव्याणमंतकिरिया, चोइसमेण पढमनाहस्स । सेसाण मासिएण, वीरजिणिंदस्स छटेण ॥ 9 ॥ मुमैत्थ णिच्चभत्तेग, णिग्गओ वासुपुज्जजिणो चउत्थेण । पासो मल्ली वि य अट्टमेण सेसाउ छ हेण ॥ 10 ॥ यत्र रोधः कषायाणां, ब्रह्मध्यानं जिनस्य च । ज्ञातव्यं तत्तपः शुद्ध-मवशिष्टं तु लवन्नम् ॥ 11 ॥ चुभुक्षा देहकार्य बा. तपसो नास्ति लक्षणम् । तितिक्षा ब्रह्मगुप्त्यादि-स्थानं ज्ञानं तु तद्वपुः ॥ 12 ॥ कर्म तापकर ज्ञान, तपः तन्नैव वेत्ति य्ः। प्राप्नोतु स हतस्वान्तो, विपुलां निर्जरां कथम् ॥ 13 ॥ ज्ञानयोगः तपः शुद्ध-मित्याहुर्मुनिपुङ्गवाः । तस्मान्निकाचितस्यापि, कर्मणो युज्यते क्षयः ॥ 14 ॥ यस्माद्विघ्नपरंपराविघटते दास्यं सुरा: कुर्वते, काम: शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति । Page #93 -------------------------------------------------------------------------- ________________ 32 सुभाषितसूक्तरत्नमाला उन्मीलन्ति महर्द्धयः कलयति ध्वंसचयः कर्मणां, खाधीनं त्रिदिवं शिवं च भवति श्लाघ्यं तपस्तन्न किम् ॥ 15 ॥ रसरुधिरमांसदो-स्थिमज्जा शुक्राण्यनेन तप्यन्ते । कर्माणि चाशुभानीत्यतस्तपो नाम नरूक्तम् ॥ 16 ॥ यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानलः, ज्वालाजालजलं यदुग्रकरणग्रामाहिमन्त्राक्षरम् । यत्प्रयूहतमःसमूहदिवसो यल्लब्धिलक्ष्मीलता,मूलं तद्विविधं यथाविधितपः कुर्वीत वीतस्पृहः ॥ 17 / / दुर्लभं सुलभं वक्रं, सरलं वास्थिरं स्थिरम् । दुःसाध्यं च सुसाध्यं स्या-त्तपोभिरमलैर्नृणाम् ॥ 18 ॥ भवैरनेकैराचीर्णा-न्येनांस्यतिमहान्त्यपि । सम्यगालोचनापूर्व, शुद्धयत्येव तपः सृजन् ॥ 19 ॥ निःसंदेहमयं देहस्तेषामेव फ्लेग्र्हिः। साहाय्येनास्य यैस्तेपे, महोदयफलं तपः ॥ 20 ॥ अहमभत्ते कोडी, कोडाकोडी य दसमभत्तंमि । अओ परं बहुनिज्जर-हेऊ नूणं तवो भ्न्निओ॥21॥ सटिं वाससहस्साइं, अविलंब अंबिलाइं बिहिआई । जाए निक्खमणकए, सा सुन्दरी साविया धन्ना ॥ 22 ॥ अथिरं पि थिरं वंक-पि उज्जुयं दुल्लहं सुलहं हवै । दुस्सझं पि सुसज्झ, तवेण सम्पज्जए कज्जम् ॥ 23 ॥ Page #94 -------------------------------------------------------------------------- ________________ भाषसूक्तानि . 11 भावसूक्तानि न कृतं सुकृतं किञ्चित् , सतां च स्मरणोचितम् । मनोरथैकसाराणां, एवमेव गतं व्य्ः॥1॥ यन्मयोपार्जितं पुण्यं, jinshaasnsevyaa| जिनशासनसेवैव, तेन मेऽस्तु भवे भवे ॥ 2 ॥ सुखस्य दुःखस्य न कोऽपि दाता, परो ददातीति कुबुद्धिरेषा । पुराकृतं कर्म तदेव भुज्यते, पुरुष! हे ! निस्तर तत्त्वया कृत्म्॥3॥ शत्रुर्दहति संयोगे, वियोगे मित्रमप्यहो ! / उभयो दुःखदायित्वात् , को भेदः शत्रुमित्रयोः ? ॥ 4 ॥ हत्त्वा नृपं पतिमुपेक्ष्य भुजङ्गदष्टं, देशान्तरे विधिवशाद् गणिकाऽस्मि जाता। पुत्रस्य भोगमभिगम्य चितां प्रविष्टा, शोचामि गोपगृहिणी कथमद्य तक्रम् ॥ 5 ॥ इहोपपत्तिर्मम केन कर्मणा, व च प्रयातव्यमितो भवादिति । विचारणा यस्य न जायते हृदि, कथं स धर्मप्रवणो भविष्यति ? ॥ 6 ॥ ज्वालाभिः शलभा जलैर्जलचरा: स्फूर्जज्जटाभिवटाः, मुण्डैश्वोरुणकाः समस्तपशबो नग्नैः खरा भस्मभिः । Page #95 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला काष्ठाङ्गावरणैर्दुमाः शुकवराः पाठैका ध्यानकैः, किं शुध्यन्ति? न भावशुद्धिरहिताः सर्वाःक्रिया निष्फलाः ॥ 7 ॥ पुनः प्रभातं पुनरेव शर्वरी, पुनः शशाङ्कः पुनरुत्थितो रविः । / कालस्य किं गच्छति ? याति जीवितं, तथाऽपि मूढः स्वहितं न बुध्यते ॥ 8 ॥ दिवसरजन्यौ सायं प्रातः, शिशिरवसन्तौ पुनरायातः तौ । कालः क्रीडति गच्छत्यायु-विरमति नायमविद्यावायुः ॥ 9 ॥ प्रहरद्वयमार्गेऽपि, नराः कुर्वन्ति शम्बलम् । न कुर्वन्ति परत्रार्थे, वर्षकोटिप्रयाणके ॥ 10 ॥ ग्रामान्तरे विहितशम्बलकः प्रयाति, , सर्वोऽपि लोक इह रूढिरिति प्रसिद्धा । मृहस्तु दीर्घपरलोकपथप्रयाणे, पाथेयमात्रमपि नो विदधात्यधन्यः ॥ 11 ॥ जागर्ति यावदिह कालभुजङ्गमो नो, पश्चाननः स्वपिति यावदयं च काम्ः। . यावद्विवेकनिहताऽस्ति च मोहरात्रिनिर्गच्छ संसृतिवनाद् निभृतोऽङ्ग ! तावत् ॥ 12 ॥ जिनधर्मविनिर्मुक्तो, मा भूवं च्क्र्व्र्त्य्पि। स्यां चेटोऽपि दरिद्रोऽपि, जिनधर्माधिवासितः ॥ 13 ॥ Page #96 -------------------------------------------------------------------------- ________________ 'भावसूक्तानि त्यक्तसङ्गो जीर्णवासा, म्ल्क्लिन्न्क्लेव्र्ः। भजन माधुकरी वृत्ति, मुनिचर्या कदा श्रये ॥ 14 ॥ त्यजन् दुःशीलसंसर्ग, गुरुपादरजः स्पृशन् । कदाऽहं योगमभ्यस्यन् , प्रभवेयं भवच्छिदे ॥ 15 ॥ महानिशायां प्रकृते, कायोत्सर्गे पुराव्हिः। स्तम्भवन् स्कन्धकषणं, वृपाः कुर्युः कदा मयि ॥ 16 ॥ बने पद्मासनासीन, क्रोडस्थितमगार्भकम् । कदाऽऽवास्यन्नि वक्त्रे मां, जरन्तो मृग्पृथ्पाः॥17॥ शत्री मित्र तणे स्त्रैणे. स्वर्णेऽश्मनि मणौ मृदि। मोक्षे भवे भविष्यामि निर्विशेषमतिः कदा ॥ 18 ॥ क्रियाशून्याय या भावो. भावशून्यस्य या क्रिया। अनयोरन्तर दृष्टं, भानु-खद्योतयोरिव ॥ 19 ॥ मेरुप्स मनिमयमा य, जतियमित्तं तु अंत होइ। भावस्थय-वायचे, नियं अंतरं जाण ॥ 20 ॥ उकोसं दम, आराहिय जाइ अच्चुयं जाव । भावस्थरण पाव, अंतामुह नग निव्याणं ॥ 21 ॥ चित्तरत्नमविजष्ट, आन्दरं धनमुच्यते । यस्य तन्मुषित हास्तिस्य शिष्टा विपत्तयः ॥ 22 ॥ रगुणवीसं लक्खा, देसट्टिसहस्सदुसयसत्तहिपलियाई देवाउं, वंधै nvkaarussgge॥23|| Page #97 -------------------------------------------------------------------------- ________________ 36 सुभाषितसूक्तरत्नमाला लक्खिगसहिपणतीस, सहस्सदुसयदुअपलिअं देवाउं । बंधै अहियं जीवो, पणवीसूसासौस्सग्गे ॥ 24 ॥ छट्टहमदसमदुवालसेहिं, अबहुसुअस्स जा सोही । इत्तो अ अणेगगुणा, सोही नाणिस्स जिमिअस्स ॥ 25 ॥ श्रीशान्तिनाथादपरो न दानी; दशार्णभद्रादपरो न मानी । श्रीशालिभद्रादपरो न भोगी, श्रीस्थूलभद्रादपरो न योगी ॥ 26 ॥ यतः पूर्व श्रुतज्ञानं, संयमश्च ततः परः [श्लोकार्थः] अजिर्ण तपसः क्रोधो, ज्ञ्यानाजीर्न्न्म्ह्न्ग्कृतिः। परतप्तिः क्रियाऽजीर्ण, अनाजीर्ण विसूचिका ॥ 27 ॥ पूआ जिणिंदे सुरई वएसु, जत्तो य सामाइयपोसहेसु । दाणं सुपत्ते सयणं सुतिस्थे, सुसाहुसेवा सिवलोयमग्गो ॥ 28 ॥ आसन्ने परमपए, पावेयध्वंमि स्य्ल्क्ल्लान्ने॥ जीवो जिणिंदभणियं, पडिवज्जइ भावओ धम्मं ॥ 29 ॥ अस्मादृशां प्रमादग्रस्तानां चरणकरणहीनानाम् । अब्धौ पोत इवेह, प्रवचनरागः shubhopaayH॥30|| विषयानुबन्धबन्धुर-मन्यन्न किमप्यहं फलं याचे। किन्त्वेकमिह जन्मनि, जिनमतरागं परत्राऽपि ॥ 31 ॥ शास्त्राभ्यासो जिनपदनतिः संगतिः सर्वदायेंः, सवृत्तानां गुणगणकथा दोषवादे च मौनम् । सर्वस्यापि प्रियाहितवचो भावना चात्मतत्त्वे, सम्पद्यन्तां मम भवभवे यावदाप्तोऽपवर्गः ॥ 32 ॥ Page #98 -------------------------------------------------------------------------- ________________ रत्नत्रयमाहात्म्यसूक्तानि 12 रत्नत्रयमाहात्म्यसूक्तानि सज्झानमूलशाली, दर्शनशाखश्च येन व्रततरुः । श्रद्धाजलेन सिक्तो, मुक्तिफलं तस्य स ददाति ॥ 1 ॥ मिथ्यात्वानुचरे विचित्रगतिभिः संचारितस्योद्भटैरत्युग्रभ्रममुद्गराहतिवशात्संमूच्छितस्याऽनिशम् । संसारेऽत्र नियन्त्रितस्य निगडर्मायामयैश्चौरवत्, मुक्तिः स्यान्मम सत्वरं कथमतः सद्वृत्तवित्तं विना ॥ 2 ॥ वयसमणधम्मसंजम-वेयावच्चं च व्ण्भ्गुत्तीओ। नाणाइतियं तवकोहनिग्गहा इई चरणमेयं ॥ 3 ॥ पिंडविसोही समिई, भावण पडिमा य इण्दिय्निरोहो। पडिलेहणगुत्तीओ, अभिग्गहा चेव करणं तु ॥ 4 ॥ पञ्चाश्रवपरिहारः, कषायेन्द्रियनिग्रहः । त्रिदण्डविरतिः सप्त-दशधा संयमो भवेत् ॥ 5 ॥ देवलोकसमानो हि, पर्यायो यतीनां व्र्ते। रतानामरतानां च, महानरकसन्निभः ॥ 6 ॥ यदज्ञानाक्षिपेत्कर्म, व्हीभिर्व्र्स्स्कोत्तिभिः। तत्कर्मोच्छ्वासमात्रेण, त्रिगुप्तो ज्ञानवान् क्षिपेत् ॥ 7 / निर्जितमदमदनानां, वाक्कायमनोविकाररहितानां । विनिवृत्तपराशाना-मिहैव मोक्षः सुविहितानाम् ॥ 8 ॥ Page #99 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला एषां च वस्त्रे न पतन्ति युका न देशभङ्गो न च राष्ट्रचिन्ता । पादोदकेनापि गदोपशान्तियुगप्रधाना मुनयो वदन्ति ॥ 9 ॥ धैर्य यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी, सत्यं सूनुरयं दया च भगिनी भ्राता मनःसंयम । शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजन, . एते यस्य कुटुम्बिनो वद सखे ! कस्माद् भयं योगिनः? ॥ 10 ॥ ये तीर्णा भववारिधि मुनिवरास्तेभ्यो नमस्कुर्महे, येषां नो विषयेषु गृध्यति मनो नो वा कषायैः प्लुतम् । रागद्वेषविमुक् प्रशान्तकलुषं साम्याप्तशर्माऽद्वयं । नित्यं खेलति प्राप्तसंयमगुणाक्रीडे भजद्भावनाः ॥ 11 ॥ स्वाध्यायमाधित्ससि नो प्रमादैः; शुद्धा न गुप्ती: समितीश्च धत्से । तपो द्विधा नार्जसि देहमोहादल्पेऽपि हेतौ दधसे कषायान् ॥ 12 ॥ परीषहान्नो सहसे न चोपसर्गान् न शीलाङ्गधरोऽपि चाऽसि । तन्मोक्ष्यमाणोऽपि भवाब्धिपारं, मुने ! कथं यास्यसि वेषमात्रात् ? ॥ 13 ॥ युग्मम् ॥ सारङ्गी सिंहशावं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं, मार्जारी इंसबालं प्रणयपरिवशात्केकिकान्ता भुजङ्गम् । Page #100 -------------------------------------------------------------------------- ________________ स्त्नत्रयमाहात्म्यसूक्तानि वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजेयुदृष्टवा साम्यैकरूढं प्रशमितकलुषं योगिनं क्षीणमोहम् ॥ 14 ॥ यैः क्षुण्णाः प्रसद्विवेकपविना कोपादिभूमिभृतो, योगाभ्यासपरथवेन मथितो य्र्मोह्धात्रीरूह्ः। बद्धः संयमसिद्धमन्त्रविधिना यैः प्रौढकामज्वरस्तान्मोक्षेकमुखानुषारसिकान्वन्दामहे योगिनः ॥ 15 ॥ यैस्त्यक्ता किल शाकिनीवदसमप्रेमाश्चिता प्रेयसि, लक्ष्मीः प्रागसमापि पन्नगवधूवत्प्रोज्झिता दूरतः । मुक्त चित्रगवाक्षराजिरुचिरं वल्मीकवन्मन्दिरं, निःसङ्गत्वविराजिताः क्षितितले नन्दन्तु ते साधवः ॥ 16 ॥ यः परवादे मूकः, प्र्नारीव्क्त्र्वीक्स्स्न्नेऽप्य्न्ध्ः। पङ्गुः परधनहरणे, स जयति लोके महापुरुषः ॥ 17 ॥ आक्रोशेन न दयते न च चटुप्रोक्त्या समानन्द्यते, दुर्गन्धेन न वाध्यते न च सदा मोदेन संप्रीयते । स्त्रीरूपेण न रज्यते न च मृतश्वानेन विद्वेष्यते, माध्यस्थन विराजितो विजयते कोऽप्येष योगीश्वरः । / 18 ॥ मित्रे नन्दति नैव नैव पिशुने वैरातुरं जायते, भोगे लुभ्यति नैव नैव तपसि क्लेशं स्माल्म्ब्ते॥ रत्ने रज्यति नैव नैव दृषदि प्रद्वेषमापद्यते, येषां शुद्यहृदां सदैव हृदयं ते योगिनो योगिनः ॥ 19 ॥ .. Page #101 -------------------------------------------------------------------------- ________________ 40 सुभाषितसूक्तरत्नमाला कारुण्येन हता वधव्यसनिता सत्येन दुर्वाच्यता, सन्तोषेण परार्थचौर्यपटुता शीलेन रागान्ध्ता। नैर्ग्रन्थ्येन परिग्रहिलता यैयौवनेऽपि स्फुटं, पृथ्वीयं सकलाऽपि तैः सुकृतिभिर्मन्ये पवित्रीकृता ॥ 20 ॥ धर्मज्ञो धर्मकर्ता च, सदा ध्र्म्प्राय्न्न्ः॥ सत्त्वेभ्यो धर्मशास्त्रार्थ-देशको गुरुरुच्यते ॥ 21 ॥ विना गुरुभ्यो गुणनीरधिभ्यो, जानाति धर्म न विच्क्स्स्न्नोऽपि|' आकर्णदीर्घो-ज्ज्वल-लोचनोऽपि, . दीपं विना पश्यति नान्धकारे ॥ 22 ॥ दोसा जेण निरुज्झन्ति, जेण खिज्जति. पुन्वकम्माइं । सो सो मुक्खोवाओ, रोगावत्थासु समणं व ॥ 23 ॥ जोगे जोगे जिणसासणम्मि दुक्खक्खयं पौंजन्ता । इक्विक्कम्मि अणंता, वटुंता केवलं पत्ता ॥ 24 ॥ मिच्छत्तमोहणिज्जा, नाणावरणा च्रित्त्मोहाओ। तिविहतमा उम्मुक्का, तम्हा ते उत्तमा हुति ॥ 25 ॥ नाणं चरित्तहीणं, लिंगग्गहणं च दंसणविहणं । संजमहीणं च तवं, जो चरै निरत्थयं तस्स ॥ 26 ॥ नो दुष्कर्मप्रयासो न कुयुवतिसुतस्वामिदुर्वाफ्यदुःखं, राजादौ न प्रणामोऽशनवसनधनस्थानचिन्ता न चैव । ज्ञानाप्तिलोकपूजाप्रशमसुखरतिः प्रेत्य मोक्षाधवाप्तिः, Page #102 -------------------------------------------------------------------------- ________________ रत्नत्रयमाहात्म्यसूक्तानि श्रामण्येऽमी गुणाः स्युः तदिह सुमतयः तत्र यत्नं कुरुध्व्म्॥27॥ सव्वरयणामएहिं, विभूसि जिणहरेहिं महिवलयं । जो कारिज समग्गं, तो वि चरणं महिढीअं ॥ 28 ॥ आजन्माराधिताद् देश-संयमाद् यत् फलं भवेत् । अन्तर्मुहूर्तमात्रेण, तत् पुनः सर्वसंयमात् ॥ 29 ॥ उत्कृष्टाद् देशविरतेः, स्थानात् सर्वजघन्यकम् । / स्थानं तु सर्वविरते-रनन्तगुणतोऽधिकम् ॥ 30 ॥ एगदिवसं पि जीवो, पव्वज्जमुवागओ अणन्नमणो । जै नवि पावै मुक्खं, अघस्स वेमाणिओ होइ ॥ 31 ॥ जत्थ य विसयविराओ, कसायचाओ गुणेसु अणुराओ । किरियासु अप्पमाओ, सो धम्मो सिवसुहोवाओ ॥ 32 ॥ कायो न केवलमयं परितापनीयो, मिष्टैरसैबहुविधैर्न च लालनीयः । चित्तेन्द्रियाणि न चरन्ति यथोत्पथेन, वश्यानि येन च तदाचरितं जिनानाम् ॥ 33 ॥ कषायदोषनिर्मुक्तः, साम्यवान् जितमानसः । शुक्लध्यानमयः स्वात्माऽध्यक्षो मोक्ष उदीरितः ॥ 34 ॥ नवे वयसि या दीक्षा नैव हास्याय सा भवेत् । नहि पीयूषपानेऽपि, प्रस्तावः प्रेक्ष्यते बुधैः॥ 35 ॥ नैवास्ति राजराजस्य, तत्सुखं नैव देवराजस्य । Page #103 -------------------------------------------------------------------------- ________________ 42 सुभाषितसूक्तरत्नमाला यत्सुखमिहैव साधो-लोकव्यापाररहितस्य ॥ 36 ॥ विक्रमोऽरिष्विवारीणां, वाग्वादिष्विव वादिनाम् । मुनीनामवदातं हि, विराद्धेषु सहिष्णुता ॥ 37 ॥ न च राजभयं न च चौरभयं, वरकीर्तिकरं नरदेवनतम् । इहलोकसुखं परलोकहितं, श्रमणत्वमिदं रमणीयतरम् ॥ 38 ॥ . स्नेहमूलानि दुःखानि, रसमूलाच व्याधयः । लोभमूलानि पापानि, त्रीणि त्यक्त्वा सुखी भव ॥ 39 ॥ फरुसवयणेण दिणतवं, अहिखिवंतो य हणइ मासतवं । वरिसतवं सवमाणो, हणइ हणंतो य सामन्नं ॥ 40 ॥ जोए करणे सन्ना-इंदियभोमाइंसमणधम्मे य । सीलंगसहस्साण, अट्ठारसगस्स निप्फत्ती ॥ 41 ॥ ताम्बूलं सूक्ष्मवस्त्राणि, स्त्रीकथेन्द्रियपोषणम् । दिवा निद्रा सदा क्रोधो, यतीनां पतनानि षट् । 42 ॥ व्रते ह्येकाइमात्रेऽपि, न स्वर्गादन्यतो ग्तिः॥ [लोकार्धम् ] सुरगणसुहं समत्तं, सव्वद्धा पिंडिअं अनंतगुणं । / णवि पावै मुत्तिसुहं, णंताहि वि वग्गवग्गेहि ॥ 43 ॥ 13 गौचरीसूक्तानि आहाकम्मनिमंतण-पडिसुणमाणे ऐक्कमो होइ । पयभेयाइ वैक्कम, गहिए तइएयरो गिलिए ॥ 1 ॥ Page #104 -------------------------------------------------------------------------- ________________ गौचरीसूक्तानि वाहवहनाडिपायं, पढमं उप्पाडिऊण ब्न्य्चिज्जा। धरणियलं नो दंडं, परिज जा लब्भए भिक्खं ॥ 2 ॥ उसमस्स य पारगाए, इक्खुरसो आसि लोगनाहरूस । सेसाण य मन्नं, अभियरससरिसोयमं आसि ॥ 3 ॥ अक्खीणना लिलाद-संजुओ जबाट गोयलो भयत्र । जस्स पसाएमा जवि साहुणी मुत्थिया मरहे ॥ 4 मुंजआहाल सम्म न य जो पडिक मह लुदो । सव्वजिणाणाविमृहस्सा तस्स आराणा नथि । / 5 / / यतिध्यानादिलो यो, गुर्वाज्ञायां व्य्व्स्थित्ः। सदाऽनारम्भिमस्तस्य, सर्वसंपल्करी मता ॥ 6 ॥ वृद्धाद्यर्थमसंगस्य, अमरोपमयाप्टतः । गृहिदेहोपकाराय, विहितति शुभाशयात् ॥ 7 ॥ प्रव्रज्यां प्रतिपन्नो यस्तहिरोधेन वर्तते । असदारम्भिणस्तस्य, पौरुपनीति कीर्तिता ॥ 8 ॥ निस्वान्धपङ्गयो थे तु, न शक्ता वै क्रियान्तरे । भिक्षामटन्ति वृत्यर्थ, वृत्तिभिक्षेयमुच्यते ॥ 9 ॥ 14 वैराग्यसूक्तानि क्वचिद् वीणावाद्यं क्वचिदपि च हा हेति रुदितं, क्वचिद्विद्वद्गोष्ठी क्वचिदपि सुरापानकलहः । Page #105 -------------------------------------------------------------------------- ________________ 44 सुभाषितसूक्तरत्नमाला क्वचिद् रम्या रामा क्वचिदपि गलत्कोष्ठवपुषो, न जाने संसारः किममृतमयः किं विषमयः ? ॥ 1 ॥ अहह ! सृजसि धातर्विश्वविश्वावतंसं, पुरुषमखिलविद्यावन्तमुद्यत्प्रशंसम् । तमपि यमसमीपं प्रापयन् नात्मनैव, वजसि बत विनाशं किं कृतघ्नेश! न त्वम् ॥ 2 ॥ ये विश्वोरुपरोपकाररसिका ये सर्वसाधारणा, ये दीनार्तिहराः स्फुरद्गणधरा ये शीलरत्माकराः । ये विद्वज्जनमौलिमण्डननिभा ये सज्जनानन्दना, धिक् सन्तः कृपणेन तेऽपि विधिना दीर्घायुषो नो कृताः॥3॥ मनो न वैराग्यतरङ्गितं चेद् , वृथा तदा jnyaantpHpryaasH| लावण्यमङ्गे यदि नागनानां, मुधा तदा विभ्र्म्व्ल्गितानि॥4॥ प्रियावाणीवीणाशयनतनुसम्बाहनसुखैभवोऽयं पीयूषैटित इति पूर्वमतिरभूत् । / अकस्मादस्माकं परिकलिततत्त्वोपनिषदामिदानीमेतस्मिन्न रतिरपि तु स्वात्मनि रतिः । / 5 / / भोगे रोगभयं कुले च्युति भयं वित्ते नृपालाद्भयं, मौने दैन्यभयं बले रिपुभयं रूपे जराया भयम् । शास्त्रे वादभयं गुणे खलभयं काये कृतान्ताद्भयं, - सर्व वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ॥ 6 ॥ Page #106 -------------------------------------------------------------------------- ________________ 45 वैराग्यसूक्तानि लोक: पृच्छति मे वार्ता, शरीरे कुशल तव । कुतः कुशलमस्माक-मायुर्याति दिने दिने ॥ 7 ॥ संसारे संवसतां, कुशलं किं पृच्छयते शरीरवताम् । पतितस्य दहनराशौ, दग्धोऽसि न वेति कः प्रश्नः ? ॥ 8 ॥ धर्माख्याने श्मशाने च, या मती रागिणां भवेत् । सा यदि निश्चला बुद्धिः, को न मुच्येत बन्धनात् ॥ 9 ॥ अस्तीहाऽमुत्र नैवाऽस्ति, नास्तीहाऽमुत्र विद्यते । अस्तीहाऽमुत्र चाप्यस्ति, तदस्ति नाप्यमुत्र च ॥ 10 ॥ नीरागस्य तृणं नारी, निरीहस्य तृणं नृप्ः। तृणं ज्ञानवतां संवे, तृणं शून्यस्य जीवितम् ॥ 11 ॥ ओतुः पय: पश्यति नैव दण्ड, कीरोऽपि शालीन च लोष्ठखण्डम् । काकः पलं नो बत सिंहतुण्डं, जन्तुस्तथा शं न यमं प्रचण्डम् ॥ 12 ॥ पलाशं पादपस्याऽपि, विरागं जायते क्रमात् । सचेतनोऽपि यो नैवं, स काष्ठादपि बालीशः ॥ 13 ॥ तच्छ्रतं यातु पातालं, तच्चातुर्य विलीयताम् । ते विशन्तु गुणा वह्नौ, येषु स्त्स्व्प्य्धोग्तिः॥14॥ आपद् व्यापादिता नैव, जरा नो जर्जरीकृता । न मृत्युनिहतो जीव !, गर्व कुर्वन् न लज्जसे ॥ 15 ॥ Page #107 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला आत्मवत् परभूतानि, परद्रव्याणि च लोष्ठषत् । मातृवत्परदारांश्च, यः पश्यति स पश्यति ॥ 16 ॥ देहे विमुह्य कुरुषे किमघं न वेत्सि ?, देहस्थ एव भजसे भवदुःखजालम् । लोहाश्रितो हि सहते घनघातमग्निबर्बाधा न तेऽस्य च नभोवदनाश्रयत्वे ॥ 17 ॥ प्रमोदसे स्वस्य यथान्यनिर्मितः, स्तवैस्तथा चेत्प्रतिपन्थिनामपि । विगहणैः स्वस्य यथोपतप्यसे, तथा रिपूणामपि चेत् ततोऽसि वित् ॥ 18 ॥ रागादयो हि रिपवो जिननायकेनाऽजीयन्त भो ! निजवलाद् बलिनोऽपि बाढम् । पुष्णन्ति तान् जडधियो हृदयालये ये, तेषां प्रसीदति कथं जगतामधीशः ॥ 19 ॥ स्वश्लाघा परनिन्दा च, मत्मरो महतां गुन्ने। असंबन्धप्रलापित्व-मात्मानं पातयत्यधः ॥ 20 ॥ अतीतसमयोपात्तं, पुण्यं भुञ्जन्ति येऽखिलम् । न बीजमपि रक्षन्ति, कुतस्तेषां पुनः सुखम् ? ॥ 21 ॥ अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमसङ्गता । गुरुभक्तिस्तपो ज्ञानं, सत्पुष्पाणि प्रचक्षते ॥ 22 ॥ Page #108 -------------------------------------------------------------------------- ________________ 47 वैराग्यसूक्तानि 'निर्वाणदीपे किमु तैलदानं?, चौरे गते हा ? किमु सावधानम् । वयोगते किं वनिताविलासः ? पयोगते किं खलु सेतुब्न्ध्ः?॥ लज्जेयं प्रलयं प्रयाति झटिति ब्रह्मवतं भ्रश्यति, ज्ञानं संकुचति स्मरज्वरवशात्पश्यामि यावत्प्रियाम् । यावत् तु स्मृतिमति नारकगतेः पाकक्रमो भीषणः, तावत्तत्त्वनिरीक्षणात् प्रियतमाप्येषा विषौघायते ॥ 24 ॥ आनन्दाय न कल्य समयकथा शल्य प्रिया नो प्रिया, लक्ष्मीः कस्य न वल्मा मनसि नो कस्याङ्गजः क्रीडति । ताम्बूलं न चाय कस्य न मतं कस्याऽनशीतोदकं, सर्वाशाद्रुमकतनैकापरशुर्तुत्युन वेत्स्यज्जने ॥ 25 ॥ भार्येयं मधुमकतिर्मम मम प्रीत्यन्वितोऽयं मुखः, स्वर्णस्यैष महानिधिर्मम ममाऽसो बन्धुशे वान्धवः । रम्य अश्या मोत्याच्या व्यामोहिलो मायया, मृत्यु पश्याने नव देवन्तक: कुद्धं पुरश्चारिणम् ॥ 26 ॥ कष्टोपानि पत्र वितमखिलं हाते मया याजितं, विद्या ऋष्टत मुविकता यापारिता कुस्तुतौ। पारम्पर्यसभागतय विनयो वामेक्षणायां कृतः, सत्पात्र किम करोमि विवशः कालेऽध नेदीयसि ॥ 27 ॥ आत्मा यद्विनियोजितो न विनये नोग्रं तपः प्रापितो, न क्षान्त्या समलङ्कतः प्रतिकलं satyena na priinnitH| Page #109 -------------------------------------------------------------------------- ________________ 48 सुभाषितसूक्तरत्नमाला तत्त्वं निन्दसि नैव कर्महतकं प्राप्ते कृतान्तक्षणे, दैवायैव ददासि जीव ! नितरां शापं विमूढोऽसि रे ! ॥ 28 ॥ बालो यौवनसंपदा परिगतः क्षिप्रं तितौ लक्ष्यते, वृद्धत्वेन युवा जरापरिणतो व्यक्तं समालोक्यते । सोऽपि क्वाऽपि गतः कृतान्तवशतो न ज्ञायते सर्वथा, पश्यैतद्यदि कौतुकं किमपरैस्तैरिन्द्रजालैः सखे ! ॥ 29 ॥ ब्रह्मज्ञानविवेकिनोऽमलधियः कुर्वन्त्यहो ! दुष्करं, यन्मुश्चन्त्युपभोगभाज्यपि धनान्येकान्ततो निःस्पृहाः। न प्राप्तानि पुरा न संप्रति न तु प्राप्तौ द्रढप्रत्यया, वाञ्छामात्रपरिग्रहाण्यपि परं त्यक्तुं न शक्ता वयम् ॥ 30 ॥ अवश्यं यातारश्चिरतरमुषित्वाऽपि विषया, वियोगे को भेदस्त्यजति न जनो यत् स्वयममून् । व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनस:, स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥ 31 ॥ शुद्धोसि बुद्धोसि निरञ्जनोसि, स्ण्सार्मायाप्रिव्र्जितोऽसि। न कस्यचित्त्वं न च तेऽस्ति कश्चित, मदालसा वाक्यमुवाच पुत्रम् ॥ 32 ॥ भुक्त्वा च मेऽन्तिकगतैः, पठनीयमिदं सदा । जितो भवान् वर्धते भी-स्तस्मान् mA ina mA hana // 33 // Page #110 -------------------------------------------------------------------------- ________________ वैराग्यसूतानि जितोऽस्मि केन ? हुं ज्ञातं, कषायैर्वर्धते च भीः, कुतो मे? तेभ्य एवेति, मा हन्यां प्राणिनस्ततः ॥ 34 ॥ इहैव नरकव्याधेः, चिकित्सां न करोति य्ः। गतो निरोजसं स्थानं, सरुजः किं करिष्यति ॥ 35 ॥ मरणाय भवे जन्म, कायो रोगनिबन्धनम् । तारुण्यं जरसो हेतु-वियोगाय समागमः ॥ 36 ॥ निमित्तं विपदां लोके, देहिनां सर्वसंपदः । तन्नास्ति यन्न दुःखाय, वस्तु सांसारिकं ज्ञाः। ॥ 37 ॥ वुच्छिन्ना कि खु जरा, नट्ठा रोगा य किं गयं मरणं । थइअं च नरयदारं, जेण जणो धम्मनिरविक्खो ॥ 38 ॥ मा सुअह जग्गिअव्वे, पलाइअव्वम्मि कीस वीसमह ? / तिन्नि जणा अणुलग्गा, रोगो य जरा य मच्चू य ॥ 39 ॥ इतः क्रोधो गृधः प्रकटयति पक्षं निजमितः, गाली तृष्णेयं विवृतवदना धावति पुर्ः। इतः क्रूरः कामो विचरति पिशाचश्चिरमहो !, मशानं संसारः क इह पतितः स्थास्यति सुखम् ? ॥ 40 ॥ यथा कुमारी स्वप्नान्तरेषु, जातं च पुत्रं च मृतं च पश्येत् । Page #111 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला. जातेति हृष्टा विगतेति खिन्ना, तथा जना! जानत सर्वभावान् ॥ 41 ॥ जह चयै चक्कवट्टी, पवित्थरं तत्तियं मुहुत्तेण । न चयै तहा अहन्नो, दुब्बुद्धी खप्परं दमओ ॥ 42 ॥ अलसंतेण सज्जणेण जे अक्खरा स्मुल्ल्विआ। ते पत्थरटंकुक्कीरिअ व्व न अन्नहा हुंति ॥ 43 ॥ निःस्पृहो नाधिकारी स्यान् , नाऽकामी म्न्न्द्द्न्प्रिय्ः। नाऽविदग्धः प्रियं ब्रूयात् , स्पष्टवक्ता न वश्चकः ॥ 44 ॥ देहः सैकतगेहवत् तरुणता शैलापगापूरवत् , लक्ष्मीः स्त्रैण्यकटाक्षवत् प्रणयिनीसङ्गस्तडिद्दण्डवत् । ऐश्वर्य खलमैत्र्यवत् परिजनस्नेहः पताकाग्रवत् , सौख्यं वारितरङ्गवत् श्वसितमप्यम्भोदवच्चञ्चलम् ॥ 45 ॥ कः क्षमेत सुधीस्तहि, न्याय्ये कोपस्य कारणे । यदि नैक कृतं पापं, कोटिधा परिपच्यते ॥ 46 ॥ .. न देवकामैः मुहितोऽर्णवोपमैश्चिराय भुक्तैरपि यस्तृषार्त्तवत् । स बिन्दुवद्भिर्नरभोगशर्मभिः, .: कथं त्वहं जङ्गमिताऽशितम्भवम् ॥ 47 ॥ शालिः स्वस्याऽधिपं श्रुत्वा, स्थूलभद्रः पितुर्म्तेः। . विरक्तः कार्तिको दूनो, मेतार्यस्तु vigopitH॥48॥ Page #112 -------------------------------------------------------------------------- ________________ वैराग्यसूक्तानि प्राप्ताः श्रियः सकलकामदुधास्ततः किं ?, दत्तं पदं शिरसि विद्विषतां ततः किम् ? / कल्पं स्थित तनुमतां तनुभिस्ततः किं ?, चेद्धर्मसाधनविधी न रतोऽयमात्मा । / 49 ॥ जं पुव्यभवज्जियकडुविवागकम्माण वेयणं मुत्तुं । अन्नो न अन्धि तक्खवणसंभवो किमिह रुन्नेण ॥ 50 / / सोसिज्जइ चम्ममहोयही विचालिज्जा मुरगिरी वि । न हु छुट्टिज्ज धुब्बज्जियाउ ता किमिह रुन्नेण । / 51 ॥ किर चकिणोऽवि चक्कं, खलिज्जए वज्जिणोऽवि किर वज्ज । न हु पुव्वक्रय कम्म, केण बि ता किमिह रुन्नेण ॥ 52 ॥ 15 सम्यग्दर्शनमूक्तानि मूलं दारं पात्राणं आहारो भायणं निही । दुच्छकस्मा विधम्मम्स सम्म परिकित्तियं ॥ 1 ॥ सम्मट्टिई जीवा विमाणवज्जं न बन्धए आउं । जै नवि जन्मत्तजनो अब न बद्धाउओ पुचि ॥ 2 ॥ जिनेन्द्रचन्द्रप्रणिपातलालसं मया शिरोऽन्यस्य न नाम नाम्यते । गजेन्द्रगण्डस्थलदानलम्पटं शुनीमुखे नाऽलिकुलं निलीय्ते॥3॥ एवं संसृतिनाटकेऽत्र नटवत् प्राणी चिरं चेष्टते, कुर्वन् भूरितराणि कर्मवंशगो रूपाणि मायामयः । Page #113 -------------------------------------------------------------------------- ________________ सुभाषितसूतरत्नमाला योनि मुञ्चति याति वा न कतमा संवेदयन् वेदना, यावत्सर्वतमोपहं न लमते सम्यक्त्वरत्नं पदम् ॥ 4 ॥ यस्य निखिलाश्च दोषा, न सन्ति सर्वे गुणाश्च विद्यन्ते । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ 5 ॥ भवबीजाडुरजनना, रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा, हरो जिनो वा नमस्तस्मै ॥ 6 ॥ प्रत्यक्षतो न भगवानृषभो न विष्णुरालोक्यते न च हरो न हिरण्यगर्भः । तेषां स्वरूपगुणमागमसंप्रभावात् , ज्ञात्वा विचारयत कोऽत्र प्राप्वाद्ः॥7॥ मित्रा तारा बला दीपा, स्थिरा कान्ता प्रभा परा ॥ नामानि योगदृष्टीनां, लक्षणैश्च निबोधत ॥ 8 ॥ तृणगोमयकाष्ठाग्नि-कणदीपप्रभोपमा । रत्नातारार्कचन्द्राभा, सद्दष्टेईष्टिरष्टधा ॥ 9 ॥ दानानि शीलानि तपांसि पूजा, सत्तीर्थयात्रा प्रवरा दया च । सुश्रावकत्वं व्रतधारकत्वं, सम्यक्त्वमूलानि महाफलानि ॥ 10 ॥ बालः पश्यति लिङ्ग, मध्यमबुद्धिर्विचारयति वृत्तम् । भागमतत्त्वं तु सुधी:, परीक्षते सर्वयत्नेन । 11 ॥ Page #114 -------------------------------------------------------------------------- ________________ सम्यदर्शनसूक्तानि पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः ॥ 12 ॥ चीतरागं जनो ध्यायन् , भजते वीतरागताम् । इलिका भ्रमरीध्यानाद् , भ्रमरी जायते क्रमात् ॥ 13 ॥ शङ्का काङ्क्षा विचिकित्सा, मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवश्व पश्चाऽपि, सम्यक्त्वं दूषयन्त्यमी ॥ 14 ॥ तमि अ तइअचउत्थभवंमि सिझंति खइअसम्मत्ते । मुरनिरयजुगलिस गई इमं तु जिणकालिअनराणं ॥ 15 ॥ अंतमुहुत्तोबसमो, छावली सासाण वेअगो स्मो। साहियतित्तीसायर, खइओ दुगुणो खओवसमो ॥ 16 ॥ उक्कोस सासायण-उवसमिया हुंति प्ण्च्वाराओ। वेयगखायग इक्कसि, असंखवारा खओवसमो ॥ 17 ॥ चीयगुणे सासाणो, तुरियाइसु अढिगारचउचउसु । उवसमखायगवेयग-खाओवसमा कमा हुंति ॥ 18 ॥ दसणभट्ठो भट्ठो, दंसणभट्ठस्स नत्थि निव्वाणं । सिझंति चरणरहिया, दंसणरहिया न सिझंति ॥ 19 ॥ कालो सहाव नियई, पुवकयं पुरिसकारणं पंच । समवाए सम्मत्तं, एगंते होइ मिच्छत्तं ॥ 20 ॥ जा गंठी ता पढमं, गंठी समैच्छओ भवे बीअं । अनिअट्टिकरणं पुण, सम्मत्तपुरकर्3e जीवे ॥ 21 ॥ Page #115 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला गंठि त्ति सुदुन्भेओ, कक्खडघणरूढगूढगंठि व्व्। ... जीवस्स कम्मजणिओ, घणरागदोसपरिणामो ॥ 22 ॥ सम्मत्तंमि उ लद्धे, पलियपुहुत्तेण सावओ हुज्जा । चरणोवसमखयाणं, सागरसंखंतरा होति । / 23 ॥ ध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं, शासनं चेतनाऽस्ति चेत् । / 24 ॥ प्राणेभ्योऽपि गुरुर्धर्मः, सत्यामस्यामसंशयम् । पाणांस्त्यजति धर्मार्थ, न धर्म प्राणसङ्कटे ॥ 25 ॥ स्नेहो न ज्ञायते देवे, प्रणामाच्च मृदूक्तिभिः । ज्ञायते तु क्वचित् कार्ये, सद्यः प्राणप्रदानतः ॥ 26 ॥ सावयघरम्मि वर हुज्ज, चेडओ नाणदंसणसमेओ । मिच्छत्तमोहिअमई, मा राया चक्कवट्टी पि ॥ 27 ॥ संवेगसंज्ञा शिवसंपदिच्छा, निवेदनामा तु भ्वाद्विराग्ः। कृतापराधेऽपि शमः शमत्वं, दया तु जीवेषु सदाऽनुकम्पा ॥ 28 ॥ पाएण गंतदेउलजिणपडिमाओ कारिआ उ जीवेण । असमंजसवित्तीए न हु सिद्धो दंसणलवो वि ॥ 29 ॥ तथ्ये धर्मे वस्तहिंसाप्रबन्धे, / देवे राग्द्वेस्स्मोहादिमुक्ते। Page #116 -------------------------------------------------------------------------- ________________ सम्यग्दर्शनसूक्तानि साधी सर्वग्रन्थसंदर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः । / 30 ॥ सति मन्यने न्याय्यमणुव्रतादीनां ग्रहणम् । / श्रमम विचिन्त्यात्मगतं, तस्माच्छेयः सहोपोष्टव्यम् । आत्मानं यचडि हिलोपाऽनुदानि । / 31 / / कृपाप्रशमलंबा-निर्वास्तिक्यलक्षणाः । गुणा भवन्ति यच्चित्ते, स स्यात् सन्यत्वभूषितः ॥ 32 ॥ इतश्च म जिनक्षमापाऽभ शौकरिशान क्षुतम् । कृतपूर्तिण उद्दिश्य क्रमानाक्यापमन्यवक ॥ 33 ॥ सद्यो त्रियम्ब जीन वंचिरंजीव नियस्व वा । मा जीव मा प्रियम्वति ततो रुष्टो भृशं नृपः ॥ 34 / / ॥युग्म्म् । / तातादेशवशादपीह नृभव न त्वं मयाऽऽराधितः, तनाऽहं भवसागरे निपतितोऽम्भोधी महापातकी । तत्त्रायम्ब जिनेन्द्र ! मालशरणं सर्वज्ञबिम्बाकृती: मीनो मीनवगन नमस्कृतिपरो जातिस्मृतेः स्वर्ययौ ॥ 35 ॥ नादंगणिस्स नाणं, नाणेण विणा न होंति चरणगुणा । अगुगिस्प नस्थि मोक्खो, नत्थि अमुक्खस्स निव्वाणं ॥ 36 ॥ नाणेण जाणइ भावे, दंसणेण य सदहे । चरित्तेण न गिण्हाइ, तवेण परिसुज्झइ ॥ 37 ॥ Page #117 -------------------------------------------------------------------------- ________________ सुभाषितरतरत्नमाला त्रैकालं द्रव्यषट्कं नवपदसहितं जीवषट्कायलेश्या, पश्चाऽन्ये चाऽस्तिकाया व्र्त्स्मितिग्तिज्ञ्यान्चारित्र्भेदाः। इत्येवं मोक्षमार्ग त्रिभुवनमहितैः प्रोक्तमर्हद्रिरीशैः, प्रत्येति श्रदधाति स्पृशति च मतिमान् यः स vaishuddhdRssttiH||38|| यथा रोगभरे क्षीणे, रुचिर्भोज्येषु जायते । तथा भावमले क्षीणे, तत्त्वार्थेषु रुचिः स्मृता ॥ 39 ॥ . अप्पा धेघ दमेअव्वो, अप्पा हु खलु दुद्द्मो। अप्पा दंतो मुही होइ, अस्सि लोए परंत्य y॥40॥ जितात्मता पुनर्लिङ्गैजयते न तु भास्सितैः। सूर्योदयो हि प्रभया, लक्ष्यो न शपथशतैः ॥ 41 ॥ shmsNvegnirvedaastikymaitriidyaaymaiH|' समत्वाऽममत्वाद्यैश्च, ज्ञायते हि जितात्मता ॥ 42 ॥ यथा चतुर्भिः कनकं परीक्ष्यते, निघ्र्स्स्न्न्च्छेद्न्ताप्ताद्द्नैः। तथैव धर्मों विदुषा परीक्ष्यते; सत्येन शीलेन तपोदयागुणैः ॥ 43 / / निस्सग्गुवएसरुई, आणरुई सुत्तबीअरुइमेव । अभिगमवित्थाररुई, किरियासंखेवधम्मरुई ॥ 44 ॥ सम्मतं उच्छिंदिय, मिच्छत्तारोवणं कुणै नियकुलस्स । तेण सयलो वि वंसो, दुग्गइमुहसंमुहं मीओ ॥ 45 ॥ Page #118 -------------------------------------------------------------------------- ________________ सम्बदनिसूक्तानि मिच्छत्तं उच्छिदिय, सम्मत्तारोवणं कुणै नियकुलस्स । तेण सयलो वि वंसो, सिद्धिपुरीसंमुहं नीओ ॥ 46 ॥ देवो जिणिंदो जिणरायधम्मो, जिणिदधम्म मि ठिआ मुन्निण्दा। पाणप्पिए तिम्नि वि हुंति एए, तिलोअसारे खलु पंडिआणं ॥ 47 ॥ जिणभत्तनिवा इगारलक्खसोलसहस्स होहिंति । इगकोडिमित्तसासणपभावगा दुस्समसमयंमि ॥ 48 ॥ रागोऽङ्गनासंगमतोऽनुमेयो, द्वेषो द्विस्स्दार्न्न्हेतिग्म्य्ः। मोहः कुवृत्तागमदोषगम्यो, नो यस्य देवस्य स चैवमन् ॥ 49 ॥ यस्याऽस्ति देवो हृदि मोहजेता, गुरुश्च प्न्य्चेन्द्रिय्वैरिजैत्र्ः। धर्मच दुष्कर्मजयकतानः, स एव युद्धेऽपि जयं लभेत ॥ 50 ॥ भक्तिर्न यस्याऽर्हति सद्गुरौ च, जिनोक्तधर्मे च रुचिर्न काचित् । भवे भवे सर्वपराभवानां, सुदुःसहानां भवनं भवेत्सः ॥ 51 ॥ Page #119 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला मुलहो विमाणवासो, एगच्छत्ता य मेइणी सुल्हा। , दुलहा पुण जीवाणं, जिणिंदवरसासणे वोही ॥ 52 ॥ दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नान्ग्कुर्ः॥ कर्मबीजे तथा दग्धे, नाऽऽरोहति भवाङ्कुरः ॥ 53 ॥ जं बोहिरयणरहिओ, चौदसरयणाहिवो वि रोरु ब्व । बोहिरयणेण सहिओ, नूणं रोरो वि चक्कि व्च ॥ 54 ॥ चकित्तं इन्दत्तं, अहमिन्दत्तं जणाण इह सुल्ह्ण्। अकयसुकयाण न उणो, जिणिंदवरसासणे बोही ॥ 55 ॥ वीतरागं सर्वविद-माप्तं त्रैलोक्यपूजितम् । विनाऽर्हन्तं न मे कश्चिन् , नमस्योऽस्ति कदाचन ॥ 56 ॥ तादृक्पुण्योदयाभावाद, नास्ति प्राप्तिद्वयं तव । एकं वृणु वरं मन्त्रिन्नित्याचष्टे सुरेश्वरी ॥ 57 ॥ सतीमतल्लिका स्माह, प्राणेशं सा कृतान्य्ज्ली। भवाङ्कुरनिभं पुत्रं, मुक्त्वाईन्मन्दिरं वृणु ॥ 58 ॥ दर्शनं मुक्तिबीजं च, सम्यक्त्वं तत्त्ववेदनम् । दुःखान्तकृत् सुखारम्भः, पर्यायाः तस्य कीर्तिताः॥59॥ सम्मत्तं सामाइयं, संतोसो संजमो अ सज्झायं । पंच सयारा जस्स, न पयारो तस्स संसारे ॥ 60 ॥ बोधिशब्दार्थः-बोधि जिनोक्तधर्मावाप्तिलक्षणं इति उत्तराध्ययने भावविजयगणिकृतटीकायां तृतीयाध्ययने गाथा॥19॥ Page #120 -------------------------------------------------------------------------- ________________ 59 मिथ्यादर्शनसूक्तानि बोहिलाभो उ पेच्च जिणघम्मसंपत्ति इति संघाचारभाष्ये, बोधिलाभः प्रेत्य धर्मावाप्तिरुच्यते इति आवश्यकनियुक्तिदीपिका पृष्ठ-158 कायोत्सर्गाध्ययने । ___ बोधिर्जिनप्रणितधर्मप्राप्तिः तत्त्वार्थश्रद्धानलक्षणसम्यगदर्शनरूपा इति राजप्रश्नीयोपाङ्गे shriimlygiripaadaaH| 16 मिथ्यादर्शनसूक्तानि स्त्रीसंगः काममाचष्टे, द्वेस्स्मायुध्स्ण्ग्र्ह्ः। व्यामोहश्चाक्षसूत्रादि, त्वशौचं च कमण्डलुः ॥ 1 ॥ ऋणं देवस्य यागेन, RSINAM दानकर्मणा । सन्तत्या पितृलोकानां, शोधयित्वा परिव्रजेत् ॥ 2 ॥ सरागोऽपि हि देवश्चेद् , गुरुरब्रह्मचार्यपि । कृपाहीनोऽपि धर्मः स्यात् , कष्टं नष्टं हहा ! जगत् ॥ 3 ॥ अपुत्रस्य गति स्ति, स्वर्गों नैव च नैव च । तस्मात् पुत्रमुखं दृष्ट्वा, स्वर्गे गच्छन्ति मानवाः ॥ 4 ॥ अग्निर्देवो जलं तीर्थ, वधो धर्मो गुरुआही । गौर्नमस्या द्विकाः पात्रं, येषां तैः कोऽस्तु संस्तवः ॥ 5 ॥ सकामाः सरामाः समानाः समोहाः, सदम्भाः सलोभाः सकोपाः स्पापाः। Page #121 -------------------------------------------------------------------------- ________________ ... सुसतिसूकरत्नमाला - यदि स्मुथ देवास्तदा को विकोषो, ... नरैः सार्द्धमेषां समानत्वमाजाम् ॥ 6 ॥ कामानुषक्तस्य रिपुप्रहारिणः, प्रपचिनोऽनुग्रहशापकारिणः । सामान्यपुंवर्गसमानधर्मिणो, महत्वकॢप्तौ सकलस्य तद्भवेत् ॥ 7 ॥ जीवादितत्त्वविपुलैकस्तपोभिः, मुक्तो न ताम्लिर्जात्सुसाधुस्ण्ग्ः। कः स्वर्णसिद्धिमधिगच्छति कूटकल्कैः, को वाऽम्बुधिं तरति जर्जरयानपात्रः ॥ 8 ॥ मिथ्यात्वं परमो रोगो, मिथ्यात्वं परमं तमः । मिथ्यात्वं परमः शत्रुः, मिथ्यात्वं परमं विषम् ॥ 9 ॥ जन्मन्येकत्र दुःखाय, रोगो ध्वान्तं रिपुर्विषन् । अपि जन्मसहस्रेषु, मिथ्यात्वमचिकित्सित्तम् ॥ 10 ॥ सर्व पश्यतु वा मा वा, तत्त्वमिष्टं तु पश्यतु । कीटसंख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते ॥ 11 ॥ पञ्चविंशतितत्त्वज्ञो, यत्र तत्राश्रमे र्त्ः। जटी मुण्डी शिखी वाऽपि, मुच्यते नात्र संशयः ॥ 12 ॥ तथा हि यागहोमादिकर्माणीष्टानि कुर्वताम् । वापीकूपतडागादीन्यपि पूर्वान्यनेकशः ॥ 13 ॥ Page #122 -------------------------------------------------------------------------- ________________ नियादर्शनमुक्तानि श्वानशूकरसर्पाद्या, दृश्यन्ते बहुसूनवः । तत्ते दिवं प्रयास्यन्ति, न बाल्ब्र्ह्म्चारिन्न्ः॥14॥ पुत्ररावर्जितं पिण्डं, लभेते पितरौ यदि । तृप्तास्तत् किमु भुक्तेन, कस्याऽपि पितरो वयम् ॥ 15 ॥ सस्यानीवोपरे क्षेत्रे, निक्षिप्तानि कदाचन । न व्रतानि प्ररोहन्ति, जीवे मिथ्यात्ववासिते ॥ 16 ॥ अदेवागुर्वधर्मेषु, या देवगुरुधर्मधीः । तन्मिथ्यात्वं भवेद् व्यक्तं, अव्यक्तं मोहलक्षणम् ॥ 17 ॥ कामरागस्नेहरागावीपत्करनिबारणौ । दृष्टिरागस्तु पापीयान् , दुरुच्छेदः सतामपि ॥ 18 ॥ उत्तिष्ठन्त्यारतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा, धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्या । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः, शय्यामालिङ्गय नीतं वपुरलसलसबाहु लक्ष्म्याः पुनातु॥19॥ गङ्गायां दीयते दान-मेकचित्तेन भाविना । दाताऽहो ! नरकं याति, प्रतिग्राही न जीवति ॥ 20 ॥ एतावानेव लोकोऽयं, यावानिन्द्रिय्गोच्र्ः। भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः ॥ 21 ॥ पिब खाद च चारुलोचने !, यदतीतं वरगात्रि ! तन्न ते। नहि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ 22 ॥ Page #123 -------------------------------------------------------------------------- ________________ सुभाषितसूतरत्नमाला पतौ प्रव्रजिते क्लीबे, प्रणष्टे पतिते मृते। .. पञ्चस्वापत्सु नारीणां, पतिरन्यो विधियते ॥ 23 / / 17 सम्यग्ज्ञानसूक्तानि भवविटपिसमूलोन्मूलने मत्तदन्ती, जडिमतिमिरनाशे पद्मिनीप्राणनाथः । नयनमपरमेतद् विश्वतत्त्वप्रकाशे, करणहरिणबन्धे वागुरा ज्ञानमेव ॥ 1 ॥ ज्ञानं कर्ममहीध्रभेदकुलिशं शंसन्ति मोहापहं, ज्ञानं भूषणमङ्गिनां वरधनं ज्ञानं जगद्दीपनम् । एतत्तत्त्वमतत्त्वमेतदपरं ज्ञानेन विज्ञायते, लोकालोकविलोकनकपटवः स्युर्ज्ञ्यान्दानाज्जिनाः॥2॥ आरोग्य-बुद्धि-विनयोद्यम-शास्त्ररागाः, पश्चाऽऽन्तराः पठनवृद्धिकरा भवन्ति । आचार्य-पुस्तक-निवास-सहाय-भोज्याः, बाह्याश्च पञ्च पठनं परिवर्द्धयन्ति ॥ 3 ॥ शुश्रूषा श्रवणं चैव, ग्रहणं धारणं त्था। ऊहापोहोऽर्थविज्ञानं, तत्त्वज्ञानं च धीगुणाः ॥ 4 ॥ ताल्वादिजन्मा ननु वर्णवर्गों, . 1- वर्णात्मको वेद इति स्फुटं c। . Page #124 -------------------------------------------------------------------------- ________________ सम्यग्ज्ञानसूक्तानि पुंसश्च ताल्वादिरत: कथं स्यादपौरुषेयोऽयमिति प्रतीतिः ॥ 5 ॥ निकपच्छेदतापैश्च, सुवर्णमिव प्न्न्द्दितैः। परीक्ष्य भिक्षवो ! ग्राह्यं, मद्वचो न तु गौरवात् ॥ 6 ॥ विषयप्रतिभासं चात्म्प्रिन्न्तिम्त्त्था। तत्त्वसंवेदनं चैव, ज्ञ्यान्माहुम्ह्र्स्स्य्ः॥ 7 ॥ याबद्दष्टरसक्षयाय नितरां नाहारलौल्यं जितं, सिद्धान्तार्थमहौषधेनिरुपमश्चों न जीर्णो हृदि । पीतं ज्ञानलबूदकं न विधिना तावत्स्मरोत्थो ज्वरः, शान्ति याति न तात्त्विकी हृदय ! हे ! शेषैरलं भेषजैः ॥ 8 ॥ क्रोधायुग्रचतुष्कपायचरणो व्यामोहहस्तः सखे !, गगटे पनिशातदीघदशनो दुरिमारोद्ध्र्ः। सज्ञानाडुशकौशलेन स महामिथ्यात्वदुष्टद्विपो, नीतो येन वशं वशीकृतमिदं तेनैव विश्वत्रयम् ॥ 9 ॥ चक्षुष्मन्तस्तु एवंह, ये श्रुतज्ञानचक्षुषा । सम्यक सदैव पश्यन्ति, भावान् हेयेतरान्नराः ॥ 10 ॥ तज्ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्ति-दिनकरकिरणाग्रतः स्थातुम् ॥ 11 ॥ तदधीतं श्रुतं येन, नैवात्मा नरके पतेत् । क्लेशाय सकलं शेषं, सर्वमेव विडम्बना ॥ 12 ॥ .. .. Page #125 -------------------------------------------------------------------------- ________________ सुभाषितसूकारत्नमाला मिथ्याज्ञानं समस्तं तदिहलोकोपयोपि यत् । रागद्वेषादयो यस्मात् , प्रवर्धन्ते शरीरिणाम् ॥ 13 ॥ सर्वज्ञेन जिनेनाप्तेनाऽऽगमो भणितोत्र य्ः। सम्यग्ज्ञानं भवेत् तच्च, परलोकैकसाधनम् ॥ 14 ॥ अनार्यदेशे विज्ञानं, जानन्ति विविधं ज्ञाः। ज्ञानं तत्रैव यत्र त्वं, हेयाऽऽदेयप्ररूपकः ॥ 15 ॥ आग्रही बत निनीपति युक्ति, तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्ति-यंत्र तत्र मतिरेति निवेशम् ॥ 16 ॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यश:सुखकरी विद्या गुरूणां गुरुः। विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं, विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥ 17 ॥ वरं हि सप्पो गहिउं, मा कुगुरुसेवणं भई । / सप्पो इक्कं मरणं, कुगुरू (कुणै) अणंताई मरणाई ॥ 18 ॥ जं अन्नाणी कम्मं, खवेइ बहुयाहि वासकोडीहि । तं नाणी तिहिं गुत्तो, खवेइ ऊसासमित्तेणं ॥ 19 ॥ यतः पूर्व श्रुतज्ञानं संयमश्च ततः परः । [ श्लोकार्धम् ] .18 अज्ञानसूक्तानि माता वैरी पिता शत्रुमैन बाला न paashritaaH। सभामध्ये न सोमन्ते, इंसमध्ये का. यथा ॥ 1 ॥ ... Page #126 -------------------------------------------------------------------------- ________________ महानसूक्तानि 65 स्वायत्तमेकान्तगुणं विधात्रा, विनिर्मितं छाद्न्म्ज्ञ्य्तायाः। विशेषतः सर्वविदां समाजे, विभूषणं मौनमपण्डितानाम् ॥ 2 ॥ अल्पज्ञानेन नो शान्ति, याति दृप्तात्मनां मनः । स्तोकवृष्टया यतस्तप्त-भूमिरूष्मायतेतराम् ॥ 3 ॥ पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥ 4 ॥ अन्यधर्मस्थिताः सत्त्वा, असुरा इव विष्णुना । उच्छेदनीयास्तेषां हि, वधे दोषो न विद्यते ॥ 5 ॥ हत्थागया इमे कामा, कालिया ते अणागया । को जाणइ परे लोए, अत्थि वा नत्थि वा पुणो ॥ 6 ॥ बहुपुत्रा दुली गोधा, ताम्रचूडस्तथैव च । तेषां च प्रथमं स्वर्गः, पश्चाल्लोको गमिष्यति ॥ 7 ॥ मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चाप्राह्न्ने। द्राक्षाखण्डः शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ॥ 8 ॥ कष्टं नष्टदृशां नृणां यददृशां जात्यन्धवैदेशिका, कान्तारे प्रदिशत्यभीप्सितपुरावानं kilotkndhrH। Page #127 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला एतत्कष्टतरं तु सोऽपि सुदृशः सन्मार्गगांस्तद्विदः, तद्वाक्याननुवर्तिनो हसति यत् सावज्ञमज्ञानिव ॥ 9 ॥ किमतोऽपि महापाप-मज्ञानात् पातुकः स्वयम् । पातयन्नन्धकूपे यद् , मूढः सहचरानपि ॥ 10 ॥ उदितौ चन्द्रादित्यौ, प्रज्वलिता दीपकोटिरमलाऽपि । नोपकरोति यथान्धे, तथोपदेशस्तमोन्धानाम् ॥ 11 ॥ अमेध्यमश्नाति विवेकशून्या, स्वनन्दनं कामयतेऽत्तिसक्ता । खुराग्रश्रविनिहन्ति जन्तून , . गौर्वन्द्यते केन गुणेन राजन् ॥ 12 ॥ स्थानं तीर्थषिदेवानां, सर्वेषामपि गौर्यदि । विक्रीयते दुह्यते च, हन्यते च ततः कथम् ॥ 13 ॥ पयःप्रदानसामर्थ्या-द्वन्या चेन्महिषी न किम् । विशेषो दृश्यते नास्या, महिषीतो मनागपि ॥ 14 ॥ जस्सवि अ दुप्पणिहिआ, होति कसाया तवं चरंतस्स । सो बालतबस्सीविव, गयाहागपरिस्समं कुणै ॥ 15 ॥ वृत्तिः-यस्यापि कस्यचिद् व्यवहारतपस्विनस्तपश्चरतस्तपः कुर्वतः क्रोधादिकषाया अनिरूद्धा भवन्ति, स बालतपस्वीव उपवा-सपारणकप्रभूततरारम्भको जीवो गजस्नानपरिश्रम करोति, चतुर्थषष्ठादिनिमित्ताभिधानतः प्र्भूत्क्र्म्ब्न्धोत्प्त्तेः॥ Page #128 -------------------------------------------------------------------------- ________________ मानसूक्तानि 67 नातः परमहं मन्ये, जगतो दुःखकारणम् । यथाऽज्ञानमहारोगो, दुरन्तः सर्वदेहिनाम् ॥ 16 ॥ अज्ञानं खलु कष्टं, क्रोधादिभ्योपि सर्वपापेभ्यः । अर्थ हितहितं वा, न वेत्ति येनावृत्तो लोकः ॥ 17 ॥ जंजयै अगीयत्थो, जं च अगीयत्थनिस्सिओ होइ । बट्टावेइ य गच्छं, अणंतसंसारिओ होइ ॥ 18 ॥ नाहं बालो महाराज, न बाला मे सरस्वती । अपूर्ण पञ्चमे वर्षे, वर्णयामि जगत्त्रयम् ॥ 19 ॥ 19 श्रीजिनाज्ञासूक्तानि जत्थ य उसहाहाणं, तित्थयराणं सुरिन्दमहियाणं । कम्मविमुक्काणं, आणं न खलिज्जइ सो गच्छो ॥ 1 ॥ आणाइ वो ANAI संजमो तह य दाणमाणाए । आणारहिओ धम्मो, पलालपुलु व्व पडिहाइ ॥ 2 ॥ जर तुसखंडणमयमंडणाई रुण्णाइ सुन्नरम्नंमि । विहलाई तह जाणयु, आणारहियं अणुढाणं ॥ 3 ॥ बाणाखंडणकारी, जै वि तिकालं महाविभूईए । एह वीयराय, सव्वं पि निरत्ययं तस्स ॥ 4 ॥ सो साहू एगा, साहुणी सावओ वि सड्ढी वा । बाजुत्तो संघो, सेसो पुण अढिसंघाओ ॥ 5 ॥ Page #129 -------------------------------------------------------------------------- ________________ 68 सुभाषितसूक्तरत्नमाला मुहसीलाओ सच्छंदचारिणो वेरिणो sivphss। आणाभट्ठाओ बहु-जणाओ मा भणइ संघु त्ति ॥ 6 ॥ पुढविदगागणिमारुअ-वणस्सइ तह तसाण विविहाणं । मरणन्ते वि न पीडा, कीरै मणसा तयं गच्छं ॥ 7 ॥ यस्य चाराधनोपायः, सदाज्ञाभ्यास एव हि। यथाशक्ति विधानेन, नियमात् स फलप्रदः ॥ 8 ॥ जिणाणाए कुणंताणं, सव्वं निव्वाणकारणं । सुन्दरं पि सबुद्धीए, सव्वं भवनिबन्धणं ॥ 9 ॥ इहलोयम्मि अकित्ती, परलोए दुग्गइ धुवा तेसिं । आणं विणा जिणाणं, ये ववहारं ववहरन्ति ॥ 10 ॥ जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला, अज्झप्पविसोहिजुत्तस्स ॥ 11 ॥ संथरणमि असुद्धं, दुण्हं वि giNhantadintiANa'hikaM / आउरदिढतेण, तं चेव हियं असंथरणे ॥ 12 ॥ सो हु तवो कायव्यो, जेण मणो मंगुलं न चिंतेई । / जेण न इंदियहाणी, जेण य जोगा न हायति ॥ 13 ॥ जिणदिक्खं पि गहेडे, जयणविहुणा कुणंति तिब्वतवं । जिणआणखंडगा जे, गोयम ! गिहिणो वि अब्भ्हिआ॥14॥ आणारुइस्स चरणं, तभंगे जाण किं न भग्गं ति। आणं च ऐकंतो, कस्साएसा कुणै सेसं ॥ 15 ॥ Page #130 -------------------------------------------------------------------------- ________________ श्रीजिनाशासूक्तानि मुणह सोअव्वाई, पसंसह पसंसणिज्जाई । परिहरह परिहरिअ-व्वाइं आयरह आयरिअव्वाई ॥ 16 ॥ सोअव्वाई नरामरसिवसहजगयाइं अत्थसाराई । सव्वन्नुभासिआई, भुवणम्मि पैडिअनसाइं ॥ 17 ॥ ताई चिअ विबुहागं, पसंसणिज्जाई तह य जाइं च । तहिं चिय भणिआई, सम्मत्तनाणचरणाई ॥ 18 ॥ परिहरिअव्वाइं तहा, कुगैवासस्स हेउभूआई। मिच्छत्तमाइआई, लोगविरुद्धाइं य तहेव ॥ 19 ॥ आयरिअव्वाई अणि-स्सिएण सम्मत्तनाणचरणाई । दोगचविउडणाई, चिंतामणिरयणभूआई ॥ 20 ॥ सव्वस्स चेव निन्दा, विसेसओ तह य गुणसमिद्धाणं । उजुधम्मकरणहसणं, रीढा जणपूयणिज्जाणं ॥ 21 ॥ बहुजणविरुद्धसंगो, देसादाचारलंघणं चेव । / उब्वण भोगो य तहा, दाणाइ वि पगडमण्णे तु ॥ 22 ॥ साहुबसणंमि तोलो, सह सामथम्मि अपडियारो y। एवमाइयाणि एत्थं, लोगविरुद्धाणि णेयाणि ॥ 23 ॥ आयरणा वि हु ANA, अविरुद्धा चेव होइ आण ति । इहरा तित्थयरासा-यण त्ति तल्लक्खणं चेयं ॥ 24 ॥ असढेण समाइण्णं, जं कत्थइ केणई असावज्ज । न निवारियमन्नेहिं, बहुमणुमयमेवमाइण्णं ॥ 25 ॥ Page #131 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला संविग्गा विहिरसिया, गीयत्थतमा सूरिणो पुरिमा । न य ते सुत्तविरुद्धं, सामायारिं परूविति ॥ 26 ॥ जं बहुखायं दीसइ, न य दीसइ कह विभासियं सुत्ते । पडिसेहो वि न दीसइ, मोणं चिय तत्थ गीयाणं ॥ 27 ॥ प्रायश्चित्तं गुरूणां हि, वचांसि निखिलनसाम् । नातिक्रान्तगुरूणां हि, क्रिया क्वाऽपि फलेग्रहिः ॥ 28 ॥ ___ 20 श्रीवीतरागशासनाराधनासूक्तानि अर्हतस्त्रिजगद्वन्द्यान् , सिद्धान् विध्वस्तबन्धनान् । साधूश्च जैनधर्म च, प्रपद्ये शरण त्रिधा ॥ 1 ॥ महावतानि पञ्चैव, षष्ठकं रात्रिभोजनम् । विराधितानि यत्तत्र, मिथ्यादुष्कृतमस्तु मे ॥ 2 ॥ अर्हन्तः शरणं सन्तु, सिद्धाश्च शरणं मम । शरणं जिनधर्मों मे, साधवः शरणं सदा ॥ 3 ॥ कदाऽहं सुगुरोरन्ते, परिव्रज्यां यथोदिताम् । . करिष्यामि गताशेष-कर्मनिर्मूलनक्षमाम् ॥ 4 ॥ यदपीष्टं प्रियं कान्तं, चिरकालं च लालितम् । शरीरमन्तिमोच्छ्वासे, तदपि व्युत्सृजाम्यहम् ॥ 5 ॥ मस्तके चाञ्जलि न्यस्य, बमाण विशदाक्षरम् । नमोऽहंड्यो भगवद्भयो, नमो मे धर्मसूरये ॥ 6 ॥ Page #132 -------------------------------------------------------------------------- ________________ श्रीवोतरागशासनाराधनासूक्तानि यातं भोगाभिलारखिलमिदमहो ! जीवितं तावकीनं, यत्नो नैव त्वयाऽज्ञ ! कृत इह jnnkleshvicchedhetuH| त्यक्त्वासक्तिं गजेन्द्रश्रुतिशिखरचलेष्वेषु भोगेषु शीघ्रं, आत्मानन्दप्रकाशं कुरु हृदयगतं येन शश्वत्सुखं स्यात् ॥ 7 ॥ वरमग्गिम्मि पवेसो, वरं विसुद्धण कम्मुणा मरणं । मा गहियव्ययभङ्गो, मा जीअं खलिअसीलस्त ॥ 8 ॥ कैया संविग्गाणं, गीअत्थाणं पायमले । सयणाइसंगरहिओ, पव्वजं संपवज्जिआसं ॥ 9 ॥ छउमत्यो मूढमणो, कित्तिय मित्तं च संभरै जीवो । जं च न सुमरामि अहं, मिच्छा मि दुक्कडं तस्स ॥ 10 ॥ जस्म कए आहारो, तस्सटूठा चेव होइ आरंभो । आरंभे पाणिवहो, पाणिवहे दुग्गई चेव ॥ 11 ॥ तवनियमेण य मोक्खो, दाणेण य hu~ti उत्तमा भोगा। देवच्चणेण रज्जं, अणसणमरणेण इन्दत्तं ॥ 12 ॥ आलोयसु अझ्यारे, वयाई उच्चरसु खमसु जीवेसु । वोसिरमु भाविअप्पा, अटूठारसपावठाणाई ॥ 13 ॥ चउसरणं दुक्कडगरि-हणं च सुकडाणुमोयणं कुणम् । मुहभावणं अणसणं, पंचनमुक्कारसरणं च ॥ 14 ॥ ज्ञानाचारेऽष्टभेदेऽभूद्, योऽतिचारः कथञ्चन । समस्त्मपि निन्दामि, तं त्रेधा शुद्धमानसः ॥ 15 ॥ Page #133 -------------------------------------------------------------------------- ________________ 72 सुभाषितसूक्तरत्नमाला अष्टधा दर्शनाचारे, जातं निः(यत्)शकितादि मे । जन्मतोऽहमतिचारं, सर्व गर्दै समाहितः ॥ 16 ॥ ख्याताः समितयः पञ्च, तिस्रस्तु किल गुप्तयः । अष्टावताः समेता याः, प्रोक्ताः शासनमातरः ॥ 17 ॥ तदेकात्मनि चारित्रा-चारेऽतीचारमागतम् । अन्तिमाराधनां सम्यग, विधित्सुयुत्सृजाम्यहम् ॥ 18 ॥ . ॥युग्म्म् ॥ षोढा बाह्यं तपः षोढा, वदन्त्याभ्यन्तरं तथा । तत्रातीचारमायातं, निन्दामि प्रयतोऽधुना ॥ 19 ॥ स्वानुष्ठानेषु यद्भश्यद्-धैर्यो वीर्यमगोपयम् । तत्रिधा त्रिविधेनाऽहं, गर्हे दौरात्म्यमात्मनः ॥ 20 ॥ सूक्ष्मवादरभेदेषु, स्थावरेषु त्रसेषु c। प्राणातिपातमाजन्म-कृतं निन्दाम्यहं त्रिधा ॥ 21 ॥ हास्यलोभभयक्रोधैः, पीडाकारि परस्य यत् । अजल्पिषं मृषा किञ्चित् , तत्सर्व व्युत्सृजाम्यहम् ॥ 22 ॥ अल्पमल्पेतरं वा यत् , परकीयं मया क्वचित् । अदत्तमात्तमावाल्यात् , तं निन्दामि पुनः पुन्ः॥23॥ तैरश्चं मानुषं दिव्यं, यदब्रह्म निषेवितम् । त्रिविधेन त्रिधा तत्र, मिथ्यादुष्कृतमस्तु मे ॥ 24 ॥ Page #134 -------------------------------------------------------------------------- ________________ श्रीवीतरागशासनाराधनासूक्तानि समस्तवास्तु-धान्यादौ, द्विपदे च च्तुस्स्प्दे। यदकार्षमहं मूर्ची, तन्निन्दामि मुहुर्मुहुः ॥ 25 ॥ समृद्धिगृद्धिना पूर्व-माहारश्च चतुर्विधः । अभुज्यत मया नक्तं, विविक्तस्तं त्यजाम्यहम् ॥ 26 ॥ महाव्रतानि चत्वारि, सूत्रतोऽपर्थतोऽपि च । परावर्त्य तदेकाग्रः, पुनरुज्ज्वलतां नये ॥ 27 ॥ दुर्वाक्यादपकाराद्वा, यद्वा द्रव्यापहारतः । यो मया लम्भितः पीडां, स मे क्षाम्यतु संप्रति ॥ 28 ॥ देवत्वे ये मया देवा, नारकत्वे च नार्काः। तिर्यक्त्वेऽपि च तिर्यञ्चो, मानुषत्वे च मानुषाः ॥ 29 ॥ स्थापयाश्चक्रिरे दुःखे, सर्वे क्षाम्यन्तु ते मयि । उपेतः समतां सर्वे, तेषामहमपि क्षमे ॥ 30 ॥ युग्मम् ॥ लक्ष्मी रूपं प्रियैर्योगो, जीवितं यौवनं बलम् । बातोद्धृताब्धिकल्लोल-चञ्चलं सकलं खलु ॥ 31 ॥ रोग-मृत्यु-जरा-जन्म-दुःस्थानामिह देहिनाम् । धर्ममेकं विना जैनं, न कोऽपि शरणं भवेत् ॥ 32 ॥ जन्तवः स्वजना: सर्वे, जाता परजनाश्च ये। विवेकी तेषु कुर्वीत, को ममत्वं मनागपि ? ॥ 33 ॥ एकस्यैव भवे जन्म, स्यादेकस्यैव पञ्चता । एकस्यैवाङ्गभाजः स्यु-दुःखानि च सुखानि च ॥ 34 ॥ Page #135 -------------------------------------------------------------------------- ________________ 74 सुभाषितसूक्तरत्नमाला वपुरन्यदिदं जीवा-दन्यद्धान्यधनादिकम । जीवोऽन्यः पुनरेतेभ्यः, कथं मुह्यन्ति बालिशाः ? ॥ 35 ॥ वसाशोणितविण्मूत्र-यकृन्मांसाऽस्थिसंभृते । / अशुचिप्रचिते देहे, को हि मुह्यति कोविदः ? ॥ 36 ॥ अवक्रयकुटीतुल्यं, यत्नालालितपालितम् । अचिरादपि मोक्तव्यं, विनश्वरमिदं वपुः ॥ 37 ॥ धीरस्य कातरस्यापि, मृत्युरेत्येव देहिनः । तन्म्रियेत तथा धीमान्, न म्रियेत यथा पुनः ॥ 38 ॥ अर्हन्तो निखिलाः सिद्धाः, साधवः स्वगुणोन्नता: / अर्हद्धर्मश्च शरणं, भवन्त्वशरणस्य मे ॥ 39 ॥ साधवो बान्धवा: सर्वे, धर्मः स्वामी गुरुः पिता । नात्मीयं मे परं किञ्चित् , कर्मबन्धनिबन्धनम् ॥ 40 ॥ सद्भयोऽथ भूत-भाविभ्य-स्तरण्डेभ्यो भवार्णवे । शाश्वतेभ्यश्च मे शश्व-दर्हद्भयोऽस्तु नमो नमः ॥ 41 ॥ कर्मकक्षे क्षणायेषां, ध्यानेन दहनायितम् । तेभ्यो भवतु सिद्धेभ्य-स्त्रिविधेन नमो नमः ॥ 42 ॥ पञ्चधाऽऽचारधारिभ्यो, भानुभ्यः शासनेऽर्हताम् । कृतभव्याब्जबोधेभ्य, आचार्येभ्यो नमो नमः ॥ 43 ॥ एत्याऽन्तेवासिना नित्यं, येभ्यः सूत्रमधीयते । उपाध्यायपदस्थेभ्य-स्तेभ्यो मेऽस्तु नमो न्म्ः॥44॥ Page #136 -------------------------------------------------------------------------- ________________ श्रीवीतरागशासनाराधनासूक्तानि असहायसहायेभ्यः, साधुभ्योऽस्तु नमो नमः । चारित्रयानपात्रे ये, दधते कर्णधारताम् ॥ 45 ॥ बाह्याभ्यन्तरमुपधि, धर्मस्यानुपकारकम् । सावद्ययोगविरत-स्त्रिविधं व्युत्सृजाम्यहम् । / 46 / / चतुष्प्रकारमाहारं, प्रत्याख्यामि समाधिना । चरमोच्छ्वासवेलायां, तनूमेतां त्यजामि च ॥ 47 ॥ दंडसुलहमि लोए, मा अमैं कुणसु दंडिओ म्हि त्ति । एस दुलहो हुदंडो, भवदंडनिवारणो जीव ! 48 / / नानाशास्त्रमुभापितामृतरसैः श्रोत्रोत्सवं कुर्वतां, येषां यान्ति दिनानि पण्डितजनव्यायामखिन्नात्मनाम् । तेषां जन्म च जीवितं च सफलं तैरेव भभूषिता, शेषैः किं पशुवद्विवेकरहितै भारभूतैर्नरैः ॥ 49 ॥ जे मे जाणंति जिणा, अबराहा जेसु जेसु ठाणेसु । ते हं आलोएमि, उवढिओ सव्वभावेण ॥ 50 ॥ सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुन्ः। अस्मिन्नपारसंसारे, सारं आत्महितं कुरु ॥ 51 ॥ अहिंसा प्रथमं पुष्पं, पुस्स्प्मिन्द्रिय्निग्र्ह्ः। सर्वभूतदया पुष्पं, क्षमा पुष्पं विशेषतः ॥ 52 ॥ ध्यानं पुष्पं तपः पुष्पं, ज्ञानं पुष्पं तु सप्तमम् । सत्यं चैवाष्टमं पुष्पं, तेन तुष्यन्ति देवताः ॥ 53 ॥ Page #137 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला आलोचनां व्रतोच्चारं, क्षामणां पापगर्हणाम् । चतुर्णी शरणं भक्त्या, चतुर्धाऽनशनं व्यधात् ॥ 54 ॥ ____21 आत्मजागृतिसूक्तानि जेसिं अवड्ढपोग्गल-परियट्टो सेसओ उ संसारो । ते सुकपक्खिया खलु, अहिए पुण किन्न्ह्प्क्खिआ॥1॥ विषयकषायावेश-स्तत्त्वाश्रद्धा गुणेषु च द्वेस्स्ः। आत्माज्ञानं च यदा, बाह्यात्मा स्यात् तदा व्य्क्त्ः॥2॥ तत्त्वश्रद्धा ज्ञानं, महाव्रतान्यप्रमादपरता च । मोहजयश्च यदि स्यात् , तदान्तरात्मा भवेद् व्यक्तः ॥ 3 ॥ ज्ञानं केवलसंज्ञ, योगनिरोधः smgrkrmhtiH। सिद्धिनिवासश्च यदा, परमात्मा स्यात् तदा व्य्क्त्ः॥4॥ आत्मानदी संयमतोयपूर्णा, सत्यावहा शीलतटा द्योमिः। तत्राभिषेकं कुरु पाण्डुपुत्र !, न वारिणाशुध्यति चान्तरात्मा ॥ या निशा सर्वभूतानां, तस्यां जागति sNymii। यस्यां जाग्रति भूतानि, सा निशा पश्यतो मुनेः ॥ 6 ॥ बालस्तावत्क्रीडा-सत स्त्रुन्न्स्ताव्त्त्रुन्नीर्क्त्ः। वृद्धस्तावञ्चिन्ता-मग्नो न परब्रह्मणि कोऽपि तु लग्नः ॥ 7 ॥ 'धनार्थिनां यथा नास्ति, शीततापादिदुस्सहम् । तथा भवविरक्तानां तत्त्वज्ञानार्थिनामपि ॥ 8 ॥ Page #138 -------------------------------------------------------------------------- ________________ 77. आत्मजागृतिसूक्तानि कषायविषयाहार-त्यागो यत्र विधीयते । उपवासः स विज्ञेयः, शेषं लङ्घनकं विदुः ॥ 9 ॥ पूजाकोटिसमं स्तोत्रं, स्तोत्रकोटिसमो जपः । जपकोटिसमं ध्यानं, ध्यानकोटिसमो लयः ॥ 10 ॥ मोहव्यतीतस्य नरस्य यत्सुखं, न तत्सुखं केशवशक्रचक्रिणाम् । कृताङ्गरागस्य हि शल्यभाजिनो, न तत्सुखं यद् गतशल्यके जने ॥ 11 ॥ अक्वाण रसणी कम्माण, मोहणी तहा वयाण बंभवयं । गुत्तीण य मणगुत्ती, चौरो दुक्खेण जिप्पन्ति ॥ 12 ॥ किं राज्येन धनेन धान्यनिचयैर्देहस्य सद्भूषणैः, पाण्डित्येन भूजाबलेन महता वाचां पटुत्वेन च । जात्याऽप्युत्तमया कुलेन शुचिना शुभैर्गुणानां गणैः, आत्मा चेन्न विमोचितोऽतिगहनात् संसारकारागृहात् ॥ 13 ॥ चमचक्षुर्भूतः सर्वे, devaashcaavdhickssussH| सर्वतः चक्षुषः सिद्धा, योगिनो ज्ञानचक्षुषः ॥ 14 ॥ मणमरणेन्दियमरणं, इन्दियमरणे मरन्ति क्म्माई। कम्ममरणेण मुक्खो, तम्हा मणमारणं पवरं ॥ 15 ॥ अप्पाण जाणइ अप्पा, जहडिओ अप्पसक्खिओ धम्मो । अप्पा करेइ तं तह, जह अप्पसुहावहं होइ ॥ 16 ॥ Page #139 -------------------------------------------------------------------------- ________________ 78 सुभाषितसूक्तरत्नमाला कुणौ तवं पालौ संजमं पढौ सयलसत्थाई । जाव न झायै अप्पा ताव न मुक्खो जिणो भणइ ॥ 17 ॥ 'जा दव्वे होइ मई, अहवा तरुणीसु रूववन्तीसु । सा जै जिणवरधम्मे, करयलमज्झट्ठिया सिद्धि ॥ 18 ॥ संयमाय श्रुतं धत्ते, नरो धर्माय संयमम् । धर्म मोक्षाय मेधावी, त्रयं व्यर्थ विपर्ययात् ॥ 19 ॥ तत्त्वार्थचिन्तनेनाऽत्र, नाऽन्यः कोऽप्यात्मनो रिपुः । आत्मैवात्मनि शत्रुत्वं, आत्मना याति निश्चितम् ॥ 20 ॥ उत्तमानां जरा स्वान्ते, मध्यमानां च मरतके । अधमानां शरीरेषु, न नीचानां कुतश्चन ॥ 21 ॥ उत्तमा जन्मतो वृद्धा, मध्यमा मस्तके प्लिः। अधमाः शरीरे श्रान्ता. नीचा नैव कदाचन ॥ 22 ॥ आत्मानं आत्मना वेत्ति, मोहत्यागाद् य आत्मनि । तदेव तस्य चारित्रं, तज्ज्ञानं तच्च दर्शनम् ॥ 23 ॥ कर्माहितमिह चामुत्र, चाधमतमो नरः समारभते । 3हफलमेव त्वधमो, विमध्यमस्तूभयफलार्थम् ॥ 24 ॥ परलोकहितायैव, प्रवर्तते मध्यमः क्रियासु सदा । मोक्षायैव तु घटते, विशिष्टमतिरुत्तमः पुरुषः ॥ 25 ॥ न शब्दशास्त्राभिरतस्य मासो, न बाह्यकाडम्बरबन्धुरस्य । न भोजनाच्छादनविस्मितस्य, न लोकचित्तग्रहणे रतस्य ॥ 26 ॥ Page #140 -------------------------------------------------------------------------- ________________ 79 आत्मजागृतिसूक्तानि एकाग्रचित्तस्य दृढव्रतक्ष्य, पञ्चेन्द्रियप्रीतिनिवर्तकस्य । अध्यात्मयोगे गतमानसस्य, मोक्षो ध्रुवं नित्यमहिंसकस्य ॥ 27 ॥ उपावृत्तस्य दोषेभ्यः, सम्यग्वासो गुणैः सह । उपवासः स विज्ञेयः, न शरीरविशोषणम् ॥ 28 ॥ ज्ञाते ह्यात्मनि नो भूयो, ज्ञातव्यमवशिष्यते । अज्ञाते पुनरेतम्मिन् , ज्ञातमन्यनिरर्थकम् । / 29 / / कर्मणस्ते हि पर्याया, नात्मनः shuddhsaakssinnH| कर्मक्रियास्वभावं यद्, आत्मा त्वजस्वभाववान् ॥ 30 ॥ सदा यत्र स्थितो डेपो-ल्लेखः स्वप्रतिपन्थिषु । सुखानुभवकालेऽपि, तत्र तापहतं मनः ॥ 31 ॥ स्कन्धात् स्कन्धान्तरारोपे, भारस्येव न त्त्व्त्ः। अशाहलादेऽपि दुःखस्य, संस्कारो विनिवर्त्तते ॥ 32 ॥ आत्मा चित्ते धृतो यत्ने, धिषणायां कलेवरे । परमात्मनि जीवे', hutaashnsmiiryoH||33|| सह कलेवर वेदमचिन्तयन् , स्ववशता हि पुनस्तव दुर्लभा । बहुतरं च सहिष्यसि जीव ! हे !, परवशो न च तत्र गुणोऽस्ति ते ॥ 34 ॥ का हि पुङ्गणना तेषां, ye'nyshikssaavickssnnaaH| ये स्वं शिक्षयितुं दक्षाः, तेषां पुगणना नृणाम् ॥ 35 ॥ Page #141 -------------------------------------------------------------------------- ________________ सुभाषितसूपतरत्नमाला उत्तमाः स्वगुणैः ख्याता, मध्यमास्तु पितुर्गुणैः । अधमा मातुलैः ख्याताः, श्वशुरैश्चाधमाधमाः ॥ 36 ॥ अप्पा नई वेअरणी, अप्पा मे कूद्द्साम्ली। अप्पा कामदुहा घेणू, अप्पा मे नंदणं वणं ॥ 37 ॥ अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य । अप्पा मित्तममित्तं च, दुप्पटिअ सुपटिओ ॥ 38 ॥ . यः कर्ता कर्मभेदानां, भोक्ता कर्मफलस्य च । संसर्ता परिनिर्वाता, स ह्यात्मा नान्यलक्षणः ॥ 39 ॥ प्रत्यहं प्रत्यवेक्षेत, नरश्चरितमात्मनः । किं नु मे पशुभिस्तुल्यं, किं वा सत्पुरुषैरिति ॥ 40 ॥ 22 आत्मनिन्दासूक्तानि । हालाहलं पिबसि वाञ्च्छसि दीर्घमायुदर्दावानलं विशसि काङ्क्षसि शीतिमानम् । भुक्षे कुपथ्यमथ चेच्छसि कल्यतां च, पापं तनोसि सुखसंततिमीहसे च ॥ 1 ॥ श्रुत्वा श्रद्धाय सम्यक् शुभगुरुवचनं वेश्मवासं निरस्य, प्रव्रज्याऽथो पठित्वा बहुविधतपसा शोषयित्वा शरीरम् । धर्मध्यानाय यावत्प्रभवति समयस्तावदाकस्मिकीयं, प्राप्ता मोहस्य धाटी तडिदिव विषमा हा हता कुत्र यामः ॥ 2 ॥ Page #142 -------------------------------------------------------------------------- ________________ आत्मनिन्दासूक्तानि एकेनाऽपि महाव्रतेन यतिनः खण्डेन भग्नेन वा, दुर्गत्यां पततो न सोऽपि भगवानीष्टे स्वयं रक्षितुम् । हत्वा तान्यखिलानि दुष्टमनसो वर्तामहे ये वयं, तेषां दण्डपदं भविष्यति कियज्जानाति तत्केवली ॥ 3 ॥ कटयां चोलपटं तनौ सितपटं कृत्वा शिरोलुश्चनं, स्कन्धे कम्बलिकां रजोहरणकं निक्षिप्य कक्षान्तरे । वक्त्रे वस्त्रमथो विधाय ददतः श्रीधर्मलाभाशिषं, वेषाडम्बरिणः स्वजीवनकृते विनो गतिं नात्मनः ॥ 4 ॥ भिक्षापुस्तकवस्त्रपात्रवसतिप्रावारलुब्धा यथा, नित्यं मुग्धजनप्रतारणकृते कष्टेन खिद्यामहे । आत्मारामतया तथा क्षणमपि प्रोज्झ्य प्रमादद्विषं, स्वार्थाय प्रयतामहे यदि तदा सर्वार्थसिद्धिर्भवेत् ॥ 5 ॥ पाखण्डानि सहस्रशो जगृहिरे ग्रन्था भृशं पेठिरे, लोभाज्ञानवशात् तपांसि बहुधा मूढैश्चिरं तेपिरे । क्वाऽपि क्वाऽपि कथश्चनाऽपि गुरुभिभूत्वा मदो भेजिरे, कर्मक्लेशविनाशसंभवसुखान्यद्यापि नो लेभिरे ॥ 6 ॥ किं भावी नारकोऽहं किमुत बहुभवी दूरभव्यो न भव्यः, किं वाऽहं कृष्णपक्षी किमचरमगुणस्थानकं कर्मदोषात् । Page #143 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला वह्निज्वालेव शिक्षाप्रतमपि विषवत् खड्गधारा तपस्या; . . स्वाध्यायः कर्णपूची यम इव विषमः संयमो यद्विभाति ॥ 7 ॥ वस्त्रं पात्रमुपाश्रयं बहुविध भैतं चतुर्थांपधं, शय्यापुस्तकपुस्तकोपकरणं शिष्यं च शैक्षामपि । गृहीमः परकीयमेव सुतरामाजन्म वृद्धा वयं, यास्यामः कथमीदृशेन तपसा तेषां हा निष्क्रयम् । / 8 / अन्तर्म सरिणां बहिःशमातां प्रछन्न मापात्मनां, नयम्भःकृतशुद्धिमद्ययवणिग्दुर्वासनाशात्मिनाम् । पाखण्डव्रतधारिणां यदृशां मिथ्यादृशामीदृशां, बद्धोऽहं धुरि तावदेव चरितैस्तन्मे हहा का गतिः? ॥ 9 ॥ येषां दर्शनन्दनप्रगमनपर्शप्रशंसादिना, मुच्यन्ते तमसा निशा इव सिते पक्षे प्रजास्तत्क्षणात् । तादृक्षोऽपि च सन्ति केऽपि सुनयरलेषां नमस्कुर्महे, संविग्ना वयमात्मनिन्दनभिदं कुर्मः पुनर्योधये ॥ 10 ॥ रागो मे स्फुरति क्षणं क्षणमथो वैराग्यनुज्जृम्भते, द्वेषो मां भजति क्षणं क्षणमयो मैत्री समालिङ्गति । दैन्यं पीडयति क्षणं क्षणमथो होऽपि मां बाधते, कोपोऽयं कृपणो कृपापरिवृतेः कार्य हहा कर्मभिः ॥ 11 ॥ न कयं दीणुद्धरणं, न कयं साहम्मिआण वच्छल्लं । हिययंमि वीअराओ, न धारियो हारियों जम्मो ॥ 12 ॥ Page #144 -------------------------------------------------------------------------- ________________ मात्मनिन्दासूक्तानि ममैवाऽयं दोषो यदपरभवे नार्जितमहो!, शुभं यस्माल्लोको भवति मयि कुप्रीतिहृद्य्ः। अपापस्यैवं में कथमपरथा मत्सरमयं, जनो याति यार्थ प्रतिविमुखतामेत्य सहसा ॥ 13 ॥ पंच पंचाऽभामा u. मुतमि जे पसिआ । ते नावापाटार, किन्तु ते उवलक्षणं । / 14 ॥ नतं अरी बलहिला करोति, जं से करे अप्पणिया दुरप्पा । से नाहिई मामु पत्ते, पच्छाणुताण दयाविहुणो ॥ 15 ॥ यत्सर्वजन्ममि पर त्रिदोपइविविध विधा । त्रिलोक्यां का याकारि, तन्निन्द निजदुष्कृतम् ॥ 16 ॥ आत्मनिदान यं, न भून ल भविष्यति । परनिन्दास पयं. न भूतं न भविष्यति ॥ 17 ॥ परनिन्दाममा बदन्ति मुनयः खलु । इहलोक पराभूति पत्र नरके गतिः ॥ 18 ॥ यः स्वयं स्वकिलाचारः, नवाचारान् प्रणामयेत् । तस्यात्मानभिजस्य, naraka'pi गतिने हि । / 19 / / मोडस्य तदपि विलसितं, अभिमानो यः प्र्प्रीन्नितायाः। तत तमसोऽपि तमिस्र, यात्मस्तुतिरात्मना क्रियते ॥ 20 ॥ Page #145 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमा 23 श्राद्धधर्मसूक्तानि लट्ठो सवणाओ, सुयस्स अवधारणाउ घिय्हो॥ संकाइ पुच्छियट्ठो, कहणाओ निच्छियहो य ॥ 1 ॥ jattha'tthi चेइआई, जत्थ य साहहिं होइ संजोगो । jattha'nne साहम्मी, तत्थ निवेसे वसइ सड्ढो ॥ 2 ॥ सर्वज्ञो हृदि, वाचि तद्गुणगणः कायेन देशवतं, धर्मे तत्परता परः, (रा), परिणतो बोधो बुधश्लघयता । प्रीतिः साधुषु बन्धुता, बुधजने जैने रतिः शासने, यस्यैवं भवभेदको गुणगण: स श्रावक: पुण्यभाग् ॥ 3 ॥ त्रैकाल्यं जिनपूजनं प्रतिदिनं सङ्घस्य सन्माननं, स्वाध्यायो गुरुसेवनं च विधिना दानं तथावश्यकम् । शक्त्या च व्रतपालनं वरतपो ज्ञानस्य पाठस्तथा, सैष श्रावकपुङ्गवस्य कथितो धर्मों जिनेन्द्रागमे ॥ 4 ॥ शृङ्गी यथा क्षारजले पयोनिधी, वसन्नपि स्वादुजलं पिबेत्सदा । तथैव जनामृतवाणीमादरात्, भजेदू गृही संसृतिमध्यगोऽपि सन् ॥ 5 ॥ बुद्धेः फलं तत्त्वविचारणं च, देहस्य सारं व्रतधारणं च । Page #146 -------------------------------------------------------------------------- ________________ भावधर्मसूक्तानि अर्थस्य सारं किल पात्रदानं, वाचः फलं प्रीतिकरं नराणाम् ॥ 6 ॥ जत्थ पुरे निणभवणं, समयविओ साहुसावया जत्थ । तत्थ सया वसियत्वं, पौरजणा भदगा जत्थ ॥ 7 ॥ सामग्गिअभाव वि हु, वसणे वि सुहे वि तह कुसंगे वि । जस्स न हायै धम्मो, निच्छयओ जाण तं सड्ढं ॥ 8 ॥ सावयघरम्मि बरं हुज्ज, चेडओ नाणदंसणसमेओ । मिच्छत्तमोहिअमई, मा राया चकवट्टी वि ॥ 9 ॥ जिनेन्द्रपूजा गुरुपर्युपास्तिः, सत्त्वानुकम्पा शुभपात्रदानम् । गुणानुरागः श्रुतिरागमस्य, नृजन्मवृक्षस्य फलान्यमूनि ॥ 10 ॥ देवपूजा गुरूपास्तिः, स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां, षट्कर्माणि दिने दिने ॥ 11 ॥ श्रद्धालुतां याति जिनेन्द्रशासने, धनानि पात्रेषु वपन्त्यनारतम् । शोति पुण्यानि सुसाधुसेवना-दतोऽपि तं shraavkmaahuruttmaaH|| सचित्तादेस्तु संक्षेपो, दिने रात्रावपीह य्ः। देशावकाशिकं प्राहु-टुख्यतस्तं विचक्षणाः ॥ 13 ॥ दिग्विरतेस्तु संक्षेपो-'धुना देशावकाशिकम् । व्यवहारमतेः ख्यातं, विख्यातं दृश्यते श्रुते ॥ 14 ॥ सौम्यत्वेन निशामणिर्दिनमणिस्तीत्रप्रतापेन च, खोद्दीपनकारणाद् गृहमणिश्चिन्तामणिर्दानतः । Page #147 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला धर्मात् श्राद्धशिरोमणिर्मदविषध्वंसान मणिभौगिनः, एकोऽनेकमयो गुणैर्नवनवैः श्रीकर्मराजः सुधीः ॥ 15 ॥ कयवयकम्मो तह सीलवं च गुणवं च उज्जुववहारी । गुरुसुस्सूसो पवयण-कुसलो खलु भावओ सड्ढो ॥ 16 ॥ भक्तिस्तीर्थकरो गुरे जिनमते श्रद्धालुता शासने, शुश्रूषा मुनिपुङ्गवे सुविहिते दानप्रवृत्ति: सदा । वात्सल्यं सहधर्मचारिषु दया भूतेषु सर्वेष्वहो, मन्ये श्रावकधर्मवर्तिनि जने पर्याप्तकल्पो विधिः ॥ 17 ॥ अन्नन्नदेसजाया, अन्नन्नहारवढियसरीरा । जिणसासणपरन्ना, सव्वे ते बन्धवा भणिया ॥ 18 ॥ पूजामाचरतां जगत्त्ररपतेः सङ्घार्चनं कुर्वतां, तीर्थानामभिवन्दनं विदधतां जैनं वचः श्रृण्वताम् । सद्दानं ददतां तपश्च चरतां सत्त्वानुकम्पाकृतां, येषां यान्ति दिनानि जन्म सफलं तेषां सुपुण्यात्मनाम् ॥ 19 ॥ निद्रान्ते परमेष्टिसंस्मृतिरथो देशर्चने व्यापृतिः, साधुभ्यः प्रणतिः प्रमादविरति: सिद्धान्ततत्त्वश्रुतिः । सर्वस्योपकृतिः शुचिव्यवहृतिः सत्पात्रदाने रतिः, श्रेयोनिमलधर्मकर्मनिरतिः श्लाघ्या नराणां स्थितिः ॥ 20 ॥ कृत्वाहत्पदपूजनं यतिजनं नत्वा विदित्वागम, हत्वा saGgama'dharmakarmaThadhiyAM पात्रेषु दत्वा धनम् । Page #148 -------------------------------------------------------------------------- ________________ नरजन्मश्रेष्ठता-दुर्लभतयोःसूक्तानि गत्वा पद्धतिमुत्तमक्रमजुषां जित्वान्तरारिव्रजं, स्मृत्वा पश्चनमस्कृतिं कुरु करक्रोडस्थमिष्टं सुखम् ॥ 21 ॥ वाणी रसवती यस्य, भार्या पुत्रवती सती । लक्ष्मी दानवती यस्य, सफलं तस्य जीवितम् ॥ 22 ॥ 24 नरजन्मश्रेष्ठता-दुर्लभतयोः सूक्तानि नरेषु चक्री त्रिदशेषु वज्री, मृगेषु सिंहः प्रशमो व्रतेषु । मतो महीभृत्यु सुवर्णशैलो, भवेषु मानुष्यभवः प्रधानः ॥ 1 ॥ निर्वाणादिसुखप्रदे नरभवे जैनेन्द्रधर्मान्विते, लब्धे स्वल्पमचारुकामजसुखं कि सेवितुं युज्यते ? / वैडूर्यादि महोपलौघनिचिते प्राप्तेऽपि रत्नाकरे, लातुं स्वल्पमचारुकाचशकलं किं चोचितं साम्प्रतम् ॥ 2 ॥ अवाप्य धर्गावसरे विवेकी. कुर्याद्विलम्ब न हि विस्तराय । यतो जिनस्तक्षशिलाधिपेन, रात्रि vyatikramya punarna neme // 3 // Aerva शितं नृणां परिमितं राव्या तदधींकृतं, तस्यास्य कदाचिदर्द्धमधिकं वार्धक्यवाल्ये गतम् । शेषं रोगवियोगशोकमदनक्रोधादिभिर्व्याकुलस्यायुर्याति नरस्य तत्र कतमो यो धर्मकर्मक्षणः ॥ 4 ॥ यांवत्स्वस्थमिद कलेवरगृहं यावच्च दूरे जरा, यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । Page #149 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान् , आदीप्ते भवने च कूपखननं प्रत्युद्यमः कीदृशः ? ॥ 5 ॥ स्वर्णस्थाले क्षिपति स रजः पादशौचं विधत्ते, पीयूषेण प्रवरकरिणं वाहयत्येन्धभारम् । चिन्तारत्नं विकिरति कराद् वायसोड्डायनार्थ, यो दुष्प्रापं गमयति मुधा मर्त्यजन्म प्रमत्तः ॥ 6 ॥ ते धत्तरतरं वपन्ति भवने प्रोन्मूल्य कल्पद्रुमं, चिन्तारत्नमपास्य काचशकलं स्वीकुर्वते ते जडाः । विक्रीय द्विरदं गिरीन्द्रसदृशं क्रीणन्ति ते रासभं, ये लब्धं परिहृत्य धर्ममधमा धांवन्ति भोगाशया ॥ 7 ॥ यः प्राप्य दुष्प्राप्यमिदं नरत्वं, धर्म न यत्नेन करोति मूढः । क्लेशप्रवधेन स लब्धमब्धौ, चिन्तामणि पातयति प्र्मादात्॥8॥ चूल्लगपासगधन्ने, जुए रयणे अ मुविणचक्के अ । कुम्मजूगे परमाणु, दस दिळंता मणुअजम्में ॥ 9 ॥ विप्रः प्रार्थितवान् प्रसन्नमनस: श्रीब्रह्मदत्तात्पुरा, क्षेत्रेऽस्मिन् भरतेऽखिले प्रतिगृहं मे भोजनं दापय । इत्यं लब्धवरोऽथ तेष्वपि कदाप्यश्नात्यहो ! द्विः स चेद, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमानोति नो ॥ 10 ॥ स्तम्भानां हि सहस्रमष्टसहितं प्रत्येकमष्टोत्तरं, कोणानां शतमेषु तानपि जयन् द्यूतेऽथ तत्संख्यया । Page #150 -------------------------------------------------------------------------- ________________ नरजन्मश्रेष्ठता-दुर्लभतयोः सूक्तानि साम्राज्यं जनकात्सुतः स लभते स्याच्चेदिदं दुर्घट, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 11 ॥ वृद्धा काऽपि पुरा समस्तभरतक्षेत्रस्य धान्यावलिं, पिण्डीकृत्य च तत्र सर्षपकणान् क्षिप्त्वाढकेनोन्मितान् । प्रत्येकं हि पृथक्करोति किल सा सर्वाणि चान्नानि चेद, भ्रष्टो मर्त्य भवात्तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 12 ॥ सिद्धयतकलावलाद् धनिजनं जित्वाऽथ हेम्नां भरैः, चाणाक्येन नृपस्य कोशनिवहः पूर्णीकृतो हेलया । देवादाढ्यजनेन तेन स पुनर्जीयेत मन्त्री क्वचिद् । भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 13 ॥ रत्नान्याढ्यमुतै वितीय वणिजां देशान्तरादीयुषां, पश्चात्तापवशेन तानि पुनरादातुं कृतोपक्रमैः । लभ्यन्ते निखिलानि दुर्घटमिदं दैवाद् घटेत क्वचिद्, भ्रष्टो मयंभवात्तथाप्यमुकृती भूयस्तमाप्नोति नो ॥ 14 ॥ स्वप्ने काटिकन रात्रिविगमे श्रीमृलदेवेन च, प्रेक्ष्येन्दु सकलं कुनिर्णयवशादल्पं फलं प्राप्य च । स्वप्नस्तेन पुनः स तत्र शयितेनालोक्यते कुत्रचिद, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 15 ॥ राधाया बदनादधः क्रमवशाचक्राणि चत्वार्यपि, माम्यन्तीह विपर्ययेण तदधो धन्वी स्थितोऽवाङ्मुखः । Page #151 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला तस्या वामकनीनिकामिषुमुखेनैवाशु विध्यत्यहो ! भ्रष्टो मर्त्य भवात्तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 16 ॥ दृष्ट्वा कोऽपि हि कच्छपो हृदमुखे सेवालबन्धच्युते, पूर्णेन्दु मुदितः कुटुम्बमिह तद्रष्टुं समानीतवान् । सेवाले मिलिते कदाऽपि स पुनश्चन्द्रं समालोकते, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 17 ॥ शम्या पूर्वपयोनिधौ निपतिता भ्रष्टं युगं पश्चिमाम्भोधौ दुर्धरवीचिभिश्च सुचिरात् संयोजितं तवयम् । / सा शम्या प्रविशेद्युगस्य विवरे तस्य स्वयं क्वाऽपि चेद्, भ्रष्टो मर्त्य भवात्तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 18 ॥ चूर्णीकृत्य पराक्रमान् मणिमयं स्तम्भं सुरः क्रीडया, मेरौ सन्नलिकासमीरवशतः क्षिप्त्वा रजो दिक्षु चेत् । स्तम्भं तैः परमाणुभिः सुमिलितैः कुर्यात्स चेत्पूर्ववद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 19 ॥ दुष्प्रापं मकराकरे करतलाद्रत्नं निमग्नं यथा, संसारेऽत्र तथा नरत्वमथ तत्प्राप्तं मया निर्मलम् । भ्रातर! पश्य विमूढतां मम हहा नीतं यदेतन्मुधा, कामक्रोधकुबोधमत्सरकुधीमायामहामोहतः ॥ 20 ॥ देवा विसयपसत्ता, नेरइया विविहदुक्खसंतत्ता । तिरिया विवेकविकला, मणुआणं धम्मसामग्गी ॥ 21 ॥ Page #152 -------------------------------------------------------------------------- ________________ स्वाध्याय सूक्तानि jnyaandrshncaaritr-र्त्न्त्रित्य्भाज्ञे। मनुजत्वे पापकर्म, स्वर्णभाण्डे सुरोपमम् ॥ 22 ॥ चत्तारि परमंगाणि, दुल्लहाणीह जंतुणो । माणुसत्तं सुई सद्धा, संजमंमि अ विरियं ॥ 23 ॥ न गुह्यरक्षणे दर्श, न दंशमशकापहम् । शुनः पुच्छमिय व्यर्थ, मानुष्यं धर्मवर्जितम् ॥ 24 ॥ देवता विषयासका नारका दुःखविला: / ज्ञानहीनाश्च तियची, धर्मयोग्या हि मानवाः ॥ 25 ॥ 25 स्वाध्यायसूक्तानि पायगा पुच्छणा चैव, तहा य परियणा । अणुप्पेहा धम्मा , सज्झाओ होई पंचहा ॥ 1 ॥ निरन्तरं विचारो यः, श्रुतार्थस्य गुरोर्मुखात् । तन्निदिध्यासनं प्रोक्तं, सच्चैकाग्रेण लभ्यते ॥ 2 ॥ एत्तो सचन्नुत्तं, तित्थयरत्तं च जायै कमेग । इअ परमं मोक्खंगं, सज्झाओ तेण विन्नेयो ॥ 3 ॥ तं नस्थि जं न पासइ, सज्झायविऊ पयत्थपरमत्यं । गच्छइ सुगैमूलं, खणे खणे परमसंवेगं ॥ 4 ॥ यश्चेतोऽस्थिरवाजिवारणविधौ प्रौढोरुवल्गोपमो, वाग्व्याघ्रीपविपञ्जरप्रतिनिभः kaaydvipendraangkshH| Page #153 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला हे ! लोकाः ! परदोषतप्तिविषयव्यापारमुत्सृज्य तं, स्वाध्यायं कुरुतादरेण शिवदं श्रीमज्जिनैर्भाषितम् ॥ 5 ॥ जै वि हु दिवसेण पयं, धरेइ पक्खेण वा सिलोगई । उज्जोयं मा मुंचसु, जै इच्छसि सिक्खिउं नाणं ॥ 6 ॥ ये लेखयन्ति जिनशासनपुस्तकानि, व्याख्यानयन्ति च पठन्ति च पाठयन्ति । शृण्वन्ति रक्षणविधौ च समाद्रियन्ते, ते मर्त्यदेव शिवशर्म नरा लभन्ते । / 7 ॥ पठति पाठयते पठतामसौ, वसनभोजनपुस्तकवस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं, स इह सर्वविदेव भवेन्नरः ॥ 8 ॥ बारसविहम्मि वि तवे, सन्भिंतरबाहिरे कुस्ल्दिहे। न वि अत्थि न वि अं होही, सज्झायसमं तवोकम्मं ॥ 9 ॥ सज्झायं धम्मकहं, च तस्स सोऊण उवसमं पत्ता । करि-वग्ध-सिंह-चित्तय-सबर-हरिणाइणो सत्ता ॥ 10 ॥ ते केवि सावगत्तं, सम्मत्तं केवि केवि अविरोहं । केवि हु भदगभावं, पडिवन्ना अणसणं केवि ॥ 11 ॥ बारसविहम्मि वि तवे, सब्भिंतरबाहिरे कुसलदिहे । नवि अत्थि नवि अ होही, सज्झायसमं तवोकम्मं ॥ 12 ॥ सज्झायेण पसत्थं, झाणं जाणइ अ सव्वपरमत्थं । सज्झाये वटुंतो, खणे-खणे जाइ वेरग्गं ॥ 13 ॥ Page #154 -------------------------------------------------------------------------- ________________ जैनसिद्धान्तसूक्तानि अपुच्चो कोइ धुवं, पभावो जिणिंदवयणस्स । जं निसुणिऊण तिरिया-वि जंति वेरग्गमग्गंमि ॥ 14 ॥ इय चिंतिऊण सविसेस-मायरं तेसिं दसए सेत्त्त्थी। भव्वेसु पक्खवायं, वहंति जं वीयरागा वि ॥ 15 ॥ साहम्मिवच्छलं जेण, जिणिदेहि भुवणपणएहिं । सम्मत्तसुद्धिहेडं, निदिई धम्मियजणस्स ॥ 16 ॥ 26 जैनसिद्धान्तसूक्तानि कत्थ अम्हारिसा पाणी, दूस्मादोस्दृसिआ। हा अणाहा कहं hu~tA, na hu~to jai जिणागमो ॥ 1 ॥ आगमं आयरंतेण, अत्तणो हियकंखिणो । तित्थनाहो गुरू धम्मो, सव्वे ते बहुमन्निया ॥ 2 ॥ बालस्त्रीमन्दमूर्खाणां, नृणां चारित्रकाक्षिणाम् । अनुग्रहार्थं सर्वज्ञः, सिद्धान्तः प्राकृतः कृतः ॥ 3 ॥ तद्गीः सुधादीधितिदीप्तिदीप्ता,नाऽकणि कर्णैः किमु ते स्क्र्न्नाः। करोत्करैर्यः कुरुते नलिन्याः, नोद्भासनं को नलिनीपतिः स्ः॥4॥ अहामलगपमाणे, पुढविकायंमि हुति जे जीवा । ते पारेवयमित्ता, जंबूदीवे न मायन्ति ॥ 5 ॥ एगमि उदगबिंदुमि, जे जीवा जिणवरेहि पन्नत्ता । ते जै सरसवमित्ता, जंबूदीवे न मायन्ति ॥ 6 ॥ Page #155 -------------------------------------------------------------------------- ________________ सुभाषितसूकरत्नमाला आमे घडे निहत्तं, जहा जलं तं घडं विणासेइ । इअ सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥ 7 ॥ धर्मध्वंसे क्रियालोपे, स्व्सिद्धान्तार्थ्विप्ल्वे। अपृष्टेनाऽपि शक्तेन, वक्तव्यं तन्निषेधितुम् ॥ 8 ॥ सव्वत्थ संजमं सं-जमाओ अप्पाणमेव रक्खिज्जा । मुंचंति ऐवायाओ, पुणो विसोही न याऽविरई ॥ 9 ॥ मोहस्सेवोवसमो, खओवसमो चउण्डं धाईणं । उदयक्खयपरिणामा, अटण्हमवि होंति कम्माणं ॥ 10 ॥ सुवैद्यवचनाद्यद्वद् , व्याधेर्भवति संक्षयः । तद्वदेव हि तद्वाक्याद्, ध्रुवः संसारसंक्षयः ॥ 11 ॥ वेसागिहेसु गमणं, महा विरुद्धं जहां कुलवहणं । जाणाहि तहा सावय !, सुसारगाणं कुतित्थेसु ॥ 12 ॥ जम्हा न मुत्तिमग्गे, मुत्तूणं आगमं इह पमाणं । विज्जइ छउमत्थाणं, तम्हा तत्थेव जइयव्यं ॥ 13 ॥ नत्थि परलोकमग्गे, पमाणमन्नं जिणागमं मोत्तं । आगमपुरस्सरं चिय, करेइ तो सव्वकिच्चाई ॥ 14 ॥ जंजीयमसोहिकरं, पासत्थपमत्तसंजयाईहिं । बहुएहिं वि आयरियं, न पमाणं सुद्धचरणाणं ॥ 15 ॥ जं सब्बहा न सुत्ते, पडिसिद्धं नेव जीववहहेउं । तं सव्वं पि पमाणं, चारित्तधणाण भणियं च ॥ 16 ॥ Page #156 -------------------------------------------------------------------------- ________________ जैनसिद्धान्तसूक्तानि मुई जहा समुत्ता, न नासइ कयवरंमि पडिआ वि। जीयो तहा ससुनो, न णस्सइ गओ वि संसारे ॥ 17 ॥ उववाओ लंतगंमि, चोदसपुव्वीस्स होइ उ झ्न्नो। उक्कोसो सबढे, सिद्धिगमो वा अकम्मस्स ॥ 18 ॥ पयमक्खरं पि इकं, जो न रोएइ मुत्तनिदिष्टुं । सेसं रोयतो वि हु, मिच्छदिट्टी मुणेयव्यो ॥ 19 ॥ सामग्गिअभावाभो, व्व्हारिय्रासिअप्प्वेसाओ। भव्वा वि ते अणंता, जे मुक्खमुई न पावंति ॥ 20 ॥ चेइअदयविणासे, इसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे, मूलग्गी बोहिलाभस्स ॥ 21 ॥ एगंतेग निसेहो, जोगेसु न देसिओ विही वा वि । दलियं पप निसेहो, होज्ज विही वा जहा रोगे ॥ 22 ॥ अणुमिता वि न कस्सइ, वंधो परवत्थुपच्चओ भणिओ । तः वि य जयंति जइणो, परिणामविसोहिमिच्छंता ॥ 23 ॥ भावना च विमुक्तिश्च, रतिकल्पमथापरम् । तथा विचित्रचर्येत्य-ध्ययनानां चतुष्टयम् ॥ 24 ॥ परलोकविधौ शास्त्रात् , प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान् , श्रद्धाधनसमन्धितः ॥ 25 ॥ उपदेशं विनाप्यर्थ-कामौ प्रति प्त्तुर्ज्ञ्ः। धर्मस्तु न विना शास्त्रा-दिति तबादरो हितः ॥ 26 ॥ .. Page #157 -------------------------------------------------------------------------- ________________ 96 सुभाषितसूक्तरत्नमाला तस्मात्सदैव धर्मार्थी, शास्त्रयत्नः प्रशस्यते । लोके महान्धकारेऽस्मिन् , शास्त्रालोकः प्रवर्तकः ॥ 27 ॥ पापामयौषधं शास्त्रं, शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् ॥ 28 ॥ न यस्य भक्तिरेतस्मिन् , तस्य धर्मक्रियाऽपि हि । अन्धप्रेक्षाक्रियातुल्या, कर्मदोषादसत्फला ॥ 29 ॥ यस्य त्वनादरः शास्त्रे, तस्य श्रद्धादयो गुणाः । उन्मत्तगुणतुल्यत्वात् , न प्रशंसास्पद सताम् ॥ 30 ॥ मलीनस्य यथात्यन्तं, जलं वस्त्रस्य शोधनम् । अन्तःकरणरत्नस्य, तथा शास्त्रं विदुः बुधाः ॥ 31 ॥ शास्त्रे भक्तिर्जगद्वन्द्यैः, मुक्तेदंती परोदिता । अत्रैवेयं अतो न्याय्या, तत्प्राप्त्यासन्नभावतः ॥ 32 ॥ ये योजनसहस्रेऽपि, जीवा मान्ति न मान्ति वा। ममुः प्रभुप्रभावात् ते, पीठे तत्रैकयोजने ॥ 33 ॥ उदयक्खयखओवसम-उवसमा जं च कम्मुणो भ्न्निया। दव्वं खेत्तं कालं, भावं च भवं च संपप्प ॥ 34 ॥ ओहो मुओवउत्तो, सुयनाणी जै वि हु गिव्है असुद्धं । तं केवली वि भुंजइ, अपमाण सुयं भवे इहरा ॥ 35 ॥ माइज्ज घडसहस्सा, अहवा माइज्ज सागरा सव्वे । जस्सेयारिसलद्धी, सो पाणिपडिग्गही होइ ॥ 36 ॥ Page #158 -------------------------------------------------------------------------- ________________ जैनसिद्धान्तसूक्तानि सुत्तं गणहररैय, तहेव पत्तेयबुद्धरैयं च । मुयकेवलिणा रइयं, अभिन्नदसपुव्विणा रइयं ॥ 37 ॥ कारणमेव तदन्त्यं, सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धरणों, द्विस्पर्शः कार्यलिङ्गश्च ॥ 38 ॥ अस्थि अणता जीवा, जेहिं न पत्तो तसाइपरिणामो । ते पि अणन्ताणन्ता. निगोयवासं अणुहवंति ॥ 39 ॥ सिज्झन्ति जत्तिया किर, इह स्ण्व्व्हार्जीव्रासिम्झाओ। इंति अणाइबणस्सइ-रासीओ तत्तिआ तम्मि ॥ 40 ॥ आग्नेय्यां गणभृदविमानवनिताः साध्व्यस्तथा नैऋते, jyotiya'ntarabhAvanezadayitA वाय्व्य्गास्त्त्प्रियाः। ऐशान्यां च विमानवासिनरनार्यः संश्रिता यत्र तज् , जैनस्थानमिदं चतुस्त्रिपरिपत्संभूपितं पातु वः ॥ 41 ॥ जत्थ जलं तत्थ वणं, जत्थ वणं तत्थ निच्छओ तेऊ । तेऊवाऊसहगया, तसा य पञ्चक्खया चेव ॥ 42 ॥ साधीशीलक्षतिर्देव-द्रव्यभोगो मुनेर्व्ध्ः। उड्डाहः शासनस्याऽपि, बोधेर्मूलाग्निरुच्यते ॥ 43 ॥ 27 जिनबिम्बसूक्तानि यास्यामीति जिनालयेऽत्र लभते ध्यायंश्चतुर्थ फलं, षष्ठं चोत्थितमुद्यतोऽष्टममथो गन्तुं प्रवृत्तोऽध्वनि । Page #159 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला श्रद्धालुर्दशमं बहिर्जिनगृहात् प्राप्तस्ततो द्वादशं, मध्ये पाक्षिकमीक्षिते जिनपतौ मासोपवासं फलम् ॥ 1 ॥ सयं पमज्जणे पुण्णं, सहस्सं च विलेवणे । सयसाहस्सिया माला, अणंतं गीयवाइए ॥ 2 ॥ अलङ्कारा तथा कार्या, बिम्बानामर्हतां पुनः । रत्नगाङ्गेयमाणिक्य-रचिता गृहमेधिना ॥ 3 ॥ एकस्याऽपि विम्ब्स्या-lngkaarshriivinirmitaa| त्रैलोक्यकमलाभूषा-कारित्वं कुरुते नृणाम् ॥ 4 ॥ यः कारयेत्तीर्थकृतः प्रतिष्ठां, प्राप्स्यत्यसौ तीर्थकृत: प्रतिष्ठाम् । यदुप्यते तद्विधमेव वीज-मवाप्यते तत्तदवस्थमेव ॥ 5 ॥ मेरोर्गुरुगिरिर्नाऽन्यः, कल्पद्रोर्न परो द्रुमः । न धर्मों जिनविम्बानां, निर्मापणादपरो गुरुः ॥ 6 ॥ अङ्गष्टमानमपि यः प्रकरोति बिम्ब, वीरावसानवृषभादिजिनेश्वराणाम् । स्वर्गे प्रधानविपुलर्दिसुखानि भुक्त्वा, पश्चादनुत्तरपदं समुपैति धीरः ॥ 7 ॥ पांच प्रकारना चैत्योना नाम भत्ती मंगलचेइअ, निस्सकड अनिस्सचेइए वावि । सासयचेश्य पंचम-मुवैटं जिणवरिंदेहिं ॥ 8 ॥ Page #160 -------------------------------------------------------------------------- ________________ जिनविम्बसूक्तानि ___ श्रीजिनबिंब करणफल न याम्ति दास्यं न दरिद्रभावं, न प्रेष्यतां नैव च हीनभावम् । न चापि वैकल्यमिहेन्द्रियाणां, ये कारयन्तीह जिनस्य बिम्बम् ॥ 9 ॥ अङ्गुष्ठमात्राऽपि जिनेन्द्रमूर्तिः, कारापिताऽनन्तशुभावहेह (हा हि)| चिन्तामणिः किं न किलाल्पकोऽपि, सञ्चिन्तितं यच्छति वस्तुजातम् ॥ 10 ॥ दालिदं दोहग्गं, कुजाइकुस्रीर्कुगिकुमीओ। अवमाण-रोग-सोगा, न हुन्ति जिणबिंबकारिणं ॥ 11 ॥ राग-द्वेष-मोहजितां, प्रतिमां श्रीमदर्हताम् । यः कारयेत्तस्य हि स्या-द्धर्मः स्व्र्गाप्व्र्ग्द्ः॥12॥ श्रीजिनबिंबकरणैतिहास तथा विधान नमेस्तीर्थकृतस्स्तीथे, वर्षे द्विकचतुष्टये । आषाढश्रावको गौडो-'कारयत् प्रतिमात्रयम् ॥ 13 ॥ श्रीविक्रमादित्यनृपस्य काला-दष्टोत्तरे वर्षशते व्य्तीते। शत्रुञ्जये शैलशीलामयस्य, कारापिता जावडिना प्रतिष्ठा ॥ 14 ॥ नववाससयेहिं नवु-त्तरेहि, रयणेण रेवयगिरिम्म । संठवियं मणिबिंब, कञ्चणभवणाओ नेऊणं ॥ 15 ॥ Page #161 -------------------------------------------------------------------------- ________________ 100 सुभाषितसूकरत्नमाला उच्चैश्चैत्यानि जैनानि, ग्रामाकरपुरादिषु । कोटिशः कारयामास, स चक्री परमार्हतः ॥ 16 ॥ . ग्रामाकरपुरद्रोण-मुखादिषु स उच्चकैः । कोटिशोऽकारयच्चैत्यान्नद्रीनिव नवोत्थितान् ॥ 17 ॥ शाश्वती प्रतिमाओना प्रमाणनी साक्षी उस्सेहमंगुलेणं, अहुद्दूद्ध्म्सेस्स्त्त्र्य्न्नीओ। तिरिलोए पंचधणुसय-सासयपडिमा पणिवयामि ॥ 18 ॥ ज्योतिष्कगतचैत्यानां, न मानमुपलभ्यते । प्रायः क्वाप्यागमे तस्मादस्माभिरपि नोदितम् ॥ 19 ॥ स्वाम्यप्याख्यत्समुद्दिश्य, समवसरणं निजम् । सर्वानहदतिशयान्, जिनार्चा स्थापनामपि ॥ 20 ॥ जे ते देवेहिं कया, तिदिसि पडिख्वगा जिणवरस्स । तेसि पि तप्पभावा, तयाणुरूपं हवै रूवं ॥ 21 ॥ "पुव्वधरकालविहिआ, पडिमाइ (u) संति केसु वि पुरेसु ॥ " श्रीजिन प्रतिष्ठानो प्रभाव अवहणइ रोगमारिं, दुभिक्खं हणइ कुणै सुहभावे । भावेण किरमाणा, सुपइट्ठा सयललोयस्स ॥ 22 ॥ जिणबिंबपइट्टासु, सुहकज्जेसु लग्गइ जं च । तं चिय दव्वं सहलं, दुग्गइजणणं हवै सेसं ॥ 23 ॥ एवं नाऊण सया, जिणवरबिंबस्स कुणह सुपैटू] / पावेह जेण जरमरण-वज्जियं सासयं ठाणं ॥ 24 ॥ Page #162 -------------------------------------------------------------------------- ________________ 101 जिनबिम्बसूक्तानि यत्त्वयोपार्जितं वित्तं, यशोवीर ! प्रतिष्ठया । तल्लक्षगुणितां नीतं, यशो वीरप्रतिष्ठया ॥ 25 ॥ सत्कीर्तिवल्लीगुरुकुलकन्द, सद्धर्मकल्पद्रवनावलम्बम् । निर्वाणसौधादिमपीठवन्धं, जिनेन्द्रचैत्यं सुकृती करोति ॥ 26 ॥ निष्पन्नस्यैवं खल, जिनविम्वत्योदिता प्रतिष्ठा तु । दशदिवसाभ्यन्तरयः, तद्भवनं स्फातिमद्भवति ॥ 27 ॥ आचार्यैः पाटोय. साधुभिः ज्ञानसक्रियः । जैनवित्रैः पुलकी प्रतिष्ठा क्रियतेऽहतः ॥ 28 ॥ प्रतिष्ठाप्या जिवाणां, प्रतिमा निर्मिता नवाः । विधिना सूग्मिन्त्रेण, गुरुणा ब्रह्मचारिणा ॥ 29 ॥ जिननिमानी स्थापना अंगे सगजवा योग्य वरिससयाओ उई, ज किंवं उत्तमेहि संठवियं । वियलंगु विय पूजा, तं विवं निष्फ क)लं न जओ ॥ 30 ॥ एकादशाङ्गले योऽभ्यधिक प्रमाणा जिनमूर्तिः प्रासादे पूजनीया न तु स्वहे ॥ गिहपडिमाणं पुरओ, बलिवित्धारो न वेव कायव्यो । (निच) निन्हवणं टियसंझ-मच्चणं भावओ कुज्जा ॥ 31 ॥ जैनमंदिरमा पवासण वनाववान विधान देवतावसरं कुर्यात् , साद्धहस्तोर्वभूमिके । नी मिस्थितं कुर्याद् , देवतावसरं यदि ॥ नीचैचिस्ततो वंश संतत्यापि सदा भवेत् ॥ 32 ॥ Page #163 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला ___ अष्टापद तीर्थना मंदिरनुं प्रमाण क्रोशद्वयपृथु क्रोश-त्रयोच्चं योजनायतम् । चतुर्मुखं रत्नमयं, तत्र चैत्यं ददर्श सः ॥ 33 ॥ - नंदीश्वर द्वीपना चैत्य अने प्रतिमान वर्णन चत्वारोऽञ्जनशैलेषु, दधिमुखेषु ssoddshH। द्वात्रिंशच्च रतिकरा-भिधानेषु जिनालयाः ॥ 34 ॥ दीर्धेषु योजनशतं, तदर्ध पृथुलेषु c। चैत्येषु तेषु तुङ्गेषु, योजनानि द्विसप्ततिम् ॥ 35 / / चतुर्विशं शतं सन्ति, प्रतिमा शाश्वतार्हताम् । सर्वरत्नमया पञ्च-धनुःशतसमुच्छ्रयाः ॥ 36 ॥ 28 जिर्णोद्धारसूक्तानि नवीनजिनगेहस्य, विधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं, जिर्णोद्धारेण जायते ॥ 1 ॥ रायाअमञ्चसिट्ठी-कोडुबीए वि देसणं काउं । जिण्णे पुव्वाययणे, जिणकप्पी वा वि कारवै ॥ 2 ॥ जिणभवणाई जे उद्ध-रंति भत्तिए स्द्दिअप्द्दिआई। ते उद्धरंति अप्पं, भीमाओ भवसमुद्दाओ ॥ 3 ॥ जीर्णोद्धारः कृतो येन, विभवेन सुचारुणा । जिनाज्ञा पालिता तेन, क्लेशकूपारपारदा ॥ 4 ॥ Page #164 -------------------------------------------------------------------------- ________________ जिनपूजासूक्तानि स्थाने तेन नियोजितं निजधनं प्रोद्भासितं शासनं, बिम्बे चन्द्रमसः स्वनामलिखितं द्वारं हतं दुर्ग्तेः। धन्यं जन्म कृतं समग्रसुकृत स्वीयं कृतार्थीकृतं, जीर्ण येन समुद्धतं जिनगृहं निःशेषपापापहम् ॥ 5 ॥ प्रायेण की तिप्रिय एव लोकः स्वकीर्तनं कारयते नवीनम् । विशीणचैत्योद्धरणात्तु शुद्धयन् , वरेण्यपुण्यस्पृह एव चिन्त्य्ः॥6॥ _____ 29 जिनपूजासूक्तानि विग्धोवसामिगेगा, अब्भुदयपसाहणी भवे बीआ । निव्वुइकरणी तश्या, फलया तु जहत्यनामेहिं ॥ 1 ॥ वस्त्रैर्बस्त्रविभूतयः शुचितराऽलङ्कारतोऽलकृतिः, पुष्पैः पूज्यपदं सुगन्धितनुता गन्धैर्जिने पूजिते । दीपै नमनावृतं निरुपमा भोगाश्च रत्नादिभिः, सन्त्येतानि किमद्भुतं शिवपदप्राप्तिस्ततो देहिनाम् ॥ 2 ॥ अप्रसन्नात्कथं प्राप्यं, फलमेतदसंगतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः ॥ 3 ॥ एकवस्त्रो न भुञ्जीत, न कुर्यादेवताऽर्चनम् । न कञ्चुकं विना कार्या, देवार्चा स्त्रीजनेन तु ॥ 4 ॥ कायकंडुयणं वज्जे, तहा खेलविगिंचणं । थुइथुत्तभणणं चेव, पूयंतो जगबन्धूणो ॥ 5 ॥ Page #165 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला श्रीजिनेश्वर देवनी पूजा इच्छित फळ आपनारी छे. उवसमै दुरिअवग्गं, हरै दुहं कुणड स्य्ल्सुक्खाई। चिंताईयं वि फलं, साहै पूआ जिणिंदाणं ॥ 6 ॥ श्रीतीर्थंकर देवने वंदन, फल तित्थयरवन्दणत्थं, चलिओ भावेण पावए सग्गं । * जह ददुरदेवेणं, पत्तं वेमाणियसुरत्तं ॥ 7 ॥ श्रीजिनेश्वर देवनी भक्तिनु महात्म्य इक्कावि सा समत्था, जिणभत्ती दुग्गई निवारे । दुल्लहाई लहावेउं, आसिद्धिपरंपरसुहाई ॥ 8 ॥ चिरसंचियपावपणा-सणीइ भवसयसहस्समहणीए । चउव्वीसजिणविणिग्गय-कहाइ वोलंतु मे दिअहा ॥ 9 ॥ द्रव्य अने भाव पूजा दुविहा जिणिंदपूआ, दव्वे भावे अ इत्थ बोधव्वा । दव्वेहिं जिणपूआ, जिणआणापालणं भावे ॥ 10 ॥ क्रोधादिकनो त्याग करी एकचित्ते पूजा करवी क्रोध-मानविनिर्मुक्तो, राग्-द्वेस्स्विव्र्जित्ः। एकाग्रमानसो भूत्वा, जिनेन्द्रमभिपूजयेत् ॥ 11 ॥ पांच प्रकारनी भक्ति पुष्पाद्यर्चा तदाज्ञा च तद्रव्यपरिरक्षणम् । उत्सवास्तीर्थयात्रा च, भक्तिः पञ्चविधा जिने ॥ 12 ॥ . Page #166 -------------------------------------------------------------------------- ________________ / पदा क्षणाम् । जिजासूक्तानि सात शुद्धि म्नोवाक्काय्व्स्त्रोर्वीपूजोप्क्र्न्न्स्थितेः। शुद्धिः सप्तविधा कार्या, श्रीअर्हत्पूजनक्षणे ॥ 13 ॥ पूजा वखते ध्यान राखवा योग्य पद्मासनं समासीनो, नासाग्रन्यस्तलोचनः । मौनी वस्त्रावृतास्योयं, पूजां kuryaajjineshituH||14|| आश्रयन् दक्षिणां शाखां, पुमान्योषित्वदक्षिणाम् । यत्नपूर्व प्रविश्यान्त-दक्षिणेनाघ्रिणा ततः ॥ 15 ॥ मुगन्धिमधुरैव्यैः, प्राङ्मुखो वाप्युदङ्मुखः । वामनाडयां प्रवृत्तायां, मौनवान् देवमर्चयेत् ॥ 16 ॥ चैत्यायतनास्थापनानि. कृत्वा च शक्तितः prytH। पूजाश्च ग्न्ध्-माल्या-धिवास्-धूप्-प्र्दीपाद्याः॥17॥ जिनालयमां पण तेलना दीवा थता संजाया से सद्धा, तत्तो नायज्जिएण तेल्लेण । दीवववम्मि तीर, दिन्नो जिगमंदिरे दीवो ॥ 18 ॥ अग्र पूजा गंधव्य-नट्टवाइत्त, लवणजलारत्तियाइ दीवाइ। जं किच्चं तं सव्वं, विअरै अग्गपूआए ॥ 19 ॥ धूपादि पूजार्नु फळ धूपं दहति पापानि, दीपो मृत्युविनाशकः । नैवेद्यैर्विपुलं राज्यं, प्रदक्षिणा शिवप्रदा ॥ 20 ॥ Page #167 -------------------------------------------------------------------------- ________________ 106 सुभाषितसूक्तरत्नमाला साधुओ पण जैनशासननी प्रभावना माटे पूजा करावे पूजा प्रभावनाहेतुः, कार्यते संयतैरपि । दिव्यैः पुष्पैः सुरानीतः, श्रीवज्रस्वामिना यथा ॥ 21 ॥ श्रीजिन पूजानुं फळ नौरेषा भववारिधौ शिवपदप्रासादनिःश्रेणिका, मार्गः स्वर्गपुरस्य दुर्गतिपुरद्वारप्रवेशार्गला । कर्मग्रन्थशिलोच्चयस्य दलने दम्भोलिधारासमा, कल्याणैकनिकेतनं निगदिता(मूर्तिः)पूजा जिनानां परा ॥ 22 ॥ यस्त्वं नाथ ! नवन्दितो न च जिनः सम्पूजित: पूजनैः, सद्भक्त्या न च संस्तुतस्तव गुणग्रामोऽभिरामः सदा । न ध्यातः परमेश्वरः शिवगतः सद्ध्यानयोगैर्न हि, तैनूनं विफलीकृतो निजभवोऽरण्ये यथा मालती ॥ 23 ॥ जिनेन्द्रपूजनाध्यान-मपि स्वर्गापवर्गदम् । स्थविराया इव भवे-द्रव्यानां भावयोगतः ॥ 24 ॥ जिनार्चाकारकाणां न, कुजन्म कुगतिर्न च । न दारिद्रयं न दौर्भाग्यं, न चान्यदपि कुत्सितम् । / 25 ॥ दुःखाग्नेरम्बुधारा सकलसुखकरी रूपसौभाग्यभर्ती, पूजा तीर्थेश्वराणां भवतु भवभृतां सर्वकल्याणकीं ॥ 26 ॥ असर्वभावेन यदृच्छया वा, परानुवृत्त्या विचिकित्सया वा। ये त्वां नमस्यन्ति जिनेन्द्रचन्द्र, तेऽप्यामरी सम्पदमाप्नुवन्ति । / Page #168 -------------------------------------------------------------------------- ________________ जिनपूजासूक्तानि 107. विपुलमञ्जुलमङ्गलकारणं, दुरितसंततितापनिवारणम् । जनितविश्वमनोरथपूरणं, कुरुत भव्यजना जिनपूजनम् ॥ 28 ॥ आयुष्कं यदि सागरोपममितं व्याधिव्यथावर्जितं, पाण्डित्यश्च समस्तवस्तुविषयं प्राविण्यलब्धास्पदम् । जिह्वा कोटिमिता च पाटवयुता स्याम्पे धरित्रीतले, नो शक्नोमि तथापि वर्णितुमलं तीर्थेशपूजाफलम् ॥ 29 ॥ दौस्थ्यदुर्गतिदुःखादि, नार्हदर्चाकृतां भवेत् । धमश्च जायते स्वर्गा-पवर्गसुखदायकः ॥ 30 ॥ ये तवाष्टविधां पूजां, कुर्वन्ति परमेश्वर ! / अष्टापि सिद्धयस्तेषां, करस्था अणिमादयः ॥ 31 ॥ द्रव्य पूजा करतां भावपूजा अधिक छे जिनाचा हि द्रव्यपूजा, भावपूजा tu sNymH। द्रव्यपूजाकृतो भाव-पूजाकृच्चाधिको मतः ॥ 32 ॥ पूजा करतां केवां वस्त्र पहेरवां जोईए न कुर्यात्सन्धितं वस्त्रं, देवकर्मणि भूमिप ! / न दग्धं न तु वै च्छिन्नं, परस्य तु न धारयेत् ॥ 33 ॥ किटस्पृष्टं तु यद्वस्त्रं, पुरीपं येन कारितम् । मूत्रं मैथुनं चापि, तद्वस्त्रं परिवर्जयेत् ॥ 34 ॥ खण्डितं सन्धितं छिन्नं, रक्तं रौद्रैः कुवर्णकैः । दानं पूजा तपो होम-सन्ध्यादिनिष्फलं भवेत् । / 35 / / Page #169 -------------------------------------------------------------------------- ________________ 108 सुभाषितसूक्तरलमाला भवति हि जिनपूजाजनितभावविशुद्धिप्रकर्षेण चारित्रमोहनीयक्षयोपशमसद्भावात्कालेनाऽसदारम्भेभ्यो निवृत्तिः, प्रयजना एव (जिनपूजा), तया जिनपूजा-प्रवृत्तिकाले वाऽसदारम्भाणामसम्भवाच्छुभभाव संभवाच्च तभिवृत्तिफलासौ भवतीति उच्यते ॥ प्रभुस्नात्रजलालीढा, वन्दनीया मृदप्यभूत् । गुरूणां किल संसर्गा-दगौरवं स्याल्लयोरपि ॥ 36 ॥ 30 सामायिकसूक्तानि तिणि सहस्सपुहुत्तं, सयपुहुत्तं च होइ विरीए। एगभवे आगरिसा, एवइआ हुंति नायव्वा ॥ 1 ॥ तिन्नि असंखसहस्सा, सहसपुहुत्तं च होइ विरईए । नाणाभवे आगरिसा, एवैया हुन्ति नायव्या ॥ 2 ॥ सामाइअपोसहसंठिअस्स, जीवस्स जाइ जो कालो। सो सफलो बोधव्यो, सेसो संसारफलहेऊ ॥ 3 ॥ . त्यक्तातरौद्रध्यानस्य, त्यक्तसावद्यकर्मणः । मुहूर्त समता या तं, विदुः सामायिकवतम् ॥ 4 ॥ जस्स सामाणिओ अप्पा, संजमे णियमे तवे । तस्स सामाइयं होइ, ई केवलिभासि ॥ 5 ॥ जो समो सव्वभूएमु, तसेसु थावरेसु य । / तस्स सामाइ होइ, ई केवलिभासि ॥ 6 ॥ Page #170 -------------------------------------------------------------------------- ________________ सासायिकसूक्तानि जन्मलक्षवतरुणै-यन्नैव क्षीयते क्वचित् । मनः शमरसे लग्नं, तत्कर्म क्षपयेत्क्षणात ॥ 7 ॥ प्रणिहन्ति क्षणार्द्धन, शाम्यमालम्ब्य कर्म यत् । तन्न हन्यान्नरस्तीत्र-तपसा जन्मकोटिभिः ॥ 8 ॥ सामायिअं तु काउं, गिहकज्जं जो वि चिन्तए सड्ढो । अट्टरुद्दोवगओ, निरत्थं सामाइशं तस्स ॥ 9 ॥ दिवसे दिवसे लक्खं, देइ सुवण्णस्स खंडियं एगो। एगो पुण सामाइअं, करेइ न पहुप्पए तस्स ॥ 10 ॥ निन्दपसंसासु समो, समो य माणावमाणकारीसु । समसयणपरियणमणो, सामाइअसंगओ जीवो ॥ 11 ॥ सामायिक माहात्म्य सामायिकं च मोक्षाङ्गं, परं सर्वज्ञ भाषितम् । वासीचन्दनकल्पाना-मुक्तमेतन्महात्मनाम् ॥ 12 ॥ कर्म जीवं च संश्लिष्टं, परिज्ञायाऽऽत्मनिश्चयः । विभिन्नीकुरुते साधुः, सामायिकशलाकया ॥ 13 ॥ रागादिध्वान्तविध्वंसे, कृते सामायिकांशुना । स्वस्मिन् स्वरूपं पश्यन्ति, योगिनः परमात्मनाम् ॥ 14 ॥ अयं प्रभावः परमः, समत्वस्य प्रतीयताम् । यत् पापिनः क्षणेनापि, पदमियति शाश्वतम् ॥ 15 ॥ Page #171 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला संसाराम्भोधिबेडा शिवपुरपदवी दुर्गदारिद्रयभूभृद्भङ्गे दम्भोलिभूता सुरनरविभवप्राप्तिकल्पद्रुकल्पा । सामाइयं कुणंतो, समभावं सावओ अ घडिअदुगं । आउं सुरेसु बंधै, इत्तियमित्ताइ पलियाई ॥ 16 ॥ तिव्वतवं तवमाणो, जे नवि निवै जम्मकोडीहिं । तं समभावभाविचित्तो, खवेइ कम्मं खणद्वेण ॥ 17 ॥ जे केवि गया मोक्खं, जे वि य गच्छंति जे गमिस्संति । ते सव्वे सामाइय-माहप्पेण मुणेयवा ॥ 18 ॥ किं तिव्वेण तवेणं, किं च जवेणं वि चरित्तेण । समयाइ विण मुक्खो, न हु हुओ कहवि न हु होइ ॥ 19 ॥ यदा सव्वसामाइयं काउमसत्तो, तदा देससामाइयंपि ताव बहुसो कुज्जा । तथा जत्थ वा विसमई अच्छइ वा, निव्वावारो सवत्थ सामाइयं करेइ । जीवो पमायबहुलो; बहुसोवि अबहुविहेसु अत्थेसु । एएण कारणेण, बहुसो सामाइयं कुज्जा ॥ 20 ॥ "आया सामाइए, आया सामाइअस्स अहे ॥ " "जाहे खणिओ ताहे सामाइअं करेइ ॥ " अनिरिक्खियापमज्जिय थंडिले ठाममाइ sevNto। हिंसाऽभावेवि न सो कडसामाइओ पमायाओ ॥ 21 ॥ Page #172 -------------------------------------------------------------------------- ________________ प्रतिक्रमणसूक्तानि 31 प्रतिक्रमणसूक्तानि स्वस्थानाद्यत् परस्थानं, प्रमादस्य वशाद् गतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥ 1 ॥ भायोपशमिकाद्भावा-दौदयिकवशं gtH। तत्राऽपि च स एवार्थः, प्रतिकूलगमात्स्मृतः ॥ 2 ॥ पडिकमणं पडिअरणं, पडिहरणा वारणा नियत्ती य । निन्दा गरिहा लोही, पडिकमणं अट्टहा होइ ॥ 3 ॥ जहा विसं कुछगयं, मंतमूलविसारया । विज्जा हणंति मंतेहिं, तो तं हवै निविसं ॥ 4 ॥ एवं अविहं कम्म, रागदोससमज्जिअं । आलोअंतो अनिंदंतो, खिप्पं हणइ सुसावओ ॥ 5 ॥ क्यपावो वि सगुन्सो, आलोइअनिदिअ गुरुसगासे । होइ ऐरेगलओ, ओहरियभरुव्व भारवहो । 6 ॥ पंचविहायारहेडं, इह साहुसावगो वा वि । पडिक्मणं सा गुरुणा, गुरुविरहे कुणै इक्को वि ॥ 7 ॥ न किंचि अगुष्ठाणं, आवस्सयमाइयं चरणहेऊ । तकरणं गुरुमूले, गुरुविरहे ठावणापुरओ ॥ 8 ॥ अघनिष्क्रमणं भाव-द्विपदाक्रमणं च सुकृतसंक्रमणम् । मुक्तेः क्रमणं कुर्याद् , द्विः प्रतिदिवसं प्रतिक्रमणम् ॥ 9 ॥ Page #173 -------------------------------------------------------------------------- ________________ 112 सुभाषितसूक्तरत्नमाला पडिसिद्धाणं करणे, किच्चाणमकरणे अ पडिक्कमणं । असदहणे अ तहा, विवरीअपरूवणाए a. ॥ 10 ॥ आवश्यकनी अवश्य कर्तव्यता समणेण सावगेण य, अवस्सकायव्वं हवै जम्हा । अंतो अहोनिसस्स य, तम्हा आवस्सयं नाम ॥ 11 ॥ 'प्रतिक्रमणमिथ्यादुष्कृतनिन्दादय एकार्थाः॥" इनुच्चिय पडिकमणं, पच्छायावाइ भावओ सुद्धम् । भणियं जिणप्पवयणे, इहरा तं दव्यओ दिट्ठम् । / 12 ॥ आरंभस्स निवारणं मुहमणोवित्तीइ जं कारणं, अक्खारीण निरोहणं दिणनिसापच्छित्तसंसोहणं । कम्माणं मुसुमूरणं तवसिरीभंडारसंपूरणं, तं धना भवनासणं अणुदिणं सेवंति आवस्सयं ॥ 13 ॥ काउस्सग्गनी समजण प्रलम्बितभुजद्वन्द्व-मूर्ध्वस्थस्याऽऽसितस्य वा । स्थानं कायाऽनपेक्षं यत् , कायोत्सर्गः स कीर्तितः ॥ 14 ॥ वासीचंदणकप्पो, जो मरणे जीविए य स्म्स्न्न्न्नो। देहे य अपडिबद्धो, काउसग्गो हवै तस्स ॥ 15 ॥ 32 ज्ञानक्रिययोः सूक्तानि विधिकथनं विधिरागो, विधिमार्गे स्थापनं विधीच्छूनाम् । अविधिनिषेधश्चेति, प्रवचनभक्तिः प्रसिद्धा नः ॥ 1 ॥ Page #174 -------------------------------------------------------------------------- ________________ मानक्रिययोः सूक्तानि अध्वस्तबीजोऽपि पुमान् विधत्ते, .. स्त्रिया विहीनो न हि वंशवृद्धिम् । . विना पुमासं न तु साप्यवन्ध्या, योगे द्वयोः स्यात्पुनरिष्टसिद्धिः ॥ 2 ॥ एकस्मिन् विपिने प्रदीप्तदहने दग्धो दवार्चिष्मता, चक्षुष्मानपि पङ्गुलो गतिरतोऽप्यन्धश्च भिन्नाशयौ । अन्धो मूनि दधाति चेदचरणं तत्तत्प्रणीताध्वना, धावन्नेप निरेति दीप्तदवतः पङ्गुश्च तद्योगतः ॥ 3 ॥ न केवलं तीक्ष्णमपीह शस्त्रं, करोति भङ्गं द्विषतां कदाचित् । न तेन हीनः प्रबलोऽपि योधः, पुनर्दियोगे र्न्न्सिद्धिर्स्ति॥4॥ जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी न हु सुग्गीए॥ विहिसारं चिअ सेवै, सद्धालू सत्तिमं अणुटाणं । दव्वाइदोसनिहओ वि, पक्खवायं वहै तम्मि ॥ 6 ॥ धन्नाण विहीजोगो, विहीपक्खाराहगा सया धन्ना । विहिबहुमाणा धन्ना, विहिपक्खासगा धन्ना ॥ 7 ॥ आसन्नसिद्धिआणं, विहिपरिणामो होइ उ सयकालं । विहिचाओ अविहिभत्ती, अभव्वजिअदूरभव्वाणं ॥ 8 ॥ देहे द्रव्ये कुटुम्बे च, सर्वसंसारिणां र्तिः। जिने जिनमते संघ, पुनर्मोक्षाभिकाङ्क्षिणाम् ॥ 9 ॥ Page #175 -------------------------------------------------------------------------- ________________ ,1114 सुभाषितसूक्तरत्नमाला तित्थयरत्तं संमत्तं, खाइअं सत्तमीइ तैयाए । आउं वंदणएणं, बद्धं च दसारसीहेण ॥ 10 ॥ क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखिनो भवेत् ॥ 11 ॥ अञ्जनस्य क्षयं दृष्ट्वा, वल्मीकस्य च वर्धनम् । अवन्ध्यं दिवसं कुर्याद् , दानाध्ययनकर्मसु ॥ 12 ॥ गृहीत इव केशेषु, मृत्युना धर्ममाचरेत् । अजरामरवत्प्राज्ञो, विद्यामर्थ च चिन्तयेत् ॥ 13 ॥ सम्यक्त्वधारी पथि पादचारी, सचित्तवारी vrshiildhaarii। भूस्वापकारी सुकृती सदैका-हारी विशुद्धां विदधाति यात्राम् ॥ विषं गरोऽननुष्ठानं, तद्धतुरमृतं परम् । गुरुसेवाद्यनुष्ठानमिति पञ्चविधं जगुः ॥ 15 ॥ आहारोपधिपूजद्धि-प्रभृत्याशंसया कृतम् । शीघ्रं सच्चित्तहन्तृत्वाद् , विषानुष्ठानमुच्यते ॥ 16 ॥ दिव्यभोगाभिलाषेण, कालान्तरपरिक्षयात् । स्वादृष्टफलसंपूर्ते-गरानुष्ठानमुच्यते ॥ 17 ॥ प्रणिधानाधभावेन, कर्माऽनध्यवसायिनः । समूच्छिमप्रवृत्त्याभ-मननुष्ठानमुच्यते ॥ 18 ॥ एतद्रागादिदं हेतुः, श्रेष्ठो योगविदो विदुः । सदनुष्ठान भावस्य, शुभभावांशयोगतः ॥ 19 ॥ Page #176 -------------------------------------------------------------------------- ________________ वीतरागस्य यथार्थवादः धर्मयौवनकालोऽयं, भवबालदशाऽपरा । अत्र स्यात् सत्क्रियारागो-'न्यत्र चाऽसत्क्रियादरः ॥ 20 ॥ जैनीमाज्ञां पुरस्कृत्य, प्रवृत्तं cittshuddhitH। संवेगगर्भमत्यन्त-ममृतं तद्विदो विदुः ॥ 21 ॥ पासत्थाई बंदमाणस्स, नेव कित्ति न निज्जरा होइ। कायकिलेसी एमेव, कुणई तह कम्मबन्धं च ॥ 22 ॥ आउत्तया जत्न य नत्थि काई । इरियाइ भासाइ तहेसणाए । आयाणनिक्खेव दुगंछगाए, न वीरजायं अणुजाइ मग्गं ॥ 23 ॥ एकाङ्गः शिरसी नामे, चङ्गश्च करयोर्द्वयोः । त्रयाणां नमने पङ्गः, करयोः शिरसस्तथा ॥ 24 ॥ चतु) करयोर्जावा-नमने चतुरङ्गकः । शिरसः करयो न्यो:, पञ्चाङ्गःपञ्चमो मतः ॥ 25 ॥ ___"जो अकिरियाबाई सो भविओ अभविओ वा नियमा knnhpkkhio। किरियाबाई नियमा भविओ, नियमा mukpvishvo। अंतोपुग्गलपरिअट्टस्स नियमा सिज्ज्ञै सम्मट्टिई या मिच्छादिट्टी वा हुज्जा" ॥ 26 ॥ हयं नाणं कियाहीगं, या अन्नाणओ किया। पासता पंगुलो दही, धावमागो अ अंधओ ॥ 27 ॥ 33 वीतरागस्य यथार्थवादः अपक्षपातेन परीक्षमाणा-द्वयं द्वयस्याऽप्रतिम प्रतीमः । यथास्थितार्थप्रथनं तवैत-दस्थाननिर्बन्धरसं परेषाम् ॥ 1 ॥ Page #177 -------------------------------------------------------------------------- ________________ 116 सुभाषितसूक्तरत्नमाला क्षिप्येत वाऽन्यैः सदृशीक्रियेत वा, तवाछिपीठे लुठनं सुरेशितुः इदं यथावस्थितवस्तुदेशनं, परैः कथङ्कारमपाकरिष्यते ॥ 2 ॥ परःसहस्राः शरदः तपांसि, युगान्तरं योगमुपासतां च । तथाऽपि ते मार्गमनापतन्तो, न मोक्ष्यमाणा अपि यान्ति mokssm। इमां समक्ष प्रतिपक्षसाक्षिणा-मुदारघोषामवघोषणां ब्रवे । न वीतरागात् परमस्ति दैवतं, न चाप्यनेकान्तमृते न्य्स्थितिः॥ त्वच्छासनस्य साम्यं ये, मन्यन्ते शासनान्तरैः । विषेण तुल्यं पीयूष, तेषां हन्त हतात्मनाम् ॥ 5 ॥ नेत्रनिरीक्ष्य बिलकण्टककीटसर्पान् , सम्यक्पथा व्रजत तान् परिहत्य सर्वान् । कुज्ञानकुश्रुतिकुमार्गकुदृष्टिदोषान् , सम्यग् विचारयत कोऽत्र प्राप्वाद्ः॥6॥ हिंसाद्यसत्कर्मपथोपदेशा-दसर्वविन्मूलतया प्रवृत्तेः । नृशंसदुर्बुद्धिपरिग्रहाच्च, बेमस्त्वदन्यागममप्रमाणम् ॥ 7 ॥ हितोपदेशात् सकलज्ञक्लुप्तेः, मुमुक्षुसत्साधुपरिग्रहाच्च । पूर्वापरार्थेऽप्यविरोधसिद्धे-स्त्वदागमा एव सतां प्रमाणत् ॥ 8 ॥ सर्वज्ञनी वाणी कयांय पण हणाय नहीं ___ " स्याद्वादवादिनी वाणी, न क्व्चित्प्र्तिह्न्य्ते|" मतिनीमंदताथी वीतरागर्नु कोई वचन न समजाय तो पण . ते असत्य छे तेम न विचार कुत्रापि मतिदौर्बल्येन तद्विधाचार्यविरहतो वापि । ज्ञेयगहनत्वेन च, ज्ञानावरणोदयेन च ॥ 9 ॥ Page #178 -------------------------------------------------------------------------- ________________ गीतरागस्य यथार्थवादः 197 हेतूदाहरणासम्भवे च सति सुष्टु यन्न बुद्धयेत । सर्वज्ञमतमवितथं, तथापि तच्चिन्तयेन्मतिमान् ॥ 10 ॥ अनुपकृतपरानुग्रह-परायणा यज्जिना युग्प्र्व्राः। जितराग-द्वेष-मोहा-श्च नान्यथावादिनः तेन ॥ 11 ॥ सूत्रनो एक अक्षर पण न रुचे ते मिथ्यादृष्टि सूत्रोक्तस्यैकस्या-प्यरोचनादक्षरस्य भवति न्र्ः। मिथ्यादृष्टिः सूत्रं हि, नः प्रमाणं जिनाभिहितम् ॥ 12 ॥ एकस्मिन्नप्यर्थे, संदिग्धे, प्रत्ययोऽर्हति हि न्स्स्त्त्ः। मिथ्या च दर्शनं तत्-स चादिहेतुर्भवगतीनाम् ॥ 13 ॥ वीतरागर्नु वचन सत्य ज छे वीतरागा हि सर्वज्ञा, मिथ्या न ब्रूवते कचित् । यस्मात्तस्माद्वचस्तेषां, तथ्यं भूतार्थदर्शनम् ॥ 14 ॥ उदेति भानुर्यदि पश्चिमायां, जहाति सीमामपि सागरोऽत्र । चलत्यथो मेरुगिरिः कदाचि-दहद्वचः स्यान्न तथाप्यसत्यम् । 15 / . संसारमा वीतरागना वचन सिवाय कोई शरण नथी पायालं अवि उड्ढमुहं सग्गं होज्जा अहोमुहं । न उण केवलिपन्नत्तं, वयणं अन्नहा भवे ॥ 16 ॥ जन्मजरामरणभयै-रभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र, नास्ति शरणं कचिल्लोके ॥ 17 ॥ तमेव सच्च नीसंके, जं जिणेहिं पवेइयं । " Page #179 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला स्याद्वादसिद्धिनो नमुनो गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति, गुडनागरभेषजे ॥ 18 ॥ 34 अनित्यभावसूक्तानि अकस्मात्संगतो यश्च, यद्यकस्माद्विनश्यति । शोकः किं तत्र जन्तूनां, सततं हि गतागतम् ॥ 1 ॥ न वियोगे (तु) संतापः, कार्यः किल विवेकिभिः । अभावानुभवे भावा, भवे हि क्षणभङ्गिनः ॥ 2 ॥ ते जनास्ते प्रभावाश्च, ताश्च प्रज्वलिताः श्रियः । हेलया किल कालेन, प्रापिता: स्मृतिशेषताम् ॥ 3 / मुहूर्तमपि जन्तूनां, कालोऽयं कलिताखिलः । सार्थः सुदूरगामीव, नार्थितोऽपि विलम्बते ॥ 4 ॥ क्षणार्धमपि कार्येषु, na vilambeta pnndditH| na जानीमः कदा कस्मिन् , कृतान्तो निपतिष्यति । / 5 / / अहो नु मोहमुग्धस्य, लोकस्येयं प्रमादिता । यद्धालं मृतमालोक्य, वृद्धस्तिष्ठति निर्भयः ॥ 6 ॥ आकीटाद्यावदिन्द्रं मरणमसुमतां निश्चितं बान्धवानां, संबन्धश्चैकवृक्षोषितबहुविहगव्यूहसाङ्गत्यतुल्यः । प्रत्यावृत्तिर्मुतस्योपलतलनिहितपॢष्टबीजप्ररोहप्राया प्राप्येत शोकात् तदयमकुशलैः क्लेशमात्मा मुधैव ॥ 7 ॥ Page #180 -------------------------------------------------------------------------- ________________ 119 / अनित्यभावसूक्तानि आपद्गतं हससि किं द्रविणान्धमूढ !, लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम् । एतान् न पश्यसि घटान् जलयन्त्रचक्रे, रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः॥8॥ रात्रिर्गमिष्यति भविष्यति सुप्रभातं, भास्वानुदेष्यति हसिष्यति पङ्कजं च । इत्थं विचिन्तयति कोषगते द्विरेफे, हा ! हन्त हन्त नलिनी गज उज्जहार ॥ 9 ॥ चेतोहरा युवतयः स्वजनोऽनुकूल:, सद्वान्धवाः प्रणयगर्भगिरश्च भृत्याः। वल्गन्ति दन्तिनिवहास्तरलास्तुरङ्गाः, संमीलने नयनयोन हि किश्चिदस्ति ॥ 10 ॥ गगननगरकल्पं संगम वल्लमानां, जलदपटलतुल्य यौवनं वा धनं वा । स्वजनसुतशरीरादीनि विद्युच्चलानि, क्षणिकमिति समस्तं विद्धि संसारवृत्तं ॥ 11 ॥ अम्भोधीनपि शोषयन्ति चतुरो येऽनन्तवीर्यान्विता, ये मेरुन् दलयन्ति वज्रकठिनैमुष्टिप्रहारैरपि । दण्डीकृत्य सुराचलं वसुमतिं छत्राकृतिं कुर्वते, तावत्तेऽपि जनाः कृतान्तवदने कालेन सर्वे गताः ॥ 12 ॥ Page #181 -------------------------------------------------------------------------- ________________ 120 सुभाषितसूक्तरत्नमाला कालो न यातो वयमेव याता, भोगा न भुक्ता वयमेव भुक्ताः। तृष्णा न जीर्णा वयमेव जीर्णाः, तपो न तप्तं वयमेव त्प्ताः॥ चला विभूतिः क्षणभङ्गि यौवनं, कृतान्तदन्तान्तर्वति जीवितम् । तथाऽप्यवज्ञा परलोकसाधने फहो ! नृणां विस्मयकारि चेष्टितम् ॥ 14 ॥ आयुर्वारितरङ्गभङ्गुरतरं श्रीस्तूलतुल्यस्थितिः, तारुण्यं करिकर्णचञ्चलतरं स्वप्नोपमाः स्न्ग्ग्माः। यच्चान्यद्रमणीमणिप्रभृतिकं वस्त्वस्ति तच्चास्थिरं, विज्ञायेति विधीयतामयमतो धर्मः सदा शाश्वतः ॥ 15 ॥ यदुपतेः क्व गता मथुरापुरी, रघुपतेः,क गतोत्तरकोशला । इति विचिन्त्य कुरु स्वमनः स्थिरं, जगदिदं न सदित्यवधारय । अवश्यं यान्ति यास्यन्ति, पुत्रस्त्रीधनवान्धवाः । शरीराणि तदेतेषां, कृते किं खिद्यते वृथा ॥ 17 ॥ भवं दुःखालयं विद्धि, संगमं स्वप्नसन्निभम् । लक्ष्मी विद्युल्लतालोलां जीवितं बुबुदोपमम् ॥ 18 ॥ स्वशरीरशरीरिणावपि, श्रुतसंयोगविपर्ययौ यदा । विरहः किमिवाऽनुतापयेद्, वद बायै विषयविपश्चिताम् ॥ 19 ॥ यथा काष्ठं च काष्ठं च, समेयातां महोदधौ । समेत्य च व्यपेयातां, तद्वद्भूतसमागमः ॥ 20 ॥ Page #182 -------------------------------------------------------------------------- ________________ अनित्यभाषसूक्तानि 222 संयुज्यन्ते वियुज्यन्ते, कर्मणा jiivraashyH। वायुना प्रेरिता इमे, पर्णपुञ्जा इव स्फुटम् ॥ 21 ॥ यत्प्रातस्तन्न मध्याह्ने, यत्तत्र निशि त्न्न्हि। विलोक्यतेऽत्र संसारे, तद्रागो विषयेषु कः ? ॥ 22 ॥ जरा जाव न पीडेइ, वाहि जाव न वढइ । जाव न इंदियहाणी, ताव धम्मं समायरे ॥ 23 ॥ परिमियमाउ जुव्वण-मसंठियं वाहिवाहियं देहं । परिणैविरसा विसया, अणुरज्जसि तेसु किं जीव ! ॥ 24 ॥ सामित्त्न्न्ध्न्न्जुव्व्न्न्-रूव्ब्लाउइस्ण्जोगा। ऐलोला घणपवणा-हयपायवपक्कपत्तं व्य ॥ 25 ॥ तित्थयरा गणहारी, सुरवइणो चक्किकेसवा रामा । संहरिया हयविहिणा, सेसजीयाणं तु का वत्ता ? ॥ 26 ॥ कालदण्डे स्थिते मूनि, संसारे क्रियते कथम् ? / लक्ष्मीविषयबन्धूनां, प्रत्याशा मोहकारिणी ॥ 27 ॥ स्थिराशा क्रियते तस्यां, कथं लक्षयां चलैव सा । यदुद्योतोऽपि जायेत, व्यामोहस्यैव कारणम् ॥ 28 ॥ अत्थायोत्थाय बोद्धव्यं, किमद्य सुकृतं कृतम् । आयुष्यखण्डमादाय, रविरस्तमयं गतः ॥ 29 ॥ श्वः कार्यमद्यकुर्वीत, पूर्वाह्ने चापराह्निकम् । mRtyuY=व प्रतीक्षेत, कृतं चास्य न वा कृतम् ॥ 30 ॥ Page #183 -------------------------------------------------------------------------- ________________ . 122 सुभाषितसूक्तरत्नमाला नित्यं निशादिनव्याजा-ज्जीवानां यौवनायुषः । त्रुट्यन्ति खण्डखण्डानि, न जानाति जडो ज्ञ्ः॥31॥ जनायुर्जलमादाय, nishaadinghttiicyaiH| अन्दुधुयौ~ कालार-घट्ट भ्रमयतः सदा ॥ 32 ॥ अनित्यानि शरीराणि, विभवो नैव शाश्वतः । नित्यं सन्निहितो मृत्यु:, कर्तव्यो धर्मसङ्ग्रहः ॥ 33 ॥ अचिन्तितः समभ्येत्य, महामूल्यानि मूलतः । जन्तुजीवितरत्नानि, हरते कालतस्करः ॥ 34 ॥ वज्रकायशरीराणा-महंतां य्द्य्नित्य्ता। कदलीसारतुल्येषु, का कथा शेषजन्तुषु ॥ 35 ॥ प्रभाते संस्कृतं सायं, नूनमन्नं विनश्यति । तदीयरससम्पुष्टे, काये का नाम नित्यता ? ॥ 36 ॥ मरणं प्रकृतिः शरीरिणां, विकृति वितमुच्यते बुधैः। क्षणमप्यवतिष्ठते श्वसन् , यदि जन्तुर्ननु लाभवानसौ ॥ 37 ॥ अनिशं क्षुत्तषामूत्र-विष्टारोगादिबाधिते । इष्टवस्तुवियोगाद्यैः, किं सुखं मानवे भवे ॥ 38 ॥ न मन्त्रं तन्त्रं भैषज्य-करणानि शरीरिणाम् । त्राणाय मरणव्याघ-मुखकोटरवासिनाम् । / 39 ॥ यद्यात्मानं विजानीयात्, कृतान्तवशवर्तिनम् । क: श्वासमपि गृह्णीयात्, पापकर्मसु का कथा ॥ 40 ॥ Page #184 -------------------------------------------------------------------------- ________________ अशरणभावनासूक्तानि 123 35 अशरणभावनासूक्तानि संसारभावण्णु परस्स अट्ठा, साहारणं जं च करेइ कम्मं । कम्मस्स ते तस्स उ वेयकाले, न बंधवा बंधवयं उविति ॥ 1 ॥ धिर धिग बलं परिजनं स्वजनं धिगस्तु, धिन वैभवं विषयसौख्यमहो धिगेतत् । यज्जन्तुरत्रनिजकर्मवशः क्षणेन, सर्व विहाय परलोकमयं प्रयाति ॥ 2 ॥ रामे प्रव्रजनं बलेनियमनं पाण्डोः सुतानां वनं, वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् । कारागारनिषेवणं च मरगं संचिन्त्य लङ्केश्वरे, सर्व कालवशादवाप्स्यति जनः कः कं परित्रायते ? ॥ 3 ॥ मान्धाता स महीपतिः कृतयुगालङ्कारभूतो गतः; सेतुर्यन महोदधौ विरचितो काऽसौ दशास्वान्तकः । अन्ये चाऽपि युधिष्ठिरप्रभृतयो दिवं गता भूपते !, नकेनाऽपि समं गता वसुमती मन्ये त्वया यास्यति ॥ 4 ॥ आवासं परिमाष्टिं वायु ऋतवः पुष्पोत्करं तन्वते, कीनाशो महिषेण वारि वहते ब्रह्मा पुरोधाः पुर्ः। खवायां च नियन्त्रिता ग्रहततिनिर्णेजकः पावकचामुण्डा तलरक्षिका गणपतिः shukriivtiicaarkH||5|| Page #185 -------------------------------------------------------------------------- ________________ 124 सुभाषितसूक्तरत्नमाला दीपाः सर्पशिरोवसूनि सविता सूदः सुतः शक्रजिल्लङ्कापूः परिखाम्बुधिः परिकरोऽमृपास्त्रिकूटो गिरिः। देवा दास्यकृतोऽरिविजयी भ्राता छटादोऽम्बुदः, पिष्टा यस्य विधिश्च सोऽपि गतवान् दुष्टां दशास्यो दशाम् ॥ 6 ॥ पितुर्मातुः स्वसुर्धातु-स्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः, कर्मभिर्यमसद्मनि ॥ 7 ॥ शोचन्ति स्वजनानन्तं, नीयमानान् स्व्क्र्म्भिः। नेष्यमाणं तु शोचन्ति, नात्मानं मूढबुद्धय: ॥ 8 ॥ संसारे दुःखदावाग्नि-ज्वलज्ज्वालाकरालिते । वने मृगार्भकस्येव, शरणं नास्ति देहिनाम् ॥ 9 ॥ संयोगे च वियोगे च, संभवे मरणेऽथवा । सुखदुःखविधौ वाऽस्य, न सखाऽन्योऽस्ति देहिनः ॥ 10 ॥ अनन्तैः पार्थिवैभुक्ता, कालेनोर्वी धनानि च । मेलितानि परं त्यक्त्वा, गतास्ते स्वकृतैः सह ॥ 11 ॥ पिउमाउभयणीभज्जा-भडाण पच्चक्खमिक्खमाणाणं । जीवं हरेइ मच्चू, नत्थि सरणं विणा धम्मं ॥ 12 ॥ 36 संसारभावनासूक्तानि एकेऽद्य प्रातरपरे, पश्चादन्ये पुनः परे । सर्वे निःसीम्नि संसारे, यान्ति कः केन शोच्यते ? ॥ 1 ॥ Page #186 -------------------------------------------------------------------------- ________________ संसारभावनासूक्तानि 125 दुःखं स्त्रीकुक्षिमध्ये प्रथममिहभवे गर्भवासे नराणां, बाल्यत्वे चापि दुःखं मललुलितवपुःस्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं विरहदहनजं वृद्धभावोऽप्यसारः, संसारे रे ! मनुष्या ! वदत यदि सुखं स्वल्पमप्यस्ति किश्चित् ॥ यावदेहमिदं गदैर्न मुदितं नो वा जराजर्जर, यावत्त्वक्षकदम्बकं स्वविषयज्ञानावगाहक्षमम् । / यावच्चायुरभङ्गुरं निजहिते तावबुधैर्यत्यतां, कासारे स्फुटिते जले प्रचलिते पालिः कथं बध्यते ? ॥ 3 ॥ श्रियो विद्युल्लोला कतिपयदिनं यौवनधनं, .. सुखं दुःखाघातं वपुरनियतं व्याधिविधुरम् । दुरापाः सत्पत्न्यो बहुभिः किमथवा प्रलपितैः, असारः संसारस्तदिह निपुणं जागृत जनाः ! ॥ 4 ॥ यः पिता स भवेत्पुत्रो, यः पुत्रः स भवेत् पिता । या कान्ता सा भवेन्माता, या माता साऽपि सा भवेत् ॥ 5 ॥ का तव कान्ता कस्ते पुत्रः, संसारोऽयमतीव विचित्र्ः। कस्य त्वं वा कुत आयात-स्तत्त्वं चिन्तय तदिदं भ्रातः ! ॥ 6 ॥ : वृद्धस्य मृतभार्यस्य, पुत्राधीनधनस्य च । स्नुषावाक्येन दग्धस्य, जीवितान्मरणं वरम् ॥ 7 ॥ अत्र द्रोणशतं दग्धं, पाण्डवानां शतत्रयम् । दुर्योधनसहस्रं च, कर्णसंख्या न विद्यते ॥ 8 ॥ Page #187 -------------------------------------------------------------------------- ________________ 126 सुभाषितसूक्तरत्नमाला गात्रं संकुचितं गतिविगलिता दन्ताश्च नाशं गता, दृष्टिओम्यति रुपमेव इसते वक्त्रं च लालायते । वाक्यं नैव करोति बान्धक्जनः पत्नी न शुश्रूयते, धिक्कष्टं जरयाभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥ 9 ॥ न सा जाइ न सा जोणि, न तं ठाणं न तं कुलं । न जाया न मुआ जत्थ, सव्वे जीवा अणंतसो ॥ 10 ॥ जाई एगं मुंचन्तो, अवरं जाइं taheva ginnhNto| bhamai चिरमविरामं, भमरो व्य जीओ भवारामे ॥ 11 ॥ पंचेव य कोडीओ लक्खा, अडसट्ठि सहस्सनवनवै । पंचसया चुलसीई, रोगाणं हुंति संखाओ ॥ 12 ॥ दुर्गः संसारमार्गो मरणमनियतं व्याधयो दुर्निवारा, दुष्प्रापा कर्मभूमिर्न खलु निपततामस्ति हस्तावलम्बः । इत्येवं संप्रधार्य प्रतिदिवसनिशं मानसे शुद्धबुद्धया, धर्मे चित्तं निधेयं नियतमतिगुणं वाञ्छता मोक्षसौख्यम् ॥ 13 ॥ पीय थणयच्छीरं, सागरसलिलाउ हुज्ज बहुययरं । संसारम्मि अणंते, माऊणं अन्नमन्नाणं ॥ 14 ॥ भ्राताऽसि तनुजन्माऽसि, वरस्यावरजोऽसि च । भ्रातृव्योऽसि पितृव्योऽसि, पुत्रपुत्रोऽसि चाऽभक ! ॥ 15 ॥ यश्च बालक ! ते पिता, स मे भवति सोद्र्ः। पिता पितामहो भर्ता, तनयः श्वशुरोऽपि च ॥ 16 ॥ Page #188 -------------------------------------------------------------------------- ________________ अशरणभावनासूक्तानि या च बालक ! ते माता, सा मे माता पितामही । / भ्रातृजाया वधूः श्वश्रूः, सपत्नी च भवत्यहो! ॥ 17 ॥ रङ्गभूमिर्न सा काचित् , शुद्धा जगति विद्यते । विचित्रैः कर्मनेपथ्य-यंत्र जीवैर्न नाटितम् ॥ 18 ॥ किं कि न कयं को को, न पत्थिओ कह कह न नामिश्र सीस्ण्। दुब्भरौयरस्त कए, किं किं न कयं न कायव्वं ॥ 19 ॥ संसारमा सर्व प्रकारना सर्व संबंधो आत्माए करेल छे माटे कोई कोईनु नथी । कति न कति भुक्ता भूरिभोगोपभोगाः, कति न कति जाताः पुत्र-पौत्रादियोगाः । कति न कति भूताः सार्द्धमेतैवियोगा स्तदिह भवनिवासे कः सुतः कः परो वा ॥ 20 ॥ अनादिकेऽत्र संसारे, भ्राम्यतो भवकोटिषु । माता-पितादिरूपेण, जाताः सर्वेऽपि जन्तवः ॥ 21 ॥ वैरभावोपि संजातः, srvessaampynntshH| परस्परं तत: कोत्र, माता-पितादिनिश्चयः ॥ 22 ॥ निजं पुत्रं मृतं नष्ट, व्याधितं व्यसनतम् । सहन्ति मातरः पुत्रं, वराक्यो विवशा अपि ॥ 23 ॥ गर्भावासे महादुःखं, vishessaannirgmkssnne| गर्भागतानां जीवानां, स्वागतं पृच्छयते कथम् ॥ 24 ॥ Page #189 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला रको राजा नृपो रकः, स्वसा जाया जनी स्व्सा। दुःखी सुखी सुखी दुःखी, तेनासौ निर्गुणो भवः ॥ 25 ॥ नत्थि किर सो पएसो, लोए वालग्गकोडिमित्तोवि । जम्मण-मरणाबाहा, जत्थ जिएहिं न संपत्ता ॥ 26 ॥ 37 चतुर्गत्यात्मकसंसारदारुणसूक्तानि दुर्गन्धतोऽपि यदणोहि पुरस्य मृत्युरायुषि सागरमितान्यनुपक्रमाणि । ' स्पर्शः खरः क्रकचतोतितमोमितश्च, . दुःखावनन्तगुणितौ भृशशैत्यतापौ ॥ 1 ॥ तीवा व्यथाः सुरकृता विविधाश्च यत्राऽऽजन्दारवैः सततमभ्रभृतोऽप्यमुष्मात् । किं भाविनो न नरकात् कुमते ! बिभेषि, यन्मोदसे क्षणसुखैर्विषयैः कषायैः ॥ 2 ॥ बन्धानिशं वाहनताडनानि, क्षुत्तृड्दूरामातपशीतवांतः । निजान्यजातीयभयापमृत्यु-दुःखानि तिर्यविति दारुणानि । 3 ॥ मरणसमं नत्थि दुःखं, खुहासमा वेयणा नत्थि । पंथसमा नस्थि जरा, दालिद्दसमो पराभवो नत्थि ॥ 4 ॥ अच्छिनिमीलणमित्तं, नत्थि मुहं दुःखमेव पडिबद्धं । नरए नैरैयाणं, अहोनिसं पच्चमाणाणं ॥ 5 ॥ Page #190 -------------------------------------------------------------------------- ________________ एकत्वभावनासूक्तानि 129 जं नरए नेरइया, दुक्खं पाति गोयमा ! तिक्खं । तं पुण निगोयमज्झे, अणंतगुणियं मुणेयव्वं ॥ 6 ॥ सुइहिं अग्गिवण्णाहिं, संभिन्नस्स निर्ण्त्र्ण्। जावैयं गोयमा ! दुःखं, गब्भे अट्ठगुणं तओ ॥ 7 ॥ माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससांचोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टेभ्रंशो वेपथुश्चारतिश्व ॥ 8 ॥ संसारवर्त्यपि समुद्विजते विपद्भ्यो, यो नाम मूढमनसां प्रथमः स नूनम् । अम्भोनिधी निपतितेन शरीरभाजां, संसृज्यतां किअपरं सलिलं विहाय ॥ 9 ॥ रम्भागर्भवतः सुखी शिखिशिखावर्णाभिरुच्चैरय:सूचिभिः प्रतिरोमभेदितवपुस्तारुण्यपुण्यः पुमान् । दुःखं यल्लमते तदष्टगुणितं. स्त्रीकुक्षिमध्यस्थिती, संपद्येत ततोप्यनन्तगुणितं जन्मक्षये प्राणिनाम् ॥ 10 ॥ गम्भाओ नीहरंतस्स, जोन्नीज्ण्त्निपील्न्ने। सयसाहस्तियं दुक्खं, कोडाकोडीगुणं पि वा ॥ 11 ॥ जारिसा माणुसे लोए, ताया ! दिसंति वेयणा । रत्तो अणंतगुणिआ, नरएसुं दुक्खवेअणा ॥ 12 ॥ पापी रूपविवर्जितो गतऋषो यो नारकादागतः, तिर्यग्योनिसमागतश्च कपटी नित्यं बुभुक्स्सातुर्ः। Page #191 -------------------------------------------------------------------------- ________________ 130 सुभाषितसूक्तरत्नमाला मानी ज्ञानविवेकबुद्धिकलितो यो मर्त्यलोकागतो, यस्तु स्वर्गसमागतः स सुभगः प्राज्ञः कविः श्रीयुतः ॥ 13 ॥ 38 एकत्वभावनासूक्तानि पान्थानामिव वर्मनि क्षितिरुहां नद्यामिव भ्रश्यतां, मेघानामिव पुष्करे जलनिधौ सांयात्रिकाणामिव । संयोगः पितृमातृवन्धुतनयभ्रातृप्रियाणां यदा, सिद्धो दूरवियोग एव विदुषां शोकोदयः कस्तदा ॥ 1 ॥ समाहतं यस्य करैर्विसर्पिभिस्तमो दिगन्तेष्वपि नाव्तिस्स्त्त्ते। स एव सूर्यस्तमसाभिभूयते, स्पृशन्ति कङ्कालवशेन नापदः ॥ 2 ॥ 'मित्रपुत्रकलत्रादि-कृते कर्म करोत्ययम् । यत्तस्य फलमेकाकी, भुङ्क्ते श्वभ्रादिषु स्वयम् ॥ 3 ॥ किं कस्याऽपि कृते किञ्चिद्, भुवने वस्तु विद्यते । स्वेनैवोत्पद्यते काले, स्वयमेव विपद्यते ॥ 4 ॥ तदेवं सति को मोहो, देहिनां यदिदं मम । गते च तत्र कः खेदो, यदिदं मे गतं मृतम् ॥ 5 ॥ इक्को कम्माई समं, जणेइ मुंजइ फलं पि त्स्सिको। इक्कस्स जम्ममरणे, परभवगमणं च इक्कस्स ॥ 6 ॥ Page #192 -------------------------------------------------------------------------- ________________ अन्यत्वभावनासूक्तानि 131 एकोऽहं नास्ति से कश्चिन् , नाहमन्यस्य कस्यचित् । / न तं पश्यामि यस्याऽहं, नाऽसौ दृश्योऽस्ति यो मम ॥ 7 ॥ यद्वद इमे महति पक्षिगणा विचित्राः, कृत्वाश्रयं हि निशि यान्ति पुनः प्रभाते । तद्वज्जगत्यसकृदेव कुटुम्बजीवाः, सर्वे समेत्य पुनरेव दिशो भजन्ते ॥ 8 ॥ एकोऽहं न च मे कश्चित् , स्वः परो वाऽपि विद्यते । यदेको जायते जन्तु-म्रियते चैक एव हि ॥ 9 ॥ बहुनी कलहो नित्यं, द्वयोः संघर्षणं भवेत् । .. एकाकी विहरिष्यामि, कुमारीवलयं यथा ॥ 10 ॥ 39 अन्यत्वभावनासूक्तानि वृतं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः, निद्रव्यं पुरुपं त्यजन्ति गणिका भ्रष्टं नृपं सेव्काः। निर्गन्धं कुसुमं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः, सर्वः स्वार्थवशाज्जनोऽभिरमते नो कस्य को वल्लभः ॥ 1 ॥ पुत्रमित्रकलत्राणि, वस्तूनि च धनानि च । सर्वथाऽन्यस्वभावानि, भावय त्वं प्रतिक्षणम् ॥ 2 ॥ चिरलालियं पि देहं, जै जीअमन्तंमि नाणुवट्टेइ । - वा तं पि होइ अन्नं, धणकणगाईण का वत्ता ? ॥ 3 ॥ Page #193 -------------------------------------------------------------------------- ________________ 132 सुभाषितसूक्तरत्नमाला अन्नं इमं कुटुंब, अन्ना लच्छी सरीरमवि अन्नं । मोत्तुं जिणिदधम्मं, न भवंतरगामिओ अन्नो ॥ 4 ॥ पुत्रमित्रकलत्रादेः, शरीरस्याऽपि स्त्क्रिया। परकार्यमिदं सर्व, न स्वकार्य मनागपि ॥ 5 ॥ मायापिआणुसाभाया-भज्जापुत्ता य ओर्सा। नाऽलं ते मम ताणाय, लुम्पंतस्स सकम्मुणा ॥ 6 ॥ थावरं जंगमं चेव, धणं धन्न उवक्खरं । पच्चमाणस्स कम्मे हिं, नाऽलं दुक्खाउ मोयणे ॥ 7 ॥ आत्मार्थ सीदमानः स्वजनपरिजनो रौति हाहारवातों, भार्या चात्मीयभोगं गृहविभवसुखं स्वं वयस्थाश्च कार्यम् । . क्रन्दन्त्यन्योन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं, योवा यस्माच्च किञ्चिन् मृगयति हि गुणं रोदितीष्टःस तस्मै ॥ 8 ॥ 40 अशुचिभावनासूक्तानि विलोक्य दूरस्थममेध्यमल्पं, जुगुप्ससे मोटितनासिकस्त्वम् । भृतेषु तैरेव विमूढ ! योषावपुष्षु, तत्किं कुरुषेऽभिलासम् ॥ 1 ॥ यतः शुचीन्यप्यशुचीभवन्ति, कम्याकुलात्काकशुनादिभक्ष्यात् । द्राग भाविनो भस्मतया ततोऽङ्गान्, मांसादिपिण्डात्स्वहितं गृहाण , अमेध्यपूर्णे कृमिजालसंकुले, स्वभावदुर्गन्धयुते विनश्वरे । कलेवरे मूत्रपुरीषसंग्रहे, रमन्ति मूढा विरमन्ति प्न्न्द्दिताः॥3॥ Page #194 -------------------------------------------------------------------------- ________________ अशुचिभावनासूक्तानि 133 मेअवसरेमलमुत्त-पुरिअं च्म्म्वेद्धिअण्त्तो। जंगममिव वच्चहरं, कह एवं सुज्झए देहं ॥ 4 ॥ अथिरेण थिरो समले-ण निम्मलो परवसेण साहीणो । देहेण जै विढप्पइ, धम्मो ता किं न पज्जत्तं ॥ 5 ॥ न शक्यं निर्मलीकर्तु, गात्रं स्नानशतैरपि । अश्रान्तमिव स्रोतोभि-नवभिर्मलमुगिरन् ॥ 6 ॥ "तत्र च प्रसरत्पूती-क्लिनं कृमिकुलाकुलम् । गृध्रविक्षिप्रवक्षोज, वायसाऽऽकृष्टलोचनम् ॥ 7 ॥ आकृष्टान्त्रं शृगाली-भिरावृत्तं मक्षिकागणैः । विष्णुश्रियो वपुर्वीक्ष्या-'ध्यासीदिति म्हीप्तिः॥8॥ अहो ! असारे संसारे, सारं किश्चिन्न दृश्यते । मया त्वसौ सारमिति, ध्याता मुढेन धिक् चिरम् ॥ 9 ॥ कुलशीलयशोलज्जा-स्त्यका यस्याः कृते त्वया । रे! जीव ! मत्त ! पश्याऽद्य, तस्या जातेदृशी दशा" ॥ 10 ॥ __(चतुर्भिः कलापकम् ) रसासृग्रमांसमेदास्थि-मज्जाशुक्राणि धातवः । सप्तव दशधैकेषां, रोमत्वक्स्नायुभिः सह ॥ 11 ॥ एवंविधस्य मलमूत्रनिकेतनतस्य, रोगाकुलस्य विकलस्य विनश्वरस्य । * कुर्वन्ति हन्त वपुषोऽस्य ('पि) कृते वराका: (हताशाः) पापान्यहो ! भवसहस्रनिबन्धनानि ॥ 12 ॥ Page #195 -------------------------------------------------------------------------- ________________ 134 सुभाषितसूक्तरत्नमाला सत्यं वदाऽत्र यदि जन्मनि बन्धुकृत्य-. माप्तं त्वया किमपि बन्धुजनाद्धितार्थम् । एतावदेव परमस्ति मृतस्य पश्चात् , संभूय कायमहितं तव भस्मयन्ति ॥ 13 ॥ ___ शरीरनु अशुचिपणुं . . अभ्यक्तोपि विलितोपि, धौतोपि घ्त्त्कोत्तिभिः। न याति शुचितां कायः, शुण्डाघट ivaashuciH॥14॥ एतानि तानि नवयौवनगर्वितानि, मिष्टान्न-पान-शयनासनगवितानि । सन्ध्याभ्ररागसदृशानि विनश्वराणि, भूमौ लुठन्ति कथितानि कलेवराणि ॥ 15 ॥ उत्पन्नमशुचेवृद्धं, रसेनाऽशुचिना वपुः । अशुचिद्रव्यसम्पूर्ण, स्रवत्यशुचि चान्वहम् । / 16 ॥ चेद्भवेदस्य देहस्य, बहिरन्तविपर्ययः । दक्षो रक्षां च कुर्यात्कः, काक-गोमायु-गृध्रतः ॥ 17 ॥ 40 a. आश्रवभावनासूक्तानि आश्रवनी व्याख्या मनोवाकायकर्माणि, योगाः कर्म शुभाशुभम् । ' यदाश्रवन्ति जन्तूना-मावास्तेन कीर्तिताः ॥ 1 ॥ Page #196 -------------------------------------------------------------------------- ________________ खंचरभावनासूक्तम् शुभाशुभ आश्रव बंधनी समजण मैत्र्यादिवासितं चेतः, कर्म सूते शुभात्मकम् । कषायविषयाक्रान्तं, वितनोत्यशुभं पुनः ॥ 2 ॥ शुभार्जनाय निर्मथ्यं, श्रुतज्ञानाश्रितं वचः । विपरीतं पुनर्जेय-मशुभाजनहेतवे ॥ 3 ॥ शरीरेण मुगुप्तेन, शरीरी चिनुते शुभम् । सततारम्भिणा जन्तु-घातकेनाशुभं पुनः ॥ 4 ॥ 41 संवरभावनासक्तम् आकालमियमाज्ञा ते, हेयोपादेयगोचरा । . आश्रयः सर्वथा हेय, उपादेयंश्च संवरः । / 1 / द्रव्य अने भाव संवर यः कर्मपुगलादान-च्छेदः स द्रव्यसंवरः । भवहेतु क्रियात्यागः, स पुनर्भाव उच्यते ॥ 2 ॥ ___"जे जासवा ते परिसवा, जे परिसवा ते आसवा ॥ " संवर कोने होय ___ यस्य च भावचरित्ररूपाध्यवसानावरणीयानां कर्मणां क्षयोपशमः तस्यैव शुभाध्यवसायवृत्तिलक्षणः संवरो नान्यस्य । / ___41 a. निर्जराभावनासूक्तम् यया कर्माणि शीर्यते, बीजभूतानि जन्मतः । प्रणीता ज्ञानिभिः सेयं, निर्जरा शीर्णबन्धनैः ॥ 1 ॥ Page #197 -------------------------------------------------------------------------- ________________ 136 सुभाषितसूक्तरत्नमाला 42 लोकस्वरूपभावनासूक्तानि लोए असंखजोयण-माणे पइजोयणंगुला संखा । पइ तं असंखांसा, पइअंसमसंखया गोला ॥ 1 ॥ गोले असंखनिगोओ, सोऽणंतजिओ जिवोऽसंखपएसो । असंखे पैपएसं, कम्माणं वग्गणाऽणंता ॥ 2 ॥ पैवग्गणणंता अणू ya paiaNu अणंतपज्जाया । एयं लोगसरूपं, भाविज्ज तहत्ति जिणवुत्तं ॥ 3 ॥ निगोदनु स्वरुप गोला य असंखिज्जा, असंखनिगोओ य हवै गोलो। इकिमि निगोए, अणंत जीवा मुणेयव्वा ॥ 4 ॥ सव्वोवि किसलओ, उग्गममाणो अणंतओ भ्न्निओ। सो चेव विवढंतो, होइ परित्तो अणंतो वा ॥ 5 ॥ अत्थि अणंता जीवा, जेहिं न पत्तो तसाइपरिणामो । उप्पजति चयंति य. पुणोवि तत्थेव तत्थेव ॥ 6 ॥ सन्त्यनन्ता जीवा यन प्राप्तस्त्रसादिपरिणामः । . उत्पद्यन्ते म्रियन्ते च पुनरपि तत्रैव तत्रैव ॥ 7 ॥ तेऽप्यनन्तानन्ता निगोदवासमनुवसन्ति । अहिंथी जेटला मोक्षमां जाय तेटला अनादिनि गोदमांथी व्यवहार राशिमां आवे सिझंति जत्तिया किर, इह संववहारजीवरासिमझाओ । इंति अणाइवणस्सइ-रासीओ तत्तिआ तमि ॥ 8 ॥ Page #198 -------------------------------------------------------------------------- ________________ 137 मैयादिभावनासूक्तानि ___संस्कृतछायानुवाद :सिध्यन्ति यावन्तः किलेह संव्यवहारराशिमध्यात् । आयान्ति अनादिवनस्पतिराशितः तावन्तस्तस्मिन् ॥ 9 ॥ . 43 धर्मदायकदुर्लभताभावनासूक्तानि भवगिहमज्झमि पमा-यजलणजलिअंमि मोहनिदाए । उहवै जो सुअन्तं, सो तस्स जणो परमवन्धु ॥ 1 ॥ जो जेण सुद्धधम्मम्मि, ठाविओ संजएण गिहिणा वा । सो चेव तस्स जायै, धम्मगुरू धम्मदाणाओ ॥ 2 ॥ संसारसागरमिणं, परिभमंतेहिं सव्यज्जीवहिं । गहियाणि य मुक्काणि य अणंतसो दव्वलिंगाई ॥ 3 ॥ 44 मैंत्र्यादिभावनासूक्तानि सर्वत्र मैत्रीमुपकल्पयाऽऽत्मन् ! , चिन्त्यो जगत्यत्र न कोऽपि शत्रुः । कियदिनस्थायिनि जीवितेऽस्मिन् , किं खिद्यसे वैरिधिया परस्मिन् ॥ 1 ॥ सर्वेऽपि मुखिनः सन्तु, सर्वे सन्तु निराम्याः। सर्वे पश्यन्तु भद्राणि, मा कश्चिद् दुःखमाचरेत् ॥ 2 ॥ मंत्रीप्रमोदकारुण्य-माध्यस्थ्याख्या महागुणाः । युक्तस्तर्लभते मुक्ति, जीवोऽनन्तचतुष्टयाम् ॥ 3 ॥ Page #199 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला मैत्री परहिते चिन्ता, परार्तिच्छेदधीः कृपा । मुदिता सद्गुणे तुष्टि-माध्यस्थ्यं पाप्युपेक्षणम् । / 4 ॥ मैत्री परस्मिन् हितधी: समग्रे, भवेत्प्रमोदो गुणपक्षपातः । कृपा भवार्ते प्रतिकर्तुमीहो पेव माध्यस्थ्यमवार्यदोषे ॥ 5 ॥ मा कार्षीकोऽपि पापानि, मा भूत्कोऽपि च दुःखितः । मुच्यतां जगदप्येषा, मतिमैत्री निगद्यते ॥ 6 ॥ अपास्ताशेषदोषाणां, वस्तुतत्त्वावलोकिनाम् । गुणेषु पक्षपातो यः, स प्रमोदः प्रकीर्तितः ॥ 7 ॥ दीनेष्वार्तेषु भीतेषु, याचमानेषु जीवितम् । प्रतिकारपरा बुद्धिः, कारुण्यमभिधीयते ॥ 8 ॥ क्रूरकर्मसु निःशङ्क, देवतागुरुनिन्दिषु । आत्मशंसिषु योपेक्षा, तन्माध्यस्थ्यमुदीरितम् ॥ 9 ॥ 45 ध्यानसूक्तानि रुद्ध प्राणप्रचारे वपुपु नियमिते संवृतेऽक्षप्रपञ्चे, . नेत्रस्पन्दे निरस्ते प्रलयमुपगते सर्वसंकल्पजाले । भिन्ने मोहान्धकारे प्रसरति महसि क्वाऽपि विश्वप्रदीपे, धन्यो ध्यानावलम्बी कलयति परमानन्दसिन्धौ प्रवेशम् ॥ 1 ॥ स्वाध्यायोत्तमगीतिसंगतिजुषः संतोषपुष्पाञ्चिताः, सम्यग्ज्ञानविलासमण्डपगताः सद्ध्यानशय्यां shritaaH। Page #200 -------------------------------------------------------------------------- ________________ ध्यानसूक्तानि 139. तत्त्वार्थप्रतिवोधदीपकलिकाः क्षान्त्यङ्गनासंगिनो, निर्वाणकमुखाभिलापिमनसो धन्या नयन्ते निशाम् ॥ 2 ॥ किं लोलाक्षि ! कटाक्ष लम्पटतया किं स्तम्भजृम्भादिभिः,. किं प्रत्यङ्गनिदर्शनोत्सुकतया कि प्रोल्लसच्चाटुभिः । आत्मानं प्रतिवाधसे त्वमधुना व्यर्थ मदर्थ यतः, शुद्धध्यानमहारसायनरसे लीनं मदीयं मनः ॥ 3 ॥ बन्धो ! क्रोध : विधेहि किञ्चिदपरं स्वस्याधिवासास्पदं, भ्रातर्मान ! भवानपि प्रचलतु त्वं देवि ! माये ! बज । इंहो ! लोभ ! सखे ! यथाभिलषितं गच्छ द्रुतं वश्यतां, नीतः शान्तरसस्य सम्प्रति लसद्वाचा गुरूणामहम् ॥ 4 ॥ दृश्यन्ते बहवः कलामु कुशलास्ते च स्फुरत्कीर्तयः, सर्वस्वं वितरन्ति ये तृणमिव क्षुद्रैरपि प्रार्थिताः । धीरास्तेऽपि च ये त्यजन्ति झटिति प्राणान्कृते स्वामिनो, द्वित्रास्ते तु नरा मनः समरसं येषां सुहृद्वैरिणोः ॥ 5 ॥ जह छउमत्यल्स मणो, झाणं भष्णइ मुनिच्चलो स्न्तो। तह केवलिणो काओ, मुनिच्चलो भन्नए झाणं ॥ 6 ॥ स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत् ॥ 7 ॥ अहो ! ध्यानत्य महात्म्यं, येनकाऽपि हि कामिनी । अनुरागविरागाभ्यां, स्याद् भवाय शिवाय च ॥ 8 ॥ Page #201 -------------------------------------------------------------------------- ________________ 140 सुभाषितसूक्तरत्नमाला झाणं चउव्विहं होइ, पिंडत्थयं पयत्थं च । रूवत्थं च रूवाईयं, एएसिमिमं वक्खाणं ॥ 9 ॥ . देहत्थं गयकम्म, चंदाभं नाणिणं विऊ जत्थ । परमेसरियं अप्पं, पिच्छइ त होइ पिंडत्थं ॥ 10 ॥ पणतीससोलछप्पण-चौद्गमेगं च जाव झाएह । परमेट्ठिवाययाणं, अन्नं च गुरूवएसेणं ॥ 11 ॥ जं पुण सपाडिहेरं, समुसरणत्थं जिणं परमनाणिं । पडिमाइ समारोविय, झायै त होइ रूवत्थं ॥ 12 ॥ जं परमाणंदमयं. परमप्पाणं निरंजणं सिद्धं । झाएइ परमयोगी, रूवाईयं तमिह झाणं ॥ 13 ॥ आज्ञापायविपाकानां, संस्थानस्य विचिन्तनात् । इत्थं वा ध्येयभेदेन, धर्मध्यानं प्रकीर्तितम् ॥ 14 ॥ मैत्र्यादिभिश्चतुर्भेदं, यदाज्ञादिचतुर्विधम् । पिण्डस्थादिचतुर्धा वा, धर्मध्यानं प्रकीर्तितम् ॥ 15 ॥ चेतोवृत्तिनिरोधनेन, करणघामं विधायोद्वसं, तत्संहृत्य गतागतं, च मरुतो धैर्य समाश्रित्य च । पर्यङ्केन मया शिवाय विधिवच्छून्यैकभूभृद्दरीमध्यस्थेन कदाचिदर्पितदृशा स्थातव्यमन्तर्मुखम् ॥ 16 ॥ चित्ते निश्चलतां गते प्रशमिते रागाद्यविद्यामदे, विद्राणेऽक्षकदम्बके विघटिते धान्ते भ्रमारम्भके । Page #202 -------------------------------------------------------------------------- ________________ ध्यानसूक्तानि 141 मानन्दे शरिरिस्ते जिनपतेर्ज्ञाने समुन्मीलिते, मां द्रक्ष्यन्ति कदा वनस्थमभितः शस्ताशयाः श्वापदाः ॥ 17 ॥ चिदावदातैर्भवदागमानां, वाग्भपजैरागरुज निवर्त्य । मया कदा प्रौढसमाधिलक्ष्मी-नि:क्ष्यते निवृतिनिर्विपक्षा । रागादिहव्यानि मुहुर्लिहाने, ध्यानानले saakssinnikevlshriiH| कलत्रतामेष्यति मे कदैपा, वपुर्व्यपायेऽप्यनुयायिनी या ॥ 19 ॥ संसारव्यवहारतोऽरतमतिर्व्यावर्तकर्तव्यतावामिप्यपहाय चिन्मयतया त्रैलोक्यमालोकयन् । श्रीशत्रुञ्जयशैलगद्दरगुहामध्ये निवद्धस्थितिः, श्रीनाभेय ! कदा लभेय गंलितज्ञेयाभिमानं मनः ॥ 20 ॥ स्वामिन ! रैवतकादिशुन्दरगुहाकोणामीतासनः, प्रत्याहारमनोहर मुकुलचन कल्लोललोलं मनः । त्वां चण्डांशुमरीचिमण्डलरुचिं साक्षादिवालोकयन् , संपयेय कदाचिदात्मकपरानन्दोर्मिसंवर्मितम् ॥ 21 ॥ गङ्गातीरे हिमगिरिशीलाबद्धपद्मासनस्य, ब्रह्मज्ञानाभ्यसनाविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम मुदिवसैर्यत्र ते निर्विशङ्काः, संप्राप्स्यन्ते जरठहरिणाः शृङ्गकण्डुविनोदम् ॥ 22 ॥ वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः, स्मरन्तः संसारे स्वगुणपरिणामावधिगतिम् । Page #203 -------------------------------------------------------------------------- ________________ 142 सुभाषितसूक्तरत्नमाला कदा पुण्येऽरण्ये परिणतशरच्चन्द्रकिरणां, . त्रियामां नेष्यामो gurugdittttvaikshrnnaaH||23|| तप्येद् वर्षशतैर्यश्च, एकपादस्थितो न्र्ः। एकेन ध्यानयोगेन, कलां नार्हति पोडशीम् ॥ 24 ॥ ___ सामान्य ध्यान सारङ्गाः सुहृदो गृहं गिरिगुहा शान्तिः प्रिया गेहिनी, वृत्तिविन्ध्यलताफलैर्निवसनं श्रेष्टं तरूणां त्व्चा। ते ध्यानामृतपूरमग्नमनसां येषामियं निर्वृतिस्तेषामिन्दुकलावतां संयमिनां मोक्षेऽपि नैव स्पृहा ॥ 25 ॥ कया ध्यानथी कै गति अट्टेण तिरिक्खगइ, रुद्दज्झाणेण गम्मै निरयंमि । धम्मेण देवलोयं, सिद्धिगइ सुक्कज्झाणेण ॥ 26 ॥ आर्त-रौद्र अने धर्मध्यान कया गुणास्थानके प्राप्त थाय छे ? आर्तध्यानस्य संभवस्तु षष्ठगुणस्थानं यावद् बोध्यः । रौद्रध्यानस्य संभवस्तु पञ्चमगुणस्थानं यावज्ज्ञेयः ॥ 27 ॥ धर्मध्यानस्य संभवस्तु चतुर्थात्पश्चमाद्वा गुणस्थानाद् आरभ्य सप्तमाष्टमे यावदवगन्तव्यः तत्र चतुर्थे आद्यौ द्वौ भेदौ पश्चमे तु य इति ॥ ___छमस्थ अने केवलीना ध्याननी मर्यादा अन्तो मुहुत्तमित्तं, चित्तावत्थाणमेगवत्थुमि । छउमत्थाण झाणं, जोगनिरोहो जिणाणं तु॥28॥ Page #204 -------------------------------------------------------------------------- ________________ महाव्रतानां भावनासूक्तानि "प्रादुर्भवेद्यथाभ्यास, संस्कारो हि भ्वान्त्रे|" श्लोकाः भृशाभ्यासेऽपि संस्कारा, धाः प्रेत्य न यान्त्यपि । मन्दा अमन्दास्त्वितरे, यान्त्येवाग्रेसरा इव ॥ 29 ॥ 46 महावतानां भावनासूक्तानि मनोगुप्त्येषणादाने-आभिः समितिभिः सदा । द्रष्टान्नपानग्रहणे-नाहिंसां भावयेत्सुधीः ॥ 1 ॥ हास्यलोभभयक्रोध-प्रत्याख्यानै निरन्तरम् । आलोच्य भाषणेनाऽपि, भावयेत् सुनृतव्रतम् ॥ 2 ॥ आलोच्यावग्रहयाश्चा-भीक्ष्णावग्रहयाचनम् । एतावन्मात्रमेवैत-दित्यवग्रहधारणम् ॥ 3 ॥ समानधार्मिकेभ्यश्च,-तथावग्रहयाचनम् । अनुज्ञापितपानान्ना-शनमस्तेयभावना ॥ 4 ॥ स्त्रीपण्डपशुमद्वेश्मा--सनकुडचान्तरोज्झनात् । सरागस्त्रीकथात्यागाद, प्राक्कृतस्मृतिवर्जनात् ॥ 5 ॥ स्त्रीरम्या समस्याङ्ग--संस्कारपरिवर्जनात् । प्रणीतात्यशनत्यानाद, ब्रह्मचर्य तु भावयेत् ॥ 6 ॥ स्पर्श रसे च गन्धे च, रूपे शब्दे च हारिणि । पञ्चस्वितीन्द्रियार्थेषु, गाढं gAya'sya वर्जनम् ॥ 7 ॥ Page #205 -------------------------------------------------------------------------- ________________ 144 सुभाषितसूतरत्नमाला साधुना 27 गुणो छन्वयकायरक्खा, पंचिंदियलोहनिग्गहो खंति । . भावविसुद्धि पडिलेह NA--करणे विसुद्धि य ॥ 8 ॥ संजमजोए जुत्तो, अकुसलमणवयणकायसंरोहो । सीयाइपीडसहणं, मरणांतौवसग्गसहणं च ॥ 9 ॥ 47 लेश्याषट्रकसूक्तानि अतिरौद्रः सदा क्रोधी, मत्सरी ध्र्म्व्र्जित्ः। निर्दयो वैरसंयुक्तः, कृष्णलेश्याधिको नरः ॥ 1 ॥ अलसो मन्दबुद्धिश्च, स्त्रीलुब्धः परवञ्चकः । कातरश्च सदा मानी, नीललेश्याधिको भवेत् ॥ 2 ॥ शोकाकुलः सदा रुष्टः, परनिन्दात्मशंशकः । संग्रामे दारुणो दुःस्थः, कापोतक उदाहृतः ॥ 3 ॥ विद्वांश्च करुणायुक्तः, कार्याकार्य्विचार्क्ः। लाभालाभे सदा प्रीतः, पीतलेश्याधिको न्र्ः॥4॥ क्षमावान् निरतत्यागी, देवार्चनरतो यमी । शुचीभूतः सदानन्दः, पद्मलेश्याधिको भवेत् ॥ 5 ॥ रागद्वेषविनिर्मुक्तः, शोकनिन्दाविवर्जितः । परात्मभावसंपन्नः, शुक्ललेश्यो भवेन्नरः ॥ 6 ॥ किण्हाए जाइ निरये, नीलाए थावरो नरो होइ । कापोताए तिरियं, पीताए माणुसो होइ । / 7 ॥ Page #206 -------------------------------------------------------------------------- ________________ कर्मबलवत्तरताख्यापकसूक्तानि पम्हाए देवलोयं, मुक्काए जाइ सासयं ठाणं । इय लेसाण वियारो, नायव्वो भव्वजीवेहिं ॥ 8 ॥ यादृशी जायते लेश्या, समयेऽन्त्ये shriirinnH। तादृश्येव भवेल्लेश्या, प्रायस्तस्याऽन्यजन्मनि ॥ 9 ॥ तिरिनर आगामिभव-लेसाए ऐगए मुरा निरया । पुन्वभवलेससेसे, अंतमुहुत्ते मरणमिन्ति ॥ 10 ॥ समत्तसुअं सव्वासु, लहै सुद्धासु तिसु व चारित्तं । पुव्वपडिवन्नओ पुण, अन्नयरीए वि लेसाए ॥ 11 ॥ शुक्ल लेश्यानी स्थिति मुहुत्तद्धे (अन्तर्मुहूर्त) तु नहन्ना, उक्कोसा होइ पुव्व्कोद्दीओ। नवहि वरिसेहिं UNA, नायव्वा मुक्कलेसाए ॥ 12 ॥ 48 कर्मबलवत्तरताख्यापकसूक्तानि गोपो बब्बूलशूलाग्रे, प्रोतयूकोत्थपातकात् । अष्टोत्तरशतं वारान् , शूलिकारोपणान् मृत्ः॥1॥ नीचैर्गोत्रावतारश्वरमजिनपतेर्मल्लिनाथेऽबलात्वमान्ध्यं श्रीब्रह्मदत्ते भरतनृपजयः सर्वनाशश्च कृष्णे । निर्वाणं नारदेऽपि प्रशमपरिणतिः स्याच्चिलातीसुतेऽपि, त्रैलोक्याश्चयेहेतुजेयति विजयिनी कमेनिर्माणशक्तिः ॥ 2 ॥ मुतारा विक्रीता स्वजनविरहः पुत्रमरणं, विनीतायास्त्यागो रिपुबहुलदेशे च गमनम् । Page #207 -------------------------------------------------------------------------- ________________ 146 सुभाषितसूक्तरत्नमाला हरिश्चन्द्रो राजा वहति सलिलं प्रेतसदने,. अवस्थानेकाहोऽप्यहह ! विषमाः कर्मगतय: ॥ 3 ॥ धनानि तिष्ठन्ति गृहेषु नार्यो विश्रामभूमौ स्वजनाः श्मशाने । देहं चितायां परलोकमार्गे कर्मानुगो याति स एकजीवः ॥ 4 ॥ वैद्या वदन्ति कफपित्तमरुद्विकारं, नैमित्तिका ग्रहकृतं प्रबदन्ति दोषम् । भूतोपसर्गमथ मन्त्रविदो वदन्ति, कर्मैव शुद्धमतयो यतयो गृणन्ति ॥ 5 ॥ यच्चिन्तितं तदिह दृरतरं प्रयाति, यच्चेतसा न गणितं तदिहाभ्युपैति । प्रातर्भवामि वसुधाधिपचक्रवर्ती, . सोऽहं व्रजामि विपिने ज्त्तिल्स्त्प्स्वी॥6॥ पुण्याऽपुण्यचयेन बुद्धिरमला स्यात् कम्मलाऽप्यङ्गिनां, वातेनैव युगन्धरी सदसता मुक्काफ्लाऽन्ग्गार्भाः। लङ्केशो नलकूबरप्रियतमा नाम्नोपरम्भा रतामत्याक्षीदरतां च रामवनितां सीतां जहाराशु यत् ॥ 7 ॥ हरो वरो ब्रह्मविवाहकर्ता विश्वानलश्चाहुतिदायकश्च । तथाऽपि वन्ध्या गिरिराजपुत्री न कर्मणः कोऽपि बली स्म्र्थ्ः॥ कुमुदवनमपथि श्रीमदम्भोजखण्डं, त्यजति मुदमुलूकः priitimaaNshckrvaakH| .... Page #208 -------------------------------------------------------------------------- ________________ कर्मबलवत्तरताख्यापकसूक्तानि उदयमहिमरश्मिर्याति शीतांशुरस्तं, हतविधिललितानां हा ! विचित्रो विपाकः ॥ 9 ॥ निदाघे दाहार्तिप्रचुरतरतृष्णातरलितः, सरः पूर्ण दृष्ट्वा त्वरितमुपयातः करिवरः । तथा पङ्के मग्नस्तटनिकटवर्त्तिन्यपि यथा, न नीरं नो तीरं द्वयमपि विनष्टं विधिवशात् ॥ 10 ॥ उदयति यदि भानुः पश्चिमायां दिशायाम् , प्रचलति यदि मेरुः शीततां याति वहनिः । विकसति यदि पनं पर्वताग्रे शिलायां, तदपि न चलतीयं भाविनी कर्मरेखा ॥ 11 ॥ शशिनि खलु कलङ्क कण्टकाः पद्मनाले, जलधिजलमपेयं पण्डिते निर्धनत्यम् । स्वजनजनवियोगो दुभंगत्वं सुरूपे, धनवति कृपणत्वं रत्नदोषी कृतान्तः ॥ 12 ॥ रिक्तोऽहमथैरिति मा विषीद, पूर्णोऽहमथैरिति मा प्रसीद । रिक्तं च पूर्ण भरितं च रिक्तं, करिष्यतो नास्ति vidhevilmbH॥ आरूढाः प्रशमश्रेणि, श्रुतकेवलिनोऽपि च । भ्राम्य-नेऽनन्तसंसार-महो ! दुष्टेन कर्मणा ॥ 14 ॥ येषां भ्रभङ्गमात्रेण, भज्यन्ते पर्वता अपि । महो ! कर्मवैषम्ये, भूपैर्भिक्षाऽपि नाप्यते ॥ 15 ॥ Page #209 -------------------------------------------------------------------------- ________________ 148 सुभाषितसूक्तरत्नमाला आढयं निःस्वं नृपं रङ्क, झं मूर्ख सज्जनं खलम् । निर्विशेषेण संहर्तु, समवर्ती प्रवर्तते ॥ 16 ॥ यत्र तत्र च वा यातु, यद्वा तद्वा करोत्वसौ । तथाऽपि मुच्यते प्राणी, न पूर्वकृतकर्मणा ॥ 17 ॥ याति दूरमसौ जीवो-'पायस्थानाद्भयद्रुतः । तत्रैवाऽऽनीयते भूयो-'भिनवप्रौढकर्मणा ॥ 18 ॥ दैवे वक्रे भवेत्पुंसां, सुकृतं दुष्कृतोपमम् । न सिध्यन्ति स्वकार्याणि, विधिना रचितान्यपि ॥ 19 ॥ गोभद्रो जनको यस्या, भद्रा यस्या जनन्यहो ! / शालिभद्रानुजा सेयं, शीर्षे वहति मृत्तिकाम् ॥ 20 ॥ क्व हरिश्चन्द्रः क्वाऽन्त्यजदास्यं, क्व च पृथासूनुः क्व च नटलास्यम् । क्व च वनकष्टं क्वाऽसौ रामः, कटरे विकटो विधिपरिणामः ॥ 21 ॥ उद्यम कुर्वतों पुंसां, फलं पुन्न्यानुसार्त्ः। समुद्रमथनाल्लेभे, हरिलक्ष्मी हरो विषम् ॥ 22 ॥ रक्ष्यते तपसा नैव, न देवनं च दान्वैः। नीयते वटशाखायां, कर्मणाऽसौ महाबलः ॥ 23 ॥ अवश्यभव्येष्वनवग्रहग्रहा, यया दिशा धावति वेधसः स्पृहा । तणेन वात्येव तयाऽनुगम्यते, जनस्य चित्तेन bhRshaakshaatmnaa|| Page #210 -------------------------------------------------------------------------- ________________ कर्मबलवत्तरताख्यापकसूक्तानि 149 द्वारं दन्तिमदप्रवाहनिवहेर्येषामभूत् पङ्किलं, ग्रासाभाववशान्न संचरति यद्रकोऽपि तेषां पुरः । येऽभूवन् विमुखाः स्वकुक्षिभरणे तेषामकस्मादहो !, यच्च श्रीरिह दृश्यतेऽतिविपुला तत्कर्मलीलायितम् ॥ 25 ॥ अणथोवं वणथावं, अग्गीथोवं कसायथोवं च । / न हु भे विससिअव्वं, थोवं वि हु तं बहु होइ ॥ 26 ॥ एकोदरसमुत्पन्ना, एकनक्षत्रजातकाः, न भवन्ति समशीला, यथा बदरीकण्टकाः ॥ 27 ॥ अवश्यमेव भोक्तव्यं, कृतं कम शुभाशुभम् । नामुक्त क्षीयते कर्म, कल्पकोटिशतैरपि ॥ 28 ॥ कुलादपि वरं शीलं. वरं दारिद्यमामयात् । राज्यादपि वरं विद्या, तपसोऽपि वरं क्षमा ॥ 29 ॥ "जीवितं संततिद्रव्यं, देवायत्तमिदं त्रयम् [श्लोकाध]" आपदर्थे धनं रक्षेत् , भाग्यभाजः क्व चाप्द्ः। देव हि कुप्यते क्वापि, संचयोऽपि विनश्यति ॥ 30 ॥ नत्य वि जीवो वलिओ, कत्थ वि कम्माई हुंति बलियाई । जीवस्स य कम्मस य, पुव्बनिबद्धाइं वैराई ॥ 31 ॥ शुभाशुभ कर्म परिणामने रोकवा कोई समर्थ नथी पारिज इंतो जल--निही वि क्ल्लोल्भिन्न्कुल्सेलो। बहु अन्नजम्मनिम्मिय, सुहासुहो कम्मपरिणामो ॥ 32 ॥ Page #211 -------------------------------------------------------------------------- ________________ 150 . . // 33 // सुभाषितसूक्तरत्नमाला "पावाणं च खलु भो कडाणं कम्भाणं पुचि दुच्चिण्णाणं दुप्पडिकंताणं वेइत्ता मुक्खो, नत्थि अवेइत्ता तपसा वा सोसइत्ता ॥ " गयणं मि गहा सयणंमि, सुविणया सउणया वणग्गेसु । तह वा हरंति पुरिसं, जह दिढे पुम्बकम्मेहिं ॥ 33 ॥ पुन्यहीनना मनोरथ सफल थता नथी वनकुसुमं कृपणश्रीः, कूपच्छाया सुरङ्गधूली च तत्रै()व यान्ति विलयं, मनोरथाः पुण्यहीनानाम् ॥ 34 ॥ तत्र पुण्यक्षयाद् दुःखाद्, ग्रीष्माद् मार्गश्रमादपि । मद्यात् सलवणाहारात् , त्पातोऽभूद् भृशं हरिः ॥ 35 ॥ रामोऽपि मुद्रिकां दत्त्वा, भोज्यं कांदविकाच्छुभम् । आददे कटकं दत्त्वा, शोण्डिकाहारूणीमपि ॥ 36 ॥ मुरापानात् सलवणा--शनाद् ग्रीष्मतापाच्छ्रमात् । शोकात्पुण्यक्षयाच्चाभूत्, तत्र विष्णुस्तृषातुरः ॥ 37 ॥ 49 कर्मबन्ध-विपाकयोः सूक्तानि यथा धेनुसहस्रेषु, वत्सो विन्दति मातरम् । एवं पूर्वकृतं कर्म, कर्तारमनुधावति ॥ 1 ॥ वहमारणाभक्खाण-दाणं परधणविलोवणाईणं । सव्वजहन्नो उदओ, दसगुणिओ इक्कसिकयाणं । / 2 / / Page #212 -------------------------------------------------------------------------- ________________ 151. कर्मबन्धविपाकयोः सूक्तानि तिव्वतरेण (हि) यओसे, सयगुणिओ सयसहस्सकोडिगुणो । कोडाकोडिगुणो वा, हुज्ज विवागो बहुतरो वा ॥ 3 ॥ सब्बो पुव्वलयागं कन्माणं पावए फलविवागं । अवराहेसु गुणेमु य, निमित्तमेत्तं परो होइ ॥ 4 ॥ ज्ञानस्य ज्ञानिनां चैत्र, निन्दाप्र्द्वेस्स्म्त्स्रैः॥ उपघातेश्च विघ्नेश्व, ज्ञानघ्नं कर्म बध्यते ॥ 5 ॥ जं जं समयं जीवो, आविसइ जेण जेण भावेन्न्। सो तम्मि तम्मि समय, मुहासुहं बंधए कम्मं ॥ 6 ॥ एअं ससल्लमाणं. मरिऊण महाभवे दुरन्तम्नि । सुचिरं भमन्त्रि जीवा, दीहे संसारकंतारे ॥ 7 ॥ कर्म दुःश्वमयं दुःखा-नुभवं दुःखहेतु च । कर्मायत्तः (सं) मुखं जीवो, न लेशमपि सेवते ॥ 8 ॥ नरकं येन भोक्तव्यं, चिरं तत्पापपूर्तये । नियुङ्क्ते विधी राज्ये, बहारम्भपरिग्रहे ॥ 9 ॥ मिच्छदिटिमहारंभ-परिग्गही तिव्य्कोह्निस्सीलो। नरयाउयं निवन्धै, पावरुई रुदपरिणामो ॥ 10 ॥ असन्निसरिसिवपक्खी-सीहौरगित्थी जंति जा छहिं । कमसो उक्कोसेणं, सत्तमपुढवीं मणुअमच्छा ॥ 11 ॥ संखपणिदियतिरिया, मरिउं चऊसु वि गईसु गच्छंति । ..... थावरविगला नियमा, संखाउयतिरिनरे जंति ॥ 12 ॥ Page #213 -------------------------------------------------------------------------- ________________ 152 सुभाषितसूक्तरत्नमाला पावं न तिव्वभावा, कुणै न बहुमन्नई भवं घोरं । . उचियठिई च सेवै, सव्वत्थ वि अपुणवंधो त्ति ॥ 13 ॥ कर्म विपाकनी दुर्धरता स्नेहादाश्लिश्य शक्रेणा- सनेऽध्यास्यते स्म य्ः। श्रेणिक: सोप्यशरणो'-श्रोतव्यां प्राप तां दशाम् ॥ 14 ॥ पूर्वकर्मपरिपाकः, कल्पार्णव इवापतन् । शक्रचक्रयर्द्ध-चक्रयाद्यै-रपि शक्यो न लक्षितुम् ॥ 15 ॥ "परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥ " शक्रेणापन्निषेधार्थ, यः सिद्धार्थों न्ययुज्यत । गोशालोत्तरवेलायां, जजम्भे सोऽपि नान्यदा ॥ 16 ॥ यत्पादान्ते किङ्करन्ति, लुठन्ति च मुहुर्मुहुः । सुरेन्द्रास्तेपि हा सर्वे, तत्पीडायामुदासते ॥ 17 ॥ यन्नाममन्त्रमात्रेण, द्रवन्ति दुरुप्द्र्वाः। सोप्युपद्यते क्षुद्रः, कस्य पूत्कूर्म हे पुरः ॥ 18 ॥ धिक सुकृतानि जगतो, यैः स्वामिप्रभवैरपि । . कृतघ्नैः विघ्ननिम्नात्मा, स्वामी त्राता न दुर्विधैः । / 19 / / "कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि ॥ श्लोकाः ॥ " दैवाधीनं वृथा कार्य विधातुं शक्नुवन्ति के । कर्मत एव सङ्गोऽभूभाविनीकर्म रेखयोः ॥ 20 ॥ शुभाशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः । स्वयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥ 21 ॥ Page #214 -------------------------------------------------------------------------- ________________ 153 पुण्यसूक्तानि उप्तो यः स्वत एव मोहसलिलो जन्मालवालोऽशुभो, राग-द्वेष-कषायसन्ततिमहान्निविघ्नबीजस्त्वया । रोगैरङ्कुरितो विपत्कुसुमित: कर्मद्रुमः साम्प्रतं, सोढा नो यदि सम्यगेष फलितो दुःखैरधोगामिभिः ॥ 22 ॥ पुनरपि सहनीयो दुर्विपाकस्त्वयाऽयं, न खलु भवति नाशः कर्मणां सञ्चितानाम् । इति सह गणयित्वा यद्यदायाति सम्यक्, सदसदिति विवेको मानवानां कुतस्त्यः ॥ 23 ॥ युग्मम् । / पूर्वजन्मनि कस्यापि, कलङ्कः कोऽपि निर्ममे । अधुना तत्फलं प्राप्तं, परिपाकेन सुन्दरम् ॥ 24 ॥ ___50 पुण्यसूक्तानि वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमं स्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ॥ 1 ॥ रम्येषु वस्तुषु मनोहरतां गतेषु, रे! चित्त ! खेदमुपयासि किमत्र चित्रम् । पुण्यं कुरुष्व यदि तेषु तवास्ति वाच्छा, पुण्यं विना न हि भवन्ति समीहितार्था ॥ 2 ॥ चेद् वाञ्छसीदमवितुं परलोकदुःखभीत्या ततो न कुरुषे किनु पुण्यमेव । Page #215 -------------------------------------------------------------------------- ________________ 154 सुभाषितसूक्तरत्नमाला शक्यं न रक्षितुमिदं हि च दुःखभीतिः, पुण्यं विना क्षयमुपैति च वज्रिणोऽपि ॥ 3 ॥ जीवदया जिणधम्मो, सावयजम्मो गुरूण पयभत्ती । एवं रयणचौकं, पुण्णेहिं विणा न पावन्ति ॥ 4 ॥ जिनेन्द्रशासनं सद्भिः, संगः सद्गुरुसेवनम् । काले सुपात्रदानं च, लभ्यन्ते पुण्यतः परम् ॥ 5 ॥ अहो ! अनभ्राऽजनि मेघवृष्टि-रहो ! विना पुस्स्प्म्भूत्फ्ल्द्धिः। पचेलिमं पुण्यमहो ! मदीय-माकस्मिको यद् गुरुसंगमो मे ॥ दक्खत्तणयं पुरिसस्स, पंचगं सइयमाहु सुन्देरं । बुद्धी सहस्समूला, सयसहस्साई पुण्णाई ॥ 7 ॥ सत्थाहसुओ दक्ख-तेण सेट्ठीसुओ अ रूवेण । बुद्धीई अमच्चमुओ, जीवै पुण्णेहिं रायसुओ ॥ 8 ॥ अरक्षितं तिष्ठति देवरक्षितं, सुरक्षितं तद्विहतं विनश्यति । जीवत्यनाथोऽपिवने विसर्जितः, कृतप्रयत्नोऽपि गृहे vinshyti। उद्भवन्ती विना यत्न-मभवन्ती प्रयत्नतः । लक्ष्मीरेव समाख्याति, विशेष पुण्यपापयोः ॥ 10 ॥ दानं प्रियवाक्सहितं, ज्ञानमगर्व क्षमान्वितं शौर्यम् । त्यागसहितं च वित्त, दुर्लभमेतत् चतुर्भद्रम् ॥ 11 ॥ श्रीसंघवात्सल्यमुदारचित्तता, कृतज्ञता सर्वजनेष्वनुग्रहः । प्रपन्नधर्मे दृढताऽर्यपूजनं, तीर्थङ्करैश्वर्यनिबन्धनानि ॥ 12 ॥ Page #216 -------------------------------------------------------------------------- ________________ पुण्यसूक्तानि क्लिश्यन्ते केवलं स्थूला, सुधीस्तु फलमश्नुते । दन्ता दलन्ति कष्टेन, जिह्वा गिलति लीलया ॥ 13 ॥ राजा नयज्ञः सचिवो विवेकी, यतिः क्षमावान् विनयी ध्नाद्ध्य्ः। विद्वान् क्रियावान् सुवतिः सती च, भवन्ति सर्वत्र महोदयाय ॥ 14 ॥ पुण्य बंधना नव प्रकार अन्नं पानं तथा वस्त्र-मालयः शयनासने । शुश्रुषा बन्दनं तुष्टिः पुण्यं नवविधं स्मृतम् ॥ 15 ॥ ____ मन वचन कायानी एकाग्रताथी पुण्यनी अधिकता मनसापि भवेत्पुण्यं वचसा च vishesstH॥ कर्तव्येनापि तद्योगे, स्वमोऽभूत् फलेग्रहिः ॥ 16 ॥ पुण्यथी असंभवत पण संभवित बने पुण्यैः सम्भाव्यते पुंसा-मसंभाव्यमपि क्षितौ । तेरुमेरुसमाः शैलाः, किं न रामस्य वारिधौ ? ॥ 17 ॥ "प्राच्यपुण्यवतां पुंसां, किं किं सम्पद्यते नवा ॥shlokaaH । " आवी वस्तुओ पुन्यथी प्राप्त थाय अकर्णदुर्बलः शूरः, कृतज्ञः सात्त्विको गुणी । वदान्यो गुणरागी च, प्रभुः पुण्यैरवाप्यते ॥ 18 ॥ जिणनाह भुवणकरणं, तप्पडिमापूयणं तिसंझं च । दाणम्मि य पडिबन्धो, तिन्निवि पुन्नेहिं लब्भन्ति ॥ 19 ॥ Page #217 -------------------------------------------------------------------------- ________________ 156 सुभाषितसूक्तरत्नमाला. दानं प्रियवाक्सहितं, ज्ञानमगवं क्षमान्वितं शौर्यम् । त्यागसहितं च वित्तं, दुर्लभमेतच्चतुर्भद्रम् ॥ 20 ॥ महीनाथा महातीर्थ, महौषध्यो मुनीश्वराः । अल्पभाग्यवतां पुंसां, प्रायो durlbhdrshnaaH॥21|| .. तओ ठाणाई देवेहिंपीहिज्जा तं जहा-माणुस्सगं भवं, आरियखित्ते जम्म, सुकुलपच्चैयं जाई ॥ 22 ॥ स्थाने निवासः सुकुलं कलत्रं, पुत्र पवित्रः स्वजनानुरागः । आयाच्च वित्तं सुहितं च चित्त, निश्छद्मधर्मश्च सुखानि सप्त ॥ 51 पापसूक्तानि द्यूतं च मांसं च सुरा च वेश्या, पापधिचौर्ये परदारसेवा । एतानि सप्त व्यसनानि लोके, घोरातिघोरं नरकं न्य्न्ति॥1॥ अन्यस्थाने कृतं पापं, धर्मस्थाने विनश्यति । धर्मस्थाने कृतं पापं वज्रलेपो भविष्यति ॥ 2 ॥ कुमन्त्रैः पच्यते राजा, फलं कालेन पच्यते । लङ्घनैः पच्यते पापः, पापी पापेन पच्यते ॥ 3 ॥ दुष्कृतं सुकृतबुद्धया, कृतमप्यसुखं दिशेत् । पुष्पदामधिया स्पृष्टो, न किं दशति पन्नगः ॥ 4 ॥ मलमैला पंकमैला धूलिमैला न ते नरा मैला । जे पावपंकमैला, ते मैला जीवलोगंमि ॥ 5 ॥ Page #218 -------------------------------------------------------------------------- ________________ दैवसूक्तानि 157 अहियं मरणं अहियं च, जीवियं पावकम्मकारीणं । तमसम्मि पडंति मया, वैरं वदंति जीवंता ॥ 6 ॥ हिंसाऽनृतादयः पञ्च, तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार, इति पापस्य हेतवः ॥ 7 ॥ दुष्टानां दुर्जनानां च, पापीनां क्रूरकर्मणाम् । अनाचारप्रवृत्तानां, पापं फलति तद्भवे ॥ 8 ॥ __ 52 दैवसूक्तानि विधिविधाता नियतिः स्वभावः, कालो grhaashveshvrkrmdevaaH| भाग्यानि पुण्यानि यमः कृतान्तः, पर्यायनामानि पुराकृतस्य । खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके, वान्छन् देशमनातपं विधिवशाद् बिल्वस्य मूलं गतः ॥ तत्राऽप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः, प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥ 2 ॥ भाग्याधिकं नैव नराधिपोऽपि, ददाति वित्तं चिर्सेव्केभ्य्ः। निरन्तरं वर्षति वारिधारः, तथापि पत्रत्रितयं पलाशे ॥ 3 ॥ अघटितघटितानि घटयति, सुघटितघटितानि जर्जरीकुरुते । विधिरेव तानि घटयति, यानि पुमान् नैव चिन्तयति ॥ 4 ॥ भग्नाशस्य करण्डपिण्डिततनोर्गुप्तेन्द्रियस्य क्षुधा, कृत्वाऽऽखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । Page #219 -------------------------------------------------------------------------- ________________ 158 सुभाषितसूक्तरत्नमाला तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा, स्वस्थास्तिष्ठत दैवमेव हि नृणां दुःखे सुखे कारणम् ॥ 5 ॥ छित्या पाशमपास्य कूटरचनां भऋत्वा बलाद्वागुरां, पर्यन्ताग्निशिखाकलापजटिलाद् निर्गत्य दूरं वनात् । व्याधानां शरगोचराण्यतिजवे नोल्लङ्घ्य धावन्मृगः, कूपान्तः पतितः करोतु विधुरे किं वा विधौ पौरुषम् ॥ 6 ॥ कर्मणो हि प्रधानत्वं, किं कुर्वन्ति शुभा ग्र्हाः। वसिष्ठदत्तलग्नोऽपि, रामः प्रबजितो वने ॥ 7 ॥ सेवितोऽपि चिरं स्वाभी, विना पुण्यं न तुष्यति । भानोराजन्मभक्तोऽपि, पश्य निश्चरणोऽरुणः ॥ 8 ॥ प्राप्तव्यमर्थं लभते मनुष्यो, दैवो न तल्लङ्घयितुं स्म्र्थ्ः। तस्मान्न शोको न हि विस्मयो मे, यदस्मदीयं न हि तत्परेषाम् ॥ समीहितं यन्न लसामहे वयं, प्रभो ! न दोषस्तव कर्मणो म्म्। दिवाऽप्युलको यदि नावलोकते, तदा स दोपः kthmNshumaalinH|| पदे पदे हि रत्नानि, योजने र्स्कूपिका। भाग्यहीना न पश्यन्ति, बहुरत्ना वसुन्धरा ॥ 11 ॥ सर्वत्र वायसाः कृष्णाः, सर्वत्र हरिताः शुकाः । सर्वत्र मुखिनां सौख्यं, दुःखं सर्वत्र दु:खिनाम् ॥ 12 ॥ नाऽपत्यानि न वित्तानि, न सौधानि भवन्त्यहो । मृत्युना नीयमानस्य, पुण्यपापे परं पुरः । / 13 ॥ Page #220 -------------------------------------------------------------------------- ________________ दैवसूक्तानि परीक्ष्य सत्कुलं विद्यां, शीलं शौर्य सुरूपताम् । विधिदाति निपुणं, कन्यामिव दरिद्रताम् ॥ 14 ॥ सहोदयव्यया: पश्च, दरिद्रस्यानुजीविन, / ऋणं दर्भाइग्यमालयं, बुक्षापत्यसन्ततिः ॥ 15 ॥ कुग्राभवासः कुन्नरेन्द्रलेगा, कुभोजनं क्रोधमुखी च भार्या । कन्यावहुत्वं च दरिद्रता च. पड् जीवलोके नरका भ्व्न्ति॥16॥ मुग्रामवासः मुनरेन्द्रसेवा, मुभोजनं शान्तमुखी च भार्या । पुत्रबहुत्वं च धनाध्यता च. पड जीवलोके स्वर्गा भ्व्न्ति॥17॥ भाज्यं भोजनशक्तिश्च, रविशरिर्वराः स्त्रियः । विभवो दानशक्तिच. सदाज्ञा तपसः फलम् ॥ 18 ॥ काले दान मायभ्यः, सद्गुरूणां समागमः । भवान्धी बाधिनाभश्च भाग्यलभ्यमिदं त्रयम् ॥ 19 ॥ आपदर्थे वनं रक्षेद . साध्याजः क्य चापदः । देवे दि कुषित वाऽपि, संचयोऽपि विनश्यति । / 20 ॥ अम्भोधिः स्पलतां खलं लधितां लीलयः शैलतां, मेरुमकुणतां तक कुलियता वढहणतायताम् । वदिः शीतलता किम दललामायाति यस्येच्छया, लीलादुर्ललितालव्यसनिने देवाय तस्मै नमः ॥ 21 ॥ देवं रुष्टं चपेटां किं, विश्राणयति जातुचित् । तां काञ्चिद् दुमति दत्ते, यया रुलति रङ्कवत् ॥ 22 ॥ Page #221 -------------------------------------------------------------------------- ________________ 160 सुभाषितसूक्तरत्नमाला नवाकृतिर्फलति नैव कुलं न शीलं, .. विद्यापि नैव न च यत्नकृतापि सेवा । भाग्यानि पूर्वतपसा किल सञ्चितानि, काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ 23 ॥ कम्मयरो घरस्सामी, घरस्सामी तस्स चेव क्म्म्य्रो। को संदेहः खु एयं, अच्चो विहिविलसियं विसमं ॥ 24 ॥ (तेर क्रोड धननो घणी, संचयशीलो शेठ, मरी थयो निज घर विषे, करे पुत्रनी वेठ) ॥ 25 ॥ 53 भवितव्यतासूक्तानि पातालमाविशतु यातु सुरेन्द्रलोकमारोहतु क्षितिधराधिपतिं सुमेरुम् । मन्त्रौषधैः प्रहरणैश्च करोतु रक्षा, यद्भावि तद्भवति नाऽत्र विचार्हेतुः॥1॥ पौलस्त्यः कथमन्यदारहरणे दोषं न विज्ञातवान् , रामेणाऽपि वने न हेमहरिणस्याऽसंभवो लक्षितः । अवैश्वाऽपि युधिष्ठिरेण सुमहान् प्राप्तो बनर्थः कथं, प्रत्यासन्नविपन्न(द्वि)मूढमनसां प्रायो मतिः क्षीयते ॥ 2 ॥ विभवो निर्धनत्वं च, बन्धनं मरणं त्था। येन यत्र यदा लभ्यं, तस्य तत्र तदा भवेत् ॥ 3 ॥ Page #222 -------------------------------------------------------------------------- ________________ 161 सप्तनयसूक्तानि यद्भाव्यं तद्भवत्येव, नालिकेरीफलाम्बुवत् । गन्तव्यं च गच्छत्येव, गजभुक्तकपित्थवत् ॥ 4 ॥ स वटस्ते सुराः पञ्च, ददति च हरन्ति च । अक्षान् पातय कल्याणि ! यद्भाव्यं तद्भविष्यति ॥ 5 ॥ 54 सप्तनयसूक्तानि बौधानामृजुसूत्रतो मतमभूद् वेदान्तिनां संग्रहात , सांख्यानां तत एव नैगमनयाद्यौगश्च vaishessikH। शब्दब्रह्मविदोऽपि शद्धनयत: सनयगुम्फिता, / जैनी दृष्टिरितीह सारतरता प्रत्यक्षमुवीक्ष्यते ॥ 1 ॥ निच्छयनयमग्गमुक्खो, ववहारो पुण्णकारणो वुत्तो । पढमो संवरहेऊ, आसवहेऊ बीओ भणिओ ॥ 2 ॥ निगमसंगहववहार-उज्जुसुए चेव होह बोधव्वे । सद्दे य समभिरूढे, एवंभूते य मूलनया ॥ 3 ॥ जै जिणमयं पवज्जह, ता मा ववहारनिच्छए मुअह । ववहारनौच्छेए, तित्थुच्छेओ जो भणिओ ॥ 4 ॥ 55 विवेकसूक्तानि एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिद्वितीयम् । पुंसो न यस्य तदिह द्वयमस्ति सोऽन्धस्तस्याऽपमार्गचलने खलु कोऽपराधः ? ॥ 1 ॥ Page #223 -------------------------------------------------------------------------- ________________ 262 सुभाषितसूक्तरत्नमाला आहारनिद्राभयमैथुनानि, तुल्यानि सार्द्ध पशुभिर्नराणाम् । ज्ञानं विशेषं खलु मानुषाणां, ज्ञानेन हीनाः पशवो म्नुस्स्याः॥2॥ सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेभवति हृदयदाही शल्यतुल्यो विपाकः ॥ 3 ॥ क्रोधावेशे नदीपूर-प्रवेशे पापकर्मणि । अजीर्गे भुक्तौ भीस्थाने, कालक्षेपः प्रशस्यते ॥ 4 ॥ धर्मारम्भे ऋणच्छेदे, कन्यादाने धनागमे । शत्रुधाते च रोगे च, कालक्षेपं न कारयेत् ॥ 5 ॥ प्रस्तावे भाषितं वाक्यं, प्रस्तावे दाननगिनाम् । प्रस्तावे वृष्टिरल्पाऽपि, भवेत्कोटिफलप्रदा ॥ 6 ॥ व्यूढो गणभृतां शद्धः, सत्पुम्भिअउतमादिभिः । यो जानानः कुपात्रे तं, न्यस्येत् पापी स कथ्यते ॥ 7 ॥ तुल्ले वि उअरभरणे, मूढ अमूढाण अंतरं पिच्छ । एगाण निरयदुक्खं, अन्नेसिं सासयं नुक्खं ॥ 8 ॥ जाणाहि जीवलोए, दो चेव नरेण सिक्खिअव्वाई। कम्मेण जेण जीवै, जेण मओ सुग्गई जाइ ॥ 9 ॥ औचित्यमेकमेकत्र, गुणानां कोटिरेकतः । विषायते गुणग्राम, aucityprivrjitH| // 10 // Page #224 -------------------------------------------------------------------------- ________________ विवेकसूतानि 163 तेणं चिय जयगुरुणो, तित्थयरा वि हु गिहत्थभावम्मि । अम्मापिउणमुचिअं, अब्भुट्ठाणाइ कुव्वंति ॥ 11 ॥ ममैवायं दोषो यदपरभवे नार्जितमहो !, शुभं यस्माल्लोको भवति मयि कुप्रीतिहृद्य्ः। अपापस्यैवं मे कथमपरथा मत्सरमयं, जनो याति स्वार्थ प्रति विमुखतामेति सहसा ॥ 12 ॥ रोगिवृद्धान्धपूज्यानां, बालधेनुक्षमाभुजाम् । भारयुक्तगर्भिणीनां, मार्ग दत्त्वा बुधश्चरेत् ॥ 13 ॥ सत्त्वं सत्त्वहितं चेत् स्याद् , बुद्धिः सिद्धिसमृद्धिदा । कारुण्यं देहतारुण्यं, तदैतत् सवसंभवः ॥ 14 ॥ यथाऽद्रिषु गुरुर्मेरु-ग्रहेषु दिवसाधिपः । चिन्तामणिश्च रत्नेषु विवेकोऽपि गुणेविति ॥ 15 ॥ विवेकनी विशेषता यत्सन्तोषमुखं यदि न्द्रियदमो यच्चेतसः शान्तता, यहीनेषु दयालुता यदपि गीः सत्यामृतस्यन्दिनी । शौर्य धैर्यमनार्यसङ्गविरतिय सङ्गतिः सज्जने, एते ये परिणामसुन्दरतराः सर्वे विवेकाङ्कराः ॥ 16 ॥ विवेको दुःख्दावाग्निर्विवेकोऽज्ञ्यान्त्स्क्र्ः। विवेकः संपदां मूलं, दयावनीधनाधनः ॥ 17 ॥ (स्वोपज्ञ) Page #225 -------------------------------------------------------------------------- ________________ 164 सुभाषितसूक्तरत्नमाला अवसरे करेल कार्यनी महत्ता जं अवसरे न हू दिन्नं, दाणं विणओ सुभासियं वयणं । पच्छा गयकालेण, अवसररहियेण किं तेण ॥ 18 ॥ बधाने जमाडया पछी जमवू पितुर्मातुः शिशूनां च, गर्भिणीवृद्धरोगिणाम् । प्रथमं भोजनं दत्त्वा, स्वयं भोक्तव्यमुत्तमैः ॥ 19 ॥ ___उत्तम मनुष्यो उचितनो त्याग करता नथी मुंचंति न मज्जायं, जलनिहिणो नाचला वि हु चलंति । न कयावि उत्तमनरा, उचिआचरणं विलंघन्ति ॥ 20 ॥ 56 विनयसूक्तानि अकलङ्ककुलपसूया, जगसिरमणिणा जिणेण दिण्णवया । एयारिसं तमज्जे !, रयणिविहारं कह पवन्ना ॥ 1 ॥ तो सा पायनिवडिआ, पवत्तिणीए खमाविउं लग्गा । एसो ममावराहो, मरिसिज्जौ न पुण काहामि ॥ 2 ॥ एसा महाणुभावा, पवत्तिणी स्य्ल्लोय्न्म्न्निज्जा। कह मज्झ पमाएणं; एवमसंतोसमाणिया ॥ 3 ॥ (मिगावई-चंदणा) विणया नाणं नाणाओ, देसणं दसणाओ चरणं च । चरणाहिंतो मोक्खो, मोक्खे सुक्खं निरांबाहं ॥ 4 ॥ Page #226 -------------------------------------------------------------------------- ________________ 165 बिनयसूक्तानि विनयफलं सुश्रपा, गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरति-विरतिफलं चावनिरोधः ॥ 5 ॥ संवरफलं तपोवल-मथ तपसो निर्जराफलं दृष्टम् । तस्मात्क्रियानिवृत्तिः, क्रियानिवृत्तेरयोगित्वम् ॥ 6 ॥ योगनिरोधाद् भवसं-ततिक्षयः संततिक्षयान् मोक्षः । तस्मात्कल्याणानां, सर्वेषां भाजनं विनयः ॥ 7 ॥ ___ "पंचहि ठाणेहिं जीवा, सुलहबोहित्ताए कम्मं पकरन्ति । तंजहा-अरहन्ताणं वणं वयमाणे, अरहन्तपन्नत्तस्स धम्मस्स वणं वयमाणे, आयरियौवज्झायाणं वण्णं वयमाणे, चाउव्यण्णस्स संवस्स वण्णं वयमाणे, विविकतवबंभचेराणं देवाणं वगं वयमाणे य ॥ " साहूण चेइयाण य, पडिणीयं तह अवण्णवायं च । जिणपवयणस्स अहियं, सव्वत्थामेण वारेइ । / 8 ॥ विणो सासणे मूलं, विगया संजमे तवे । विणया विषमुक्कस्स, कओ धम्मो को तवो ॥ 9 ॥ विणीओ आवहै सिरिं, लहै विणीओ जसं च कित्तिं च । न कयाई दुव्विणीओ, सकज्जसिद्धिं समाणेइ ॥ 10 ॥ 57 वैयावृत्यसूक्तानि आयरियध्वज्झाए, थेरतबस्सीगिलाणसेहाणं । साहम्मिकुलगणसंघे,-वेयावच्चं हवै दसहा ॥ 1 ॥ Page #227 -------------------------------------------------------------------------- ________________ 166 सुभाषितसूक्तरत्नमाला वेयावच्चं निययं, करेह उत्तमगुणे धरिन्ताणं । .. सव्वं किल पडिवाई, वेयावच्चं अपडिवाई ॥ 2 ॥ पडिभग्गस्स मयस्स व, नासइ चरणं सुर्य अगुणणाए । न हु वेयावच्चचिरं, सुहोदयं नासए कम्मं ॥ 3 ॥ लाभेण जोजयंतो, जइणो लाभंतराइयं ह्न्नि। कुणमाणो य समाहिं, सव्वसमाहिं लहै साहू ॥ 4 ॥ भरहो बाहुबली वि य, दसारकुलनंदणो य वसुदेवो । वेयावच्चाहरणा, तम्हा पडितप्पह जईणं ॥ 5 ॥ होज्ज न व होज्ज लंभो, फासुगआहारौवहिमाईणं । लंभो य निज्जराए, नियमेण अओ उ कायव्यं ॥ 6 ॥ वेयावच्चे अब्भु-ट्ठियस्स सद्धाए काउकामस्स । . लाभो चेव तवस्सिस्स, होइ अदीणमणस्स नियमा ॥ 7 ॥ एमेव पूइयंमि वि, एक्कमि वि पूइया जैगुणा u। थोवं बहूनिवेसं, ई नच्चा पूयए मैमं ॥ 8 ॥ तम्हा जै एस गुणो, एक्कंमि वि पूइयमि ते सव्वे । भत्तं वा पाणं वा, सव्वपयत्तेण दायव्वं ॥ 9 ॥ भक्तिनी महत्ता आयरियाणुकंपाए, गच्छो अणुकंपिओ म्हाभागो। गच्छाणुकम्पाए, अवोच्छित्ति कया तित्थे ॥ 10 ॥ Page #228 -------------------------------------------------------------------------- ________________ 167 परोपकारसूतानि एकनी भक्तिना त्यागमा सर्वनी भक्तिनो त्याग चत्ता होति गिलाणा, आयरिया बालवुड्ढसेहा य । खमगा पाहुणगावि य, मज्जायमैक्कमंतेणं ॥ 11 ॥ __एकनी भक्तिमां सर्वनी भक्ति सारक्खिया गिलाणा, आयरिया बालवुइढसेहा य । खमगा पाहुणगावि य, मज्जायं ठवयं तेणं ॥ 12 ॥ वेयावच्चथी तीर्थंकर नामकर्म बंधाय "वेयावच्चेण भंते जीवे किं जणयै ? गोयमा ! वेयावच्चेण तित्थयरनामगोयं कम्मं निबंधेइ ॥ " धर्मकृत्येषु सारं हि, वैयावृत्यं जिना जगुः । तत्पुनर्लानसम्बन्धि, विना पुण्यं न लभ्यते ॥ 13 ॥ "जो गिलाणं पडियरै, से मं प्द्दिय्रि। जो मं पडियरै, सो गिलाणं पडियरै ॥ " 58 परोपकारसूक्तानि जीवन्तु कामं पशवोऽपि लोके, चर्मादिकं स्यादुपकारि येषाम् । परोपकारेण विवर्जितस्य, धिय् जीवितं तस्य विपौरुस्स्स्य्॥1॥ कस्यादेशात् क्षपयति तमः सप्तसप्तिः प्रजानां, छायां कर्तुं पथि विटपिनामञ्जलिः केन ब्द्ध्ः। अभ्यर्थ्यन्ते नवजलमुचः केन वा वृष्टिहेतोजर्जात्यैवैते परहितविधौ साधवो बद्धकक्षाः ॥ 2 ॥ Page #229 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला साधुभ्यः साधुदानं रिपुजनसुहृदां चोपकारान् कुरु त्वं, सौजन्यं बन्धुवर्गे निजहितमुचितं स्वामिकार्य यथार्थम् । कर्णान्ते तथ्यमेतत्कथयति भवतो लेखिनी भाग्यशालिन् !, नो चेन्नष्टेऽधिकारे मम मुखसदृशं तावकास्यं भवेद्धि ॥ 3 ॥ शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः, सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षितौ भूरिशः । किन्त्वाकर्ण्य निरीक्ष्य वाऽन्यमनु दुःखादितं यन्मनः, ताद्रप्यं प्रतिपद्यते जगति ते सत्पुरुषाः pshcssaaH॥4॥ कस्तूरी पृषतां रदाः करटिनां कृत्तिः पशूनां पयो, धेनूनां छदमण्डलानि शिखिनां रोमाण्यवीनामपि । पुच्छस्नायुवसाविषाणनखरस्वेदादिकं किश्चन, स्यात्कस्याप्युपकारि मर्त्यवपुषो नामुष्य किन्य्चित्पुन्ः॥5॥ गत्वान्तर्दशनं तनोति शुचितां गोमुख्यकुक्षिस्थितं, दुग्धीभूय जगद्धिनोति नयति ध्वंसं क्षुधं पाशवीम् । शीताद्यं दलयत्यवत्यरिंगणात्प्राणान् परार्थोद्यतं, यद्येवं तृणमप्यहो ! ननु तदा वाच्यः किमीदृग् जनः ॥ 6 ॥ श्लोकाढेन प्रवक्ष्यामि, यदुक्तं ग्रन्थकोटिभिः । परोपकारः पुण्याय, पापाय परपीडनम् ॥ 7 ॥ कृतभूरिपरित्राणाः, प्राणा यान्ति स्वयं नृणाम् । तैश्वेत्परोपकारः स्यात् , सुन्दरं किमतः परम् ॥ 8 ॥ Page #230 -------------------------------------------------------------------------- ________________ परोपकारसूतानि तृणं चाऽहं वरं मन्ये; नरादनुपकारिणः । ग्रासो भूत्वा पशून् पाति, भीरून् पाति रणाङ्गणे ॥ 9 ॥ नैव नद्यः पिबन्त्यम्भो, वृक्षाः स्वादन्ति नो फलम् । मेघाः शस्यं च नाऽश्नन्ति, क्लमोऽमीषां परार्थकृत् ॥ 10 ॥ दानं वित्तादृतं वाचः, कीर्तिधौं तथायुषः । परोपकरणं काया-दसारात्सारमुद्धरेत् ॥ 11 ॥ बोधयन्ति न याचन्ते, भिक्षाद्वारा गृहे गृहे । दीयतां दीयतां किश्चि-ददातुः फलमीदृशम् ॥ 12 ॥ किंपौरुषं रक्षति येन नार्त्तान्, किंवा धनं नार्थिजनाय यत्स्यात् । सा का क्रिया या न हितानुबन्धा, किंजीवितं साधुविरोधि यत्स्यात् ॥ 13 ॥ छायामन्यस्य कुर्वन्ति, स्वयं तिष्ठन्ति चात्पे। फलन्ति च परस्यार्थे, नात्महे तोर्महाद्रुमाः ॥ 14 ॥ एके सत्पुरुषाः परार्थरचकाः स्वार्थ परित्यज्य ये, सामान्यास्तु परार्थमुद्यमभृत: स्वार्थाविरोधेन ये। तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये, ये तु नन्ति निरर्थकं परहितं ते के ? न जानीमहे ॥ 15 ॥ दो पुरिसे धरौ धरा, अहवा दोहिं विधारिया ध्र्न्नी। उवयारे जस्स मई, उवयरियं जो न विस्सरै ॥ 16 ॥ Page #231 -------------------------------------------------------------------------- ________________ 170 सुभाषितसूक्तरत्नमाला धनेषु जीवितव्येषु, स्त्रीषु चान्नेषु स्र्व्दा। अतृप्ताः प्राणिनः सर्वे, याता यास्यन्ति यान्ति च ॥ 17 ॥ धनं क्याऽपि यशः क्वाऽपि, पुण्यं क्वाऽपि यथाक्रमम् । नीचमध्योत्तमैः प्रार्थ्य-मुपकारतरो: फलम् ॥ 18 ॥ बालभावाल्लधिष्ठाश्चे-न चलन्त्यग्रजाज्ञया । तथापि स शुभान्वेषी, परुषं ताडयेन्न तान् ॥ 19 ॥ अधिकारपदं प्राप्य, नोपकारं करोति चेत् । अकारस्य ततो लोपः, ककारो द्वित्वमाप्नुयात् ॥ 20 ॥ धन्यः प्रागुपकुर्वीत, धन्यो मन्येत यत्कृतम् । धन्यः प्रत्युपकुर्वीत, त्रयोऽमी पुरुस्सोत्त्माः॥21॥ एह्यागच्छ समाविशासनमिदं प्रीतोऽस्मि ते दर्शनात् , का वार्ता पुरि दुर्बलोऽसि च कथं कस्मात् चिराद् दृश्यसे । इत्येवं गृहमागतं प्रणयिनं ये भाषयन्त्यादरात् , तेषां युक्तमशङ्कितेन मनसा गन्तुं गृहे सर्वदा ॥ 22 ॥ यद्वत्कर्करकम्बुरत्नमुदधौ नाशाङ्गभोगव्ययत्यागं च श्रियि पत्रपुष्फलमप्युर्वीरुहि श्रीफले । काये रोगमलोपकारकरणं दुष्कर्मकीर्त्यर्जनापुण्यं चाधममध्यमोत्तमतया तद्वन्मनुष्यायुषि ॥ 23 ॥ स एव पूज्यो भवति, गुरुश्च जनकोऽपि च । शिष्यं सुतं च यः काऽपि, नैवोन्मार्गे प्रवर्तयेत् ॥ 24 ॥ Page #232 -------------------------------------------------------------------------- ________________ कोधादिकषायाणां दुष्टतासूक्तानि 171. 59 कोधांदिकषायाणां दुष्टतासूक्तानि । कोहो पीइं विणासेइ, माणो विणयनासगो । माया मित्ताणि नासेइ, लोहो सबविणासणो ॥ 1 ॥ कट्ठकिरियाहिं देहं, दमन्ति किं ते जडा निरवराहं । मूलं सव्वदुहाणं, जेहिं कसाया न निग्गहिया ॥ 2 ॥ सव्वेमु वि तवेसु(य), कसायनिग्गहसमं तवो नत्थि । जं तेण नागदत्तो, सिद्धो बहुसो वि मुंजतो ॥ 3 ॥ तत्तमिणं सारमिणं, दुवालसंगीइ एस भाव्त्थो। जं भवभमणसहाया, इमे कसाया चइज्जति ॥ 4 ॥ मुक्खमग्गपवण्णाणं, सिणेहो व्ज्ज्सिण्ख्ला। वीरे जीवंतए जाओ, गोयमो जं न केवली ॥ 5 ॥ सामन्नमणुचरन्तरस, कसाया जस्स उक्कडा hu~ti । मन्नामि उच्छुपुप्फ ब्य, निप्फलं तस्स सामन्नं ॥ 6 ॥ सव्वे वि य ऐयारा, संजलणाणं तु उदयो हुंति । मूलछेज्जं पुण होइ, बारसण्हं कसायाणं । / 7 / / पंचमहव्वयमैयं, अट्ठारससीलंगसहस्सकलियं वि । चरित्तं घाएन्ति त्ति, [कसाया] सव्वघाइणो ॥ 8 ॥ . jaatilaabhkulaishcry-blruuptpHshrutaiH| कुर्वन् मदं पुनस्तानि, हीनानि लभते जनः ॥ 9 ॥ Page #233 -------------------------------------------------------------------------- ________________ 172 सुभाषितसूक्तरत्नमाला रागद्वेषौ यदि स्यातां, तपसा किं प्रयोजनम् । तावेव यदि न स्यातां, तपसा किं प्रयोजनम् ॥ 10 ॥ हास्यान्महान्तो लघवो भवन्ति, हास्याद्धनाको वनितां च मुक्तवान् । ज्ञानं गतं क्षुल्लवरस्य हास्याद् , हास्याच्च मित्राणि भवन्ति शत्रवः ॥ 11 ॥ जच्चाइएहिं हीला, मणसा निन्दा परुक्खओ खिसा। गरिहा तस्स समक्खं, पराभवो होइ अवमाणो ॥ 12 ॥ लोभमूलानि पोपानि, रसमलाश्च व्याध्य्ः। स्नेहमूलानि दुःखानि, त्रीणि त्यक्त्वा सुखी भव ॥ 13 ॥ ___ "कर्मणः कषाया मूलमिति-यतो मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः, तथाचागमः-जीवेणं भंते ! कतिहिं ठाणेहिं णाणावरणिज्ज कम्मं बंधै ? गोयमा ! दोहिं ठाणेहिं, तं जहा-रागेण व दोसेण व, रागे दुविहे माया लोभे य, दोसे दुविहे कोहे य माणे y॥" 60 क्रोधदुष्टतासूक्तानि कोपनीया न केनाऽपि, साक्षरा हितकाक्षिणा । संजाता विपरीतास्ते, राक्षसा एव केवलम् ॥ 1 ॥ नाकारणरुषां संख्या, संख्याताः कारणे क्रुधः । कारणेऽपि न कुप्यन्ति, ये ते जगति पञ्चषाः ॥ 2 ॥ Page #234 -------------------------------------------------------------------------- ________________ क्रोधदुष्टतासूक्तानि 173 पोता अपि निमञ्जन्ति मत्सरे मकराकरे । तत्तत्र मज्जनेऽन्येषां दृषदामिव किं नवम् ॥ 3 ॥ विद्यावाणिज्यविज्ञान-वृद्धिऋद्धिगुणादिषु । जातौ ख्यातौ प्रोन्नतौ च, धिग् धिग् धर्मेऽपि मत्सरः ॥ 4 ॥ क्रोधनी भयंकरता देशोनपूर्वकोय्या य--दजितं vrtmhtH। तत्कषायमनोवृत्ति-हारयत्येव संयमी ॥ 5 ॥ अतिरागप्रणीतान्यतिरभसकृतानि च । तापयन्ति नरं पश्चात्, क्रोधाध्यवसितानि च ॥ 6 ॥ तिव्वंपि पुव्यकोडी-कयं सुकयं मुहुत्तमित्तेण । कोहग्गहिओ हणिउं, हहा हवै भवदुगेवि दुहो ॥ 7 ॥ पढमं वा रोसभरे, जा बुद्धि होइ सा न कायया । जा किज्जइ ता नुणं, न सुंदरो होइ परिणामो ॥ 8 ॥ क्रोधो नाम नराधीश !, हव्यवाहो निरिन्ध्न्ः। अव्यन्तरः पिशाचोऽयं, पारवश्यमहेतुकम् ॥ 9 ॥ मुषित्वा गुणरत्नानि, क्रोधश्चौर इव क्षणात् । बिडम्बयति लोकेऽस्मि-नरं निःस्वमिवोच्चकैः ॥ 10 ॥ क्रोधो भाण्ड इवानेन, संयोगं यः करोत्यलम् । त्यक्तलज्जाम्बरो बूतेऽसभ्यानि वचनानि sH॥11॥ dhatte मनोविपर्यासं, क्रोधो मद्यमिव क्षणात् । अनुशास्ति परं द्वेष्टि, गुरुं च पितरं निजम् ॥ 12 ॥ Page #235 -------------------------------------------------------------------------- ________________ 174 सुभाषितसूक्तरत्नमाला मकराकरवत् क्रोधः, क्रूरत्वागाधदुस्तरः । ये पुनः प्रविशन्त्येनं, निमज्जन्तितरां तु ते ॥ 13 ॥ .. क्षणमात्रभवः क्रोधः, प्रेमापि चिरसञ्चितम् । दुषयत्यचिरादेव, कूपाम्भोविषलेशवत् ॥ 14 ॥ मन्यन्ते दुधियोऽन्यस्मिन् , क्रुद्धेनापकृतं म्या। नेदं विदन्ति सोढव्यं, मया शतगुणं पुर्ः॥15॥ यद्यथा क्रियतेऽन्यस्मिन् , तत्तथैव शुभाशुभम् । आदर्श इव सर्व हि, संक्रामत्यात्मनि क्षणात् ॥ 16 ॥ द्रुमोद्भवं हन्ति विषं न हि द्रुमं, न वा भुजङ्गप्रभवं भुजङ्गमम् . अदः समुत्पत्तिपदं दहत्यहो, हाहोल्वणं क्रोधहलाहलं पुनः ॥ 17 ॥ क्रोधो धर्मद्रमज्वाला-जिह्वः, स्वपरदाहकः । स्वार्थनाशं विधत्तेऽसौ, दत्तेऽमुत्र च दुर्गतिम् ॥ 18 ॥ अहनकेन हरत्येव, तेजः पाण्मासिकं ज्वरः । क्रोधः पुनः क्षणेनापि, पूर्वकोट्यार्जितं तपः ॥ 19 ॥ ____ क्रोधथी खंधकसुरिए करेला नियाणानुं फल. द्वादशयोजनायाम, तद्भूखण्डं म्हासुर्ः। चकार भस्मसात् कामं, स्वबोधिं च सुदुर्लभाम् ॥ 20 ॥ दण्डकारण्यमित्याख्या-ख्यातमद्यापि tattva'bhUt । यस्मिंस्तृणप्ररोहोऽपि, नाविर्भवति सर्वथा ॥ 21 ॥ Page #236 -------------------------------------------------------------------------- ________________ 175 मानदुष्टतासूक्तानि कृत्वेति स्कन्दकासुरो, निजस्थानमशिश्रियत् । अर्जयामास कर्माणि, वेद्यानि भ्व्कोत्तिभिः॥22॥ 61 मानदुष्टतासूक्तानि मृत्योः कोऽपि न रक्षितो न जगतो दारिद्यमुत्रासितं, रोगस्तेननृपादिजा न च भियो निर्णाशिताः षोडश । विश्वस्ता नरका न नाऽपि सुखिता धर्मेस्त्रिलोकी सदा, तत्को नाम गुणो मदश्च विभुता का ते स्तुतीच्छा च का ॥ 1 ॥ मानपातोऽपि तस्य स्याद्, यस्य मानोन्नतिः क्षितौ । प्रणतिः पादयोरेव, निगडोऽपि पुनस्तयोः ॥ 2 ॥ अहङ्कारे सति प्रौढे, वदत्येवं गुन्नाव्ली। अहङ्कारे पतिष्यामि, समायाता तवान्तिके ॥ 3 ॥ सूच्यग्रेण सुतीक्ष्णेन, या सा भिद्यते मेदिनी । तदर्धे तु न दास्यामि, विना युद्धेन केशव ! ॥ 4 ॥ नाचरन्ति सदाचारं, न शृण्यन्ति हितं vcH। na pazyanti पुरः पूज्यं, क्षीवा इव म्हीध्वाः॥5॥ प्रवर्धमानपुरुष-स्त्रयाणामुपघातकः । पूर्वोपार्जितमित्रागां, दाराणामथ वेश्मनाम् ॥ 6 ॥ ज्ञानं मददपहरं, माद्यति यस्तेन तस्य को वैद्यः ? / अमृतं यस्य विषायते, तस्य चिकित्सा कथं क्रियते ? ॥ 7 ॥ Page #237 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला विद्ययैव मदो येषां, कार्पण्यं विभवे सति । तेषां देवाभिभूतानां, सलिलादग्निरुत्थितः ॥ 8 ॥ बलिभ्यो बलिनः सन्ति, वादिभ्यः सन्ति वादिनः । धनिभ्यो धनिनः सन्ति, तस्माद् दपं त्यजेद् बुध्ः॥9॥ विषभारसहस्रेण, वासुकिनेव् गर्जति । वृश्चिकस्तृणमात्रेणा-युग्रं वहति कण्टकम् ॥ 10 ॥ व्रतानि चीर्णानि तपोभितप्तं, कृतापि यत्नेन च pinnddshuddhiH। अभूत् फलं यत्तु न निन्हवाना-मसद्ग्रहस्यैव हि सोपराधः ॥ 11 ॥ 62 मायादुष्टतासूक्तानि विधाय मायां विविधैरुपायैः, परस्य ये वञ्चनमाचरन्ति । ते वञ्चयन्ति त्रिदिवापवर्ग--मुखान्महामोहसखा स्वमेव ॥ 1 ॥ सुत्यजं रसलाम्पटयं, सुत्यजं देहभूषणम् । / सुत्यजाः कामभोगाश्च, दुस्त्यजं दम्भसेवनम् ॥ 2 ॥ किं व्रतेन तपोभिर्वा, दम्भश्चन्न निराकृत्ः। किमादर्शेन किं दीपै-यदान्ध्यं न दृशोर्गतम् ॥ 3 ॥ अहो ! मोहस्य माहात्म्यं, दीक्षां भागवतीमपि । दम्भेन यद्विलुम्पन्ति, कज्जलेनैव रुपकम् ॥ 4 ॥ दम्भलेशोऽपि मल्ल्यादेः, स्त्रीत्वानर्थनिबन्धनम् । अतस्तत् परिहाराय, यतितव्यं महात्मना ॥ 5 ॥ Page #238 -------------------------------------------------------------------------- ________________ लोभदुष्टतासूक्तानि माया क्वाऽपि न कर्तव्या, सुधिया स्वहितैषिणा । साऽनर्थाय कृता कन्याऽर्थिके भरटके यथा ॥ 6 ॥ मायावीनी भयंकरता बालेनाचुम्बिता नारी, ब्राह्मणोऽतृणग्राहकः । काष्ठीभूतो वने पक्षी, जीवानां रक्षको व्रती ॥ 7 ॥ आश्चर्याणीति चत्वारि, मयापि निजलोचनैः । दष्टान्यहो ततः कस्मिन् , विश्वसीमि नन्वहं खलु ॥ 8 ॥ कथञ्चित्तेन न ज्ञातं, श्राद्धवं छद्मनाऽन्वितम् । सुप्रयुक्तस्य दम्भस्य, ब्रह्माप्यन्त न गच्छति । / 9 / / 63 लोभदुष्टतासूक्तानि यावन्न द्रव्यं भवने प्रभूतं, तावत् सचिन्तस्तदुपार्जनाय । प्राप्तेऽपि तस्मिन् धनरक्षणायो-पायैः सदाव्यग्रमना जनोऽयम् ॥ 1 ॥ यावन्न लावण्यकलं कलत्रं, प्राप्तं तदा म्रियतेऽत्र तावत् । प्राप्तेऽपि चाप्ते सकले कलत्रे, पुत्राप्तिकामः पुरुषं दुनोति ॥ 2 ॥ धनेश्वरो प्राप्तकलत्रवांश्च, प्रभूतपुत्रोऽपि जनाश्रितोऽपि । काष्ठं घुणौधैरिव रोगशौकै-नरः समर्थोऽप्यवलीक्रियेत ॥ 3 ॥ मुखाय धत्से यदि लोभमात्मनो, ज्ञानादिरत्नत्रितये विधेहि तत् । 12 Page #239 -------------------------------------------------------------------------- ________________ 178 सुभाषितसूक्तरत्नमाला दुःखाय चेदत्र परत्र वा कृतिन् ! .. परिग्रहे तद्वहिरान्तरेऽपि च ॥ 4 ॥ . वहनिस्तुष्यति नेन्धनैरिह यथा नाम्भोभिरम्भोनिधिः, तद्वन्मोहधनो धनैरपि धनैर्जन्तुर्न सन्तुष्यति । नत्वेवं मनुते विमुच्य विभवं नि:शेषमन्यं भवं, यात्यात्मा तदहं मुधैव विदधाम्येनांसि भूयांसि किम् ॥ 5 / / यद् दुर्गामटवीमटन्ति विकटं कामन्ति देशान्तरं, गाहन्ते गहनं समुद्रमतनुक्लेशां कृषि कुर्वते । सेवन्ते कृपणं पतिं गजघटासंघटदुःसंचरं, सर्पन्ति प्रधनं धनान्धितधियस्तल्लो भविस्फूर्जितम् ॥ 6 ॥ जहा लाहो तहा लोहो, लाहा लोहो पवढइ । दोमासकणयकज्जे, कोडिए वि न निद्रियं ॥ 7 ॥ .64 प्रमाददुष्टता सूक्तानि वध्यस्य चौरस्य यथा पशोर्वा, संप्राप्यमाणस्य पदं वधस्य । शनैः शनैरेति मृतिः समीपं, तथाऽखि लस्येति कथं प्र्माद्ः॥1॥ चौरैस्तथा कर्मकरैगृहीते, दुष्टैः स्वमात्रेऽप्युपतप्यसे त्वम् । पुष्टैः प्रमादेस्तनुभिश्च पुण्यधनं न कि वेत्स्यपि लुण्ट यमानम् ॥ 2 ॥ यस्यागमाम्भोदरसैन धौत:, प्रमादपङ्कः स कथं shivecchuH?| : रसायनयस्य गदाः क्षता ना, सुदुलभ जीवितमस्य नूनम् ॥ . Page #240 -------------------------------------------------------------------------- ________________ प्रमाददुष्टतासूक्तानि 179 मज्जं विसयकसाया, निदा विगहा च पश्चमी भ्न्निआ। एए पंच पमाया, जीवं पाडेंति संसारे ॥ 4 ॥ यत्नेन पापानि समाचरन्ति, धर्म प्रसंगादपि नाचरन्ति । आश्चर्यमेतद्धि मनुष्यलोके, क्षीरं परित्यज्य विषं पिबन्ति ॥ 5 ॥ धर्मस्य फलमिच्छन्ति, धर्म नेच्छन्ति मान्वाः॥ फलं पापस्य नेच्छन्ति, पापं कुर्वन्ति साद्राः॥6॥ सम्यक् शौचेन हीनं क्षतविवशतनुं मुक्तकेशं हसन्तं, निष्ठीवन्तं रुदन्तं मदनपरवशं जम्भमाणं स्खलन्तम् । भीतिभ्रान्तं विवस्त्रं परिकलितरुपं लड्डितोच्छिष्टधान्यं, छिद्रं लब्ध्वा विशन्ति ध्रुवमिव पुरुषं प्रायशो दुस्स्त्त्देवाः॥7॥ मिथ्यात्वमविरतिश्च, कषाया दुःख्दायिन्ः॥ प्रमादा दुष्टयोगाश्च, पश्चैते बन्धकारणम् ॥ 8 ॥ नान्तकस्य प्रियः कश्चिन् , न लक्ष्म्याः कोऽपि व्ल्ल्भ्ः। नाप्तो जरायाः कोऽप्यस्ति, यूयं तदपि सुस्थिताः ॥ 9 ॥ निष्पुण्यास्ते जना जैन, धर्म ये नहि जान्ते। ते निष्पुण्यतमा ये तु, जानन्तोऽपि न तम्यते ॥ 10 ॥ चौदसपुयी आहारगा य, मणनाणिणो वीयरागा य । हुति पमायपरवसा, तयणंतरमेव चउगइया ॥ 11 ॥ मृत्युं मृतं जरां जीर्णी, व्याधींश्च व्याधितान् हृदि। मत्वैवं निर्भरं वल्गन् , कथं ज्ञानी भवेज्जनः ॥ 12 ॥ Page #241 -------------------------------------------------------------------------- ________________ 180 सुभाषितसूक्तरत्नमाला करोति यत्कर्म मदेन देही, हसन् त्वधर्म सहसा विहाय । रुदंश्चिरं रौरवरन्ध्रमध्ये, भुङ्कते फलं तस्य किमप्यवाच्यम् ॥ 13 ॥ Alassamoha'vannA, थंभा कोहा प्माय्किविन्न्त्ता। भयसोगा अन्नाणा, वक्खेवकुऊहला रमणा ॥ 14 ॥ यथा प्रमादादनुपात्तविद्यः, स मन्दधीवुःखमिहैव लेभे। तथाङ्गिनोऽन्येऽपि लभन्ति तत्त्व-ज्ञानं विना दुःख्म्नेक्भेद्म्॥ सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुन्ः॥ अस्सिन्नसारे संसारे, सारं सारङ्गलोचना ॥ 16 ॥ प्रियादर्शनमेवास्तु, kimnyairdrshnaantraiH| निर्वाणं प्राप्यते येन, सरागेणाऽपि चेतसा ॥ 17 ॥ जै चउद्दसपुव्वधरो, वसइ निगोए अणंतयं कालं । निदाइपमायाओ, कहं होहिसि ता तुमं जीव ! ॥ 18 ॥ " श्रीजिनप्रभसरिकृतं-आत्मसंबोधकुलकम्-" मोक्खसुक्खे सया मोह, अमोहं जाण सास्न्ने। तेसि कयपणामो है, सम्बोहं अप्पणो करे ॥ 19 ॥ दसहिं चुल्लगाईहिं, दिद्वन्तेहिं कयाइ u। संसरन्ता भवे सत्ता, पाविति मणुयत्तणं ॥ 20 ॥ नरत्ते आरियं खेत्तं, खेत्ते वि विमलं कुलं । कुले वि उत्तमा जाई, जाईए ख्वसंपया ॥ 21 ॥ Page #242 -------------------------------------------------------------------------- ________________ 181 प्रमाददुष्टतासूक्तानि रूवे वि [a] अरोगत्तं, नीरोगे चिरजीवियं । हियाहियाइविनाणं, जीविए खलु दुल्लहं ॥ 22 ॥ सद्धम्मसवणं तम्मि सवणे धारणं था। धारणे सदहाणं च, सद्दहाणे वि संजमो ॥ 23 ॥ एवं रे जीव ! दुल्हं, बारसंगाण संपयं । संपयं पाविऊणेह, पमाओ नेव जुज्जए ॥ 24 ॥ पमाओ य जिगिंदेहि, अट्टहा प्रिव्न्निओ। अन्नाणं संसओ चेव, मिच्छानाणं तहेव य ॥ 25 ॥ रागदोसो मईन्भंसो, धम्ममि य अगाय्रो। जोगाणं दुप्पणिहाणं, अट्टहा वज्जियव्यओ ॥ 26 ॥ वरं महाविसं भुत्तं, वरं अग्गिपवेसणं, वरं सत्तहिं संवासो, वरं सप्पेहि किलियं ॥ 27 ॥ मा धम्मंमि पमाओ, जमेगमच्चू विसाइणो । पमाएणं अणंताणि, जम्माणि मरणाणि य । / 28 ॥ सग्गापवग्गमग्गंमि, लग्गा वि जिन्न्सास्न्ने। पाडिया हा ! पमाएणं, संसारे सेणियाझ्या ॥ 29 ॥ सोढाई तिक्खदुक्खाई, सारीरमाणसाणि य । रे! जीव ! नरए घोरे, पमाएणं अणंतसो ॥ 30 ॥ दुक्खाई णेगलक्खाइं, छुहातण्हाइयाणि य । पत्ताई तिरियत्ते वि, पमाएणं अणंतसो ॥ 31 ॥ Page #243 -------------------------------------------------------------------------- ________________ 182 सुभाषितसूक्तरत्नमाला रोगसोगविओगाइ, रे ! जीव ! म्न्नुय्त्त्न्ने। अणुभूयं महादुक्खं, पमाएणं अणंतसो ॥ 32 ॥ कसाया विसया ईसा-भयाइणि सुर्त्त्न्ने। पत्ते पत्ताइं दुक्खाई, पमाएणं अणंतसो ॥ 33 ॥ जं संसारे महादुक्खं, जं मुक्खे सुक्खमक्खयं । पाविति पाणिणो तत्थ, पमाया अपमायओ ॥ 34 ॥ पत्ते वि सुद्धसम्मत्ते, सत्ता सुत्तनिउत्तया । उवउत्ता जं न मग्गंमि, हा! पमाओ दुरंतो । / 35 ॥ बाढं पढंति पाहंदि, नान्नास्त्थ्विसार्या। भुल्लंति ते पुणो मग्गा, हा! पमाओ दुरंतओ ॥ 36 ॥ अन्नेसिं दिति संबोहं, निरसंदेहं दयालुया । सयं मोहहया ते वि, हा! पमाओं दुरंतो ॥ 37 ॥ पंचसयाण मज्झमि, खंदगायरिओ त्दा। कहं विराहओ जाओ, हा! पमाओ दुरंतओ । / 38 ॥ तयवत्थं तयाहूओ, खुडदेवेण बोहिओ। अज्जसाढगणी कहें, हा ! पमाओ दुरंतओ ॥ 39 ॥ सूरी य महुरामंगू, सुत्तात्यधरो थिर्ण्। पुरनिद्धमणे जक्खो, हा ! पमाओ दुरंतओ ॥ 40 ॥ जं हरिसविसाएहिं, चित्तं चिन्तिज्जए फुड (कूडं) महामुणीण संसारे, हा ! पमाओ दुरंतो ॥ 41 ॥ Page #244 -------------------------------------------------------------------------- ________________ प्रभावदुष्टतासूक्तानि अप्पायत्तं कयं संतं, चित्तं चारित्तसंगयं । परायत्तं पुणो होइ, हा ! पमाओ दुर्ण्तो॥42॥ एयावत्थं तुमं जाओ, सबसन्नो गुन्नाय्रो। संपयं पि न उज्जुत्तो, हा ! पमाओ दुरंतओ ॥ 43 ॥ हा ! हा ! कहं तुमं होसि, पमायकुलमन्दिरं । जीव ! मुक्खे सया सुक्खे, किं न उज्जमसी(सि):लहुं ॥ 44 ॥ पावं करेसि किच्छेण, धम्मं सुक्खण नो पुणो । पमाएणं दुरंतेणं, कहं होसि न यान्निमो॥45॥ हा ! हा ! महापमायस्स, सबमेयं वियंभियं । जं न सुणंति पिच्छंति, कन्नदिहिजुया वि. हु ॥ 46 ॥ सेणावई मोहनिवस्स एसो, सुहाण जं विग्धकरो दुरप्पा । महारिऊ सबजियाण एसो, अहो ! हु कटुं ति म्हाप्माओ॥ जहा पयट्टति अणज्जकज्जे, तिहा वि निच्चं मणसा वि नूणं । तहा खणेगं जै धम्मकज्जे, ता दुखिओ होइ न कोइ लोए॥ जेणं सुलद्धण दुहाइ दूरं, वयंति जायंति सुहाइ नूणं । रे! जीव ! एयंमि सुहालयंमि, जिणिदधम्ममि कह पमाओ?| एवं वियाणिऊणं, मुंच पमायं सया वि रे ! जीव ! / पाविहिसि जेण सम्मं, जिणपहुसेवाफलं रम्मं ॥ 50 ॥ __ प्रमादयोगमां जीवो उपर अनुकंपा नथी आरंभ छे. जइयाऽणेण चत्तं, अप्पणयं नाणदंसणचरित्तं । तैया तस्स परेमु, अणुकंपा नत्थि जीवेसु ॥ 51 ॥ Page #245 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला आदाने निक्लेवे, भासुस्सगे अ ठाणगमणाई । सव्वो पमत्तजोगो, समणस्स वि होइ आरंभो ॥ 52 ॥ नरकनुं स्थान प्रमाद प्रमादः परमद्वेषी, प्रमादः परमं विषम् । प्रमादो मुक्तिपूर्दस्युः, प्रमादो नरकायनम् ॥ 53 ॥ - आयु क्षणे क्षणे जाय छे माटे जागो आलस्यं नैव कर्तव्य-मायुर्याति क्षणे क्षणे । यामोदयां (2) न जानाति, कालस्य त्वरिता गतिः ॥ 54 ॥ रागहोसकसायेहिं, इंदियेहि य पंचहि । दुहा वा मोहणिज्जेण, अट्टा संसारिणो जीवा ॥ 55 ॥ "सर्वनिकृष्टो जीवस्य, दृष्ट उपयोग एष वीरेण ॥ " 65 प्रमादत्यागंसूक्तानि आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं, व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते,. पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ 1 ॥ जानामि क्षणभङ्गुरं जगदिदं जानामि तुच्छं मुखं, जानामीन्द्रियवर्गमेतमखिलं स्वार्थैकनिष्ठं सदा । जानामि स्फुरिताचिरद्युतिचलं विस्फूर्जितं संपदां; नो जानामि तथाऽपि कः पुनरसौ मोहस्य हेतुर्मम ॥ 2 ॥ Page #246 -------------------------------------------------------------------------- ________________ प्रमादत्यागसूक्तानि 185 ताराध्यतारातटिनीभुजङ्ग-तरङ्गगङ्गासिकताकणानाम् । संख्यां स कृत्वा कुरुतां हि धर्म, यो धर्ममीप्सुः कृत्गेह्कृत्य्ः॥ यश्चेद्विपश्चिन्न च पश्चिमेऽपि, वयस्यनालस्यमधत्त धर्मे । दासत्वमासेदुप एव तस्य, जन्मोभयी यास्यति पाप्म्भाज्ः॥ सुठ्ठ वाइयं, सुट्ट गाइयं, सुट्ठ नच्चिअं सामसुंदरि ! अणुपालिय दीहराइया, सुमिणन्ते मा पमायए ॥ 5 ॥ 66 विषयविडम्बनासूक्तानि केचिद् भोजनभङ्गीनिर्भरधियः केचित् पुरन्ध्रीपराः, केचि न्माल्यविलेपनैकरसिकाः केचिच्च गीतोत्सुकाः। केचिद् द्यूतकथामृगव्यमदिरानृत्यादिवद्धादराः, केचिद् वाजिगजोक्षयानरसिका धन्यास्तु धर्मे रताः ॥ 1 ॥ भिक्षाशनं तदपि नीरसमेकवारं शय्या च भूः परिजनो निजदेहमात्रम् । वस्त्रं च जीर्णशतखण्डमयी च कन्था । हा हा तथापि विषयान्न परित्यजन्ति ॥ 2 ॥ कृशः काणः खन्नः श्रवणरहितः पुच्छविकलो, वणीपूयक्लिन्नः kRmikulshtairaavRttnuH| क्षुधाक्षामो जीर्णः पीठरककपालार्पितगलः, शूनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥ 3 ॥ Page #247 -------------------------------------------------------------------------- ________________ 186 सुभाषितसूक्तरत्नमाला दन्तीन्द्रदन्तदलनेकविधौ समर्थाः, सन्त्यत्र रौद्रमृगराजवधे प्र्वीन्नाः। आशीविषोरगवशीकरणेऽपि दक्षाः, पञ्चाक्षनिर्जयपरास्तु न सन्ति मर्त्याः, ॥ 4 ॥ गेहं जर्जरमाखुभिः कृतविलं चेलं च युकालयः, शय्यामत्कुणसंकुला वपुषि रुग् रुक्षाशनं भोजनम् । वृत्तिर्भारवहादिका परुषवागज्ञा कुरुपा वधूः, यस्येत्थं ननु सोऽपि नोज्झति गृहासङ्ग महामूढधी: ॥ 5 ॥ तार्ण जीर्ण कुटीरं वृषणकुलकुलैः संकुलं धान्यशून्य, काणा काली कुरूपा कटुरटनपरा गेहिनी स्नेहहीना । दण्डी खण्डी च हण्डी श्रुतिविकलखरी द्वारि कोकूयमाना, जीवानां संपदेषा रमयति ह्रदयं धिग् महामोहचेष्टा ॥ 6 ॥ दिवा पश्यति नोलूकः, काको नक्तं न पश्यति । अपूर्वः कोऽपि कामान्धो, दिवा नक्तं न पश्यति ॥ 7 ॥ अप्राप्त्त्व्भ्र्मादुच्चै-vaaptessvpynntshH| . कामभोगेषु मूढानां, समीहा नोपशाम्यति ॥ 8 ॥ सौम्यत्वमिव सिंहानां, पन्नगानामिव क्षमा । विषयेषु प्रवृत्तानां, वैराग्यं खलु दुर्वचम् ॥ 9 ॥ अकृत्वा विषयत्यागं, यो वैराग्यं दिधीर्षति । अपथ्यमपरित्यज्य, स रोगोच्छेदमिच्छति ॥ 10 ॥ Page #248 -------------------------------------------------------------------------- ________________ प्रमादत्यागसूक्तानि 187. ये नैकाङ्गुलितर्जनामपि गुरोः सोढुं समर्था नराः, मानाभ्युन्नतमानसांश्च सकलं पश्यन्त्यधस्ताज्जगत् । ते कामेन कदर्थिता धृतिभिदा पादैहता योपितां, आज्ञां मूर्धभिरुद्वहन्ति कृपणा राज्ञाभिव प्रोल्बणाम् ॥ 11 ॥ सौख्यं वारिधिवारितोऽपि विपुलं मुञ्चन्ति ये स्वर्गिणां, मूढा गोष्पदवारितोऽपि लघुनः सौख्यस्य हेतो नृणाम् । त्यक्त्वा सारशितोपलादिकलितं स्वर्धामधेनोः पयः, तृष्णाब्याकुलितेक्षणाः प्रकुथितं गृह्णन्ति ते काञ्जिकम् ॥ 12 ॥ सति प्रदीपे सत्यग्नौ, सत्सु नानामणिषु च । विनैकां मृगशावासिं, तमोभूतमिदं जगत् । / 13 ॥ स्तनौ मांसग्रन्थी कनककलशावित्युपमिती, मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् । स्रवन्मुत्रक्लिन्नं करिवरशिरःस्पर्द्धि जवनं, मुहुनिन्धं रूपं कविजनविशेपैर्गुरुकृतम् ॥ 14 ॥ श्रुत्वाऽऽद्वानं स्त्रियस्तामनुसरति रसो हंसकोन्नादपादेनाशोकः स्पृष्टमात्रस्तिलककुरुबको चुम्बनालिङ्गनाभ्याम् । पुष्पेद्वक्त्राब्जबासाधिकरससुरया केसरश्चेद्विकारोऽप्येषां तत्सत्यकीवाधिक विषयरतियातु नो किं भवार्तिम् ॥ नटवन्नतितः शम्भुः, पुत्र्यां रागी कृतो विधिः, हन्ताऽऽत्मयोनिना येन, किमेतत्तस्य कथ्यते ॥ 16 ॥ Page #249 -------------------------------------------------------------------------- ________________ 288 सुभाषितसूकरत्नमाला योगे पीनपयोधराञ्चिततनोविच्छेदने बिभ्यतां, मानस्यावसरे चटूक्तिविधुरं दीनं मुखं बिभ्रताम् । विश्लेषस्मरवह्निनानुसमयं दन्दह्यमानात्मनां, भ्रातः ! सर्वदशासु दुःखगहनं धिक्कामिनां जीवितम् ॥ 17 ॥ मध्ये स्वां कृशतां कुरङ्गकदृशोभूनेत्रयोर्वक्रतां । कौटिल्यं चिकुरेषु रागमघरे मान्धं गतिप्रक्रमे । काठिन्यं कुचमण्डले तरलतामक्ष्णोनिरीक्ष्य स्फुटं, वैराग्यं न भजन्ति मन्दमतयः कामातुरा हि नराः ॥ 18 ॥ पाण्डुत्वं गमितान्कचान्प्रतिहतां तारुण्यपुण्यश्रियं, चक्षुः क्षीणवलं कृतं श्रवणयोर्बाधिर्यमुत्पादितम् । स्थानभ्रंशमवापिताश्च जरया दन्तास्थिमांसत्वचः, पश्यन्तोऽपि जडा हहा हृदि सदा ध्यायन्ति ताण्प्रेय्सीम्॥19॥ अन्यायार्जितवित्तवत् क्वचिदपि भ्रष्टं समस्तै रदैः, तापाक्रान्ततमालपत्रवदभूद् हहा अङ्गावलीभंगुरम् । केशेषु क्षणचन्द्रवद्धवलिमाव्यक्तं श्रितो यद्यपि, स्वैरं धावति मे तथाऽपि हृदयं भोगेषु मुग्धं हहा ! ॥ 20 ॥ उदगृणन्ति प्रपश्चन, योषितो गद्गदां गिरम् । तामामनन्ति प्रेमोक्ति, कामग्रहिलचेतसः ॥ 21 ॥ शृङ्गारद्रुमनीरदे प्रसृमरक्रोडारसस्रोतसि, प्रद्युम्नप्रियबान्धवे चतुरवार मुक्ताफलोदन्वति । Page #250 -------------------------------------------------------------------------- ________________ प्रमादत्यागसूक्तानि 189 तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौ, धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ 22 ॥ वसन्ति नो बसे जस्स, इन्दियाइं कसायवग्गो य । निच्छयं सो अ अन्नाणि, नाणासत्थे सुणन्तो वि ॥ 23 ॥ पादाहतः प्रमदया विकसत्यशोकः शोकं जहाति वकुलो म्धुसीधुसिक्त्ः। आलिङ्गितः कुरुबकः कुरुते विकासमालोकितस्तिलक उत्कलितो विभाति ॥ 24 ॥ अज्ञानाद् रमते बालः स्वपुरीषेऽपि मुग्धधीः जुगुप्सनीये मोहान्धस्तथा विषयकर्दमे ॥ 25 ॥ जह कच्छूलो कच्छं, कंडुयमाणो दुहं मुणै सुक्खं । मोहाउरा मणुस्सा, कामस्स दुहं सुहं विति ॥ 26 ॥ विषयगणः कापुरुष, करोति वशवर्तिनं न सत्पुरुषम् । बध्नाति मशकमेव हि, लूतातन्तुर्न मातङ्गम् ॥ 27 ॥ विषयाणां विषाणां च, दृश्यते महदन्तरम् । उपभुक्तं विषं हन्ति, विषयाः स्मरणादपि ॥ 28 ॥ रूपसेनो गर्भगतः, सर्पो ध्यांक्षोऽथ हंसकः । मृगोऽपि मारितो जातो हस्तित्वं सप्तमे भवे ॥ 29 ॥ इच्छाविच्छेयत्थं, भोगे भुंजंति भोइणो जे ते। सिंचंति पसमणट्टा, आहुईए हुयासणयं ॥ 30 ॥ Page #251 -------------------------------------------------------------------------- ________________ 190 सुभाषितसूक्तरत्नमाला असुरसुरपतीनां यो न भोगेषु तृप्तः, कथमिहमनुजानां तस्य भोगेषु तृप्तिः। जलनिधिजलपानाद्यो न जातो वितृष्णस्तृणशिखरगताम्भःपानतः किं स तृप्येत् ॥ 31 ॥ 67 स्त्रीसंसर्गदुष्टताख्यापकसूक्तानि अप्यश्मनिर्मित पुंसां, यासां रूपं मनो. हरेत् । वनिता विश्वमोहाय, मन्ये ता वेधसा कृताः॥1॥ तावन्मौनी यतिञ्जनि, सुतपस्वी जितेन्द्रियः । यावन्न योषितां दृष्टि-गोचरं याति पुरुषः ॥ 2 ॥ संसार ! तव निस्तार-पदवी न दवीयसी । अन्तरा दुस्तरा न स्यु-यदि रे मदिरेक्षणाः ॥ 3 ॥ अनृतं साहसं माया, मूर्ख्त्व्म्तिलोभ्ता। अशौचं निर्दयत्वं च, स्त्रीणां दोषाः स्वभावजाः ॥ 4 ॥ या रागिणि विरागिण्यः, स्त्रियस्ताः कामयेत कः ? / सुधीस्तां कामयेत् मुक्ति, या विरागिणि रागिणी ॥ 5 ॥ हयविहिणा संसारे, महिलारूवेण मंडिअं पास । बज्झन्ति जाणमाणा, अयाणमाणा वि वझंति ॥ 6 ॥ रे ! रे ! मण्डक ! मा रोदी-यदहं खण्डितोऽनया । रामरावणमुञ्जाद्याः, स्त्रीभिः के के न ख्न्न्द्दिताः?॥7॥ Page #252 -------------------------------------------------------------------------- ________________ स्त्रीसंसर्गदुष्टताख्यापकसूक्तानि 191 रे! रे! यन्त्रक ! मा रोदीः, कं कं न भ्रमयन्त्यमूः । कटाक्षाक्षेपमात्रण, कराकृष्टस्य का कथा ? ॥ 8 ॥ सुवंशजोऽप्यकृत्यानि, कुरुते प्रेरितः स्त्रिया। स्नेहलं दधि मनाति, पश्य मन्थानको न किम् ? ॥ 9 ॥ अणंता पावरासीयो, जया उद्य्माग्या। तया इत्थित्तणं पत्तं, सम्मं जाणाहि गोयमा ! ॥ 10 ॥ पिता रक्षति कौमार्ये, भर्ती रक्षति यौवने । पुत्रस्तु स्थविर भावं, न स्त्री स्वातन्त्र्यमहति ॥ 11 ॥ स्थान नास्ति क्षणं नास्ति, नास्ति प्रार्थयिता नरः । तेन नारद ! नारीणां, सतीत्वमुपजायते ॥ 12 ॥ नाग्निस्तृप्यति काप्ठानां, नापगानां म्होद्धिः। नान्तकः सर्वभूतानां, न पुंसां वामलोचनाः ॥ 13 ॥ सिद्धतजलहिपारं, गओ वि जींदिओ सूरो विय । थिरचित्तो वि लिज्जई, जुबैपिसाइहि खुदाहिं ॥ 14 ॥ दर्शने हरते चित्तं, स्पर्शने हरते बलम् । संगमे करते वीये, नारी प्रत्यक्षराक्षसी ॥ 15 ॥ यां चिंतयामि सततं मयि सा विरक्ता, साऽप्यन्यमिच्छति जनं स ज्ञोऽन्य्स्त्ः। अस्मत्कृते च परितुष्यति काचिदन्या, धिक तां च तं च मदनं च इमां च मां च ॥ 16 ॥ . . Page #253 -------------------------------------------------------------------------- ________________ 192 - सुभाषितसूक्तरत्नमाला जलमज्झे मच्छपयं, आगासे पंखियाण प्य्प्त्ती। महिलाण हिअयमग्गो, तिन्नि वि लोए न दीसन्ति ॥ 17 ॥ अश्वप्लुतं माधवगजितं च, स्त्रीणां चरितं भवितव्यता च । अवर्षणं चाऽपि सुवर्षणं च, देवा न जानन्ति कुतो म्नुस्स्याः॥ संपीडयेवाहिदंष्ट्राग्नि-यमजिहाविषाङ्कुरान् । जगज्जिघांसुना नार्यः, कृताः क्रूरेण वेधसा ॥ 19 ॥ नाम्ना नहि विषं हन्ति, स्वप्ने दृष्टमपि क्वचित् । स्वप्नेनाऽपि हि नाम्नाऽपि, हन्ति नारीविषं क्षणात् ॥ 20 ॥ 68 विषयत्यागसमर्थकसूक्तानि भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरी, तदानीं मा कार्षीविषयविषवृक्षेषु वसतिम् । यत्तच्छायाऽप्येषां प्रथयति महामोहमचिरादयं जन्तुर्यस्मात्पदमपि न गन्तुं प्रभवति ॥ 1 ॥ अपारे संसारे कथमपि समासाद्य नृभवं, न धर्म यः कुर्याद्विस्स्य्सुख्तृस्स्न्नात्र्लित्ः। ब्रुडन्पारावारे प्रवरमपहाय प्रवहणं, स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ॥ 2 ॥ विभेषि जन्तो? यदि दुःखराशेः, तदिन्द्रियार्थेषु रतिं कृथा मा। तदुद्भवं नश्यति शर्म यद्राकू, नाशे च तस्य ध्रुवमेव दुःखम् ॥ Page #254 -------------------------------------------------------------------------- ________________ हिंसाप्रतिकारसूक्तानि 193 न्यस्तं यथा मूर्ध्नि मुदाऽत्ति मेषो, यवाक्षताद्यं बलिकल्पितः सन् । मृत्यु समीपस्थितमप्यजानन्, भुनक्ति मयों विषयांस्तथैव ॥ 4 ॥ यत्राऽब्जोऽपि विचित्रमञ्जरिभरव्याजेन रोमाञ्चितो, दोलारूढविलासिनी विलसितं चैत्रे विलोक्याद्भुतम् । सिद्धान्तोपनिषन्निपण्णमनसां येषां मनः सर्वथा, तस्मिन्मन्मथवाधया न मथितं धन्यास्त एव ध्रुवम् ॥ 5 ॥ 69 हिंसाप्रतिकारसूक्तानि यदि ग्रावा तोये तरति तरणिर्यादयति, प्रतीच्यां सप्ताचियदि भजति शैत्यं कथमपि । यदि क्षमापीठं स्यादुपरि सकलस्याऽपि जगतः, प्रस्ते सत्त्वानां तदपि न वधः क्वाऽपि सुकृतम् ॥ 1 ॥ स कमलवनमग्नेर्वासरं भास्वदस्तादमृतमुरगवक्त्रात्साधुवादं विवादात् । रुगपगममजीर्णाज्जीवितं कालकूटादभिलपति वधाद्यः प्राणिनां धर्ममिच्छेत् ॥ 2 ॥ यावन्ति पशुरोमाणि, पशुगात्रेषु भारत ! / तावद्वर्षसहस्राणि पच्यन्ते पशुघातकाः ॥ 3 ॥ Page #255 -------------------------------------------------------------------------- ________________ 194 सुभाषितसूक्तरत्नमाला पश्चेन्द्रियाणि त्रिविधं बलं च, ucchvaasniHshvaasmthaanydaayuH| प्राणा दशैते भगवद्भिरुक्ताः, तेषां वियोगीकरणं तु हिंसा ॥ 4 ॥ अमेध्यमध्ये कीटस्य, सुरेन्द्रस्य सुराल्ये। समाना जीविताकाङ्क्षा, समं मृत्युभयं द्वयोः ॥ 5 ॥ दुर्योनिमपि संप्राप्तः, प्राणी मतं न वाच्छति । स्वादवन्तो भवन्ति स्व-स्वाहाराः कुक्षितावपि ॥ 6 ॥ पृथिव्यामप्यहं पार्थ !, वायावग्नौ जलेऽप्यहम् । वनस्पतिगतश्चाहं, सर्वभूतगतोऽप्यहम् ॥ 7 ॥ यो मां सर्वगतो ज्ञात्वा, न च हिंसेत्कदाचन । तस्याहं न प्रणश्यामि, यश्च मां न प्रणश्यति ॥ 8 ॥ यो दद्यात्काञ्चनं मेरुं, कृत्स्नां चैव वसुन्धराम् । एकस्य जीवितं दद्यान् , न च तुल्यं युधिष्ठिर ! ॥ 9 ॥ जले विष्णुः स्थले विष्णु-विष्णुः पर्वतमस्तके । सर्वभूतगतो विष्णु-स्तस्माद्विष्णुमयं जगत् ॥ 10 ॥ वरं भिक्षाटनाभ्यासो, वरं हालाहलादनम् । वरं प्राणपरित्यागो, न हिंसाजीविका वरम् ॥ 11 ॥ किं ताए पढियाए, पयकोडिए पलालभूयाए । जैत्तियं न नायं, परस्स पीडा न कायव्वा ॥ 12 ॥ मेरुगिरिकणयदाणं, धन्नाणं देइ कोद्दिरासीओ। इक्कं वहेइ जीवं, न छुट्टए तेण पावेण ॥ 13 ॥ Page #256 -------------------------------------------------------------------------- ________________ हिंसाप्रतिकारसूक्तानि इन्मीति जन्मजनितं सुकृतं निहन्ति, शस्त्रग्रहात् त्रिभवसंभवमेव धर्मम् । शस्त्राभिघातसमये शतजन्मजातं, यत्किश्चिदस्ति लबमात्रमिदं परासौ ॥ 14 ॥ इक्कमरणाओं बीहसि, अणंतमरणे भवंमि पाविहिसि । जम्हा अणेगकोडि-जीवा विणिवाइया तुमए ॥ 15 ॥ थेवदहस्स बीहमि, अगंतदुक्खे भवमि पाविहिसि । जम्हा अणेगकोडि-जीवा दुक्खे संताविआ तुमए ॥ 16 ॥ स्वमांसं दुर्लभं लोके, लक्षणाऽपि न लभ्यते । अल्पमूल्येन लभ्येत, पलं परशरीरजम् ॥ 17 ॥ कस्स कए निअजी-विअस्स बहुयाओ जीव्कोद्दिओ। दुक्खे ठवंति जे के वि, ताण किं सासयं जीयं ? ॥ 18 ॥ शौनिकः स्वार्थ लाभाय, प्राकृतः प्राणपुष्टये । श्रेयसे यः पान हन्ति, तस्य गाण्डनमण्डनम् ॥ 19 ॥ यमदं भक्षयाम्येनं, स वै मां भक्षयिष्यति । इत्यामिपस्य सवर्मासानामन्धयः कृतः ॥ 20 ॥ कमया भस्म विन्टा वा, निष्ठा ysyeymiidRshii। स कायः परपीडाभिः, पाल्यते ननु को नयः ? ॥ 21 ॥ निरर्थका ये चपलस्वभावा, यास्यन्त्यवश्यं स्वयमेव नाशम् । व यान्ति क्रिययोपयोगं, प्राणाः परार्थे यदि किं न लब्धम् Page #257 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला नियपाणच्चाएण वि, परपाणा रक्खिया जहा इहयं । धम्मरुइसाहुणा तह, रक्खेयव्या सया जीवा ॥ 23 ॥ तह जो मरणन्ते वि हु, मणसा वि न खंडए नियं नियम । सो सग्गई पावै, जह पत्तं धम्मरुइमुणिणा ॥ 24 ॥ . 70 अहिंसासमर्थक सूक्तानि श्रूयतां धर्मसर्वस्वं, श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ 1 ॥ न सा दीक्षा न सा भिक्षा, न तज्ज्ञानं na tttpH। na तदानं न तद् ध्यानं, दया यत्र न विद्यते ॥ 2 ॥ सर्ववेदा न तत्कुयुः, सर्वे यज्ञाश्च भारत ! / सर्वतीर्थाभिषेकाच, यत्कुर्यात्प्राणिनां दया ॥ 3 ॥ दया महानदीतीरे, सर्व धर्मास्तृणाङ्कराः । तस्यां शोषमुपेतायां, कियन् नन्दन्ति ते चिरम् ॥ 4 ॥ थूला मुहुमा जीवा, संकप्पारंभओ भवे दुविहा । सावराहनिरवराहा, साविक्खा चेव निरविक्खा ॥ 5 ॥ नेव दारं पिहावेइ, भुंजमाणो सुसावो। अणुकम्पा जिणंदेहि, सड्ढाणां न निवारिया ॥ 6 ॥ लक्ष्म्या गार्हस्थ्यमक्ष्णा मुखममृतरुचिः श्यामयाऽम्भोरुहाक्षी, भ; न्यायेन राज्यं वितरणकलया श्री पो विक्रमेण । Page #258 -------------------------------------------------------------------------- ________________ सत्यताश्रेष्ठत्वसूक्तानि 197 नीरोगत्वेन कायः कुलममलतया निर्मदत्वेन विद्या, निर्दम्भत्वेन मैत्री किमपि करुणया भाति धर्मोऽन्यथा n॥7॥ शरीरी म्रियतां मा वा. ध्रवं हिंसा प्रमादिनः । दयैव यतमानस्य, वधेऽपि प्राणिनां क्वचित् ॥ 8 ॥ आउं दीहमरोगमंगमसमं रूवं पगिर्3ह बलं, सोहगं तिजगुत्तमं निरुवमो भोगो जसो निम्म्लो। आएसेक्कपरायणो परियणो लच्छी अविच्छेइणी, होज्जा तस्स भवन्तरे कुणै जो जीवाणुकम्पं नरो ॥ 9 ॥ सव्वे वि दुक्खभिरू, सव्वे वि सुहाभिलासिणो सत्ता । सव्वे वि जीवणपिआ, सव्वे मरणाओ बीहंति ॥ 10 ॥ दीनं हीनं जनं दृष्ट्या, कृपा यस्य न जायते । सर्वज्ञभाषितो धर्म-तस्य चित्ते न विद्यते ॥ 11 ॥ ____71 सत्यताश्रेष्ठत्वसूक्तानि प्रियं पथ्यं वचस्तथ्यं, मुनृतव्रतमुच्यते । तत्तथ्यमपि नो तथ्य-मप्रियं चाहितं च यत् ॥ 1 ॥ कुदृष्टं कुश्रुतं चैव, कुज्ञानं कुपरीक्षितम् । कुमावजनकं सन्तो, भापन्ते न कदाचन ॥ 2 ॥ पारदारिकदस्यूनां, अस्ति काचित्प्रतिक्रिया । असत्यवादिनः पुंसः, प्रतिकारो न विद्यते ॥ 3 ॥ Page #259 -------------------------------------------------------------------------- ________________ 198 सुभाषितसूरतरत्नमाला परो रुप्यतु वा मा वा, विषवत् प्रतिभातु वा । भाषितव्या हिता भाषा, स्वपक्षगुणकारिणी ॥ 4 ॥ राज्यं यातु श्रियो यान्तु, यान्तु प्राणा विनश्वराः । या मया स्वयमेवोक्ता, वाणी मा यातु शाश्वती ॥ 5 ॥ सचं जसस्स मूलं, सच्चं वीसासकारणं परमं । सच्चं सग्गदारं, सच्चं सिद्धी सोवाणं ॥ 6 ॥ सत्यं शौचं, तपः शौचं, शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं, जलशौचं तु पश्चमम् । / 7 ॥ महुरं निउणं थोवं, कज्जावडिअं अगचिअमतुच्छं । पुट्विं मैसंकलियं, भणंति ज धम्मसंजुत्तं । / 8 ॥ सत्यनी महत्ता आपद्यतामापदुपैतु दूरतः, संपत्तिरायातु कुकीतिरुच्चताम् । प्राणाः प्रयाणाय भजन्तु सज्जतां, तदप्यसत्यं ब्रुवते न पण्डिताः ॥ 9 ॥ तहेव फरुसा भासा, गुरुभुओवघाइणी । सच्चावि सा न वत्तव्वा, जओ पावस्स आगमो ॥ 10 ॥ यदेव साधकं धर्मे, तद्वक्तव्यं वचस्विना । नत्वीपदपि बाधाकृ-देषा एव वचस्विता ॥ 11 ॥ दीक्षा भिक्षा गुरोः शिक्षा, ज्ञानं ध्यानं जपस्तपः । सर्व मोक्षार्थिनामेतत् , सत्येन सफलीभवेत् ॥ 12 ॥ Page #260 -------------------------------------------------------------------------- ________________ परिग्रहदुष्टतानिवेदकसूक्तानि . असत्यनी दुष्टता धर्महानिरविश्वासो, देहार्थव्यसनं तथा । असत्यभापिणां निंदा, दुर्गतिश्चोपजायते ॥ 13 ॥ असत्यमप्रत्ययमूलकारणं, कुवासनासद्म, समृद्धिवारणम् । विपनिदानं परवञ्चनोजितं, कृतापराधं कृतिभिर्विवर्जितम् ॥ 14 ॥ यशो यस्माद् भस्मीभवति वनवनेरिव वनं, निदानं दु:खानां यदव निरुहाणामिव जलम् । न यत्र सच्छायातप इव तपः संयमकथा, कथंचित्तन्मिथ्यावचनमभिधत्ते न मतिमान् ॥ 15 ॥ सत्यना दशप्रकार जनपद संमयठवणा, नामे रूवे पडुच्च सच्चे a। ववहारभावजोगे, य दसमे उवमा सच्चे ॥ 16 ॥ ___72 परिग्रहदुष्टतानिवेदकसूक्तानि दोससयमूलजालं, पुवरिसिविवज्जियं जइयं तं । अत्थं वहसि अणत्थं, कीस अणत्थं तवं चरसि ॥ 1 ॥ संग्रहे साग्रहाः सन्ति, कीटाद्या अपि कोटिशः । दानेऽतिविदुराः प्रायो, देवा अपि न केचन ॥ 2 ॥ मूर्छा एज परिग्रह न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा । मुच्छा परिग्गहो, वुत्तो, ई वुत्तं महेसिणा ॥ 3 ॥ Page #261 -------------------------------------------------------------------------- ________________ 200 सुभाषितसूक्तरत्नमाला - परदर्शनी मते परिग्रह सर्व नाशक यानमर्धफलं हन्ति, turiiyaaNshmupaanhau| तृतीयांशञ्च मुण्डनं, sarva hanti prigrhH||4|| parigrahane ocho karavo joie saMsAramUlamAraMbhA-steSAM hetuH prigrhH| तस्मादुपासकः कुर्या-दल्पमल्पं परिग्रहम् ॥ 5 ॥ अपुत्रीआने उपदेश दारियं जनकस्य नापनयते व्याधीन्न विध्वंसते, नैकान्तेन हितो भवेदिह भवे नो sdgunnshcaanggjH| जन्तूनां गतयः पुनः परभवे भिन्नाः स्वकर्मानुगाः पुत्रार्तिस्तुदते तदप्यसुमतो हि मोहविस्फुर्जितम् ॥ 6 ॥ 73 लक्ष्मीचापल्यसूक्तानि आइत्यादृत्य सर्वान् त्यजति जगति या पण्यनारीव पुंसो, यस्या मोहेन देही गणयति च गुणान् नो विवेकादिकांस्तान् । स्वासक्तानामजस्रं जनयति सुधियामप्यहो ! या कुबुद्धि, तामासाद्य श्रियं को जललवचपलां मुह्यति ज्ञाततत्त्वः ॥ 1 ॥ दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति भूमिभुजो, गृह्णन्ति छलमाकलय्य हुतभुग भस्मीकरोति क्षणात् । अम्भ: प्लावयति क्षितौ विनिहतं यक्षा हरन्ते हठाद् । दुर्वृत्तास्तनया नयन्ति निधनं धिग्बह्वधीने धनम् ॥ 2 ॥ Page #262 -------------------------------------------------------------------------- ________________ लक्ष्मीचापल्यसूक्तानि 201 लक्ष्मीः सर्पति नीचमर्णवपयःसंगादिवाभ्भोजिनीसंसर्गादिव कण्टकाकुलपदा न क्वाऽपि धत्ते पदम् । चैतन्यं विषसन्निधेरिव नृणामुज्जासयत्यञ्जसा, धर्मस्थाननियोजनेन गुणिभिर्लाह्यं तदस्याः फलम् ॥ 3 ॥ दानं भोगो नाश-स्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते, तस्य तृतीया गतिर्भवति ॥ 4 ॥ गा। धनं योजयते विमुग्धः, पात्रे धनं योजयते विदग्धः । गात्रेण पात्रेण न भुक्तदत्तं, खात्रेण तद्याति जडस्य वित्तम् ॥ 5 ॥ भो ! लोका: ! मम दूषणं कथमिदं संचारितं भूतले, सोत्सेका क्षणिकातिनिघणतरा लक्ष्मीरिति स्वैरिन्नी। नैवाहं कुलटा न चास्मि चपला नो वा गुणद्वेषिणी, पुण्येनैव भवाम्यहं स्थिरतरा युक्तं हि तस्याऽर्जनम् ॥ 6 ॥ गृङ्खलासदृशं पुण्यं, मर्कटीसदृशी रमा । तया नियन्त्रिता सा हि, चञ्चलाऽपि क्व गच्छति ? ॥ 7 ॥ आक्षीरधारैकभुजा-मागभैंकनिवासिनाम् । नमोऽर्थेभ्यो ये पृथ-क्त्वं भ्रातृणामपि कुर्वते ॥ 8 ॥ निर्दयत्वं अहङ्कारः, तृष्णा कर्कशभाषणम् । नीचपात्रप्रियत्वं च, पञ्च श्रीसहचारिणः ॥ 9 ॥ Page #263 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला ___ 74 लक्ष्मीमहत्वख्यापकसूक्तानि तानीन्द्रियाणि विदितं च तदेव नाम, सा बुद्धिरप्रतिहता वचनं तदेव । अर्थोष्मणा विरहितः पुरुषः क्षणेन, सोऽप्यन्य एव भवतीति किमत्र चित्रम् ? ॥ 1 ॥ यावत्साराणि टाराणि, ठक्कुरष्ठक्कुरायते । गते सारे मृते टारे, ठक्कुरष्ठिकरायते ॥ 2 ॥ टकारामष्टका धाम, टका हि परमं पदम् । यस्मिन् गृहे टका नास्ति, तद्गृहं टक्टकायते ॥ 3 ॥ यस्याऽस्ति वित्तं स नरः कुलीनः, स पण्डितः श्रुतवान् गुन्न्ज्ञ्य्ः। स एव वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ते ॥ 4 ॥ पूज्यते यदपूज्योऽपि, यदगम्योऽपि गम्यते । वन्द्यते यदवन्योऽपि, तत्प्रभावो धनस्य हि ॥ 5 ॥ आदरं लभते लोको, न क्वाऽपि धनवर्जितः । कान्तिहीनो यथा चन्द्रो, वासरे न लभेत् प्रथाम् ॥ 6 ॥ मृत्युनिःस्वतयोर्मध्ये, वरं मृत्युन निःस्व्ता। पूर्वस्मादल्पदुःखत्वं, परस्माच्च पदे पदे ॥ 7 ॥ उत्सङ्गे सिन्धुभर्तुर्भवति मधुरिपुर्गाढमाश्लिष्य लक्ष्मी, अध्यास्ते वित्तनाथो निधिनिवहमुपादाय कैलासशैलम् । Page #264 -------------------------------------------------------------------------- ________________ हामीमहत्वख्यापकसूक्तानि 203 शक्रः कल्पमादीन् कनकशिखरिणोऽधित्यकासु न्यधासीद् धुर्तेभ्यस्त्रासमित्थं दधति दिविषदो मानवाः के व्राकाः॥ आलस्यं स्थिरतामुपैति भजते चापल्यमुधोगितां, मुकत्वं मितभापितां वितनुते मौग्ध्यं भवेदार्जवम् । पात्रापात्रविचारभावविरहो यच्छत्युदारात्मतां, मातर्लक्ष्मि ! तव प्रसादवशतो दोपा अमी स्युर्गुणाः ॥ 9 ॥ वयोवृद्धास्तपोवृद्धा, ये च वृद्धा bhushrutaaH। ते सर्वे धनवृद्धानां, द्वारि तिष्ठन्ति किङ्कराः ॥ 10 ॥ अर्थात्रिवर्गनिष्पत्ति-व्योपार्जितवर्धनात् । अधर्मानर्थशोकानां, विपरीतात्समुद्भवः ॥ 11 ॥ लक्ष्मीविना सर्व शून्य अपुत्रस्य गृहं शून्यं, दिश: शून्या अबान्ध्वाः। मूर्खस्य हृदयं शून्यं, सर्वशून्या दरिद्रता ॥ 12 ॥ गुणज्ञोपि कृतज्ञोपि, कुलीनोपि महानपि । प्रियंवदोऽपि दक्षोऽपि, लोकंप्रीणो न निर्धनः ॥ 13 ॥ लक्ष्मीज आदर अपावनार छ रामः- स एव त्वं स एवाहं, स एव च त्वदाश्रमः । पूर्व नवादरः कोपि, साम्प्रतं केन हेतुना? ॥ 14 ॥ वसिष्ठः- स एव त्वं स एवाहं, स एव च mdaashrmH। पूर्व तु निर्धनोऽभूस्त्वं, साम्प्रतं तु पुरंदरः ॥ 15 ॥ Page #265 -------------------------------------------------------------------------- ________________ 204 सुभाषितसूक्तरत्नमाला पुण्यानुबंधि पुण्यथी प्राप्त लक्ष्मीनी सफलता प्राणित्राणप्रकारैर्जगदुपकृतिभिर्भक्तिभिः श्रीजिनानां, सत्कारैर्धार्मिकाणां स्वजनजनमनःप्रीणनैर्दानमानैः । जीर्णोद्धारैर्यतिभ्यो वितरणविधिना शासनोद्योतनैश्व, प्रायः पुण्यैकभाजां भजति सफलतां श्रीरियं पुण्यलभ्या ॥ 16 ॥ 75मनोवचनकायानामेकाग्रताख्यापकसूक्तानि दानश्रुतध्यानतपोऽर्चनादि, वृथा मनोनिग्रहमन्तरेण । कपायचिन्ताकुलतोज्झितस्य, परो हि योगो मनसो वशत्वम् ॥ 1 ॥ जपो न मुक्त्यै न तपो विभेदं, न संयमो नाऽपि दमो न मौनम् । न साधनाचं पवनादिकस्य, किन्त्वेकमन्तःकरणं सुदान्तम् ॥ 2 ॥ मन एव मनुष्याणां, कारणं ब्न्ध्मोक्स्स्योः। यथैवालिंङ्ग्यते भार्या, तथैवालिङ्ग्यते स्वसा ॥ 3 ॥ हृदयं सदयं यस्य, भापितं सत्यभूषितम् । कायः परहितोपायः, कलिः कुर्वीत तस्य किम् ! ॥ 4 ॥ एगे जिए जिआ पंच, पंच जिए जिआ दस । दसहा उ जिणित्ताणं, सव्वसत्तू जिणामहं ॥ 5 ॥ अभ्यासेन जिताहारो-'भ्यासेनैव जितासनः । अभ्यासेन जितश्वासो'-भ्यासेनैवानिलटिः ॥ 6 ॥ Page #266 -------------------------------------------------------------------------- ________________ शय मनोवचनकायानामेकाग्रताख्यापकसूक्तानि 205: अभ्यासेन स्थिरं चित्त-मभ्यासेन जितेन्द्रियः । अभ्यासेन परानन्दो'-भ्यासेनैवात्मदर्शनम् ॥ 7 ॥ विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । आत्मरामं मनस्तज्ज्ञै-मनोगुप्तिरुदाहृता ॥ 8 ॥ संज्ञादिपरिहारेण, यन्मनस्यावलम्बनम् । वाग्वृत्तेः संवृतिर्वा या, सा वाग्गुप्तिरिहोच्यते ॥ 9 ॥ उपसर्गप्रसंगेऽपि, कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते ॥ 10 ॥ शयनासननिक्षेपा-दान चङ्कमणेषु चः । स्थानेषु चेष्टानियमः, कायगुप्तिस्तु सा परा ॥ 11 ॥ मनशुद्धिनी जरुरियात कामो कोहो लोहो, हरिसो माणो मओ य इयरूवं । दुरियारिछक्कं अंतर-मलद्धपसरं सया कुज्जा ॥ 12 ॥ सव्याओवि किरियाओ, किलिट्ठचित्तस्स होन्ति विह्लाओ। तस्साफल्लकए ता, सयावि सुद्धं धरेज्ज मणं ॥ 13 ॥ चञ्चलं हि मनः कृष्ण ! प्रमाथि बलवदृढम् । तस्याहं निग्रहं मन्ये, वायोरिवाति दुष्करम् ॥ 14 ॥ काययोगनी व्याख्या नित्यालीनप्रलीनाङ्गः, कर्मवन्मुनिपुङ्गवः तिष्ठेत्पयोजनाभावे, काययोगोऽयमीरितः ॥ 15 ॥ Page #267 -------------------------------------------------------------------------- ________________ 206 सुभाषितसूक्तरत्नमाली 76 मनोवचनकायदुष्टत्वसूक्ते एकत्र वसतां येषां, वाकायमनसां भवेत् । परस्परं पृथग्भावः, कुतस्तस्यात्मनः शिवम् ॥ 1 ॥ यदि वहसि त्रिदण्डं, नग्नमुण्डं जटां वा, यदि पठसि पुराणं वेदसिद्धान्तरूपम् । यदि वससि गुहायां पर्वताग्रे शिलायां, यदि ह्रदयमशुद्धं सर्वमेतन्न किश्चित् ॥ 2 ॥ ___ 77 क्षमागुणनिरूपकसूक्तानि सम्यग्विचार्येति विहाय मानं, रक्षन् दुरापाणि तपांसि यत्नात् । मुदा मनीषी सहतेऽभिभूतीः, शूरः क्षमायामपि नीच्जाता:॥1॥ पराभिभूत्याल्पिकयाऽपि कुप्य-स्यधैरपीमां प्रतिकर्तुमिच्छन् । न वेत्सि तिर्यग्नरकादिकेषु, तास्तैरनन्तास्त्वतुला भ्वित्रीः॥2॥ क्षमाखड्गः करे यस्य, दुर्जनः किं करिष्यति ? / अतृणे पतितो वह्निः, स्वयमेवोपशाम्यति ॥ 3 ॥ पराऽपराधसहनं, भावत: सा क्षमा म्ता। निरपराधः सर्वोऽपि, क्षमी सुरो विचक्षणः ॥ 4 ॥ 78 तृष्णादुष्टताख्यापकसूक्तानि असुरसुरपतीनां यो न भोगेषु तृप्तः, कथमिह मनुजानां तस्य भोगेन तृप्तिः । / Page #268 -------------------------------------------------------------------------- ________________ 207 तृष्णादुष्टताख्यापकसूक्तानि जलनिधिजलपानाद् यो न जातो वितृष्णः, तृणशिखरगताम्भःपानतः किं स तृप्येत् ? ॥ 1 ॥ अङ्गं गलितं पलितं मुण्डं, दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहित्वा दण्डं, तदपि न मुञ्चत्याशापिण्डम् ॥ 2 ॥ गतोदन्ता दन्ताः पलितकलितः कुन्तलभरः, तमःक्षेत्रे नेत्रे विषयपटुनी न श्रुतिपुरी । अभूदङ्ग रङ्गद्वलिवलयवीथीविलुलितं, तथाप्येतच्चेतस्तरुणमिव धावत्यनुदिनम् ॥ 3 ॥ तृष्णामहानदीपूरे, वाहिताः पामरा ज्ञाः। पतन्ति दुःखग यां, निस्सहायाः कुवासनाः ॥ 4 ॥ आशाया ये दासास्ते, दासा जीवलोकस्य हि । आशा दासीकृता येन, तेषां दासायते लोकः ॥ 5 ॥ दुन्नि वि विसयासत्ता, दुन्नि वि धणधण्णसंगहसमेया । सीसगुरुसमदोसा, तारिज्जइ भणसु को ? केण ॥ 6 ॥ धनेषु जीवितव्येषु, स्त्रीषु चान्नेषु स्र्व्दा। अतृप्ताः प्राणिनः सर्व, याता यास्यन्ति यान्ति च ॥ 7 ॥ वाक्येनकेन तद्वच्मि, यद्वाच्यं वाक्यकोटिभिः । आशापिशाची शान्ता चेत्, प्राप्तं हि परमं पदम् ॥ 8 ॥ न जातु कामः कामानां, उपभोगेन शाम्यति । हविषा कृष्णवर्मेव, भूय एवाभिवर्धते ॥ 9 ॥ .. Page #269 -------------------------------------------------------------------------- ________________ 208 सुभाषितसूक्तरत्नमाला हते भीष्मे मृते द्रोणे, कर्णे चान्तमुपागते । आशा बलवती राजन् !, शल्यो जेष्यति पाण्डवान् ॥ 10 ॥ सुवण्णरुप्पस्स य पव्वया भवे, सिया हु कैलाससभा अस्ण्खिया। नरस्स लुद्धस्स न तेहिं किंचि, इच्छा हु आगाससमा अन्न्ण्तिया। दुक्खं हयं जस्स न होइ मोहो, मोहो हो जस्स न होइ त्न्न्हा। तण्हा हया जस्स न होइ लोहो, लोहो हओ जस्स न किण्च्न्नाई॥ ___ 79 सन्तोषसूक्तानि सन्तोषस्त्रिषु कर्तव्यः, स्वदारे भोजने धने । त्रिषु नैव च कर्तव्यो, दाने चाध्ययने व्रते ॥ 1 ॥ निरीहस्य निधानानि, प्रकाशयति kaashypii। बालकस्य निजाङ्गानि, न गोपयति कामिनी ॥ 2 ॥ सर्व गुणोमां संतोष गुण प्रधान छे यथा नृणां चक्रवर्ती, मुराणां पाकशासनः । तथा गुणानां सर्वेषां, संतोषः प्रवरो गुणः ॥ 3 ॥ संतोषयुक्तस्य यते-रसंतुष्टस्य च्क्रिन्न्ः। . तुलया संमितो मन्ये, प्रकर्षः सुखदुःखयोः ॥ 4 ॥ संतोषायत्तचित्तानां, यत्तु संयमिनां सुखम् । लोभलम्पटयोस्तन्न, मानवेन्द्र-सुरेन्द्रयोः ॥ 5 ॥ संतोसतप्परस्स, तवे रयस्स सव्वत्थनिरभिलासस्स । चिट्ठौ ता इह धम्मो, दूरीकयदुग्गईमग्गो ॥ 6 ॥ Page #270 -------------------------------------------------------------------------- ________________ 209 सज्जनसूक्तानि आटला कदापि तृप्त थता नथी अग्निविप्रो यमो राजा, समुद्र उदरं स्त्रियः । अनुप्ता नैव तृप्यन्ति, याचन्ते च दिने दिने ॥ 7 ॥ श्रियः सुखस्य कीर्तेश्व, सद्गीते जीवितस्य च । प्रेयः समागमानाञ्च, सूक्तानाञ्च न तृप्यते ॥ 8 ॥ न वह्विस्तृणकाष्ठाद्यै-नदीभिर्वा महोदधिः । न चैवात्मार्थसारेण, शक्यः तर्पयितुं कचित ॥ 9 ॥ 80 सज्जनसूक्तानि तप्तं तप्तं पुनरपि पुनः काञ्चनं कान्तवर्ण, घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारूगन्धम् । छिन्नश्छिन्नः पुनरपि पुनः स्वादवानिक्षुदण्डः प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्नमानाम् ॥ 1 ॥ ददतु ददतु गालि गालिमन्तो भवन्तो, वयमपि tdbhaavaadgaalidaane'pyshktaaH| जगति विदितमेतद् दीयते विद्यमानं, न हि शशकविषाणं कोऽपि कस्मै ददाति ॥ 2 ॥ दुर्ज प्रथमं वन्दे, सज्जनं तदनन्तरम् । गुदः प्रक्षालनं पूर्व, हस्तप्रक्षालनं ततः ॥ 3 ॥ नालिकेरसमाकारा, दृश्यन्ते खलु स्ज्ज्ञाः। अन्ये बदरीकाकारा, बहिरेव म्नोह्राः॥4॥ Page #271 -------------------------------------------------------------------------- ________________ .210 सुभाषितसूक्तरत्नमाला शैत्यं नाम गुणस्तवैव भवतः स्वाभाविकी स्वच्छता, किं ब्रमः शूचितां वजन्त्य शुचयः संगेन य्स्याप्रे। किं चातः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनां, त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोर्बु क्षमः ॥ 5 ॥ सज्जनस्य हृदयं नवनीतं, यद्वदन्ति कवयस्तदलीकम् । अन्यदेहविलसत्परितापात्, सज्जनो द्रवति नो नवनीतम् ॥ 6 ॥ दुःखितेषु दयाऽत्यन्तमद्वेपो गुणवत्सु च । औचित्यासेवनं चैव, सर्वत्रैवाविशेषतः ॥ 7 ॥ प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधि:, प्रियं कृत्वा मौनं सदलि कथनं नाप्युपकतेः । अनुत्सेको लक्ष्म्या निरनिभवताराः परकथा: श्रुते चासन्तोपः कथमनभिजाले निवसति ॥ 8 ॥ कृतज्ञस्वामिसंसर्ग-मुत्तमस्त्रीपरिग्रहम् । कुर्वन् मित्रमलोभं च, नरो जैवावसीदति ॥ 9 ॥ ___ सजान अने दुर्जननी ओळखाण गच्छतः स्खलनं क्वाधि, भवत्येव प्र्साद्त्ः। हसन्ति दुर्जनास्तत्र, समादधति सज्जनाः ॥ 10 ॥ दोपलक्षान् परित्यज्य, गुणान् गृह्णन्ति साधवः । गुणलक्षाननादत्य, दोपान् पश्यन्ति दुर्जनाः ॥ 11 ॥ सज्जन पुरुषो प्राणत्यागे पण सिद्धांत विरुद्ध न बोले "न शुद्धसिद्धान्तविरूद्धवाक्यं प्राणप्रगाशेऽपिवदन्ति sntH|" Page #272 -------------------------------------------------------------------------- ________________ दुर्जनताख्यापकसूक्तानि 211 आपत्तिमां पण. अकार्य नही करनारनुं सर्व सफल तं पढिअं तं गुणिअं, तं मुणि तेण चेइओ अप्पा । आवडिअ-पिल्लिआमंतिओवि जै न कुणै अकज्जं ॥ 12 ॥ 81 दुर्जनताख्यापकसूक्तानि हस्तौ दानविवनिती श्रुतिपुटौ सारश्रुतेः द्रोहिणौ, नेत्रे साधुविलोकनेन रहिते पादौ न तीर्थ गतौ । अन्यायानित वित्तपूर्णमुदरं गर्वेण तुझं शिरः । रे रे जंबुक मुञ्च सुश्च सहसा नीचस्य निन्धं वपुः ॥ 1 ॥ विद्या विवादाय धनं महाय, शक्तिश्च नित्यं परपीडनाय । खलस्य साधाविपरीतमेतद्, ज्ञानाय दालाय च रक्षणाय ॥ 2 ॥ बाहोरुधिरमापीतं, भक्षितं मांसमृरुजम् । भागिरथ्या पतिः लिप्तः, साधु साधु पतिव्रते ! ॥ 3 ॥ इतरतापशतानि ममालिके, वितर तानि सहे चतुरानन ! / अरसिके सरसावनिवेदनं, शिरसि मा लिख मा लिख मा लिख मृगमीनसज्जनानां, तृणजलसन्तोपविहितवृत्तीनाम । लुब्धकधीवरपिशुना, निष्कारणवैरिगो जगति ॥ 5 ॥ कपिरपि च कापिशायन-मदमत्तो वृश्चिकेन संदष्टः । अपि च पिशाचग्रस्तः, किं त्रुमो वैकृतं तस्य ॥ 6 ॥ Page #273 -------------------------------------------------------------------------- ________________ 212 सुभाषितसूक्तरत्नमाला परोक्षे कार्यहन्तारं, प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं, विषकुम्भं पयोमुखम् ॥ 7 ॥ उपकारिणि विश्वस्ते, साधुजने यः समाचरति पापम् । तं जनमसत्यसन्धं, भगवति ! वसुधे ! कथं वहसि ! ॥ 8 ॥ विद्यया सह मर्तव्यं, न तु देया कुशिष्यके । विद्यया लालितो मूर्खः, पश्चात्संपद्यते रिपुः ॥ 9 ॥ दुर्जनेन समं सख्यं, प्रीतिं चापि न कारयेत् । उष्णो दहति चाङ्गारः, शीतः कृष्णायते करम् ॥ 10 ॥ नाऽहं काको महाराज !, हंसोऽहं विमले जले । नीचसंगप्रसंगेन, मृत्युरेव न संशयः ॥ 11 ॥ चौराणां दुर्जनानां च, शाकिनीनां विशेषतः । अभिप्राया न सिध्यन्ति, तेनेदं वर्तते जगत् ॥ 12 ॥ साऽऽह रे ! सर्पपाभानि, परछिद्राणि पश्यसि । आत्मनो बिल्बमात्राणि, पश्यन्नपि न पश्यसि ॥ 13 ॥ निस्सारस्य पदार्थस्य, प्रायेणाडम्बरो महान् । न हि तादृग् ध्वनिः स्वर्णे, यादृक् काश्ये प्रजायते ॥ 14 ॥ दुर्जनः परिहर्त्तव्यो, विद्ययाऽलङ्कृतोऽपि सन् । मणिना भूषितः सर्पः, किमसौ न भयङ्करः ॥ 15 ॥ वरं मचु वरं वाहि, वरं दारिद्स्ण्ग्मो॥ वरं अरण्णावासो a, मा कुमित्ताण संगमो ॥ 16 ॥ Page #274 -------------------------------------------------------------------------- ________________ 213 दुर्जनताख्यापकसूक्तानि क्षणे रुष्टा क्षणे तुष्टा, रुष्टा तुष्टा क्षणे क्षणे । अव्यवस्थितचित्तानां, प्रसादोऽपि भयङ्करः ॥ 17 ॥ दुर्जनः कालकूटश्च, ज्ञातमेतो shodrau। अग्रजन्मानुजन्मा च, न विद्मः कतरोऽनयोः ॥ 18 ॥ सर्पः खलो नृपो बति-रथीं नारी यमो विधिः । शस्त्रापथ्याम्भोधिपाश्च, कस्याऽपि स्त्रा भवन्ति न ॥ 19 ॥ पश्य लक्ष्मण ! पम्पायां, बकोऽयं पारधार्मिकः । शनैर्हि मुञ्चते पादी, जीवानामनुकम्पया ॥ 20 ॥ सहवासी विजानाति, सहवासिविचेष्टितम् । बकः किं वयेने राम ! येनाऽहं निष्कुलीकृतः ॥ 21 ॥ सर्पः करः खलः करः, सत्क्रूरतरः ख्ल्ः। मन्त्रेण शाम्यते सर्पः, खलः केन न शाम्यते ॥ 22 ॥ रतिधा दीया जचंधा मायमाणकोहंधा । कामंधा लोहंधा, इमे कमेणं विसेसंधा ॥ 23 ॥ कण्टकानां खलानां च, सदृश्येव प्रतिक्रिया । उपानद् मुखमङ्गो वा. दूरतो वा विसर्जनम् ॥ 24 ॥ शृणुयान्न खलोक्तं सन्. श्रुतं वा नावघारयेत् । सुजङ्गानां गरैः किं वा, घटवद् भाव्यते सरः ॥ 25 ॥ उष्टकाणां विवाहेषु, गर्दभा वेदपाठकाः । प्रस्परं प्रशंसन्ति, अहो ! रूपमहो ! ध्वनिः ॥ 26 ॥ Page #275 -------------------------------------------------------------------------- ________________ 214 सुभाषितसूक्तरत्नमाला "व्याघ्रस्य चोपवासेन, पारणं पशुमारणम् ( श्लोकार्धम् )" "मणिमयमन्दिरमध्ये पश्यति पिपीलिकाच्छिद्रम् (श्लोकार्धम्)" ___82 साङ्गत्यफलप्रतिपादकसूक्तानि पश्य सत्सङ्गमाहात्म्य, sprshpaapaannyogtH| लोहं स्वर्णीभवेत् स्वर्ण-योगात् काचो मणीयते ॥ 1 ॥ गुणायन्ते दोपाः मुजनवदने दुर्शनमुखे, गुणा दोषायन्ते किमिति जगतां विस्मयपदम् । महामेघ: क्षारं पिवति मधुरं वारि कुरुते, फणी पीत्वा क्षीरं वमति गरलं दुस्सहतरम् ॥ 2 ॥ गवाशनानांस गिरः शृणोति; चाऽहं तु राजन् ! मुनिपुङ्गवानाम् । प्रत्यक्षमेतद्भवतापि दृष्टं, संसर्गजा दोपगुणा भवन्ति । 3 / / अश्वः शस्त्रं शास्त्रं वाणी, वीणा नरश्च नारी च । पुरुषविशेष प्राप्ता, भवन्त्ययोग्याश्च योग्याश्च ॥ 4 ॥ राज्ञि धर्मिणि धर्मिष्ठाः, पापे पापाः समे स्माः। राजानमनुवर्तन्ते, यथा राजा तथा प्रजा ॥ 5 ॥ dhrmshokbhyaahaar-निद्राकाम्क्लिक्रुध्ः। यावन्मात्रा विधीयन्ते, तावन्मात्रा भवन्त्यमी ॥ 6 ॥ 83 सात्विकभावसूक्तानि प्रयातु लक्ष्लीश्चपलस्वभावा, गुणा विवेकप्रमुखाः प्रयान्तु । प्राणाश्च गच्छन्तु कृतप्रयाणा, मा यातु सत्त्वं तु नृणां क्दाचित्॥ Page #276 -------------------------------------------------------------------------- ________________ 215: सात्त्विकभावसूक्तानि मार्तण्डान्वयजन्मना- क्षितिभृता चाण्डालसेवा कृता, रामेणाद्भुतविक्रमेण गहना संसेविता कन्दरा । भीमाद्यैः शशीवंसजैर्नृपवरैर्दैन्यं कृतं रकवत् , स्वां भाषां परिपालनार्थपुरुः कि कि न चाङ्गीकृतम् ॥ 2 ॥ वहीं विशन्ति वनवासमुपासते च, राज्यं त्यजन्ति कमलामवहीलयन्ति । प्राणांश्च जीर्णलणवद्गणयन्ति धीराः, कुर्वन्ति कि न निजबाकपरिपालनार्थम् । / 3 ॥ हस्ती स्थूलवपुः स चाकुशवशः किं हस्तिमात्रोऽङ्कुशः ? वज्रेणेव हताः पतन्ति गिरयः किं वज्रमात्री गिरिः ? / दीप प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तमः ?, तेजी यस्य विराजते स बलवान् स्थलेषु कः प्रत्ययः ? ॥ 4 ॥ चलेच मेरुः प्रचलेत्तु मन्दर-श्चलेतु ताराग्रहचन्द्रभानु । कदापि काले पृथिवी चलेद्धि, तथापि वाक्यं न चलेद्धि साधोः॥ निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् । अद्यैव वा भरणमस्तु युगान्तरे वा, न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ 6 ॥ दुःखं वरं चैव वरं च भैक्ष्यं, वरं च मौख्यं हि वरं रुजोऽपि । मृत्युप्रवासोऽपि वरं नराणां, परं सदाचारविलनं नो ॥ 7 ॥ . Page #277 -------------------------------------------------------------------------- ________________ 216 सुभाषितसूक्तरत्नमाला एकोऽहमसहायोऽहं, कृशोऽहमपरिच्छदः । स्वप्नेऽप्येवंविधा चिन्ता, मृगेन्द्रस्य न जायते ॥ 8 ॥ पौष्याः पञ्चशरा शरासनमपि ज्याशून्यमक्ष्णोर्लता, जेतव्यं च जगत्त्रयं प्रतिदिनं जेताऽप्यनङ्गः किल । ईक्षेऽपि वशीकृतं त्रिभुवनं जानेऽस्मि तत्कारणं, तेजो यस्य विराजते स बलवान् स्थूलेबू कः प्रत्ययः ॥ 9 ॥ प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्ननिहता विरमन्ति म्ध्याः। विघ्नैः सहस्रगुणितैरपि हन्यमानाः, प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ 10 ॥ विजेतव्या लङ्का चरणतरणीयो जलनिधिः, विपक्षः पौलस्त्यो रणभुवि सहायाश्च क्प्य्ः। तथाऽप्याजी रामः सकलमवधीद्राक्षसकुलं, क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥ 11 ॥ तावद्भयेन भेतव्यं, यावदनागतं भयम् । आगतं तु भयं दृष्ट्वा , यतितव्यं तदत्यये ॥ 12 ॥ विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण संयुक्तः, तस्माद्वोर इति स्मृतः ॥ 13 ॥ मुनिभ्यः पृथिवी दत्ता, विक्रिता ससुता प्रिया । यत्करिष्यति दैवं तत् , हरिश्चन्द्रः सहिष्यते ॥ 14 ॥ Page #278 -------------------------------------------------------------------------- ________________ सात्त्विकभावसूक्तानि 217 ज्ञानी विनीत: मुभमः सुशीलः, प्रभुत्ववान् न्यायपथप्रवृत्तः । त्यागी धनाढयः प्रशमी समर्थः, पश्चाऽप्यमी भूमिषु कल्पवृक्षा: पत्थरेण हओ कीवो, तं पत्थरं डक्कुमिच्छइ । भिगारिउ सरं पप्प, सरुष्पत्तिं विमग्गइ ॥ 16 ॥ जह जह वायै विहि, नवनवभङ्गेहिं निठुरं पडहं । धिरा पसन्नत्रयणा, तहा तहा चेव नचन्ति ॥ 17 ॥ छिज्जौ सीयं अह हौ वंधणं, चयौ सबहा ल्च्छी। पडिवन्नपालणे पुग, नुपुरिसाण जं हौ तं हौ ॥ 18 ॥ अवाति वायो न हि तूटराशे, गिरेश्च कश्चित्प्रतिभाति भेदः । उपस्थिते विला एव पुंसां, सारेतरत्वं प्र्तिभाव्य्तेऽन्त्ः॥19॥ वरं हि नरके बालो, धर्महीने कुले न तु, नरकात् शीयने पाप--मितरस्माच्च वर्धते ॥ 20 ॥ यथा गच्छन्ति सौख्यानि, तथा दुःखानि कर्मणा । हपखेदी तथाऽप्यत्र, विमूढानां शरीरिणाम् ॥ 21 ॥ दशायां विषमायां चेत्, वीरत्वं नोपयुज्यते । तत् तस्य समये कुत्री-पयोगः क्रियते जनः ॥ 22 ॥ कज्जाई अन्नः चिय-जीवा चिन्तन्ति निपुणमैगो वि। कुणै पुग अन्न चिय, तिहुअगबलिओ विही ताई ॥ 23 ॥ पुवज्जियकम्म पित्र, संपयविवयाओ चिंतै जियागं । जा उण चिंता तेसिं, सा विहला दुक्खफलया वा ॥ 24 ॥ Page #279 -------------------------------------------------------------------------- ________________ 218 सुभाषितसूक्तरत्नमाला जं च जत्थ जया होही, दिट्टमणंतेहिं केवलीहिं था। तं अन्नहा न. सक्कै, काउं सक्को वि कयजत्तो ॥ 25 ॥ जंच जया नहु होइ, दिट्ठमणंतेहिं केवलीहि था। तन्निव्वत्तणहेउं, जत्तो विहलो सुराणं वि ॥ 26 ॥ जं चिय विहिणा लिहियं, तं चिय परिणमड सयललोयल्स । इय जाणेविय धीरा, विहुरे विन कायरा हुंति ॥ 27 ॥ विच्छायतां व्रजसि किं सहकारशाखिन् !, यत्फाल्गुनेन सहसाऽपहृता मम श्रीः, प्राप्ते वसन्तसमये तव सा विभूतिः, भूयो भविष्यतितरामचिरादवश्यम् ॥ 28 ॥ नाप्राप्यं अभिवाञ्छन्ति, नष्टं नेच्छन्ति शोचितुम् । आपत्सु च न मुह्यन्ति, नराः पण्डितबुद्धयः । / 29 / / दुःखं दुष्कृतसंक्षयाय महतां क्षान्तेः पदं वैरिणः, कायस्याऽशुचिता विरागपदवी संवेगहेतुर्जरा, सर्वत्यागमहोत्सवाय मरणं जातिः सुहृत्पीतये, . संपद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः ? ॥ 30 ॥ धीरेण वि मरिअव्वं, काउरिसेग वि अवस्स मरिअव्यं । तम्हा अवस्स मरणे, वरं खुधीरत्तणे मरणं ॥ 31 ॥ कर्णोऽपि लभते भूषाः, सोढछेदनवेदनः । सोढदाहादिकष्टं च, स्वर्णमप्यश्नुते मणीन् ॥ 32 ॥ Page #280 -------------------------------------------------------------------------- ________________ सात्त्विकभावसूक्तानि 219 क्षुत्क्षामोऽपि जराकृशोऽपि शिथिल-प्रायोऽपि कष्टां दशामापन्नोऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि । मत्तेभेन्द्रविशालकुम्भदलनव्यापारबद्धस्पृहः, कि जीर्ण तृणमत्ति मानमहतामग्रेसरः केशरी ॥ 33 ॥ श्रियमनुभवन्ति धीरा, न भीरवः किमपि पश्य शस्त्रातः । कर्णः स्वर्णालङ्कृति-रञ्जनरेखाङ्कितं च्क्स्सुः॥34॥ पडिवन्नं दिणयरवासराणं, दो पि अखंडिअं होइ । सूरो न दिगेण विमा, विणा अ नहु सूरविरमि ॥ 35 ॥ अलसंनेण सज्जणेण जे, अबखरा स्मुल्विभा। ते पत्थरटकुक्कीरिअव्वं, न अन्नहा hu~ti ॥ 36 ॥ लज्जा बारेइ महं, असंपया भणइ मग्गीरेमग्गी । दिन्नं मानकवाडं, देहीति न निग्गया वाणी ॥ 37 ॥ उद्यमं साहसं धैर्य, वलं बुद्धिः पराक्रमः । षडेते यस्य विद्यन्ते, तस्य दैव: पराङ्मुखः ॥ 38 ॥ धीरवी समर्यादः, सत्वं रक्ष्यं विवेकिभिः । समापन्ने निजप्राण-संशये सुमहत्यपि ॥ 39 ॥ सत्त्वं चेदेकमप्यस्ति, किमन्यैर्बहुभिर्गुणैः । तदेव हन्त चेन्नास्ति, किमन्यैर्वहुभिर्गुणैः ॥ 40 ॥ कार्यः संपदि नानन्दः, पूर्वपुण्यभिदे हि सा । नैवापदि विषादस्तु, सा हि प्राक् पापपिष्टये ॥ 41 ॥ Page #281 -------------------------------------------------------------------------- ________________ 220 सुभाषितसूक्तरत्नमाला दुष्टस्य दण्डं सुजनस्य पूजा, न्यायेन कोशस्य च स्ण्प्र्वृद्धिः। अपक्षपातो रिपुराष्ट्रचिन्ता, पञ्चैव यज्ञाः कथिता नृपाणाम् ॥ धन्नाण वि ते धन्ना, पुरिसा निस्सीम्स्त्त्स्ण्जुत्ता। जे विसमसंकडेसु, पडिया वि चयन्ति नो धम्मं ॥ 43 ॥ किं जातैर्बहुभिः करोति हरिणी पुत्रैरकार्यक्षमैः, पूर्णेचात्र वनान्तरे च ज्वलिते यैः सार्द्धमुत्पश्यति । एकेनाऽपि करीन्द्रकुम्भदलनव्यापारसारात्मना, सिंही दीर्घपराक्रमेण शिशुना पुत्रेण गुञ्जायते ॥ 44 ॥ जै मंडलेण भासिय, हत्थी दळुण रायमग्गंमि । ता किं गयस्स जुत्तं, मुणहेण समं कलि काउं ॥ 45 ॥ यदि काको गजेन्द्रस्य, विष्ठां कुर्वीत मूर्धनि । कुलानुरुपं तत्तस्य, यो गनो गज एव सः ॥ 46 ॥ पाण्डवानां पानि, पावनानि वनानि च । मद्यं तान्येव रोचन्ते, कृतं पितृगृहेण मे ॥ 47 ॥ काननं सदनं तन्मे, द्रुमाः कल्पद्रुमाश्च ते । पादेयंत्राऽऽर्यपुत्रस्य, प्रसादः क्रियते स्वयम् ॥ 48 ॥ ताम्बुलं भूषणं पुष्पं, रक्तवस्त्रविलेपनम् । विकृतीः षट् च नाऽऽदास्ये, यावन्मिलति नो प्रियः ॥ 49 / / सती यद्यस्मि चेज्जैन-शासनेऽस्मि दृढा रुजुः। वारिदा वारि वर्षन्तु, तस्मात् कुण्डकाबहिः ॥ 50 ॥ Page #282 -------------------------------------------------------------------------- ________________ 221 नीतिसमर्थकसूक्तानि नलेन सह तेऽद्यापि, भोग्यं कर्मास्ति तिष्ठ तत् । इति व्रतोद्यतां भैमी, तदा सूरिरबोधयत् ॥ 51 ॥ स्वर्गश्च सोऽपवर्गव, यस्य ख्याता फलद्वयी । आजन्म तन्मयोपात्तं, ब्रह्मचर्यमतः परम् ॥ 52 ॥ चारणश्रमणैः पूर्व, इति मे प्रतिपादितम् । प्रथमं च चतुर्थ च, व्रतेष्वनुपमे व्रते ॥ 53 / / प्रतिपेदे मया पूर्व, प्राणिनामभयवतम् । ब्रह्मव्रतमिदानीं तु, मम भाग्यमहो ! महत् ॥ 54 ॥ 84 नीतिसमर्थकसूक्तानि वरं बाल्ये मृत्युनं तु विभवहीनं निवसनं, वरं प्राणत्यागो न पुनरधमागारगमनम् । वरं वेश्या भार्या न पुनरविनीता कुलवधूः, वरं वासोऽरण्ये न पुनरविवेकाधिपपुरे ॥ 1 ॥ असन्तुष्टा द्विजा नष्टाः, सन्तुष्टाश्च महीभुजः । सलज्जा गणिका नष्टा, निर्लज्जा च कुलाङ्गना ॥ 2 ॥ निविषेणाऽपि सर्पण, कर्त्तव्या महती फ्न्ना। विषं भवतु वा माऽस्तु, स्फटाटोपो bhyngkrH॥3॥ तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् । हिमांशुमाशु ग्रसते, तन् म्रदिम्नः स्फुटं फलम् ॥ 4 ॥ Page #283 -------------------------------------------------------------------------- ________________ 222 सुभाषितसूक्तरत्नमाला पादाहतं यदुत्थाय, मुर्धानमधिरोहति । . स्वस्थादेवापमानेऽपि, देहिनस्तद्वरं रजः ॥ 5 ॥ धर्मार्थकाममोक्षाणां, यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव, तस्य जन्म निरर्थकम् ॥ 6 ॥ आचारः कुलमाख्याति, देशमाख्याति भाषणम् । संभ्रमः स्नेहमाख्याति, रूपमाख्याति भोजनम् ॥ 7 ॥ स्वामिद्रोही कृतघ्नश्च, मित्रविश्वस्तवञ्चको । चत्वारो नरकं यान्ति, यावच्चन्द्रदिवाकरौ ॥ 8 ॥ आज्ञाभङ्गो नरेन्द्राणां, गुरुणां मानमर्दनम् । भर्तृकोपश्च नारीगा-मशस्त्रं वध उच्यते ॥ 9 ॥ गुरखो यत्र पूज्यन्ते, यत्र धान्यं मुसंस्कृतम् । अदन्तकलहो यत्र, तत्र शक्र ! वसाम्यहम् ॥ 10 ॥ विभवो वीतसंगानां, वैदग्ध्यं कुलयोषिताम् । दाक्षिण्यं वणिजां प्रेम, वेश्यानाममृतं विपम् ॥ 11 ॥ श्रेयांसि बहुविघ्नानि, भवन्ति म्ह्ताम्पि। अश्रेयसि प्रवृत्तानां, क्यापि यान्ति विनाय्काः॥12॥ ज्ञेया गोष्ठी दरिद्रस्य, भृत्यस्य प्र्तिकूल्ता। वृद्धस्य तरुणी भार्या, कूलक्षयविधायिनी ॥ 13 ॥ यदि वाच्छसि मुर्खत्वं, बसेमे दिनत्रयम् । अपूर्वस्यागमो नास्ति, पूर्वाधीतं विनश्यति ॥ 14 ॥ Page #284 -------------------------------------------------------------------------- ________________ नीतिसमर्थकसूक्तानि 223 आद्ये वयसि नाधीतं, द्वितीये नार्जितं धनम् । तृतीये नाजितो धर्मश्चतुर्थे किं करिष्यति ? ॥ 15 ॥ मातुः स्तन्यं रजःक्रीडा, मन्मना वागलज्जता । शैशवे भान्ति निर्हेतु-हास्यं भोगः पितुः shriyH॥16॥ अनायो व्ययकर्ता चा-प्यनाथः क्ल्ह्प्रिय्ः। आतुरः सर्वभक्षी च, नरः शीघ्रं विनश्याति ॥ 17 ॥ प्रसरयति यथा कीर्ति-दिक्षु क्षपाकरसोदराभ्युदयजननी याति स्फातिं यथा गुन्न्प्द्ध्तिः। कलयति परां वृद्धि, धर्मः कुकर्महतिक्षमः, कुशलजनने न्याय्ये कार्य तथा पथि वर्तनम् ॥ 18 ॥ नास्त्यसद्भापितं यस्य, नास्ति भङ्गो रणाङ्गणात् । नास्तीति याचके नास्ति, तेन रत्नवती क्स्सितिः॥19॥ अजाग्नः खररजः, तथा स्म्मान्नीर्ज्ः। दीपसञ्चयोश्छाया, लक्ष्मी हन्ति पुराकृताम् ॥ 20 ॥ शतं विहाय मोक्तव्यं, सहस्रं स्नानमाचरेत् । लक्षं विशाय दातव्यं, कोटि त्यक्त्वा हरि भजेत् ॥ 21 ॥ प्राकृशिरःशयने विद्या, धनलाभश्च दक्षिणे । पश्चिमे प्रबला चिन्ता, मृत्युहानिस्तथोत्तरे ॥ 22 ॥ श्रीमङ्गलात्प्रभवति, प्रागल्भ्याच्च प्रवर्धते । दाक्ष्यात्तु कुरुते. मूलं, संयमात्पतितिष्ठति ॥ 23 ॥ .... Page #285 -------------------------------------------------------------------------- ________________ 224 सुभाषितसूक्तरत्नमाला सुभाषितेन गीतेन, युवतीनां च लील्या। मनो न भिद्यते यस्य, स योगी ह्यथवा पशुः ॥ 24 ॥ यदीच्छेत् विपुलां प्रीति, तत्र त्रीणि निवारयेत् । विवादमर्थसंबन्धः, परोक्षे दारदर्शनम् ॥ 25 ॥ मुखैरपक्वबोधैश्व, सहालापश्चतुष्फलः । वाचां व्ययो मनस्ताप-स्ताडनं दुष्प्रवादनम् ॥ 26 ॥ अनुचितकार्यारम्भः, स्वजनविरोधो बलीयसा स्पर्द्धा । प्रमदाजनविश्वासो, मृत्युद्वाराणि चत्वारि ॥ 27 ॥ पितरं सद्गुरुं मित्रं, सुतं शिष्यं च बान्धवम् । यस्येच्छेत् शीघ्रमावृत्ति, न तं दूरमनुव्रजेत् ॥ 28 ॥ 85 सामान्योपदेशसूक्तानि शास्त्रनिष्प्रतिभस्य किं गतदृशो दीप्रैः प्रदीपैश्च किं ?, किं क्लिवस्य वधूजनैः प्रहरणैः किं कातरस्योल्बणैः । किं वाद्यैर्बधिरस्य भूषणगणैर्लावण्यहीनस्य किं ?, किं भोज्यैवरजर्जरस्य विभवैः प्रोटैरदातुश्च किम् ? ॥ 1 ॥ विश्वासप्रतिपन्नानां, वश्चने का विदग्धता । अङ्कमारुह्य सुप्तानां, हन्तुं किं नाम पौरुषम् ? ॥ 2 ॥ सेतुं गत्वा समुद्रस्य, गङ्गासागरसंगमे । ब्रह्महा मुच्यते पापैः, मित्रद्रोही न मुच्यते ॥ 3 ॥ Page #286 -------------------------------------------------------------------------- ________________ सामान्योपदेशसूक्तानि 225 मित्रद्रोही कृतघ्नथ, स्वामिविश्वस्तवञ्चकौ । चत्वारो नरकं यान्ति, यावच्चन्द्रदिवाकरौ ॥ 4 ॥ विदेशेषु धनं विद्या, व्यसनेषु धनं मतिः । परलोके धनं धर्मः, शीलं तु निखिलं धनम् ॥ 5 ॥ पश्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् । अहिंसासत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥ 6 ॥ जवो हि सप्तेः परमं विभूषणं, त्रपाऽङ्गनायाः कृशता तपस्विनः । द्विजस्य विद्यैव मुनेरपि क्षमा, पराक्रमः शस्त्रबलोपजीविनः ॥ 7 ॥ लोभश्चेदतिपापकर्मजनको यद्यस्ति किं पातकैः ?, सत्यं चेत्तपसापि किं शुचिमनो यद्यस्ति तीर्थेन किम् ? / सौजन्यं यदि किं निजैश्च महिमा यद्यस्ति कि मण्डनैः 1, सद्विद्या यदि किं धनरपयशो यद्यस्ति किं मृत्युना ? ॥ 8 ॥ बालसखित्वमकारणहास्यं; गर्दभयानमसंस्कृतवाणी । स्त्रीषु विवादोऽसज्जनमैत्रिः, षड्भिर्ना लघुतामुपयाति ॥ 9 ॥ काके शौचं द्यूतकारे च सत्यं, सर्प शान्तिः स्त्रीषु kaamopshaantiH। क्लीवे धेय मद्यपे तत्त्वचिन्ता, राजा मित्रं केन दृष्टं श्रुतं वा?॥ मृत्युः शरीरगोप्तारं, रक्षितारं धनं धरा । दुश्चारिणीव हसति, स्वपति पुत्रवत्सलम् ॥ 11 ॥ धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥ 12 ॥ Page #287 -------------------------------------------------------------------------- ________________ 226 सुभाषितसूक्तरत्नमाला रूपं जरा सर्वसुखं च तृष्णा, याचा महत्वं गुणमात्मशंसा । खलेषु सेवा पुरुषाभिमान, चिन्ता बलं हन्ति दयां च ल्क्स्स्मीः॥ त्रिवर्गसंसाधनमन्तरेग, पशोरिवायुविफलं नरस्य । तत्राऽपि धर्म प्रवरं वदन्ति, न तं विना यद्भवतोऽर्थकामौ ॥ 14 ॥ पादं पवित्रं कुरु तीर्थगमनं, हृदयं पवित्रं कुरु ज्ञानसारम् । मुखं पवित्रं जिनराजनाम, हस्तं पवित्रं कुरु दानपुण्यम् ॥ 15 ॥ कामातुराणां न भयं न ल जा, अर्थातुराणां न च बन्धुमित्रम् । क्षुधातुराणां न बलं न तेजो, चिन्तातुराणां न सुखं न निद्रा । / यत्नानुसारिणी विद्या, लक्ष्मीः पुन्न्यानुसारिन्नी। दानानुसारिणी कीर्ति-बुद्धिः कर्मानुसारिणी ॥ 17 ॥ वैद्यराज ! नमस्तुभ्यं, यमराजसहोदर ! / यमस्तु हरति प्राणान् , वैद्यः प्राणघनानि च ॥ 18 ॥ अतिवृष्टिरनावृष्टि-मूषकाः शलभाः shukaaH। अत्यासन्नाश्च राजानः, षडेता ईतयः स्मृताः ॥ 19 ॥ अत्यागसहनो बन्धुः, सदैवानुमतः सुहृद् । एकक्रियं भवेन्मित्रं, समप्राणः सखा मतः ॥ 20 ॥ जीर्णे भोजनमात्रेयः, कपिलः प्राणीनां दया । बृहस्पतिरविश्वासः, पाञ्चालः स्त्रीषु मार्दवम् ॥ 21 ॥ आगे देवान् नमस्यन्ति, तपः कुर्वन्ति रोगिणः । निधना दानमिच्छन्ति, वृद्धा वेश्या पतिव्रता ॥ 22 ॥ Page #288 -------------------------------------------------------------------------- ________________ 227 सामान्योपदेशसूक्तानि धर्मनिन्दी पङ्क्तिभेदी, निद्राछेदी निरन्तरम् । कथाभङ्गी वृथापाकी, पञ्चैतेऽत्यन्तपापिनः ॥ 23 ॥ आदौ तावन्मधुरं, मध्ये तीक्ष्णं ततस्ततः कटुकम् । दुर्जनमैत्रीसदृशं, भोजनमिच्छन्ति नीतिज्ञाः ॥ 24 ॥ राज्ञि राष्ट्रकृतं पापं, राज्ञः पापं पुरोहिते । भर्तरि स्वीकृतं पापं, शिष्यपापं गुरावपि ॥ 25 ॥ एकराव्युषितस्यापि, या गतिब्रह्मचारिणः । न सा क्रतुसहस्रेण, वक्तुं शक्या युधिष्ठिर ! ॥ 26 ॥ आयच्ययमनालोच्य, यस्तु वैश्रमणायते । .. अचिरेणैव कालेन, सोऽत्र वै श्रमणायते ॥ 27 ॥ कुलादपि वरं शीलं, वरं दारिद्यमामयात् । राज्यादपि वरं विद्या, तपसोऽपि वरं क्षमा ॥ 28 ॥ कृतज्ञस्वामिसंसर्ग-मुत्तमस्त्रीपरिग्रहम् । कुर्वन् मित्रमलोभं च, नरो नैवाऽवसीदति ॥ 29 ॥ उद्यमे नास्ति दारियं, पठने नास्ति मुर्खता । मौनेन कलहो नास्ति, नास्ति जागरतो भयम् ॥ 30 ॥ पापान्निवारयति योजयते हिताय, गुह्यं निगृहति गुणान् प्रकटीकरोति । आपद्गतं च न जहाति. ददाति काले, सन्मित्रलक्षणमिदं pravadanti sntH||31|| Page #289 -------------------------------------------------------------------------- ________________ 228 सुभाषितसूक्तरत्नमाला नारीणां पितुरावासे, नराणां shvsuraalye। एकस्थाने यतीनां च, वासो न श्रेयसे भवेत् ॥ 32 ॥ स्मर्तव्योऽहं त्वया मित्र ! न स्मरिष्याम्यहं पुन्ः। स्मरणं चेतसो धर्मः, तच्चेतस्तु त्वया हृतम् ॥ 33 ॥ त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे, आत्मार्थ पृथिवीं त्यजेत् ॥ 34 ॥ यौवनं धनसंपत्तिः, प्रभुत्वमविवेकिता । एकैकमप्यनय, किं पुनस्तच्चतुष्टयम् ? ॥ 35 / / नात्यन्तसरलैर्भाव्यं, गत्वा पश्य वनस्पतिम् । सरलास्तत्र छिद्यन्ते, कुब्जास्तिष्ठन्ति पादपाः ॥ 36 ॥ नैर्गुण्यमेव साधीयो, धिगस्तु गुणगौरवम् । शाखिनोऽन्ये विराजन्ते, खण्ड्यन्ते चन्दनद्रुमाः ॥ 37 ॥ न निमित्तद्विषां क्षेमो, नायुर्वेद्यकविद्विषाम् । न श्री तिद्विषामेकमपि धर्मद्विषां न हि ॥ 38 ॥ 86 सम्पकुसुम्पयोः सूक्तानि परस्परस्य छिद्राणि, ये न रक्षन्ति जन्तवः । त एव निधनं यान्ति, वल्मीकोदरसर्पवत् ॥ 1 ॥ सर्वेऽपि यत्र नेतारः, सर्वे प्न्न्द्दित्मानिन्ः। सर्वे महत्त्वमिच्छन्ति, तद्वन्दमवसीदति ॥ 2 ॥ Page #290 -------------------------------------------------------------------------- ________________ सम्पकुसुम्पयोः सूक्तानि 229 बहूनामल्पसाराणां, समवायो हि दुर्जयः । तृणैविधीयते रज्जु-बंध्यन्ते दन्तिनस्तया ॥ 3 ॥ एते शतं वयं पञ्च, यावद्वैरं परस्परम् । परैस्तु परिभूता हि, वयं पश्चोत्तरं शतम् ॥ 4 ॥ 87 शासनप्रभावकानां महिमसूचकसूक्तानि त एव धन्या यशसां निकेतनं, तैरेव रत्नप्रसवा वसुन्धरा । बलेन वीर्येण धिया हिया श्रिया, कुर्वन्ति ये श्रीजिनशासनोन्नतिम् साहम्मियवच्छल्लम्मि, उज्जुया उज्जुया य सज्झाए । चरणकरणेसु य रया, तित्थस्स पभावगा हुंति ॥ 2 ॥ विश्वामित्रपराशरप्रभृतयो ये चाम्बुपत्राशनाः, तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं ग्ताः। आहारं सघृतं पयोदधियुतं ये भुञ्जते मानवाः, तेषामिन्द्रियनिग्रहो बत कथं दम्भः समालोक्यताम् ॥ 3 ॥ तच्छ्रत्वा सूरयोऽवोचन्, क्रमोऽयमविवेकिनाम् । किन्तु सत्त्ववतां राजन् !, ह्युत्तमानामयं क्र्म्ः॥4॥ सिंहो बली द्विरदसाम्बरमांसभोजी, संवत्सरेण कुरुते रतमेकवारम् । पारापतः खरशिलाकणभोजनोऽपि, कामी भवत्यनुदिनं ननु कोऽत्र हेतुः ? ॥ 5 ॥ Page #291 -------------------------------------------------------------------------- ________________ 230 सुभाषितसूक्तरत्नमाला यूकालिक्षशतावलीविलविलच्चोलश्चलत्कम्बलो, दन्तानां मलमण्डलीपरिचयाद् दुर्गन्धरुद्धाननः । / नाशावंशविरोधनाद् गिणगिणत्पाठप्रतिष्ठाविधिः, सोऽयं हेमडसेवडः पिलपिलत्खल्लिः समागच्छति ॥ 6 ॥ वाक्यं तत्परुषाक्षरं मुनिपतिः श्रुत्वा न कोपं दधौ, किञ्चित् तं स्मितधौतदन्तवसनः प्रोचे क्षमावानिति । किं पद्ये प्रथम विशेषणमिहाधीतं न धीवारिधे !, सोऽयं सेवडहेमडेति विदुषा वाच्यं त्वयाऽतः परम् ॥ 7 ॥ पूर्व वीरजिनेश्वरेऽपि भगवत्याख्याति धर्म स्वयं, प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षा व्यधाद्, यस्याऽऽस्वाद्य वचःसुधां स जयतु श्रीहेमचन्द्रो गुरुः ॥ 8 ॥ मया क्लेशसहस्रेण, rssiddhiy'dhiiyt| अमीषां नु स्वभावेन, स्ववपुःस्थैव विद्यते ॥ 9 ॥ कटरे तपस: शक्ति-पुरे भाग्यवैभवम् । स्वर्णपुंवद् यदीयेयं, तनुः सर्वाऽपि रैमयी ॥ 10 ॥ ठाणट्टिएहिं गुरुहि, जाणूवरि अंगुलिं भमंतेहिं । पीडा हरिया रनो, पढिया केणावि तो गाहा ॥ 11 ॥ जह जह पएसिणिं जाणुयम्मि पालित्तओ भमाडेइ । तह तह मुरुंडरायस्स, सीसवियणा परिफिडै ॥ 12 ॥ Page #292 -------------------------------------------------------------------------- ________________ शासनप्रभावकानां महिमसूचकसूक्तानि 21 दिक्षुभिक्षुरेकोऽस्ति, वारितो द्वारि तिष्ठति । हस्तन्यस्तचतुः श्लोको, किं वाऽऽगच्छतु गच्छतु ॥ 13 ॥ दीयतां दशलक्षाणि, शासनानि चतुर्दश । हस्तन्यस्तचतुःश्लोको, यद्वाऽऽगच्छतु गच्छतु ॥ 14 ॥ अपूर्वेयं धनुर्विद्या, भवता शिक्षिता कुत्ः। मार्गणोघः समभ्येति, गुणो याति दिगन्तरम् ॥ 15 ॥ सर्वदा सर्वदोऽसीति, मिथ्या संस्तूयसे बुधैः । नाऽरयो लेभिरे पृष्ठं, न चक्षुः परयोपितः ॥ 16 ॥ आहते तव निःस्वाने, स्फुटितं रिपुहृद्घट:, गलिते तत्प्रियानेत्रे, राजन् ! चित्रमिदं महत् ॥ 17 ॥ सरस्वती स्थिता वक्त्रे, लक्ष्मीः करसरोरुहे । कीर्तिः किं कुपिता राजन् !, येन देशान्तरं गता । 18 ॥ भूरिभारभराक्रान्तः, स्कन्धोऽयं तव बाधति । न तथा बाधते स्कन्धो, यथा बाधति बाधते ॥ 19 ॥ 'स्फुरन्ति वादिखद्योताः, सांप्रतं दक्षिणापथे । नूनमस्तं गतो वादी, सिद्धसेनो दिवाक्र्ः॥20॥ वादविद्यावतोऽद्यापि, लेखशालामनुज्झता । देवसूरिप्रभोः साम्यं कथं स्यादेवसूरिणा ॥ 21 ॥ यदि नाम कुमुदचन्द्र, नाजेस्स्य्देव्मूरिर्हिम्रुचिः। कटिपरिधानमधास्यत, कतमः श्वेताम्बरो जगति ॥ 22 ॥ Page #293 -------------------------------------------------------------------------- ________________ 232 सुभाषितसूक्तरत्नमाला श्री आर्यसुहस्तिसूरि कोसंबीए जेणं दमगो, पव्वाविओ जो जाओ। उज्जेणीए संपैराया, सो नंदौ सुहत्थी ॥ 23 ॥ दशपूर्वधरने जिनकल्प आदरवानो निषेध सम्पूर्णो दशपूर्वधरो हि अमोघवचनत्वाद्धर्मोपदेशनया भन्योपकारित्वेन तीर्थवृद्धिकारित्वात्प्रतिमाकल्पं न प्र्तिप्द्य्ते। श्री हेमचंद्रसूरिना जन्म वखते थयेल देववाणी तदा वागशरीर्यासीद्, व्योम्नि भाव्येष तत्त्ववित् । जिनवज्जिनधर्मस्य, स्थापकः सूरिशेखरः ॥ 24 ॥ कुमारपाळ संबंधी भविष्यवाणी अन्यदा वज्रशाखायां, मुनिचन्द्रकुलोद्भवम् । आचार्य हेमचन्द्रं स, द्रिक्ष्यति क्षितिनायकः ॥ 25 ॥ "प्राणित्राणं महत्पुण्यं, मिथ्यावादस्त्वयं लघुः ॥shlokaaH॥" हिंसानिषेधके तस्मिन्, दूरेऽस्तु मृगयादिकम् । अपि मत्कुणयुकादि, नान्त्यजोपि हनिष्यति ॥ 26 ॥ जलचर-स्थलचर-खेचराणां सदेहिनाम् । रक्षिष्यति सदामारिं, शासने पाकशासनः ॥ 27 ॥ तस्मिन्निषिद्धपापर्धा-वरण्ये मृगजातयः । सदाप्यविघ्नरोमन्या, भाविन्यो गोष्टधेनुवत् ॥ 28 ॥ ये चाजन्मापि मांसादा-स्ते मांसस्य कथामपि । दुस्वप्नमिव तस्याज्ञा-शान्नेष्यन्ति विस्मृतिम् ॥ 29 ॥ Page #294 -------------------------------------------------------------------------- ________________ शासनप्रभावकानां महिमसूचकसूक्तानि 233 श्री कुमारपालराजानी भावना वणिजस्ते वरं मत्तः, प्राप्तराज्यान्महीतले । येषां वित्तं समायाति, यतिकार्ये निरन्तरम् । / 30 ॥ "यतिदानविहीनेना-नेन राज्येन किं मम ॥ श्लोकाः । " श्री हेमचन्द्राचार्यनो उत्तर तमुचिरे ते चरणकचित्ताः, स्म्ग्र्सिद्धान्त्विचार्वित्ताः। प्रतिग्रहो भूमिपते यतीनां,राजन्निषिद्धोऽस्ति जिनेश्वरेण ॥ 31 ॥ कथं जिनाज्ञां त्रिदशेशमान्यां, विराधयन्तीह मुमुक्षवोऽमी । या मानिता यच्छति मुक्तिसौख्यं, विमानिता स्ण्मृतिवास्मुच्चैः। श्री कुमारपालनी प्रभुप्रत्ये प्रार्थना प्राप्तस्त्वं बहुभिः शुभैस्विजगतश्रूडामणिदेवता, निर्वाणप्रतिभूरसावपि गुरुः श्रीहेमचन्द्रप्रभुः । तन्नातः परमस्ति वस्तु किमपि स्वामिन् यदभ्यर्थये, किन्तु त्वद्वचनादरः प्रतिभवं स्याद्वर्धमानो मम ॥ 33 ॥ .. "प्रत्यहं मया सौवर्णकमलैः गुरुपादौ पूजनीयौ," कुमारपालने हेमचंदाचार्ये कहेलं भविष्य भो कुमार ! गुणाधार !, नवाङ्केश्वरवत्सरे (1199) / चतुर्थ्यां मार्गशीर्षस्य, श्यामायां रविवासरे ॥ 34 ॥ पुष्यऋक्षेऽपराह्ने चेत्, तव राज्यं न जायते । निमित्तालोकसंन्यास-स्तह्यतः परमस्तु नः ॥ 35 ॥ युग्मम् । / Page #295 -------------------------------------------------------------------------- ________________ ...... सुभाषितसूक्तरत्नमाला ... मतांतर " श्रीविक्रमाच्छरदां नवनवत्यधिकेषु कार्तिकमासे । हस्तार्के द्वितीयायां गतेष्वेकादशशतेषु ॥ कुमारपालो नृपो भविष्यति ॥ " जाता दिग्विजयाः कुमारनृपतेः पञ्चायुती स्यन्दना, जजुर्जङ्गमपर्वता इव शतान्येकादशेभेष्वराः । रेवन्तप्रतिमा हयाः पृथुरया लक्षाणि चैकादश, प्रख्याताः पदिका: समीपरसिका लक्षास्तथाऽष्टादश ॥ 36 ॥ 88 उपदेशवैफल्यसूचकसूक्तानि उपदेशो हि मूर्खाणां, प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां, केवलं विषवर्द्धनम् ॥ 1 ॥ द्वौ हस्तौ द्वौ च पादौ च, दृश्यसे पुरुषाकृतिः । रे रे वानर ! मूर्खस्त्वं, गृहं किं न करोष्यपि ! ॥ 2 ॥ शुचिमुखि ! दुराचारि !, रण्डे ! पण्डितमानिनि ! / असमर्थों गृहारम्भे, समर्थों गृहभञ्जने ॥ 3 ॥ किं करिष्यन्ति वक्तारः, श्रोता यत्र न विद्यते । नग्नक्षपणके देशे, रजकः किं करिष्यति ॥ 4 ॥ प्रायः संप्रति कोपाय, सन्मार्गस्योपदर्शनम् । विलूननासिकस्येव, विशुद्धादर्शदर्शनम् ॥ 5 ॥ Page #296 -------------------------------------------------------------------------- ________________ आदरमानसूचकसूक्तानि 235. लोक व्यवहारने नही जाणनार पंडित पण मूर्ख काव्यं करोतु परिजल्पतु संस्कृतं वा, सर्वाः कलाः समधिगच्छतु बाच्यमानाः । लोकस्थिति यदि न बेत्ति यथानुरुपां, सर्वस्य मूर्खनिकरस्य स चक्रवर्ती ॥ 6 ॥ अल्पबुद्धि तथा दुर्बिदग्धने तात्त्विक उपदेश हितकारी नथी जनानामल्पबुद्धीनां, नैतत्तत्त्वं हितावहम् । निर्बलानां क्षुधार्तानां, भोजनं चक्रिणो यथा ॥ 7 ॥ ज्ञानांशदुर्विदग्धानां, तत्त्वमेतदनर्थकृत् । अशुद्धमन्त्रपाठस्य, फणिरत्नग्रहो यथा ॥ 8 ॥ 89 आदरमानसूचकसूक्तानि अधमा धनमिच्छन्ति, धनमाने हि म्ध्य्माः। उत्तमा मानमिच्छन्ति, मानं हि महतां धनम् ॥ 1 ॥ वदनं नैव सानन्द--मासनं न च भाषणम् । न कार्यवादपृष्टव्यं, तस्य पार्श्व गतेन किम् ? ॥ 2 ॥ वदनं यस्य सानन्द-मासनं चैव भाषणम् । प्रष्टव्यं कार्यवादस्य, गम्यते तस्य सन्निधौ ॥ 3 / मा गा इत्यपमङ्गलं व्रज इति स्नेहेन हीनं वचस्तिष्ठेति प्रभुता यथारुचि कुरुस्स्वेत्य्प्युदासीन्ता। किं ते साम्प्रतमाचराम उचितं तत्सोपचारं वचः, स्मर्तव्या वयमेव मित्र ! भवता यावत्पुनदर्शनम् ॥ 4 ॥ Page #297 -------------------------------------------------------------------------- ________________ 236 सुभाषितसूतरत्नमाला ___ आटलानो विश्वास करतो नहीं, ये कुलाचारतो भ्रष्टाः, परलोकादभीरवः । / तेषां कुर्वीत विश्वासं, न कथश्चन मानवः ॥ 5 ॥ नारी-नदी-नरेन्द्राणां, नाग-नीच-नियोगिनाम् । नखिनाश्च न विश्वासः, कर्तव्यो हितकाशिणा ॥ 6 ॥ वेश्याक्षकुक्कुराश्चौर-नीर-मार्जार-मर्कटाः । जातवेदाः कलादश्च, न विश्वस्या इमे क्वचित् ॥ 7 ॥ व्याघ्र-वानर-सर्पाणां, यन्मया न कृतं vcH। तेनाहं दुर्विनीतेन, कलादेन विनाशितः ॥ 8 ॥ नदीनां च नखिनां च, श्रृंगिगां शस्त्रपाणीनाम् । विश्वासो नैव कर्तव्यः, स्त्रीपु राजकुलेषु च ॥ 9 ॥ कार्मणादिकथी पतिने वश करवो ते पतिद्रोह थाय छे " मन्त्रमूलबलात्प्रीतिः पतिद्रोहोऽभिधीयते । shlokaaH|" कुळवान कन्याने परणीने तेने समदृष्टिथी न देखनार पापी छे विवाहयित्वा यः कन्यां, कुलजां शीलधारिणीम् । समदृष्ट्या न पश्येत, स पापिष्ठतमो मतः ॥ 10 ॥ 90 अविश्वासप्रतिपादकसूक्तानि ये वश्चिता धूर्त्तजनेन लोकाः, ते साधुसंगेन न विश्वसन्ति । उष्णेन दग्धाः किल पायसेन, पिबन्ति फूत्कृत्य दधीनि tkrm॥ Page #298 -------------------------------------------------------------------------- ________________ मूर्खताप्रतिपादकसूक्तानि 2370 वैरवैश्वानरव्याधि-दिव्यसनलक्षणाः । महानाय जायन्ते, वकारा पञ्चवर्धिताः ॥ 2 ॥ अणथोवं वणथोवं, अग्गीथोवं कसायथोवं च । न हु भे विससिअव्वं, थोवं वि हु तं बहु होइ ॥ 3 ॥ दासत्तं देइ अणं, अचिरा मरणं वणो वि सम्पन्नो । सव्वस्स दाहमग्गि, देइ कसाया भवमणन्तं ॥ 4 ॥ शास्त्रं सुनिश्चलधिया परिभावनीयं, आराधितेऽपि नृपतौ परिशङ्कनीयम् । आत्मीकृतापि युवतिः परिरक्षणीया, शास्त्रे नृपे च युवतौ च कुतः स्थिरत्वम् ? ॥ 5 ॥ दुर्जनानां नरेन्द्राणां, नारीणां बिलसमनाम् । / विश्वासो नैव कर्त्तव्यः, कुगुरुणां विवेकिना ॥ 6 ॥ स्त्रीणां गुह्यं न वक्तव्यं, प्राणैः कण्ठगतैरपि । नीयते पक्षिराजेन, पुण्डरीको यथा फणी ॥ 7 ॥ 91 मूर्खताप्रतिपादकसूक्तानि शक्यो वारयितुं जलेन हुतभूक् छत्रेण सूर्यातपो, नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ । व्याधिर्भेषजसंग्रहैश्च विविधैर्मत्रप्रयोगैर्विषं, सर्वस्योषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ 1 ॥ Page #299 -------------------------------------------------------------------------- ________________ 238 सुभाषितसूक्तरत्नमाला मूर्खत्वं सुलभं भजस्व सुमते ! मूर्खस्य चाष्टौ गुणा, निश्चिन्तो बहुभोजनोऽतिमुखरो रात्रिंदिवा स्वप्नभाक् । कार्याकार्यविचारणान्धवधिरो मानापमाने समः, प्रायेणामयवर्जितो दृढवपुर्खः सुखं जीवति ॥ 2 ॥ श्रोतव्ये च कृतौ करें, वाग्बुद्धिश्च विचारणे । यः श्रुतं न विचारेत, स कार्य विन्दते कथम् ॥ 3 ॥ हितमहितमुचितमनुचितमवस्तुवस्तुस्वयं यो न वेत्ति । स पशुः शृङ्गविहीनः, संसारवने परिभ्रसति ॥ 4 ॥ येषां न विद्या न तपो न दानं, ज्ञानं न शीलं न गुणो न ध्र्म्ः। ते मृत्युलोके भुवि भारभूताः, मनुष्यरूपेण मृगाश्चरन्ति ॥ 5 ॥ साहित्यसंगीतकलाविहीनः, साक्षात्पशुः पुच्छविषाणहीनः । तणं न खादन्नपि जीवमानः, तद्भागधेयं परमं पशूनाम् ॥ 6 ॥ खादन्न गच्छामि हसन्न जल्पे, गतं न शोचामि कृतं न म्न्ये। द्वाभ्यां तृतीयो न भवामि राजन् !, कि कारणं भोज ! भवामि मुख्ः॥7॥ पठितेनाऽपि मर्तव्यं, शठेनाऽपि तथैव च । उभयोमरणं द्रष्ट्वा, कण्ठशोषं करोति कः ? ॥ 8 ॥ अजातमृतमूर्खेभ्यो, मृताऽजातौ सुतौ वरम् । यतस्तौ स्वरूपदुःखाय, यावज्जीवं जडः पुनः ॥ 9 ॥ Page #300 -------------------------------------------------------------------------- ________________ कन्यादानसूक्तानि 231 नमन्ति फलिता वृक्षा, नमन्ति कुशला न्राः। शुष्कं काष्ठं च मूर्खाश्च, भज्यन्ते न नमन्ति च ॥ 10 ॥ स्वयं मूर्खाऽलसो यश्च, परवागविचारकः । स दुःखी स्याद्यथा शीत-पीडितो जटिलः पुरा ॥ 11 ॥ रुदितमिदमरण्ये खण्डनं यत्तुषाणां, वियति नियतमेते, निष्ठुरा मुष्ठिघाताः । मृतकवपि पूजा मण्डनं चान्धवक्त्रे, यदविबुधजनानामग्रतो धर्मवादः ॥ 12 ॥ गीतकाव्यविनोदेन, कालो गच्छति धीमताम् । व्यसनेन हि माणां, निद्रया कलहेन वा ॥ 13 / / पण्डितेषु गुणाः सर्वे , मूर्खे दोषास्तु केवलम् । तस्मान् मूर्खसहस्रेण, प्राज्ञ एको न लभ्यते ॥ 14 ॥ ____ 92 कन्यादानसूक्तानि मूर्खनिर्धनदरस्थ-शृरमोक्षाभिकाक्षिणाम् । त्रिगुणारिकवर्याणामेपां कन्या न दीयते ॥ 1 ॥ कुलं च शीलं च सनाथता च, विद्या च वित्तं च वपुर्वयश्च । वरे गुणाःसप्त विलोकनीया, अतः परं भाग्यवशा हि कन्या ॥ 2 ॥ जातेति चिन्ता महतीति शोकः,कस्य प्रदेयेति महान् विक्ल्प्ः। दत्ता सुखं स्थास्यति वा न वेति,कन्यापितृत्वं किल हन्त कष्टम् ॥ Page #301 -------------------------------------------------------------------------- ________________ 240 सुभाषितसूक्तरत्नमाला आटलाने कन्या न आपवी अत्यद्भूतधनाढयस्य, अतिशीतस्य रोषिणः । सरोग्यंगवैकल्यस्य, तेषां कन्या न दीयते ॥ 4 ॥ बधिर-क्लीब-मूकानां, खंजांध जड-चेतसाम् । पितृ-मातृवियोगिनां, तेषां कन्या न दीयते ॥ 5 ॥ कुल-जातिविहीनानां, गेहिनी-पुत्रयुक्तानाम् । सहसा घातकर्तृणां, तेषां कन्या न दीयते ॥ 6 ॥ कुशील-चौर्ययुक्तानां, द्यूत-मद्य-पलाशिनाम् । वैदेशिक-स्वगौत्रिणां, तेषां कन्या न दीयते ॥ 7 ॥ सदैवोत्पन्नभक्षिणा-मालस्यहतचेतसाम् । बहुवैरापवादानां, तेषां कन्या न दीयते ॥ 8 ॥ दूरस्थानामविद्यानां, मोक्ष-दीक्षाभिकाङ्क्षिणाम् । शूराणां निधनानां च, तेषां कन्या न दीयते ॥ 9 ॥ अगम्य स्त्रीओ अस्पृश्या' गोत्रजा वर्षाधिका' प्रजिता तथा । नाप्टौ गम्या कुमारी च मित्र-राज-गुरुस्त्रियः ॥ 10 ॥ ___ त्याग करवा योग्य स्त्रीओ, कुदेहां विगतस्नेहां, लज्जा-शील-कुलोज्झिताम् । अतिप्रचण्डां दुस्तुण्डां, गृहिणीं परिवर्जयेत् ॥ 11 ॥ Page #302 -------------------------------------------------------------------------- ________________ 241 बुद्धिप्रकारसूक्तानि ___93 बुद्धिप्रकारसूक्तानि बुद्धिः स्मृतिश्च प्रज्ञाश्च, मतिः प्र्याय्वाच्काः। शीमद्भिः पुनरेतासां, पृथग्भेदाः प्रकीर्तिताः ॥ 1 ॥ भविष्यत्कालविषया, मतिस्तावत्प्रर्कातिता । बुद्धिश्च वर्तमाने स्या-दतीते च स्मृतिर्भवेत् ॥ 2 ॥ कालत्रये च विज्ञेया, प्रज्ञा सा च चतुर्विधा । क्षयं गते भवेज्जन्तो-र्मत्यावरणकर्मणि ॥ 3 ॥ औत्पातिकी वैनयिकी, कार्मिकी पारिणामिकी । चतुर्भेदा भवेबुद्धिः, पञ्चमी नोपलभ्यते ॥ 4 ॥ अदृष्टाश्रुतपूर्वे या, बस्तुन्युत्पद्यते क्षणात् । बुद्धिरीत्पातिकी नाम, सा बुधैः परिकीर्तिता ॥ 5 ॥ स्थितोऽनलगिरौ मेण्ठीभूते त्वयि शिवाङ्कगः । अहं विशाम्यग्निभीरुरथदारुकृताश्चिताम् ॥ 6 ॥ अरण्यमेतत्सवितास्तमागतो, न चाधुना संभवतीह मानवः । प्रायस्तदेतेन खगादिभाजा, भाव्यं स्मरारातिसमाननाम्ना 7 ॥ 94 इन्द्रियदुष्टताख्यापकानि सूक्तानि आपदां कथितः पन्था, इन्द्रियाणामसंयमः । तज्जयः संपदां वर्गों, यः श्रेष्ठस्तत्र गम्यताम् ॥ 1 ॥ विवेकद्विपहर्यक्षैः, स्माधिघ्न्त्स्क्रैः। इन्द्रियैर्न जितो योऽसौ, धीराणां धुरि गण्यते ॥ 2 ॥ 16 Page #303 -------------------------------------------------------------------------- ________________ 242 सुभाषितसूक्तरत्नमाला कुरङ्गमातङ्गपतङ्गभृङ्ग-मीना हता पञ्चभिरेव पश्च । एकः प्रमादी स कथं न हन्यते, य: सेव्यते पञ्चभिरेव पञ्च ॥ 3 ॥ प्रसज्यते यौवन एव जन्तो, रेकैकरूपे विषये गादिः । लोलाऽतिलोला तु वयस्त्रयेऽपि, रसे च वाक्ये च कृतप्रसक्तिः 4 यदिह नरकतिर्यग्मानवस्वर्गिषु स्यात् , किमपि विषयदुःखं देह मानसं स्यात् । तदजितकरणानां जृम्भितं विद्धयशेष, मुखमपि यत्कार्य सर्वमेतज्जयस्य ॥ 5 ॥ आत्मभूपतिरयं सनातनः, पीत्मोह्म्दिराविमोहित्ः। किङ्करस्य मनसोऽपि किङ्करै-रिन्द्रियैरहह किङ्करीकृतः ॥ 6 ॥ दुद्धदही विगईओ, आहारेइ अभिक्खणं । अरए अ तवोकम्मे, पावसमणु त्ति बुच्चै ॥ 7 ॥ जहा दवग्गी पौरेंधणे वणे, समारूओ नोवसमं उवेइ । एविंदियग्गीवि पगामभोइगो, न बंभयारिस्स हिताय कप्पइ । 8 / तेनागमानाममृतं निपीतं, शुश्रपिताः सद्गुरवश्व तेन । पञ्चेन्द्रियार्थाश्चतुरः कपाया,-नेकैकवीरानपि यो जिगाय ॥ 9 ॥ 95 कलियुगसूक्तानि कालः संप्रति वर्तते कलियुगः सन्तो नरा दुर्लभाः, देशाश्च प्रलयं गताः करमरैर्लोभं गता पार्थिवाः । Page #304 -------------------------------------------------------------------------- ________________ लोकिकधर्मशास्त्राभिमायप्रतिपादकसूतानि 243 नानाचौरंगणा मुषन्ति पृथिवीमार्यों जनः क्षीयते पुत्रस्याऽपि न विश्वसन्ति पितरः कष्टं युगं वर्तते ॥ 1 ॥ सीदन्ति सन्तो विलसन्त्यसन्तः, पुत्रा म्रियन्ते जनकश्चिरायुः । परेषु तोषः स्वजनेषु रोषः, पश्यन्तु लोकाः कलिकेलितानि ॥ 2 ॥ अनृतपटुता चौर्ये चित्तं सतामपमानता, मतिरविनये शाठयं धर्म गुरुष्वपि वञ्चना । . ललितमधुरा वाक्प्रत्यक्षे परोक्षविभापिता, कलियुगमहाराजस्यैता: स्फुरन्ति विभूतयः ॥ 3 ॥ 96 लौकिकधर्मशास्त्राभिप्रायप्रतिपादकसूक्तानि मद्यमांसाशनं रात्रौ, भोजनं कन्दभक्षणम् । थे कुर्वन्ति वृथा तेषां, तीर्थयात्रा जपस्तपः ॥ 1 ॥ वृथा चैकादशी प्रोक्ता, वृथा जागरणं ह्रेः। वृथा पौष्करीया यात्रा, वृथा चान्द्रायणं तपः ॥युग्म्म्॥2॥ यस्मिन्गृहे सदाऽन्नार्थ, मूलकः पच्यते ज्ञैः। श्मशानतुल्यं तद्वेश्म, पितृभिः परिवर्जितम् ॥ 3 ॥ मूलकेन समं चान्नं, भुङ्क्ते यस्तु नराधमः । तस्य शुद्धिन विद्येत, चान्द्रायणशतैरपि ॥yugmm॥4॥ Page #305 -------------------------------------------------------------------------- ________________ 244 सुभाषितसूक्तरत्नमाला चित्तं रागादिभिः क्लिष्ट-मलीकवचनैर्मुखम् । जीवहिंसादिभिः कायो, गङ्गा तस्य पराङ्मुखी ॥ 5 ॥ प्र्द्र्व्य्प्र्द्रोः-प्र्नारीप्रान्ग्मुख्ः। गङ्गाप्याह कदाऽऽगत्य, मामयं पावयिष्यति ॥ 6 ॥ यूपं छित्त्वा पशून् हत्वा, कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्ग, नरके केन गम्यते ? ॥ 7 ॥ परस्त्रिपरद्रव्येषु, जीवहिंसासु यो मतिम् । न करोति पुमान् भूप :, तोष्यते तेन केशवः ॥ 8 ॥ यस्य रागादिदोषेण, न दुष्टं नृप ! मानसम् । विशुद्धचेतसा तेन विष्णु-स्तोष्यते सर्वदा ॥ 9 ॥ कृते वर्षसहस्रेण, त्रेतायां हायनेन च । द्वापरे यच्च मासेन, ह्यहोरात्रेण तत्कलौ ॥ 10 ॥ अस्तंगते दिवानाथे, आपो रुधिरमुच्यते । अन्नं मांससमं प्रोक्तं, मार्कण्डेन महर्पिणा ॥ 11 ॥ त्वया सर्वमिदं व्याप्तं, ध्येयोऽसि जगतां रवे ! / त्वयि चास्तमिते देव !, चाऽऽपो रुधिरमुच्यते ॥ 12 ॥ पयोदपटलैश्छन्ने, नाश्नन्ति रविमण्डले । अस्तंगते तु भुञ्जाना, अहो ! भानोः सुसेवकाः ॥ 13 ॥ यथात्मनि च पुत्रे च, सर्वभूतेषु यस्तथा । हितकामो हरिस्तेन, सर्वदा तोष्यते सुखम् ॥ 14 ॥ Page #306 -------------------------------------------------------------------------- ________________ लौकिकधर्मशास्त्राभिप्रायप्रतिपादकसूक्तानि 245 न चलति निजवर्णधर्मतो यः, सममतिरात्मसुहृद्विपक्षपक्षे । न हरति न च हन्ति किश्चिदुच्चैः, स्थिरमनसं तमवेहि विष्णुभक्तम् ॥ 15 ॥ विमलमतिरमत्सरः प्रशान्तः, शुचिचरितोऽखिलसत्त्वमित्रभूतः । प्रियहितवचनोऽसमानमायो, बसति सदा हृदि तस्य वासुदेवः ॥ 16 ॥ अयोध्या मथुरा माया, काशी काञ्ची अवन्तिका । पुरी द्वारवती चैव, सप्तैता मोक्षदायिका ॥ 17 ॥ पौराणिक मते गाजर अने मुला मांस अने मदिरा समान के रक्तमूलकमित्याहु-स्तुल्यं, गोमांसभक्षणम् । श्वेतं तद्विद्धि कौन्तेय ! मूलकं मदिरोपमम् ॥ 18 ॥ रीगणां कालिंगा अने मूला खानार अन्तकाले परमात्माने याद करी शकतो नथी यस्तु वृन्ताककालिङ्ग-मूलकानां च भ्क्स्स्क्ः। अन्तकाले स मूढात्मा, न स्मरिष्यति मां प्रिये । 19 / / 97 शकुनसूक्तानि गोकन्याशङ्खवाधं दधिफलकुसुमं पावकं दीप्यमानं, गानं वा विप्रयुग्मं हयगजवृषभं पूर्णकुम्भं ध्वजं वा । Page #307 -------------------------------------------------------------------------- ________________ 246 सुभाषितसूक्तरत्नमाला उत्खाता चैव भूमिर्जलचरयुगलं सिद्धमन्नं शबं वा, .. वेश्यास्त्री मांसपिण्डं प्रियहितवचनं मङ्गलं प्रस्थितानाम् ॥ 1 ॥ प्रस्तावोचितवाक्येन, कटुवागपि मन्यते । / प्रस्थितैर्वामतः कूजन् , यत् काकः कीर्त्य्तेऽन्ध्ः॥2॥ दुग्धं पीत्वा रतं कृत्वा, तथा हत्वा गृहस्त्रियम् । स्नात्वा वान्त्वा च निष्ठीव्य, श्रुत्वा दुःशब्दमुल्वणम् ॥ 3 ॥ कारयित्वा नरः क्षौर, अश्रृमोक्षं विधाय च । गच्छेद् ग्रामान्तरे नैव, शकुनापाटवेन च ॥ 4 ॥ नाप्रस्तावे वदन्वाक्यं, मान्यते मजुगीरपि । गर्जनम्भोधरश्चारु, रोहिण्यां श्लाध्यते न यत् ॥ 5 ॥ विनायकखरोष्ट्राणां, दुर्गावेसरवाजिनाम् । वृषसारसफेरूणां, वामे शब्दोऽभवत्तदा ॥ 6 ॥ अवदत् दक्षिणे पार्थे, पक्षी वृद्धविनायकः । अग्रे हस्ती पुनः पृष्ठे, गृद्धस्तस्य महात्मनः ॥ 7 ॥ कृष्णसारः सारमेयः, काकश्च मधुरस्वरः । अभूवन् दक्षिणात् पार्थात, तस्य वामगता अमी ॥ 8 ॥ भ्रमरा हरिणा दुर्गा-नकुलौ चापखञ्जनौ । वामभागादमी तस्य, दक्षिणं भागमैयरुः ॥ 9 ॥ पितरं सद्गुरुं मित्रं, सुतं शिष्यं च. बान्धवम् । यस्येच्छेत् शीघ्रमावृत्ति, न तं दूरमनुत्बजे ॥ 10 ॥ Page #308 -------------------------------------------------------------------------- ________________ 247 उपदेशसप्ततिः जम्बू चासमऊरे, भारदाए तहेव नौले a। दसणमेव पसत्थं, पयाहिणे सव्वसंपत्ती ॥ 11 ॥ नकुलाजमयूराणां, चापखञ्जनयोरपि । दर्शनं कीर्तनं शब्दः, सर्वसिद्धिकरं नृणाम् ! ॥ 12 ॥ "दक्षिणात् वामगमनं प्रशस्तं श्च shgaalyoH। श्लोका]" "लग्नं यम्मान्निमित्तानां, शकुनो दण्डनायकः । [श्लोकार्ध]" 98 उपदेशसप्ततिः तित्थंकरणं चरणारविंदं नमित्तु, नीसेसमुहाण कंदं । मूढोवि भासेमि हिओवएस, सुणेह भव्या ! सुकयप्पवेसं ॥ 1 ॥ सेविज सव्वन्नुमयं विसालं, पालिज्ज सीलं पुण svvkaalN। na dijjae kassa vi kUDaAlaM, chidijja evaM bhvdukkhjaalN||2|| पयासियव्यं न परस्स छिदं, कम्मं करिज्जा न कया वि रुदं । मित्तण तुल्लं च गणिज्ज खुई, जेणं भविज्जा तुह जीव भी॥3॥ रोगेहिं सांगेहि न जाव देहं, पीडिज्जए वाहिसहस्सगेहं । ताज्जया ! धम्मपहे रमेह, बुहा ! मुहा मा दियहे ममेह ॥ 4 ॥ जया उदिण्णो नणु को वि वाही, तया पणट्ठा मणसो स्माही। तीए विणा धम्ममै वसिज्जा, चित्ते कहं दुक्खभरं त्रिज्जा॥5॥ विरत्तचित्तस्स सया वि सुक्खं, रागाणुरत्तस्स अईव दुक्खं । एवं मुणित्ता परमं हि तत्तं, नीरागमग्गम्मि धरेह चित्तं ॥ 6 ॥ Page #309 -------------------------------------------------------------------------- ________________ 248 सुभाषितसूक्तरत्नमाला परिग्गहारंभभरं करंति, अदत्तमन्नस्स धणं ह्र्ण्ति। . धम्मं जिणुत्तं न समायरंति, भवन्नवं ते कहमुत्तरंति ॥ 7 ॥ आणं जिणाणं सिरसा वहंति, घोरोवसग्गाइ तहा सहति । धम्मस्स मग्गं पयर्ड कहंति, संसारपारं नणु ते लहंति ॥ 8 ॥ भासिज्जए नेव असच्चभासा, न किज्जए भोगसुहे पिवासा । खंडिज्जए नेव परस्स आसा, धम्मो य कित्ती इय स्प्प्यासा॥ दुरंतमिच्छत्तमहंधयारे, परिप्फुरंतम्मि सुदुन्निवारे । न सुद्धमग्गाउ चलंति जे य,सलाहणिज्जा तिजयम्मि ते y॥10॥ असारसंसारसुहाण कज्जे, जो रज्जइ पावमई अवज्जे । अप्पाणमेसो खिवा किलेसे, सग्गापवग्गाण कहं मुहं से ॥ 11 ॥ नरिंददेवेसरपूइयाणं, पूयं कुणंतो निणवेइयाणं । दव्वेण भावेण मुहं चिणेइ, मिच्छत्तमोहं तह निज्जिणेइ ॥ 12 ॥ दुक्खं सुतिक्खं नरए सहित्ता, पंचिंदियत्तं पुण जो लहित्ता । पमायसेबाई गमिज्ञ कालं, सो लंविही नो गुरुमोहजालं ॥ 13 ॥ तवोवहाणाइ करित्तुं पुव्वं, कया गुरूणं च पणामपुव्वं । सुत्तं च अत्थं महुरस्सरेणं, अहं पढिस्सं महयायरेणं ॥ 14 ॥ कम्मवाहिहरणोसहाणि, सामाझ्यावस्सयपोसहाणि । सिद्धान्तपन्नत्तविहाणपुवं, अहं करिस्सं विणयाइ सव्वं ॥ 15 ॥ आणं गुरूगं सिरसा वहिस्सं, सुत्तत्थसिक्खं विउलं लहिस्सं । कोहं विरोहं सयलं चैस्सं, कया अहं. मदवमाय रिस्सं ॥ 16 ॥ Page #310 -------------------------------------------------------------------------- ________________ उपदेशसप्ततिः 249 सम्मत्तमूलाणि अणुव्वयाणि, अहं धरिस्सामि सुहावहाणि । तओ पुणो पंचमहब्बयाणं, भरं बहिस्सामि सुदुबहाणं ॥ 17 ॥ एवं कुणंताण मणोरहाणि, धम्मस्स निवाणपहे रहाणि । पुन्नज्जणं होइ सुसावयाणं, साहूण वा तत्तविसारयाणं । / 18 ॥ हवंति जे मुत्तविरुद्धभासगा, न ते वरं सुटूठु वि क्त्त्कार्गा। सच्छंदचारी समए परुविया, तदंसणिच्छा वि अईव पाविया ॥ अक्कमित्ता जिणरायआणं, तवंति तिव्वं तवमप्पमाणं । पहंति नाणं तह दिति दाणं, सव्वं पि तेसिं कयमप्पमाणं ॥ 20 ॥ जिणाण जे आपरया सया वि, न लग्गई पावमई कया वि । तेसि तवेणंपि विणा विसुद्धी, कम्मक्खएणं च हविज्ज सिद्धी॥ बहुस्सुयाणं सरगं गुरूगं, आगम्म निच्चं गुणसागराणं । पुच्छिज्ज अत्यं तह मुक्खमग्गं, धम्मं वियाणित्ता चरिज्ज जुग्ग्॥ तुम अगायत्पनिलेकणेणं, मा जीव ! भदं मुण निच्छएणं । संसारमाडिसि पोरदुखं, कया वि पावेसि na mokkhmukkh॥ कुमग्गसंसग्गविलग्गयुद्धी, जो बुज्झई मुद्धमई न धिद्धी । तस्सेव एमो परमो अलाहो, अंगीकओ जेण जणप्पवाहो ॥ 24 ॥ छज्जीवकाए परिरक्खिऊगं, सम्मं च मिच्छं सुपरिक्खिऊगं । सिद्धंतप्रत्यं पुण सिक्खिऊगं, मुही जै होइ जयम्मि नूगं ॥ 25 ॥ इमे चइज्जति जया कसाया, तया गया चित्तगया विसाया। पसंतभाव खु लहिज्ज चित्तं, तत्तो भवे धम्मपहे थिरत्तं ॥ 26 ॥ Page #311 -------------------------------------------------------------------------- ________________ 250 सुभाषितसूक्तरत्नमाला धणं च धन्नं च बहुप्पयारं, कुडुंबमेयं पि धुवं असारं । जाणित्तु धम्मं कुरु सव्ववारं, जओ लहिज्जा लहु दुक्खपारं ॥ असासएमु विसएमु सज्जो, जो मुज्झइ मिच्छपहे अन्न्ज्जो। सो चंदणं रक्खकए दहिज्जा, चिंतामणिं कायकए ग्मिज्जा॥ पूया जिणाणं सुगुरूण सेवणं, धम्मक्खराणं सवणं वियारणं । तवोविहाणं तह दानदापणं, सुसावयाणं बहुपुम्नभायणं ॥ 29 ॥ कोहाइ या सोलस जे कसाया, पञ्चवखस्या नणु ते पिसाया। छलंति ते लोयमिमं समग्गं, दुक्खं समप्पंति तहा उद्ग्ग्ण्॥30॥ परोपहासं न कहिं पि कुज्जा, लहुत्तणं जेण जणो लहिज्जा । परस्स दोसेसु मणं न दिज्जा, धीमं नरो धम्मधुरं धरिजा । 31 ॥ जिणिंदसिद्धारियचेइयाणं, संघस्स धम्मस्स तहा गुरूणं । सुयस्सुवज्झायसुदंसणेसु, दसण्हमेसि विणयं करेसु ॥ 32 ॥ मणे मणागं पिहु तिव्वरोसो, न धारियव्यो kypaavposo। jao bhave punnajalarasa soso, संपज्जए कस्स वि नेव तोसो॥33॥ महारिसीणं अरिणा समाणो, न आणि यव्यो हिययम्मि मान्नो। धम्म अहम्मं च वियाणमाणो, हुज्जा जणो जेण ज्द्दोव्मान्नो॥ सुसाहुवग्गस्स मणे अमाया, निसेहियव्वा सययं पि माया। समग्गलोयाण विजा विमाया-समा समुप्पाइयमुप्पमाया ॥ 35 ॥ जेणं भवे बंधुजणे विरोहो, विवड्ढए रज्जधणम्मि मोहो । जो जंपिओ पाक्तरुप्परोहो, न सेवियन्वो विसमोस लोहो॥36॥ Page #312 -------------------------------------------------------------------------- ________________ उपदेशसप्ततिः 251 जणो मुणित्ता नणु जाइ दुक्खं, तं जंपियव्वं वयणं न तिक्खं । इहं परत्थावि य ज विरुद्धं, न किज्जए तं पि कया निसिद्धं ॥ दव्वाणुरूवं विरइज्ज वेसं, कुज्जा न अन्नस्स घरे पवेसं । sAhUNa'sAhUNa तहा विसेसं, जाणिज्ज जंपिज्ज na doslesN॥38॥ भत्तीगुरूणं हियए धरित्ता, सिखिज्ज नाणं विणयं करित्ता । अत्थं वियारिज मईइ सम्मं, मुणी मुणिज्जा दसभेयधम्मं । 39 / हासाइछक्कं परिवज्जियव्वं, छकं वयाणं तह सज्जियव्यं । पंचप्पमाया न हु सेवियच्या, पंचंतराया वि निवारियव्वा । 40 / साहम्मियाण बहुमाणदाणं, भत्तीइ अप्पिज taha'nnapANaM । वज्जिज्ज रिद्धीइ तहा निहाणं, एयं चरित्तं सुकयस्स ठाणं ॥ अहिंसणं सव्वजियाण धम्मो, तेसिं विणासो परमो अह्म्मो। मुणित्तु एवं बहुपाणिघाऊ, विवज्जियव्यो कयपञ्चवाऊ ॥ 42 ॥ कोहेण लोहेण तहा भयेणं, हासेण रागेण य मच्छरेणं । भासं मुसं नेव उदाहरिज्जा, जा पच्चयं लोयगयं ह्रिज्जा।43। असाहुलोएण य जं पवन्न, बुहो न गिहिज्ज धणं अदिन्नं । अंगीकए जम्मि इहेव दुक्खं, लहै लहु~ नेव कयाइ सुक्खं । 44 / समायरं वा अवरस्स जायं, मन्निज्ज छिदिज्ज जणाववायं । जे अन्नकंतासु नरा पसत्ता, ते झत्ति दुक्खाइ इहेव पत्ता ॥ 45 ॥ जे पावकारीणि परिग्गहाणि, मेलंति अच्चंतदुहावहाणि । तेसि कहं हुंति जए मुहाणि, सया भविस्संति महादुहाणि ॥ Page #313 -------------------------------------------------------------------------- ________________ 252 सुभाषितसूक्तरत्नमाला सदं मुणित्ता महुरं अगहें, करिज्ज चित्तं न हु तुट्ठरुटुं । रसम्मि गीयस्स सया सरंगो, अकालमच्चु लहई कुरंगो ॥ 47 ॥ पासित्तु रूवं रमणीण रम्मं, मणम्मि कुज्जा न कयावि पिम्मं । पईवमझे पडई पयंगो, रूवाणुरत्तो हवई अणंगो ॥ 48 ॥ जलम्मि मीणो रसणारसेणं, विमोहिओ नोगहिओ भएणं । पावाओ पावेइ स तालुवेहं, रसाणुराओ इय दुक्खगेहं ॥ 49 ॥ गइंदकुंभत्थलगंधलुद्धो, इंदिदिरो घाणरसेण गिद्धो । हहा मुहा मच्चुमुहं उवेई, को गंघगिद्धिं हियए वहेई ॥ 50 ॥ फासिंदियं जो नहु निग्गहेई, सो बंधणं मुद्धमई लहेइ । दप्पुद्धरंगो जह सो करिंदो, खिवेइ अन्यं वसणम्मि मंदो ॥ 51 ॥ इक्कोवि इक्को विसओ उदिन्नो, दुक्खं असंखं दलई प्व्न्नो। जे सबहा पंचमु तेमु लुना, मुद्धाण तेसिं सुगई निसिद्धा॥52॥ अईव दुहा विसया विसाओ, पच्छा भवे जेहि म्हाविसाओ। जेहिं पया इंति परवसाओ, न सेवणिज्जा खलु ते र्साओ। तित्थंकराणं निउणा पमाणं, कुणंति जे उज्झिय चित्तमाणं । सव्वं पितेसिं किरियाविहाणं, संजायै दुक्खसहस्सताणं ॥ 54 ॥ अचंतपावोदयसंभवाओ, जे भीरुणो भव्यगणा भ्वाओ। तेसिं सुहाणं सुलहउवाओ, नो संभविज्जा भ्व्स्ण्निवाओ॥55॥ धणं च धन्न रयणं सुवन्नं, तारुण्णरूवाइ जहित्य अन्नं । / विज्जु व्व सव्वं चवलं खु एयं, धरेह भव्या हियए विवेयं ॥ Page #314 -------------------------------------------------------------------------- ________________ उपदेशसप्ततिः 253 पुत्ता कलत्ताणि य बंधुमित्ता, कुंडुविणो चेव इहेग्चित्ता। . आउक्खए पाववसा समेए, न रक्खणत्थं पभवंति एए ॥ 57 ॥ जेसि मणे पावमई निविट्ठा, निव्वाहवित्ती पुण संकिलिट्ठा । कयावि ते टुति न हिट्ठतुट्टा, सव्वत्थ पावंति दुहाइ दुत्त्त्था॥58॥ वन्नं वयंता जिणचेइयाणं, संघस्स धम्मायरियाइयाणं । कुणंति भव्या सुलहं सुबोहिं, अवन्नवाएण पुणो अबोहिं ॥ 59 / / अन्नाणया दोसवसाणुभावा, मुणंति तत्तं न हु किंपि पावा । भवंति ते दुक्खदरिददीणा, परम्मि लोए सुह्विप्फीन्ना॥60॥ पुण्णोदएणं नणु कोइ जीवो, भिसं समुज्जोइयनाणदीवो । मोहंधयारप्पसरं दलिज्जा, पिच्छेइ निव्वाणपहं पैत्ता ॥ 61 ॥ इत्थंतराया बहवे पसिद्धा, कोहाइणो वेरिगणा स्मिद्धा। हरंति ते धम्मधणं छलेणं, को निज्जिणेई नणु ते ब्लेन्न्ण्॥62॥ पावाइ पावा परिसेवमाणा, धम्मं जिन्नुदित्त्त्त्म्यान्न्मान्ना। अन्नाणकठेहि कयाभिमाणा, खिवंति अप्पं नरए अयान्ना॥63॥ न जाइगव्वं हिथयम्मि कुज्जा, कुलाभिमाणं पुण नो वहिज्जा । स्वं नवं इस्सरियं औव्वं, लद्धं सुबुद्धी न धरिज गव्यं ॥ 64 ॥ अहं खु लोए बलवं तक्स्सी , सुयाहिओ वा अहयं ज्स्ण्सी। लाभे वि संते मुइओ न हुज्जा, taha'ppaNo उक्करिसं न कुज्जा ॥ वालग्गमित्तो वि न सो पएसो, जत्थोवइन्नो भुवणम्मि नेसो। जीवो समावज्जियपावलेसो, न पाविओ kattha ya sukkhleso|| Page #315 -------------------------------------------------------------------------- ________________ 254 सुभाषितसूक्तरत्नमाला सुदुल्लहं पाविय माणुसत्तं, कुलं पवित्तं तह अज्जखितं । तत्तं मुणित्ता सुगुरूहि वुत्तं, तुझ पमायायरणं न जुत्तं ॥ 67 ॥ बालत्तणं खिड्डपरो गमेई, तारुण्णए भोगसुखे रमेई । थेरत्तणे कायवलं वमेई, मूढो मुहा कालमैक्कमेइ ॥ 68 ॥ लत्तणाओ वि न जेण पुन्नं, समज्जियं सव्वगुणोहपुन्नं । थेरत्तणे तस्स य नावयासो, धम्मस्स jattha'tthi ज्राप्यासो॥ पुब्बि कयं जं सुकयं उदारं, पत्तं नरत्तं नणु तेण सारं । करेसि नो इत्थ जया सुकम्मं, कहं सुहं जीव ! लहेसि र्म्म्॥70॥ तवेण पक्खालियकम्मलेवो, अन्नो जिणिंदाउ न कोइ देवो । गुरु सुसाहू जिणरायवुत्तं, तत्तं च सम्मत्तमिमं निरुत्तं ॥ 71 ॥ पसत्थलेसं पकरंति चित्तं, जे सत्तखित्तेमु ववंति वित्तं । छिदंति निम्मोहमणा ममत्तं, कुणंति ते जम्ममिमं पवित्तं ॥ 72 ॥ पठित्तु एयं उबएससत्तरि, मुणंति चित्ते परमत्थवित्थरं । तरित्तु ते दुक्खभरं सुदुत्तरं, खेमेण पावंति मुहं अणुत्तरं ॥ 73 ॥ 99 प्रकीर्णविषयसूक्तानि देवता वाचकाः शब्दा, ये च भ्द्रादिवाच्काः। ते सर्वे नैव निन्द्याः स्युः, लिपितोऽपि गणतोऽपि च ॥ 1 ॥ गृहे हित्वा बालां सकलसुखसौभाग्यकलितां, विदेशं ते यान्ति प्रचुरधनलुब्धा: सुगुन्निन्ः। Page #316 -------------------------------------------------------------------------- ________________ 255 उपदेशसप्ततिः यदि द्रव्यप्राप्तिन च तरुणतायाः सुखमपि, न देयं पाण्डित्यं कथमपि नृणां हंसगमने ॥ 2 ॥ एकाक्षरप्रदातारं, यो गुरुं नाभिमन्यते । / श्वानयोनिशतं गत्वा, चाण्डालेष्वभिजायते ॥ 3 ॥ तडबुजं कलिङ्गं च, भोज्यं शीतं च वातुलम् । कपित्थं बदरीजम्बू-फलानि घ्नन्ति धीषणाम् ॥ 4 ॥ मुश्च मुश्च पतत्येको, मा मुञ्च पतितो यदि । उभौ तौ पतितौ दृष्ट्वा, मौनं सर्वार्थसाधनम् ॥ 5 ॥ शून्ये दधिघटीं दृष्ट्वा, काकः स्थगनवर्जिताम् । लब्घाऽऽस्वादोऽपि तां मुक्त्वा, कथमन्यत्र गच्छति ॥ 6 ॥ तद्वाक्यमुखरुपाक्षि-जिता इव ययुध्रुवम् । सुधा पातालमिन्दुः खे, दिवि रम्भा जलेऽम्बुजम् ॥ 7 ॥ जानीयात् प्रेषणे भृत्यान्, बान्धवान् व्यसनागमे । मित्रमापत्तिकाले च, भार्या च विभवक्षये ॥ 8 ॥ निर्धना धनवन्तश्च, नृपास्त्द्धिकारिन्न्ः। प्रवासिनश्च वेश्याश्च, न स्वपन्ति कदाचन ॥ 9 ॥ दुर्भिक्षोदयमन्नसंग्रहपरः पत्युर्वधं बन्धकी, ध्यायत्यर्थपतेभिषगू गदगणोत्पत्तिं कलिं नार्द्ः। दोषग्राहिजनश्च पश्यति परच्छिद्रं छलं शाकिनी, निष्पुत्रं म्रियमाणमाढयमवनीपालो हहा ! वाञ्छति ॥ 10 ॥ Page #317 -------------------------------------------------------------------------- ________________ 256 सुभाषितसूक्तरत्नमाला कुङ्कमागरुकस्तूरीकर्पूरं चन्दनं त्था। महासुगन्धमित्युक्तं, नामतो यक्षकर्दमम् ॥ 11 ॥ 100 छन्दोलक्षणसूक्तानि यस्याः प्रथमे पादे, द्वादश मात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये, चतुर्थके पञ्चदश साऽऽर्या ॥ 1 ॥ अगुरुचतुष्कं, भवति गुरू द्वौ धनकुचयुग्मे !, शशिवदनाऽसौ ॥ 2 ॥ सर्वे वर्णा दीर्घा यस्यां, विश्रामः स्याद्वेदैर्वेदैः विद्ववृन्दैर्वीणावाणि !, व्याख्याता सा विद्युन्माला ॥ 3 ॥ इस्वो वर्णों जायते यत्र पष्ठः, . कम्बुग्रीवे ! तद्वदेवाष्टामान्त्यः । विश्रामः स्यात्तन्त्रि ! वेदैस्तुरङ्गैस्तां भाषन्ते शालिनी छान्दसीयाः ॥ 4 ॥ चत्वारः प्राक्सुतनु ! गुरवो द्वौ दशैकादशो चेद, मुग्धे ! वौ~ तदनु कुमुदामोदिनि ! द्वादशान्त्यौ । तद्वच्चान्त्यौ युगरसहयैर्यत्र कान्ते ! विरामो, मन्दाक्रान्तां प्रवरकवयस्तन्धि ! तां संगिरन्ते ॥ 5 ॥ आधचतुर्थमहीननितम्बे !, सप्तमकं दशमं च तथान्त्यम् । यत्र गुरु प्रकटस्मरसारे !, तत्कथितं ननु दोधकवृत्तम् ॥ 6 ॥ Page #318 -------------------------------------------------------------------------- ________________ छन्दोलक्षण सूक्तानि 257 यस्यां त्रिषट्सप्तममक्षरं स्यात्, इस्वं सुजङ्ग्रे ! नवमं च तद्वत् । गत्या बिललीकृतहंसकान्ते :, तामिन्द्रव नां ब्रुवते कवीन्द्राः । / यन्त्रित्राचरघु एवं, भवन्ति वर्णा लघवः सुवर्ण । अमन्दमाचन्मदने । तदानी-मुपेन्द्रवज्रा कथिता कवीन्द्रः ॥ 8 ॥ यत्र द्वयोग्यनयोस्तपादा, भवन्ति सीमन्तिनि ! चन्द्रकान्त । विद्वदियः परिकीर्तिता सा, प्रयुज्यतामित्युपजातिरेषा । 9 / म तृतीयकमनन्तर ने !. नवमं विरतिप्रभवं गुरु चेत् । घनपीनपयोबार भारनने .. ननु त्रोटकवृत्तमिदं कथितम् ॥ 10 ॥ यदाद्यं च नथा सप्तमं चे-तथैवाक्षरं हस्वमेकादशाद्यम् । शरच्चन्द्रवि पिवक्त्रारविन्दे !, तदुक्तं कवीन्द्र भुजङ्गप्रयातम् ॥ अयि : कुशोदरि ' यत्र चतुथकं, गुरु च सप्तमकं दशमं त्था। विरनिज च नथैव विचक्षणइ-द्रतविलम्बितमित्युपदिश्यते । 12 ॥ आद्यं द्वितीयमपि चेद्गुरु तच्चतुर्थ, यत्राष्टम च दशमान्त्यमुपान्त्यमन्त्यम् । कामाशा1गितका मिमतङ्गजेन्द्र !, कान्त : वसन्ततिलकां किल तां वदन्तिम् ॥ 13 ॥ प्रथममगुपटक विद्यते यत्र कान्ते !, तदनु च दशमं चेदक्षरं द्वादशान्त्यम् । गिरिभिरथ तुरङ्यत्र कान्ते ! विरामः, सुकविजनमनोज्ञा मालिनी सा प्रसिद्धा ॥ 14 ॥ Page #319 -------------------------------------------------------------------------- ________________ 258 सुभाषितसूक्तरत्नमाला सुमुखि ! लघवः पञ्च प्राच्यास्ततो दशमान्तिकं, तदनु ललितालापे ! वौ~ यदि त्रिचतुर्दशौ । प्रभवति पुनयंत्रोपान्त्यः स्फुरत्करकङ्कणे !, यतिरपि रसैर्वेदैरश्वैः स्मृता हरिणीति सा॥15॥ यदा पूर्वो इस्वः कमलनयने ! षष्ठकपराः, ततो वर्णाः पञ्च प्रकृतिसुकुमाराङ्गि ! लघवः । त्रयोऽन्ये चोपान्त्या सुतनुजघनाभोगसुभगे !, रसइ रु यस्यां भवति विरतिः सा शिखरिणी ॥ 16 ॥ आद्याश्चेद्गुरवस्त्रय: प्रियतमे ! षष्ठस्तथा चाष्टमो, नन्वेकादशतस्त्रयस्तदनु cedssttaadshaadyau,त्त्ः। मार्तण्डैर्मुनिभिश्च यत्र विरतिः पूर्णेन्दुबिम्बानने !, तद्वृत्तं प्रवदन्ति काव्यरसिकाः शार्दूलविक्रीडितम् ॥ 17 ॥ श्लोके षष्ठं गुरु ज्ञेयं, सर्वत्र लघु पञ्चमम् । द्विचतुष्पादयोईस्वं सप्तम दीर्घमन्ययोः ॥ 18 ॥ चत्वारो यत्र वर्णाः प्रथमलघवः षष्ठतः सप्तमोऽपि, द्वौ तद्वत्पीडशायौ मृगमदमुदिते षोडशान्त्यौ तथान्त्यौ । रम्भास्तम्भोरुकान्ते ! मुनिमुनिमुनिभिदृश्यते चेद्विरामो, बाले ! वन्यैः कवीन्द्रैः सुतनु ! निगदिता स्रग्धरा सा प्र्सिद्धा। Page #320 -------------------------------------------------------------------------- ________________ 259 कविचातुर्यसूक्तानि 101 कविचातुर्यसूक्तानि गोविन्दनन्दनतया च वपुश्रिया च, माऽस्मिन् नृपे कुरुत कामधियं तरुण्यः । अस्त्रीकरोति जगतां विजये स्मरः स्त्रीः, अस्त्रीजनः पुनरनेन विधीयते स्त्रीः ॥ 1 ॥ शाब्दी प्रहेलिका पयस्विनिनां धेनूनां ब्राह्मणः प्राप्य विंशतिम् । ताभ्योऽष्टादश विक्रीय गृहीत्वैकां गृहं गतः ॥ 2 ॥ आर्थी प्रहेलिका जै सासुआइ भणिआ पियवासघरंमि दीवय देसु । ता कीस मुडमुही हिअयंमि निवेसये दिहिं ॥ 3 ॥ लक्ष्मि ! प्रेयसि ! केयमास्यशितिमा वैकुण्ठ ! कुण्ठोऽसि कि?, नो जानासि पितुर्विनाशमसमं संघोत्थितैः paaNshubhiH। मा भीर्भीरु ! गमीर एव भविताम्भोधिश्चिरं नन्दतात, संघेशो ललितापतिर्जिनपतेः स्नात्राम्बुकुल्यां सृजन् ॥ 4 ॥ किं भूषणं सुन्दर ! सुन्दरीणां, किं दूषणं पान्थजनस्य नित्यम् । कस्मिन् विधात्रा लिखितं जनानां, सिन्दूरविन्दुविधवा ल्लात्ते॥ रामाभिषेके मदविहलाया:, हस्तात् च्युतो हेमघटस्तरुण्या: / सोपानमासाद्य करोति शब्द, टटं टटण्टं टटटं टटण्टः ॥ 6 ॥ Page #321 -------------------------------------------------------------------------- ________________ 260 सुभाषितसूक्तरत्नमाला कर कंपावेइ सिर धुणेइ बुड्ढी कहा कहेइ । हक्कारतां यमभडां नंकार करेइ ॥ 7 ॥ किं नन्दिः ? किं मुरारिः ? किमु रतिरमणः ? किं नल: ? किं कुबेरः ? किंवा विद्याधरोऽसौ ? किमथ मुरपतिः? किं विधुः ? किं विधाता ? नाऽयं नाऽयं न चाऽयं न खलु न हि न वा नाऽपि नाऽसौ न चैषः, क्रीडां कर्तुं प्रवृत्तो यदिह महीतले भूपतिर्भोजदेवः ॥ 8 ॥ का त्वं ? पातकपुत्रिकाऽस्म्यकमला पौत्री तथाऽहं कले:, कस्माद्रोदिपि ? बान्धवस्य निधनात् को बान्धवोऽयं तव । दारिद्यं किमजायताऽस्य निहतः सोऽयं तमोवैरिणा, श्रीमच्छ्रीकुमरेण कस्य शरणं तद्यासि तवेषिणाम् ॥ 9 ॥ यस्मिन् महीं शासति वाणिनीनां, निद्रां विहारोश्2अपथे गतानाम् । वातोऽपि नाऽश्रंस्सिदंशुकानि, को लम्बयेदाहरणाय हस्तम् ॥ काऽप्येवमेवोपगता प्रसिद्धिः, रुणद्धि को नाम मुखं जनानाम् । जन्मैव येषां श्रवसा विहीनं, तान् भोगिनः कुण्डलिनो व्द्न्ति। काव्यं करोमि न हि चारुतरं करोमि, यत्नात्करोमि नहि सिध्यति किं करोमि । भूपालमौलिमणिचुम्बितपादपीठ !, श्रीसाहसाङ्क ! कथयामि च यामि यामि ॥ 12 ॥ Page #322 -------------------------------------------------------------------------- ________________ कविचातुर्यसूक्तानि बाल्ये मुतानां सुरतेऽङ्गनानां, स्तुती कवीनां समरे भटानाम् । त्वङ्कारयुक्ता हि गिरः प्रशस्ताः,कस्ते प्रभो ! मोहभरः स्मर त्व्म्॥ नपुंसकमिति ज्ञात्वा, प्रियायै प्रेषितं मनः । तत्तु तत्रैव रमते, हता पाणिनिना वयम् ॥ 14 ॥ मोमारामममादन्दो, हयागदलनम्भषाः । एते यस्य य विद्यन्ते, तं देवं प्रणमाम्यहम् ॥ 15 ॥ मुद्गदाली गदव्याली, कवीन्द्रा वितुषा कथम् । अन्धोवल्लभसंगेन, जाता विगतकचुका ॥ 16 ॥ कियन्मानं जलं विप्र ! जानुदघ्नं नराधिप । ईदृशी किमवस्था ते, न हि सर्वे भवादृशाः ॥ 17 ॥ तिमिरारिस्तमो हन्ति bhiitishngkitmaansaaH| वयं काका वयं काका, इति जल्पन्ति वायसाः ॥ 18 ॥ सीमन्तिनीषु का कान्ता, रांजा कोऽभूत् गुणोत्तमः । विद्वद्भिः का सदा वन्द्या, अत्रैवोत्तरमीक्षताम् ॥ 19 ॥ न लगेन् नागनारङ्गे, निम्बस्तुम्वे पुनर्लगेत् । लगेत्युक्ते लगेन्नैव, मा मेत्युक्ते भृशं लगेत् ॥ 20 ॥ लक्ष्मीखेदनिषेधार्थ-ब्रह्मचक्राङ्गशर्मणाम् । के शब्दा वाचकाः खान्तं, ब्रहि किं गान्तमिच्छसि ॥ 21 ॥ अर्थिनां का सदा चित्ते, का दग्धा कपिना पुरा । इक्षुयष्टेः किमिच्छन्ति, किं च हंसस्य सुन्दरम् ॥ 22 ॥ Page #323 -------------------------------------------------------------------------- ________________ 262 सुभाषितसूक्तरत्नमाला सुकवीनां वचः कीदृक्, शुकेन विषमे कृते । इति प्रश्ने यदा राज्ञी नाऽवदत् मूढमानसा ॥ 23 ॥ [अत्रोत्तरं ईहालङ्कारसंगतम् ] तातेन कथितं पुत्र ! लेख लिख ममाज्ञया । नतेन लिखितो लेखः, पितुराज्ञा न लोपिता ॥ 24 ॥ आगता: पाण्डवाः सर्वे, दुर्योधनसमीहया । रत्नानि च सुवर्णानि, तस्मै वस्त्राणि भूरिश: ॥ 25 ॥ तुम्ह पिया मह पिउणो, धारेइ सय सहस्सं । जै सुयपुव्वं दिज्जइ, अह न सुयं खउरेयं देसु ॥ 26 ॥ . द्वन्द्वोऽहं द्विगुरपि, चाऽहं मद्गेहे नित्यमव्ययीभावः । तत्पुरुष ! कर्मधारय ! येनाऽहं स्या बहुव्रीहिः ॥ 27 ॥ कान्तया कान्तसंयोगे, किमकारि नवोढया । अत्रापि चोत्तरं वक्तुं, अवधिब्रह्मणो वयः ॥ 28 ॥ ललाटः तिलकोपेतः, कृष्णः कमललोचनः । गोकुले च क्रियां वक्तुं, मर्यादा दशवार्षिकी ॥ 29 ॥ निर्वाता न कुटी न चाग्नि-शकटी नापि द्वितीया पटी, वृत्तिभरभटी न तुन्दिलपुटी, भूमौ च घृष्टा क्त्ती। तुष्टिर्नैव घटी प्रिया न वधूटी, तेनाऽप्यहं संकटी, श्रीमद्भोज ! तव प्रसादकरटी भतां ममापत्तटी ॥ 30 ॥ अनिस्सरन्तीमपि देहगर्भात, कीर्ति परेषामसती वदन्ति । स्वैरं भ्रमन्तीमपि च त्रिलोक्यां, त्वत्कीतिमाहुः कवयः सतीं तु॥ Page #324 -------------------------------------------------------------------------- ________________ कविचातुर्यसूक्तानि चन्द्रगता पद्मगुणान् न भुङ्क्ते, पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला, द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥ 32 ॥ भकारः कुम्भकर्णे च, भकारश्च बिभीषणे । तयोज्येष्ठः कुलश्रेष्ठो, भकारः किं न विद्यते ॥ 33 ॥ असारे खलु संसारे, सारं श्वशुरमन्दिरम् । हरः शेते हिमगिरौ, हरिः शेते पयोनिधौ ॥ 34 ॥ असारे खलु संसारे, सारं सार्न्ग्ग्लोच्ना। यस्याः कुक्षेः समुत्पन्नाः, भोजराज ! भवादृशाः ॥ 35 ॥ काचिन् मृगाक्षी प्रियविप्रयोगे, गन्तुं nishaapaarmpaaryntii| उद्गातुमादाय करेण वीणां, एणाङ्कमालोक्य shnairhaasiit॥36|| विहिता निर्विषा नागा, देवाः शक्तिविवर्जिताः । निश्चेष्टाश्च यया सिंहाः, सा बालैर्धियते करे ॥ 37 ॥ सत्यभ्रमेण कृतकानि गृहेषु हत्वा, हन्तव्यरूपशतकानि विशीर्णदन्तः । सत्यान्यपि प्रतिभयेन न तानि हन्ति, संप्राप्तधर्म इव यत्र बिडालकोऽपि ॥ 38 ॥ असन्तोऽस्यै न रोचन्ते, सद्भयो नेयं च रोचते । इत्यप्राप्तवराऽद्यापि, कुमारी कीर्तिकन्यका ॥ 39 ॥ स्थानाभावान् महामात्य ! कुत्रोपविश्यते मया । कथं नास्तीत्यवग् मन्त्री, भट्टोऽप्याचष्ट कौतुकी॥40॥ Page #325 -------------------------------------------------------------------------- ________________ 264 सुभाषितसूक्तरत्नमाला अन्नदानैः पयःपानैर्धर्मस्थानैश्च भूतलम् । यशसा वस्तुपालेन, रुद्धं आकाशमण्डलम् ॥ 41 ॥ 102 श्वशुरालयनिवासदुष्टतानिवेदकसूक्तानि क्षणे रुष्टः क्षणे तुष्टः, नानापूजां च वाञ्च्छति । कन्याराशिस्थितो नित्यं, जामाता दशमो ग्रहः ॥ 1 ॥ श्वशुरगृहनिवासः, स्वर्गतुल्यो नराणां, यदि वसति विवेकी, वासराणि त्रिपञ्च । दधिमधुघृतलोभात् मासयुग्मं वसेत् चेत् , स भवति खरतुल्यो मानवो मानहीनः ॥ 2 ॥ वज्रकूटे विजयरामः, तिलतैलेन माधवः । भूमिशय्या मणिरामो, धकाधुमेन केशवः ॥ 3 ॥ उपस्थितायां विपदि, मरणं शरणं वरम् । मानकशालिनां पुंसां, न पुनः श्वशुरालयः ॥ 4 ॥ प्रयाणपटहः किं चो-त्तमत्वस्य विवेकिनाम् । अधमत्वप्रवेशादि-मङ्गलं श्वशुरालयः ॥ 5 ॥ उत्तमाः स्वगुणैः ख्याता, मध्यमाश्च पितुर्गुणैः । अधमा मातुलैः ख्याताः, श्वशुरैश्चाधमाधमाः ॥ 6 ॥ 103 गुणगुणिसमादरसूक्तानि सो क्रोडमृगाधिपौ च मिलितौ ब्रूते हरिं शूकरो, वादं त्वं वद रे मया सह हरे ! नो चेन्मया हारित्ः। Page #326 -------------------------------------------------------------------------- ________________ 265 'गुणगुणिसमादरसूक्तानि श्रुत्वा तद्वचनं हरिश्च गदति त्वं याहि रे शूकर !, लोकान् ब्रूहि मया जितो मृगपतिर्जानन्ति मे ज्ञा बलम् ॥ 1 ॥ . गता ये पुज्यत्वं प्रकृतिपुरुषा एव खलु ते, जना ! दोपत्यागे जनयत समुत्साहमतुलम् । न साधनां क्षेत्रं न च भवति नैसर्गिकमिदं, गुणान् यो यो धत्ते स स भवति साधुर्भजत तान् ॥ 2 ॥ वक्त्रे वल्गाप्रकर्षः समरभुवि तव प्राणरक्षाऽपि दैवात, स्वेच्छाचारो न चाऽऽस्ते न हि भवति तथा भारवाहो नितान्तम् । इत्युक्तोऽश्वः खरेण प्रहसितवदनो मूक एवाऽवतस्थे, तस्माज्जात्या महान्तोऽधमजनविषये मौनमेवाश्रयन्ते ॥ 3 ॥ हंसो न भाति वलिभोजकवृन्दमध्ये, . गोमायुमण्डलगतो न विभाति सिंहः । जात्यो न भाति तुरगः खरयूथमध्ये, विद्वान्न भाति पुरुषेषु निरक्षरेषु ॥ 4 ॥ गुणी गुणं वेत्ति न वेत्ति निर्गुणो, वली बलं वेत्ति न वेत्ति निर्बलः । पिको वसन्तस्य गुण न वायसः, करी च सिंहस्य बलं न मूषकः ॥ 5 ॥ गुणेष्वनादरं भ्रात: !, पूर्णश्रीरपि मा कृथाः। संपूर्णोऽपि घटः कूपे, गुणच्छेदात्पतत्यधः ॥ 6 ॥ Page #327 -------------------------------------------------------------------------- ________________ 266 सुभाषितसूक्तरत्नमाला नागुणी गुणिनं वेत्ति, गुणी गुणिषु मत्सरी । गुणी च गुणरागी च, विरलः सरलो जनः ॥ 7 ॥ आस्तां च गुणिनस्तावद्, भूषिताशेषभूतलाः । येषां गुणानुरागोऽस्ति, सांप्रतं तेऽपि दुर्लभाः ॥ 8 ॥ अद्भुतमुदयं दद्यु-वृत्तवन्तः पुर्स्कृताः। बिन्दुरग्रे कृतोऽङ्कानां, दत्ते दशगुणोन्नतिम् ॥ 9 ॥ गुणाः सर्वत्र पूज्यन्ते, पितृवंशो निरर्थकः । वसुदेवं परित्यज्य, वासुदेवो नमस्यते ॥ 10 ॥ पृथिव्यां त्रीणि रत्नानि, जलमन्नं सुभाषितम् । मूढः पाषाणखण्डेषु, रत्नसंज्ञाऽभिधीयते ॥ 11 ॥ शैले शैले न माणिक्य, मौक्तिकं न गजे ग्जे। साधवो न हि सर्वत्र, चन्दनं न वने वने ॥ 12 ॥ साधूनां दर्शनं पुण्यं, तीर्थभूता हि साधवः । कालेन फलति तीर्थ, सद्यः साधुसमागमः ॥ 13 ॥ शतेषु जायते शूरः, सहस्रेषु च प्न्न्द्दित्ः। वक्ता दशसहस्रेषु, दाता भवति वा न वा ॥ 14 ॥ नरणे निजिते शूरो, विद्यया न च प्न्न्द्दित्ः। न वक्ता वाक्पटुत्वेन, न दाता धनदायकः ॥ 15 ॥ इन्द्रियाणां जये शूरो, धर्म चरति पण्डितः । सत्यवादी भवेद्वक्ता, दाता भीताभयप्रदः ॥ 16 ॥ Page #328 -------------------------------------------------------------------------- ________________ 267 गुणगुणिसमादरसूक्तानि प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्र्बान्ध्वाः। कर्मान्ते दासभृत्याच, पुत्रा नैव मृताः स्त्रियः ॥ 17 ॥ यदेकः स्थविरो वेत्ति, न त्त्त्रुन्न्कोत्त्य्ः। यो नृपं लत्तया हन्ति, वृद्धवाक्यात् स पूज्यते ॥ 18 ॥ निर्गुणेनाऽपि सत्त्वेन, कर्तव्यो गुणसंगमः । शशाङ्कसंगतो मूर्ध्नि, धृतो रुद्रेण वातमी ॥ 19 ॥ बालादपि हितं ग्राह्य-ममेध्यादपि काञ्चनम् । नीचादप्युत्तमां विद्यां, स्त्रीरत्नं दुष्कुलादपि ॥ 20 ॥ किं कृतेन हि यत्र त्वं, यत्र त्वं किमसौ क्लिः। कलौ चेद्भवतो जन्म, कलिरस्तु कृतेन किम् ॥ 21 ॥ टङ्कच्छेदे न मे दुःखं, न दाहे न च घर्षणे । एतदेव महदुःखं, गुञ्जया सह तोलनम् ॥ 22 ॥ गुळे ! गर्व मुधा मा धा-स्तुल्येऽहं भवत्या समम् । निर्गम्यतेऽनले स्नात्वा, प्रमाणं ज्ञायते तदा ॥ 23 ॥ श्रुत्वेति निर्ममे गुञ्जा, श्यामं स्वास्यं तथा किल । तज्जातिषु तथाऽद्यापि, मुखेषु श्यामता स्थिता ॥ 24 ॥ गुणानुरागिणो स्वल्प-स्तेभ्योऽपि गुणशालिनः । गुणिनो गुणरक्ताच, तेभ्य: स्वागुणप्रेक्षिणः ॥ 25 ॥ विद्वानेव हि जानाति, विद्वज्जनपरिश्रमम् । न हि वन्ध्या विजानाति, गुर्वीप्रसववेदनाम् ॥ 26 ॥ Page #329 -------------------------------------------------------------------------- ________________ 268 सुभाषितसूक्तरत्नमाला मनोरथोऽपि नो मन्द-भाग्यानां जायते महान् । पिक्या एव न वायस्या, वाञ्छाप्याम्रद्रुमे भवेत् ॥ 27 ॥ सेवितव्यो महावृक्षः, फ्ल्च्छायास्म्न्वित्ः। दैवाद्यदि फलं नास्ति, छाया केन निवार्यते ॥ 28 ॥ शैत्यं नाम गुणस्तवैव भवतः स्वाभाविकी स्वच्छता, किं ब्रूमः शुचितां व्रजन्त्यशुचयः संगेन यस्यापरे । किं चातः परमस्ति ते स्तुतिपदं, त्वं जीवितं देहिनां, त्वं चेन्नीचपथेन गच्छसि पयः! कस्त्वां निरोर्बु क्षमः ॥ 29 ॥ उत्तमगुणानुराओ, निवसइ हिययंमि जस्स पुरिसस्स । आतित्थयरपयाओ, न दुल्लहा तस्स रिद्धिओ ॥ 30 ॥ विसृज्य सूर्पवदोषान् , मुणान् गृह्णन्ति साधवः । दोपरागी गुणत्यागी, चालनीव हि दुर्जनः ॥ 31 ॥ दोषाणां मिश्रता यत्र, स गुणो नैव भाति मे । दोषाभावेन नेमल्यं, स एव स्याद्गुणो यदि ॥ 32 ॥ कोऽप्यधिकगुणो यस्मात्, स गुणित्वं लभते कथम् । स एव स्याद् गुणी यस्मात्, नाधिकोऽस्ति यतः परम् ॥ 33 ॥ न हि अप्पणो वि गुरुया, गुणे पयासंति अप्पणा चेव । एमेव पत्तभूयं, सरिआओ सरंति सरिनाहं ॥ 34 ॥ का गुणगुरूण हाणी, बहु मनिज्जति जै न इयरेहिं । किं झिज्जइ रविणो, जै न बहुमओ सो उलूयस्स ॥ 35 ॥ Page #330 -------------------------------------------------------------------------- ________________ गुणगुणिसमादरसूक्तानि 269. वण्णाइमेत्ततुल्लो, असरिच्छो सेससारधम्मेहिं । मरगयमणिमाहप्पं, कायमणी पावए किह णु ॥ 36 ॥ गुणजीवितनिर्मुक्तो, यः स्वत एवार्थतो मृतः प्राणी । सोऽत्र कथं बुद्धिमतां, विकत्थनीयः सतां भवति ॥ 37 ॥ बहुदोससंकुले गुणलवम्मि को होज्ज गविओ इही। सोऊण विगयदोसं, गुणनिवहं पुबपुरिसाणं ॥ 38 ॥ न म्लापितान्यखिलधामवतां मुखानि, नाऽस्तं तमो न च कृता भुव्नोप्काराः। . सूर्यात्मजोऽहमिति केन गुणेन लोकान् , प्रत्याययिष्यसि शने ! शपथैविना त्वम् ॥ 39 ॥ जननी जनकः स्वामी, गुरुश्चापि विशेषतः । यतो दुष्प्रतिकार्याणि, चत्वार्येतानि सर्वथा ॥ 40 ॥ द्रष्टुं स्वदोषान् लोकानां, नैकमप्यस्ति लोचनम् । सन्ति लोचनलक्षाणि, परदोषविलोकने ॥ 41 ॥ . स्त्रीश्रेष्ठता कार्ये दासी रतौ रम्भा, भोजने जननीसमा । विपत्तौ बुद्धिदात्री च, सा भार्या भुवि दुर्लभा ॥ 42 ॥ विद्याप्राप्ति क्यारे थाय? नानुद्योगवता न च प्रसवता नात्मानमुत्कर्षता, नालस्योपहतेन नान्यमनसा नाचार्य्विद्वेस्सिन्ना। न भूभङ्गविलासविस्मितमुखीं सीमन्तिनीं ध्यायता, लोके ख्यातिकरः सतामभिमतो बिद्यागुणः प्राप्यते ॥ 43 ॥ Page #331 -------------------------------------------------------------------------- ________________ 270 सुभाषितसूक्तरत्नमाला दानं दरिद्रस्य विभोः प्रशान्तिः, यूनां तपो ज्ञानवतां च मौनम् । इच्छानिवृत्तिश्च सुखोचितानां, दया च भूतेषु दिवं नयन्ति ॥ 44 ॥ स्त्रीरूपापि क्षमैवैका, क्रोधयोधं जयत्यमुम् । गुणाः परे तु तं जेतुं, पुंरूपा अपि न क्षमाः ॥ 45 ॥ ये मज्जंति निमज्जयन्ति च परांस्ते प्रस्तरा दुस्तरे, वाद्धौं वीर ! तरन्ति वानरभरान् संस्तारयन्तेऽपि च । नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः, श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते ॥ 46 ॥ स्त्रीश्रेष्ठता , पगुमन्धं च कुब्जं च, कुण्ठितं व्याधिपीडितम् । निस्वमापद्गतं नाथं, न त्यजेत् सा महासती ॥ 47 ॥ जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो, . दूरे शोभा वपुषि निहिता पङ्कशङ्कां तनोति । यद्यप्येवं निखिलसुरभिद्रव्यदर्पापहारी, नो जानीमः परिमलगुणः कोऽस्तु क्स्तूरिकायाः॥48॥ खश्लाघा परनिन्दा च, लक्षणं निर्गुणात्मनाम् । परश्लाघा स्वनिन्दा च, लक्षणं सद्गुणात्मनाम् । / 49 ॥ वरं ज्वालाकुले तीवे, ज्वलने ज्वालितं व्पुः। न पुनर्गुणगौराङ्गे, मत्सरोऽल्पोऽपि निर्मितः ॥ 50 ॥ Page #332 -------------------------------------------------------------------------- ________________ जननीगौरवख्यापकसूक्तानि 271 मीयन्ते तद्गुणाः सम्यक्, तत्तुल्यैरेव नापरैः । व्योममान धरा वेत्ति, धरामानं मरुत्पथः ॥ 51 ॥ अभयंता वि हु नज्जंति, सुपुरिसा गुणगणेहिं नियएहि । किं बोल्लंति मणीओ, जाओ लक्खेहि धिप्पन्ति ॥ 52 ॥ 104 जननीगौरवख्यापकसूक्तानि माता पशूनां सुतसत्तयैव, धनार्जनैस्तुष्यति मध्यमानाम् । वीरावदातै: पुनरुत्तमानां, लोकोत्तमानां चरणैः प्वित्रैः॥1॥ आस्तन्यपानाज्जननी पशूना-मादारलाभाच नराधमानाम् । आगेहकृत्याच विमध्यमाना-माजीवितात्तीर्थमिवोत्तमानाम् ॥ 2 ॥ राज्ञः पत्नी गुरोः पत्नी, पत्नी च मुहृद्स्त्था। पत्नीमाता स्वमाता च, पश्चता मातरः स्मृताः॥3॥ व्यूढो गर्भः प्रसवसमये, सोढमत्युग्रशूलम् , पथ्याहारैः स्नपनविधिभिः स्त्न्य्पान्प्र्य्त्नैः। विष्टामूत्रप्रभृतिमलिनैः कष्टमासाद्य सद्यः, बात: पुत्रः कथमपि यया, स्तूयते सैव माता ॥ 4 ॥ 105 वणिक्स्वरूपप्रदर्शकसूक्तानि स्थाने सिंहसमा वने मृगसमा देशान्तरे जम्बूकाः, आहारे बकभीमसेनसदृशाः श्वानोपमा मैथुने । Page #333 -------------------------------------------------------------------------- ________________ ra72 सुभाषितसूक्तरत्नमाला रूपं मरकटवत् पिशाचलिपिकृत् चान्येऽपि ते निर्गुणाः, कार्यार्थे कटकाः परार्थलटका एते गुणा वाणिजः ॥ 1 ॥ देशाधीशो ग्राममेकं ददाति, ग्रामाधीशः क्षेत्रमेकं ददाति । क्षेत्राधीशः प्रस्थमेकं ददाति, नन्दस्तुष्टो हस्ततालि द्दाति॥2॥ वणिजा चोदरस्थेन, मातुर्मासं न भक्ष्यते । न तत्र करुणा हेतु-स्तत्र हेतुरदन्तता ॥ 3 ॥ अधीते यत् किश्चित् तदपि मुषितुं ग्राहकजनं, मृदु ब्रुते यद्वा तदपि विवशीकर्तुमपरम् । प्रदत्ते यत्किश्चित्तदपि समुपादातुमधिकं, प्रपञ्चोऽयं वृत्तेरहह गहनः कोऽपि वणिजाम् ॥ 4 ॥ आजानुलम्बितमलीमससाटकानां, मित्रादपि प्रथमयाचितभाटकानाम् । प्राणादपि प्रियतमैकवराटकानां, वज्रं दिवः पततु मूनि किराटकानाम् ॥ 5 ॥ 106 वस्तुनः स्वयोग्यकार्याकरणतो निष्फलतानिवेदकसूक्तानि किं पाणिना परवधुस्तनलम्पटेन, किं पाणिना शरणमागतघातकेन । किं पाणिना परधनग्रहणोद्यतेन, किं पाणिना गलग्रहीतकनीपकेन ॥ 1 ॥ Page #334 -------------------------------------------------------------------------- ________________ शिफलता निवेदकसूतानि .. 273 अर्थेन किं कृपणहस्तमुपागतेन, शास्त्रेण किं बहुशठाचरणाश्रितेन । रूपेण किं गुणपराक्रमवर्जितेन, मित्रेण किं व्यसनकालमनागतेन ॥ 2 ॥ अप्रगल्भस्य या विद्या, कृपणस्य च यद् धनम् । यच्च बाहुबलं भीरोः, व्यर्थमेतत्रयं भूवि ॥ 3 ॥ धनेन कि यो न ददाति नाश्नुते, बलेन किं यश्च रिपून बाधते । / श्रुतेन किं यो न च धर्ममाचरेत्, किमात्मना यो न जितेन्द्रियो भवेत् ॥ 4 ॥ अपात्र रमते नारी, गिरौ वर्षति माध्व्ः। नीचमाश्रयते लक्ष्मीः, प्राज्ञः प्रायेण निर्धनः ॥ 5 ॥ धर्म दाढयं फलं वृक्षे, जलं नद्यां बलं भटे । खलेऽसत्यं जले शैत्यं, घृतं भोज्ये च जीवितम् ॥ 6 ॥ तुम्बे विनष्टे किमरैः, राज्ञि नष्टे च किं भटैः । मूले दग्वे प्रतानैः कि, पुण्ये क्षीणे किमौषधैः ॥ 7 ॥ श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिर्न तु कङ्कणेन । क्मिआति कायः करुणापराणां, परोपकारेण न चन्दनेन ॥ 8 ॥ या लोभाद्या परद्रोहाद्यः पात्रायः प्रार्थ्त्ः। मैत्री लक्ष्मी व्ययः क्लेशः, सा कि सा किस किस किम् ? Page #335 -------------------------------------------------------------------------- ________________ 274 सुभाषितसूक्तरत्नमाला 107 क्षुधाया बलवत्तरतासूचकसूक्तम् या सदुपविनाशिनी स्मृतिहरी पञ्चेन्द्रियाकर्षिणी, चक्षुःश्रोत्रललाटदैन्यकरणी वैराग्य्मुत्पात्तिनी। वन्धूनां त्यजनी विदेशगमती चारित्रविध्वंसिनी, सेयं धावति भूतपश्चदमनी प्राणापही क्षुधा ॥ 1 ॥ ___108 मृत्युभयनिवेदकसूक्तानि परिहरति न मृत्युः पण्डितं श्रोत्रियं वा, धनकनकसमृद्धं बाहुवीर्य नृप वा। . तपसि निरतमेतं सुस्थितं दुस्थितं वा, वनगत इव वह्निः सर्वभक्षी कृतान्तः ॥ 1 ॥ गर्भस्थं जायमानं शयनतलगतं मातुरुत्संगसंस्थं, बालं वृद्धं युवानं परिणतवयसं विश्वमार्य खलं वा । वृक्षाग्रे शैलशृङ्गे नभसि पथि जले कोटरे पञ्जरे वा, पाताले वा प्रविष्टं हरति च सततं दुनियः कृतान्तः ॥ 2 ॥ दिव्यज्ञानयुता जगत्रयनुता येऽनन्तवीर्या जिना, देवेन्द्राः सुरवृन्दवन्धचरणाः sdvikrmaashckrinno| वैकुण्ठा बलशालिनो हलधरा ये रावणाद्याः परे, ते कीनाशमुखं विशन्त्यशरणा यद्वा न लथ्यो विधिः ॥ 3 ॥ ये पातालनिवासिनो सुरगणा ये स्वैरिणो व्यन्तरा, ये ज्योतिष्कविमानवासिविबुधास्तारान्तचन्द्रादयः । Page #336 -------------------------------------------------------------------------- ________________ 275 मृत्युभयनिवेदकसूक्तानि सौधर्मादिसुरालयेषु सुखिनो ये चाऽपि वैमानिका, स्ते सर्वेऽपि कृतान्तवासमवशा गच्छति किं शोच्यते ॥ 4 ॥ बद्धा येन दिनाधिपप्रभृतयो मञ्चस्य पादे ग्रहाः, सर्वे येन कृताः कृताञ्जलिपुटाः shkraadidikpaalkaaH| लङ्का यस्य पुरी समुद्रपरिखा सोऽप्यायुषः संक्षये, कष्टं विष्टपकण्टको दशमुखो दैवाद्गतः पञ्चताम् ॥ 5 ॥ नो विद्या न च भैपज न च पिता नो बान्धवा नो सुता, नाभीष्टा कुलदेवता न जननी स्नेहानुब्न्धान्विता। नार्थो न स्वजनो न वा परिजनः शारीरिकं नो बलं, नो शक्राः सततं सुरासुरवराः सन्धान्तुमायुः क्षमा: ॥ 6 ॥ AH कष्टं प्रतिपालय त्रिजगतीनाथ ! प्रसद्य क्षणं, यत्तीर्थ न विबाध्यते तव दृशा निस्तेजको भस्मकः । इत्युक्ते हरिणा जगाद य इदं कस्याऽपि नैतद्भवेत, स श्रीवीरजिनः प्रणष्टवृजिनः पुष्णातु वः संपदम् ॥ 7 ॥ हो ! शक्र ! सुरालयश्चलति चेत् प्राची परित्यज्य चेदादित्योऽप्युदयं प्रयाति जलधिः सीमां च चेन्मुञ्चति । आयुर्न त्रुटितं तथापि भुवने सन्धातुमत्र क्षमः, कोऽप्येवं क्षणमेकमाह भगवान् श्रीवर्द्धमानः प्रभुः ॥ 8 ॥ लकेशः क्व स केशवः क्व स नल: क्याऽसौ च ते पाण्डवाः, क्वाऽसौ दाशरथिः क्व तत्कुरुशतं ते shkrckraayudhaaH| . Page #337 -------------------------------------------------------------------------- ________________ 276 सुभाषितसूक्तरत्नमाला नाभेयप्रमुखाः क्व ते जिनवरास्तत्सर्वसाधारणं, नन्वेतन्मरणं न तत्र शरणं कश्चित् क्वचित् कस्यचित् ॥ 9 ॥ वयं जाता येभ्यश्चिरमुपगता एव खलु ते, समं यैः संवृद्धाः मरणपदवीं तेऽपि च ग्ताः। इदानीमेते स्म: प्रतिदिनसमासन्नविगमा, गतास्तुल्यावस्थां सिक्तिल्न्दीतीर्त्रुभिः॥10॥ न काप्यवस्था न च कोऽपि कालो, न कोऽपि देशो न च कोऽपि जीव्ः|' न वस्तु किश्चित् तदिहाऽस्ति लोके, जीयेत यैरेष रिपुः कृतान्तः ॥ 11 ॥ मृत्योविभेषि किं बाल !, स जातं नैव मुञ्चति । अजातं नैव गृणाति, कुरु यत्नमजन्मनि ॥ 12 ॥ मस्तकस्थायिनं मृत्युं, यदि पश्येदयं जनः । आहारोऽपि न रोचेत, किमुताऽकृत्यकारिता ॥ 13 ॥ स कोऽपि नास्ति संसारे, मृत्युना यो न पीद्दित्ः। सिद्धमार्गममुं ज्ञात्वा, कः शोकं कुरुते सुधीः॥14॥ यस्य यमेन मैत्रिः स्यात् , ज्ञानं वा भुवनाद्भुतम् । स एवं वदति कल्येऽदः, करिष्याम्यपरः कथम् ॥ 15 ॥ तेऽहकृतिनिग्रहं मृदुतया पश्चात्करिष्याम्यहं, प्रोद्यन्मारविकारकन्दकदगं पश्चेन्द्रियाणां जयात् । Page #338 -------------------------------------------------------------------------- ________________ 277 धर्मदृढतासूचकसूक्तानि व्यामोहप्रसरावसे धनविधि सद्ध्यानतो लीलया, नो जानाति हरिष्यतीह हतकः कालोऽन्तराले किल ॥ 16 ॥ बद्धा येन दशाननेन नितरां खट्वैकदेशे जरा, द्रोणाद्रिश्च समुद्धृतो हनुमता येन स्व्दोलील्या। श्रीरामेण च येन राक्षसपतिस्त्रलोक्यबीरो हतः, सर्वे तेऽपि गताः क्षयं विधिवशात्काऽन्येषु तदभो ! कथा । सर्वभक्षी कुतान्तोऽयं, सत्यं लोके निगद्यते । / रामदेवादयो धीराः, सर्वे क्वाऽप्यन्यथा गताः ॥ 18 ॥ करिष्यामि करिष्यामि करिष्यामीति चिन्तनात् । मरिष्यामि मरिष्यामि मरिष्यामीति विस्मृतम् ॥ 19 ॥ छायामिषेण कालो, सबजियाण छलं गवसंतो ! पासं कह वि न मुंचई, ता धम्मे उज्जमं कुणह ॥ 20 ॥ 109 धर्मदृढतासूचकसूक्तानि गर्दभदन्त ! भदन्त !, नमस्ते, ... मर्कटकास्य ! वयस्य ! सुखं ते । कस्य गृहे वसतिस्तव साधो !, यस्य रुचिर्वसतिर्मम तत्र ॥ 1 ॥ अकण्ठस्य कण्ठे कथं पुष्पमाला, विना नासिकायाः कथं ग्न्ध्धृप्ः। Page #339 -------------------------------------------------------------------------- ________________ 278 सुभाषितसूक्तरत्नमाला अकर्णस्य कर्णे कथं गीतनादाः, अपादस्य पादे कथं मे प्रणामः ॥ 2 ॥ प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्नं, वदनकमलमङ्कः कामिनीसंगशून्यः । करयुगमपि यत्ते शस्त्रसम्बन्धवन्ध्यं, तदसि जगति देवो वीतरागस्त्वमेव ॥ 3 ॥ नाऽहं स्वर्गफलोपभोगरसिको, नाभ्यर्थितस्त्वं मया, संतुष्टस्तृणभक्षणेन सततं, साधो ! न युक्तं तव । स्वर्गे यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो, यज्ञं किं न करोषि मातृपितृभिः, पुत्रैस्तथा बान्धवैः ॥ 4 ॥ एषा तडागमिषतो बत दानशाला, ' मत्स्यादयो रसवती प्रगुणा सदैव । पात्राणि यत्र बकसारसचक्रवाकाः, पुण्यं कियद्भवति तत्र वयं न विद्मः ॥ 5 ॥ पापपंकमा लेपायेलने जैनधर्म रुचतो नथी हिंसा त्याज्या नरकपदवी सत्यमाभाषणीयं, स्तेयं हेयं विषयविरतिः स्र्व्स्न्ग्गानिवृत्तिः। जैनो धर्मों यदि न रुचितः पापपङ्कावृतेभ्यः, सपिर्दुष्टं किमिदमियता यत्प्रमेयी न भुङ्कते ॥ 6 ॥ 1 "कपिवृषणास्य ! वयस्य सुखं ते । कुत्र भवेद्भवदीयनिवासो यत्र भवेद्भगवदीयनिवासः" इति पदत्रयं पात्थान्त्र्म्। Page #340 -------------------------------------------------------------------------- ________________ 279 सुपुत्रसूक्तानि श्री जिन दर्शनादिथी रहित स्थानमा पैसा मले तो पण शुं? ... जत्य न दीसंति जिणा, न य भवणं नेव संघमुखकमलं । न य सुव्वै जिणवयणं, किं ताए अत्थ भूईए ॥ 7 ॥ धर्मकर्मनो मनोरथ भाग्यविना थतो नथी भवन्ति भूरिभाग्यानां, ध्र्म्क्र्म्म्नोर्थाः। फलन्ति पुनः केषाश्चि-त्ततोऽपि भाग्यानन्तता ॥ 8 ॥ भवन्ति भूरिभिर्भाग्यै-ध्र्म्क्र्म्म्नोर्थाः। फलन्ति यत्पुनः तेऽपि, तत्सुवर्णस्य सौरभम् ॥ 9 ॥ 110 सुपुत्रसूक्तानि एकेनाऽपि सुवृक्षेण पुष्पितेन सुगन्धिना । वासितं तद्वनं सर्व सुपुत्रेण कुलं यथा ॥ 1 ॥ एकेनाऽपि सुपुत्रेण सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्रैर्भार वहति गर्दभी ॥ 2 ॥ सुपुत्र-कुपुत्रनी ओळखाण सौरभाय भवन्त्येके, चन्दना इव नन्दनाः । कुलच्छित्त्यै भवन्त्येके, वालका इव बालकाः ॥ 3 ॥ शर्वरीदीपकश्चन्द्रः, प्रभाते दीपको र्विः। त्रैलोक्यदीपको धर्मः, सुपुत्र: कुल्दीप्क्ः॥4॥ कुलं पवित्रं जननी कृतार्था, वसुन्धरा भाग्यवती च तेन । ... अबाह्यमार्गे श्रुतसिन्धुमग्नं, लग्नं परब्रह्मणि यस्य चेत्ः॥5॥ Page #341 -------------------------------------------------------------------------- ________________ 280 सुभाषितसूक्तरत्नमाला कलई कुरुते कश्चित् , कुलेऽपि विमले सुत्ः। धननाशकरः कश्चि-द्वयसनैः पुण्यनाशकैः ॥ 6 ॥ पित्रोः संतापकः कश्चिद्, यौवने प्रेय्सीमुख्ः। बाल्येऽपि म्रियते कोऽपि, स्यात् कोऽपि विकलेन्द्रियः ॥ 7 ॥ यथा वृष्टिं विना सस्य, यथा मूलं विना तरुः । यथा गुरुं विना विद्या, यथा धर्मों दयां विना ॥ 8 ॥ यथा ज्ञानं विना तत्त्वं, यथा नीति विना धनम् । तथैधते विना पुत्रं, न कुलं चन्द्रनिर्मलम् (युग्मम्) ॥ 9 ॥ कस्यापि मानसे राज-हंसीव विशदा स्दा। विलासं तनुते मात्-पितृभ्क्तिर्म्हात्म्न्ः॥10॥ सुपुत्रत्वाभिमानं हि, कथंकारं करोतु स्ः। शक्तोपि न पूरयति, यो मातुः सन्मनोरथान् ॥ 11 ॥ 111 भिन्नभिन्नविषयकसूक्तानि भगोऽर्कज्ञानमाहात्म्य-यशोवैराग्यमुक्तिषु । रुपवीर्यप्रयत्नेच्छाश्रीधर्मेश्वर्ययोनिषु ॥ 1 ॥ महागिरिः सुहस्ती च सरि श्रीगुणसुन्दरः । श्यामार्यः स्कन्दिलाचार्यों रेवतीमित्रमरिराट् । श्रीधर्मों भद्रगुप्तश्च, श्रीगुप्तो वज्रसूरिराट् । युगप्रधानप्रवरा दशैते दशपूर्विणः ॥ 2 ॥ Page #342 -------------------------------------------------------------------------- ________________ 281 भिन्नभिन्नविषयकसूक्तानि गजो वृषो हरिः श्रीः सक् शशी भानु जो घ्त्त्ः। सरो वाधिर्विमानं च, रत्नौघोऽग्निर्बुधैर्मता: ॥ 4 ॥ स्वाम्यमात्यश्च राष्ट्रं च, दुर्गः कोशो बलं सुहृत् । राज्यं सप्ताङ्गमप्येतत् सद्गुणैरेव धार्यते ॥ 5 ॥ चक्रचमेछत्रदण्डाः कृपाणः काकिन्निम्न्निः। गजाश्वगृहसेनानीपुरोधःस्थपतिस्त्रियः ॥ 6 ॥ दर्पणो वर्द्धमानश्च, कलशो मीनयोर्युगम् । श्रीवत्सः स्वस्तिको नन्दा-वर्त्तभद्रासने इति ॥ 7 ॥ अर्हच्चैत्यं तथा बिम् सिद्धान्तादेस्तु पुस्तकम् । संवश्चतुर्विधश्चेति सप्तक्षेत्री जिनोदिता ॥ 8 ॥ चक्किदुगं हरिपणगं, पणगं चक्कीण केसवो च्क्की। केसवचक्की केसव, दुचक्की केसी अ चक्की a॥9॥ श्रीवर्द्धमाननिर्वाणात्, षोडशाब्दशती तथा । एकोनसप्तत्यधिका व्यतीता यावता तदा ॥ 10 ॥ "कुमारपालभूपालोऽभवत्तत्र म्हाम्तिः॥ (इति श्लोकाः )" त्वया सत्यव्रतं राजन्निदं आजन्मपालितम् । ब्राह्मणस्याऽस्य वृद्धस्य, केवलं मृत्यवे गुरोः॥11॥ Page #343 -------------------------------------------------------------------------- ________________ 282 सुभाषितसूक्तरत्नमाला विश्वावसोस्तु बृहती, तुम्बरोस्तु क्लाव्ती। महती नारदस्य स्यात , सरस्वत्यास्तु कच्छपी ॥ 12 ॥ अल्पाक्षरमसंदिग्धं सारवद् विश्वतोमुखम् । अस्तोभमनवद्यं च, सूत्रं सूत्रविदो विदुः॥13॥ संहितैकपदे नित्या, नित्या धातूप्स्र्ग्योः। नित्या समासे वाक्ये तु, सा विवक्षामपेक्षते ॥ 14 ॥ संकप्पो संरम्भो परितावकरो भवे समारम्भो । आरम्भो उद्दवओ सव्वनयाणं विसुद्धाणं ॥ 15 ॥ शक्रस्य चक्रिणी राज्ञः, स्थानेशस्य गुरोर्पि। पञ्चधाऽवग्रहो भावात् पश्चानामपि पुण्यकृत् ॥ 16 / / पत्तनं शकटैगम्यं, घोटकैनौंभिरेव च । नौभिरेव तु यद्गम्यं पट्टनं तत्प्रचक्षते ॥ 17 ॥ आस्व दासौ मृगौ हंसौ, मातङ्गावमरौ तथा । एषा नो षष्ठिका जातिः, अन्योन्याभ्यां वियुक्तयोः ॥ 18 ॥ रत्नैः सुवर्णैर्बीजेर्वा, रचिता जपमालिका । सर्वजापेषु सर्वाणि, वाञ्छितानि प्रयच्छतु ॥ 19 ॥ करकंडू कलिङ्गेसु, पंचालेसु अ दुम्मुहो। नमीराया विदेहेसु, गंधारेसु अ नग्गई ॥ 20 ॥ ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः shriyH। धर्मस्याऽथ प्रयत्नस्य, षण्णां भग इतीगना ॥ 21 ॥ Page #344 -------------------------------------------------------------------------- ________________ 283. भिन्नभिन्नविषयकसूक्तानि पशुः पण्यं धनं गोष्ठी, भोग्ध्र्म्जिनाल्या। क्रमशो भूमय: सप्त, सप्तभूमिनिकेतने ॥ 22 ॥ चक्रिको मोर्चिको लोह-कारो रजकगंच्छिकौ । माच्छिकः शूचिको भिल्लो जालिक: कारवो नव ॥ 23 ॥ स्वर्णकृन्नापितः कान्द-विक: कौत्तुम्बिक्स्त्था। मालिकः काछिकश्चापि, ताम्बूलिकश्च सप्तमः ॥ गन्धर्वः कुम्भकारः स्या-देते च नव नारवः ॥ 24 ॥ सद्गमनसनिरीक्षण-सज्जल्पनमिति वदन्ति लावण्यम् । ईश्वरता सुस्वरता, सुन्दरता चेति सौभाग्यम् ॥ 25 ॥ गजे शखे हरौ छत्रे, चन्द्रे पझे जिनालये । मौक्तिके विद्रुमे स्वर्णे, या नित्या परमेश्वरी ॥ 26 ॥ इदमस्तु संनिकृष्टे, समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टे, तदिति परोक्षे विजानीयात् ॥ 27 ॥ मणपरमोहिपुलाए, आहारगखवगौवसमे कप्पे । संजमतियकेवलसि-ज्झणा य जम्बुमि वुच्छिन्ना ॥ 28 ॥ ग्रामो वृत्यावृतः स्यात्, नगरमुरुचतुर्गों पुरोद्भासिशोभं, खेट नद्यद्रिवेष्टं परिवृतमभितः कर्बर्ट पर्वतेन । प्रामैर्युक्तं मडम्बं दलितदशशतैः पत्तनं रत्नयोनिः, द्रोणाख्यं सिन्धुवेलावलयितमथ सम्बाधनं चाद्रिशृङ्गे ॥ 29 ॥ Page #345 -------------------------------------------------------------------------- ________________ 284 सुभाषितसूतस्त्नमाला बौद्धं नैयायिकं सांख्य, जैनं वैशेषिकं तथा । जैमिनीयं च नामानि, दर्शनानाममून्यहो ॥ 30 ॥ हयकासरयोरजवानरयो-नकुलोरगयोः krikeshrinnoH। वृषदंशविनायकवाहनयोः, सहजं भुवि वैरमिह प्रथितम् ॥ 31 ॥ यदात्र भरतक्षेत्रे, राजा दशरथोऽभवत् । तदा सीमन्धरस्वामी, विदेहे व्रतमग्रहीत् ॥ 32 ॥ दानपुण्यकृता कीतिः, पराक्रमकृतं yshH। एकदिग्गामिनी कीर्तिः, सर्वदिग्गामुकं यशः ॥ 33 ॥ "शिक्षाकल्पो व्याक्र्न्न्ण्,छ्न्दोज्योतिनिरूक्त्य्ः। इति स्स्द्द्न्ग्गानि|" तत्राध्यैष्ट षडङ्गानि, वेदांश्चतुर एव च । पुराणं धर्मशास्त्रं च, मीमांसा न्यायविस्तरम् ॥ 34 ॥ रणे शूरः नते सोमः, वक्रो वक्रे बुधो बुधे । वाण्यां वाचस्पतिः काव्ये, कविर्मन्दोऽक्रियासु य्ः॥35॥ चक्रं खड्गो धनुः शङ्खो, वनमाला गजो मणिः । सप्रभावाणि सप्तास्या-'मूनि रत्नानि जज्ञिरे ॥ 36 ॥ अहङ्कारोऽपि बौधाय, रागोऽपि गुरुभक्तये । विषादः केवलायाभूत् , चित्रं श्रीगौतमप्रभोः ॥ 37 ॥ 112 उत्सूत्रवचनदुष्टताख्यापकसूक्तानि अविहिकया वरमकयं, उस्सुयवयणं वयंति सव्वन्नू । जम्हा पायच्छित्तं, अकए गुरुओं कए लहुअं ॥ 1 ॥ Page #346 -------------------------------------------------------------------------- ________________ 285 चातुर्यसूचकसूक्ते उस्मुत्तभासगाणं, बोहिनासो अन्न्न्त्स्ण्सारो। पाणचाए वि धीरा, उस्मुत्तं तो न भासंति ॥ 2 ॥ आणाभंग दटुं, मज्झत्था ठिति जे तुसिणिआ y। अविहिअणुमोयणाए, तेसि पि य होइ वयलोवो ॥ 3 ॥ 113 चातुर्यसूचकसूक्ते दीसह विविहच्चरियं, जाणिज्जइ सुय्न्न्दुज्ज्ञ्न्विसेसो। अप्पाणं च कलिजइ, हिंडिज्जइ तेण पुहवीए ॥ 1 ॥ देशाटनं पण्डितमित्रता च, वाराङ्गना raajsbhaaprveshH| अनेकशास्त्रार्थविलोकनं च, चातुर्यमूलानि भवन्ति पञ्च ॥ 2 ॥ 114 अनर्थदण्डसूक्तम् आर्त रौद्रमपध्यानं, पापकर्मोपदेशिता । हिंस्रोपकारि दानं च, प्रमादाचरणं तथा ॥ 1 ॥ 115 आरोग्यसूचकसूक्तानि अगन्धं अव्यक्तरसं, शीतलं च तृषापहम् । अच्छं लघु च पथ्यं च, तोयं गुणवदुच्यते ॥ 1 ॥ अत्यम्बुपानान्न विपच्यतेऽन्नं, निरम्बुपानाच स एव दोस्स्ः। तस्मान्नरो वलिविवर्धनाय, मुहुर्मुहुर्वारि पिबेदभूरि ॥ 2 ॥ बातिदलैलामधुमानुलिङ्ग-पत्रः shilaajidyutpiipliikaiH| कुतोऽवलेहः कुरुते नराणां, कण्ठध्वनि किन्नरनादतुल्यम् ॥ 3 ॥ Page #347 -------------------------------------------------------------------------- ________________ 286 सुभाषितसूतरत्नमाला बलावरोधि निर्दिष्टं ज्वरादौ लङ्घनं हितम् । ऋतेऽनिलश्रमक्रोध-शोककामक्षतज्वरान् ॥ 4 ॥ / औषधेन विना व्याधिः, पथ्यादेव निवर्त्तते । न तु पथ्यविहीनस्य, औषधानां शतैरपि ॥ 5 ॥ शरदि यज्जलं पीतं, यद्भुक्तं पौषमाघयोः । ज्येष्ठापाढे च यत्सुप्तं, तेन जीवन्ति मानवाः ॥ 6 ॥ पानाहारादयो यस्या-'विरुद्धाः प्रकृतेरपि । मुखित्वायावलोक्यन्ते, तत्सात्म्यमिति गीयते ॥ 7 ॥ उभे मूत्रपुरीषे च, दिवा कुर्यादुदङ्मुखः । रात्रौ दक्षिणतश्चैव, तस्य आयुन हीयते ॥ 8 ॥ __ प्रवालपंचामृत प्रवाल-मुक्ताफल-शंखशुक्ति-कपर्दिकानां समांशमानम् । प्रवालमात्रं द्विगुणं प्रयोज्यं, सर्वैः समांशं रविदुग्धमेव ॥ 9 ॥ "प्रवालपञ्चामृतनामधेयो, योगोत्तमः स्र्व्ग्दाफारी|shlokaaH|" भोजन क्यारे करवू? याममध्ये न भोक्तव्यं, यामयुग्मं न लङ्घयेत् । याममध्ये रसोत्पत्तिआमयुग्मे वलक्षयः ॥ 10 ॥ अति खावा-बोलवानुं भयंकर परिणाम जीहे जाणइ पमाणं, जिमिअव्वे तहा ज्ण्पिअव्वे॥ ऐजिमिय-जंपियाणं, परिणामो दारूणो होइ ॥ 11 ॥ Page #348 -------------------------------------------------------------------------- ________________ सत्तव्यसन दुष्टत्वख्यापकानि सूक्तानि 287 रोगोथी बचवाना उपाय हित-मित-पथ्यंभोजी, वामशायी नित्यं चंक्रमणशीलः । उज्झितमूत्रपुरीषः, स्त्रीषु जितात्मा जयति रोगान् ॥ 12 ॥ भोजनादौ विषतुल्यं, भोजनान्ते शिलोपमम् । मध्ये पीयूषसादृश्य, वारिपानं भवेदहो ॥ 13 ॥ 116 सप्तव्यसनदुष्टत्वख्यापकानि सूक्तानि द्यूतं च मांसं च मुरा च वेश्या, पापधिचौर्ये परदारसेवा । एतानि सप्तव्यसनानि लोके, घोरातिघोरं नरकं नयन्ति ॥ 1 ॥ पित्वा पित्वा पुनः पित्या, पतित्वा च महीतले । पुनरुत्थाय च पित्वा, पुनर्जन्म न विद्यते ॥ 2 ॥ द्यूताद्राज्यविनाशनं नलनृपः, प्राप्तोऽथवा पाण्डवाः, मद्याकृष्णनृपश्च राघवपिता, पापर्3इतो दूस्सित्ः। मांसाच्छ्रेणिकभूपतिश्च नरके, चौर्याद्विनष्टा न के ?, वेश्यातः कृतपुण्यको गतधनोऽन्यस्त्रीमृतो रावणः ॥ 3 ॥ या विचित्रविटकोटिनिघृष्टा, मद्धमांसनिरतातिनिकृष्टा । कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकां न विशिष्टाः जुगारनी भयंकरता प्रभवन्ति भृशं रोगाः शीघ्र कुप्यन्ति देव्ताः। भ्रश्यन्ति सर्वकार्याणि, द्यूतासक्तस्य देहिनः ॥ 5 ॥ Page #349 -------------------------------------------------------------------------- ________________ 288 सुभाषितसूक्तरत्नमाला स्वजना दूरतो यान्ति, न विश्वसिति कोपि हि । लक्ष्मीविलयते शीघ्रं, द्यूतव्यसनशालिनः ॥ 6 ॥ वरं हालाहलं भुक्तं, भृगुपातः कृतो वरम् । वरं वहिप्रवेशो वा, न तु द्यूतं निषेवितुम् ॥ 7 ॥ वेश्यानी ओळख नटविटभटभुक्तां सत्यशौचादिमुक्तां, कपटशतनिधानं शिष्टनिन्दानिदानम् । धननिधनविधानं सद्गुणानां पिधानं, पराभवपदव्येकां कः पणस्त्रीं भजेत । / 8 / / अभ्रच्छाया तृणादग्निः, खले प्रीतिः स्थले जलम् । वेश्याप्रेम दुर्जनमैत्रिः, षडेते बुबुदोपमाः ॥ 9 ॥ 117 पुनरुक्तेरदोषत्वख्यापकानि सूक्तानि वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवंस्तथा निन्दन् । यत्पदमसकृद् ब्रूते, तत्पुनरुक्तं न दोषाय ॥ 1 ॥ सज्झायझाणतवओसहेसु, उवएसथुइपयाणेसु । सन्तगुणकित्तणेसु य, न हुन्ति पुनरुत्तदोसा ॥ 2 ॥ ये तीर्थकृत्प्रणीता, भावास्तदनन्तरैश्च परिकथिताः । तेषां वहशोऽप्यनुकीर्तनं, भवति पुष्टिकरमेव ॥ 3 ॥ 118 जातिस्वभावसूक्तानि स्त्रीजातौ दाम्भिकता, भीरूकता भूयसी वणिज्जातौ । / रोषः क्षत्रियजातो, द्विजातिजातौ पुनर्लोभः ॥ 1 ॥ Page #350 -------------------------------------------------------------------------- ________________ प्रेमात्रेमसूक्ते 289 वायससाणखराई निवारिया वि हु हवन्ति असुइरी। हंसकरिसीहपमुहा, न कयावि पणुल्लिआवि पुणो ॥ 2 ॥ धर्मरागो दुराधानः, पापरागस्तु नाङ्गिनि । सुरज्या हि यथा नीली, मञ्जिष्ठा न तथांक्षुके ॥ 3 ॥ जातापत्या पति द्वेष्टि, कृतदारस्तु मातरम् । / कृतार्थः स्वामिनं द्वेष्टि, जितरोगश्चिकित्सकम् ॥ 4 ॥ पूर्व भवना अभ्यासथी प्राप्त थती वस्तुओ राग्दोस्क्सायाऽऽहार्भ्य्रून्मेहुन्न्ण्। . पुव्वभवब्भासाओ लब्भइ असुअं अदिटुंपि ॥ 5 ॥ 119 प्रेमाप्रेमसूक्ते योजनानां सहस्राणि, विना प्रेमपदान्तरम् । अनुरागवतां पुंसां, लङ्काऽपि स्याद्गृहाङ्गणम् ॥ 1 ॥ दरस्थोऽप्यब्जिनीनाथो, विकासयति पद्मिनीम् । एकस्थानस्थितमपि, कर्ण पश्यति नेक्षणम् ॥ 2 ॥ 120 ऋषभस्वामिवंशमहिम्नः सूक्तानि भरतादनुसन्ताने, सर्वे भरतवंशजाः । अजितस्वामिनं याव-दनुत्तरशिवालयाः ॥ 1 ॥ सर्वेऽपि संघपतयः, srve'hshcaitykaarkaaH| तीर्थोद्धारकराः सर्वे, सर्वेऽखण्डप्रतापिनः ॥ 2 ॥ Page #351 -------------------------------------------------------------------------- ________________ 290 सुभाषितसूक्तरत्नमाला राया आइच्चजसे, महाजसे ऐबले य बलभद्दे । बलविरिय कित्तिविरिय, जलविरिय दंडविरिए य ॥ 3 ॥ एएहिं अद्धभरह, सयलं भुत्तं सिरेण धरिओ य । जिगसंतिओ य मौडो, सेसेहिं न चाइओ वोढुं ॥ 4 ॥ [इति ऋषिमण्डलप्रकरणे] 121 दार्शनिकानां प्रमाणमन्तव्यसूक्तम् चार्वाकोऽध्यक्षमेकं सुगतकण भुजौ सानुमान सशाब्द, तद्वैतं पारमर्पः सहितमुपमया तत्त्रयं चाक्षपादः । अर्थापत्त्या प्रभाकृद वदति तदखिलं मन्यते भट्ट एतत, साभावं द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥ 1 ॥ 122 गीतार्थस्थानसूक्तानि त्यक्तबाह्येतरग्रन्थाः, निःस्पृहा भवचारके । संतुष्टा ध्यानयोगेन, प्रशमामृतपायिनः ॥ 1 ॥ गीयं भण्णइ मुत्तं, अत्थो तस्सेव होइ वक्खाणं । उभएण य संजुत्तो, सो गीयत्थो मुणेयव्यो ॥ 2 ॥ संसारदुक्खमहणो, विवोहणो भवियपुंडरीयाणं । धम्मो जिणपण्णत्तो, पकप्पजइणा कहेयन्यो ॥ 3 ॥ अन्नाणी वक्खाणं, करेइ जो तस्स होइ पावफलं । नाणी वि जो न भासइ, सो लहै नाणविग्धं तु ॥ 4 ॥ Page #352 -------------------------------------------------------------------------- ________________ गीतार्थस्थानसूक्तानि अवलंविउण जं किंचि, समायरन्ति गीयत्था । थोवावराहबहुगुणं, सव्वेसिं तं पमाणं तु ॥ 5 ॥ नमोऽस्तु तुभ्यं भगवन् ! तपस्विने, मयि त्यमुच्चैः करुणापरो भव । मवाम्बुधर्मोहतरङ्गदुस्तरात्, प्रसीद निस्तारय किङ्करं निजम् ॥ 6 ॥ जो हेउवायपक्खंमि हेउओ आगमम्मि आग्मिओ। सो समयपन्नवओ सिद्धंतविराहगो अन्नो ॥ 7 ॥ आणागिझो अत्थो, आणाए चेव सो गहेयव्यो । दिट्ठति उ दिहंता, कहणविहिविराहणा इहरा ॥ 8 ॥ जे जत्तिया य हेऊ, भवस्स ते चेव तत्तिया मुक्खे । गणणाईया लोगा, दुण्ह वि पुण्णा भवे तुल्ला ॥ 9 ॥ जिहाए वि लिहन्तो, न भदओ जत्थ सारणा नत्थि । दंडेण वि ताडता, स भदओ सारणा जत्थ ॥ 10 ॥ जह सीसाइं निकितै, कोइ सरणागयाण ज्ण्तून्न्ण्। तह गच्छमसारन्तो, गुरू वि सुत्ते जो भणि ॥ 11 ॥ जहिं नत्थि सारणवारणा व, चोयणापडिचोयणा व ग्च्छ्म्मि। सो अ अगच्छो गच्छो, संजमकामीहि मोत्तव्यो ॥ 12 ॥ गच्छं तु उवेहन्तो कुव्वै दीहं भवं विहीए उ । पालंतो पुण सिज्झइ, तैयभवे भगवईसिद्धं ॥ 13 ॥ Page #353 -------------------------------------------------------------------------- ________________ 292 सुभाषितसूक्तरत्नमाला सावज्जणवज्जाणं जो न जाणइ विसेस्ण्। वोत्तुं पि तस्स न खमं, किमंग पुण देसणं काउं ॥ 14 ॥ त्यक्तदाराः सदाचारा, मुक्तभोगा जितेन्द्रियाः। जायन्ते गुरवो लोके, सर्वभूताभयप्रदाः ॥ 15 ॥ निवर्तयत्यन्यजनं प्रमादतः, स्वयं च निष्पापपथे प्र्व्र्त्ते। गृणाति तत्त्वं हितमिच्छुरङ्गिनां, शिवार्थिनां यः स गुरुनिगद्यते वंदिज्जमाणा न समुक्कसंति, हीलीजमाणा न समुज्जलन्ति । दंतेण चित्तेण चरन्ति धीरा, मुणी समुग्घाइअरागदोसा ॥ 17 ॥ अगीअत्थस्स वयणेणं, अमियं पि न घुटए । गीयत्थस्स वयणेणं, विसं हालाहलं पिबे ॥ 18 ॥ वृढो गणहरसदो, गोयमाईहिं धीरपुरिसेहिं । जो तं ठवेइ अपत्ते, जाणंतो सो महापावो ॥ 19 ॥ नासेइ अगीयत्थो, चौरंगं सव्वलोअसारंगं । नर्सेमि अ चौरंगे, न उ सुलहो होई चौरंगो ॥ 20 ॥ तुमं अगीअत्थनिसेवणेणं, मा जीव भदं मुण निच्छएणं । संसारमाहिंडसि घोरदुक्खं, कया वि पावेसि न मोक्खसुक्खं ॥ अगीओ न वियाणइ, सोहि चरणस्स देइ uNa'hiyaM । तो अप्पाणं आलो-यगं च पाडेइ संसारे ॥ 22 ॥ आगमश्चोपपत्तिश्च, संपूर्ण दृष्टिलक्षणम् । . अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये ॥ 23 ॥ Page #354 -------------------------------------------------------------------------- ________________ 293 शिष्यधर्मसूतानि महल्लधम्मकज्जेसु, अववाओ वि देसिओ। न पुणो पावकज्जंमि, जिणधम्ममि कत्थ वि ॥ 24 ॥ उस्सग्गे अववायं, आयरमाणो विराहओ होइ । अववाए पुण पत्ते, उस्सग्गनिसेवओ भइओ ॥ 25 ॥ उस्सग्गववायविऊ, गीयत्थो निस्सिओ य जो त्स्स्। अनिग्रहंतो विरियं, असढो सव्वत्थ चारित्ती ॥ 26 ॥ 123 शिष्यधर्मसूक्तानि नेच्छइ य सारणाई, सारिज्जन्तो य कुप्पइ सपावो । उवएस पि न अरिहै, दूरे सीसत्तणं तस्स ॥ 1 ॥ छन्देण गओ छन्देण आगओ चिट्ठिओ य छन्देण । छन्दम्मि अ वट्टमाणो, सीसो छन्देण मुत्तव्यो ॥ 2 ॥ नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए, गुरुकुलवासं न मुंचंति ॥ 3 ॥ पढम चिय गुरुवयणं, मुम्मुरजलणु व्य दहै भण्णंतं । परिणामे पुण तं चिय, मुणालदलसीयलं होइ ॥ 4 ॥ तह सेवन्ति सउण्णा, गुरुकुलवासं जहा गुरूणं पि । नित्थारकारणं चिय, पंथगसाहु व्व जायन्ति ॥ 5 ॥ गुरुमुले वि वसंता, जे गुरुपडिकुलया विवट्ठति । विहलं चिय तं तेसिं, अहव अणत्थफलं चेव ॥ 6 ॥ Page #355 -------------------------------------------------------------------------- ________________ 294 सुभाषितसूक्तरत्नमाला to sevijja गुरुं चिय, मोक्खत्थी मोक्खकारणं पहमं । आलोएज्जसु सम्मं, पमायखलिअं च तस्संतो ॥ 7 ॥ गुरोनिवेदितात्मा यो, गुरुभावानुवर्तकः । मुक्त्यर्थ चेष्टतेऽत्यर्थं, स विनेयः प्रकीर्तितः ॥ 8 ॥ छट्टमदसमदुवालसेहिं, मास्द्ध्मास्ख्म्न्नेहि। अकरितो गुरुवयणं, अणंतसंसारिओ होई ॥ 9 / / कुर्वाणोऽपि क्रियाकाण्ड, प्रकाण्डो गुणवत्स्वपि । न सिद्धिमश्नुते प्राणी, गुर्वाज्ञाराधनाहते ॥ 10 ॥ वरं न राज्यं न कुराज्यराज्यं, वरं न दारा न कुदार्दाराः। वरं न मित्रं न कुमित्रमित्रं, वरं न शिष्यो न कुशिष्यशिष्यः ॥ 11 प्रायश्चित्तं गुरूणां हि, वचांसि निखिलैनसाम् । नातिक्रान्तगुरूणां हि, क्रिया कापि फलेग्रहिः । / 12 / / ___अधम-उत्तम शिष्योनी ओलखाण अनासवा थूलवया कुसीला, मिउं पि चंडं पकरंति सीसा । चित्ताणुआ लहुदक्खोववेया, पसायए ते हु दुरासयं पि ॥ 13 ॥ 124 देवद्रव्यभक्षणोपेक्षणदुष्टत्वनिवेदकसूक्तानि चेइअदव्वं साहारणं च, जो मुसइ सयं व भक्खेइ । सइ सामत्थि उवेक्खेइ, जाणंतो सो महापावो ॥ 1 ॥ जमुवेहन्तो पावै, साहू वि भवं दुहं च सउणं । संकासमाइयाणं, को चेइयदव्यमवहरै ॥ 2 ॥ Page #356 -------------------------------------------------------------------------- ________________ देवद्रव्यभक्षणापेक्षणदुष्टत्वनिवेदकसूक्तानि 295 देवद्रव्यं गुरुद्रव्यं, ये चाश्नन्ति दिने दिने । तेषां शुद्धिर्न विद्येत, सर्वतीर्थाश्रयैरपि ॥ 3 ॥ shunogrdbhcaannddaal-म्द्य्भान्न्द्द्र्ज्स्व्लाः। स्पृष्ट्वा देवलकं चैव, सचेलं स्नानमाचरेत् ॥ 4 ॥ देवद्रव्यना उपभोग तथा उपेक्षानुं महाभयंकर परिणाम चेइयदव्बविगासे, रिसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे, मूलग्गी बोहिलाभस्स ॥ 5 ॥ ऋणमन्यदपि प्रायो, नृणां दुःखाय जायते । यदेवस्य ऋणं तत्तु, महादुःखनिबन्धनम् ॥ 6 ॥ चैत्यद्रव्यहतिः साध्वी-शीलभङ्गपिघातने । तथा प्रवचनोड्डाहो, मूलाग्निबोंधिशखिनः ॥ 7 ॥ भक्षितोपेक्षितत्वाभ्यां, देवद्रव्यविनाशकः । नानाविधामयं दीनो, प्राप्नोति नरकव्यथाम् ॥ 8 ॥ शिवस्य सुहृदा देव-प्रतिमायाः करस्थितम् । जगृहे परिपाकेणा-तीवरम्यं फलं महत् ॥ 9 ॥ शिवकेतुसुरोऽवादीद्, भृकुटीभङ्गभीषण: / कथमेतत् त्वया मूह !, गृह्यते देवतापितम् ॥ 10 ॥ उवाच केवली भद्र ! यः स्तोकं देवताधनम् । गृह्णाति हन्त भुङ्कते च, तस्य स्याद्गेतिस्थितिः॥11॥ लोकचैत्यधनेन स्या-दपारो भवसागरः । भवे भवे च दारिद्रं, संकाशस्येव जायते ॥ 12 ॥ Page #357 -------------------------------------------------------------------------- ________________ 296 सुभाषितसूक्तरत्नमाला भोक्ता चैत्यधनस्यो-च्चैर्गन्ता दुर्गतिपत्तने । वृद्धिकृच्चैत्यवित्तस्य, निर्वाणपदजाचिकः ॥ 13 ॥ चैत्यवित्तविनाशेन, साध्या अभिगमेन च । कृतेन मुनिघातेन, बोधिलाभः सुदुर्लभः ॥ 14 ॥ विज्ञातजिनधर्मोऽपि, देववित्तस्य भक्षणात् । ईदृग्विपाकस्तदभू-च्चतुर्गतिगतस्य ते ॥ 15 ॥ हा ! मया देववित्तानि भक्षितानि कुबुद्धिना । तैरहं पातकाजीणे, पातितोऽस्मि संविस्तरम् ॥ 16 ॥ देवने चडेल वस्तु वेचवानुं विधान विक्रीय पत्रपूगादि, भान्त्वा सुबहु पत्तने । किं बहुना ? देवतास्त्रं, शुभभावादवीवृधत् ॥ 17 ॥ 125 उपधानविषयसूक्ते उपधानतयो विधिवद, विधाय धन्यो निधाय निजकण्ठे । द्वेधाऽपि सूत्रमालां, द्वेधाऽपि शिवश्रियं श्रयति ॥ 1 ॥ मुक्तिकनीवरमाला, सुकृतजलाकर्षणे घटीमाला । साक्षादिव गुणमाला, माला परिधीयते धन्यैः ॥ 2 ॥ 126 उद्यापनविषयसूक्ते लक्ष्मीः कृतार्था सफलं तपोऽपि, ध्यानं सदोच्चै नबोधिलाभः । जिनस्य भक्तिर्जिनशासने श्रीः, गुगा: स्धुरुधापनतो नराणाम् ॥ Page #358 -------------------------------------------------------------------------- ________________ श्रीनमस्कारमहामन्त्रमाहात्म्यसूक्तानि 297 उद्यापनं यत्तपसः समर्थने, तश्चैत्यमौलौ कलशाधिरोपणम् । फलोपरोपोऽक्षतपात्रास्तके, ताम्बुलदानं कृत्भोज्ञोप्रि।2। 127 श्रीनमस्कारमहामन्त्रमाहात्म्यसूक्तानि ससिधवला अरिहंता, सिद्धा वरपम्मरागसंकासा । कणगाभा आयरिया, उवझाया पुण पियंगुनिहा ॥ 1 ॥ अंजगमणि पहा तह, लोए सव्वे वि साहुणो विविहा । इय परमेट्ठिपयाई, पंच वि झाइज्जइ विहिगा ॥ 2 ॥ एयाण नमुक्कारो पंचण्हं होइ मंगलं पढमं । उड्ढमहोतिरियंमि वि, एसु च्चिय सासओ मंतो ॥ 3 ॥ एरवरहिं पंवहि, भरहेहिं संपढिज्जई य । अईयाणागयकाले, एसो चिय जिणनमुक्कारो ॥ 4 ॥ सद्विसयं विजयाणं, पवराणं jattha'NAijiNadhammo / सासयकालो वट्टै, तत्थ वि इमो चेव य नमुकारो ॥ 5 ॥ जम्मि वासरे पढिज्जइ, जेणिह जीयस्स होइ फ्ल्रिद्धी। अवसाणे वि पढिज्जइ जेण मओ सग्गइं जाइ ॥ 6 ॥ AvaIhi~pi पहिज्जइ, जेण य लंवेइ आवइसयाइं । रिद्धीहिपि पढिजइ, जेण य सा होइ वित्थिण्णा ॥ 7 ॥ जह अहिणा दवाणं गारुडमंतो विसं पणासेइ । तह नवकारो मंतो, पावविसं नासइ असेसं ॥ 8 ॥ Page #359 -------------------------------------------------------------------------- ________________ 298 सुभाषितसूक्तरत्नमाला किं एस कामकुंभो, किं वा चिंतामणी हु य न्व्कारो। कि कप्पतरू, एसो न हु न हु ताणंपि अहिययरो ॥ 9 ॥ कामघडो देवमणी, सुररुक्खो एगजम्म मुहहेऊ । नवकारो पुण पवरो, sagga'pavaggANa दायारो ॥ 10 ॥ सत्तरिकोडाकोडी-सायरमाणे इमंमि भोहणीए । कोडाकोडीसेसे, नवकारो मुहज्जिओ होइ । / 11 ॥ जं किंपि परमतत्तं परमप्पयकारणं च जं किण्चि। तत्थ इमो नवकारो, झाइज्जइ परमजोगीहिं ॥ 12 ॥ पणव-हरिया-रिहा(उही अह)इह मंतहबीयाणि स्प्फावान्नि। सव्वेसिं तेसि मूलं, इको नवकारवरमंतो ॥ 13 ॥ जो गुणै तिथि (15) लक्खं, पूएइ विहीइ जिगनमुक्कारं । तित्थयरनामगुत्तं, सो बंधै नत्थि संदेहो । 14 ॥ अहेव य अहसया, अट्ठसहस्सं च अत्त्त्थ्कोद्दीओ। जो गुणै भत्तिजुत्तो, सो तैयभवे लहै सिद्धि ॥ 15 ॥ करआवत्तिहिं जो, पंचमंगलं साहुप्द्दिम्स्ण्खाए। नववारा आवत्तै, छलंति नो तं पिसायाई ॥ 16 ॥ न य तस्स किचि पहवै, डाइणिवेयालरक्खमारिभयं । नवकारपहावेण य, नासंति असेसदुरियाई ॥ 17 ॥ थंभेइ जलं जलणं, चिंतियमित्तो वि प्ण्च्न्मुक्कारो। अरिमारिचोरराउल-घोरुवसग्गं पणासेई ॥ 18 ॥ Page #360 -------------------------------------------------------------------------- ________________ यवराजर्पिप्रबन्धसूक्तानि 299. अडविगिरिजलहिमज्झे, भयं पणासेइ चिंतिओ एसो। रक्खइ भवियसयाई, माया जह पुत्तभंडाइं ॥ 19 ॥ अहिजरवाहितकर-हरिकरिसंगाभविसहरभयाइं । नासंति तक्खणेणं जिणनवकारप्पहावेणं ॥ 20 ॥ हिययगुहाए नवकार केसरी जाण संठिओ निच्चं । कम्मट्टगंद्विदोघट्टघट्टयं ताण परिणढें ॥ 21 ॥ नवकारैक्काक्खर पावं फेडेइ सत्तायराणं । पन्नासं च पएणं, पणसयसागरसमग्गेणं ॥ 22 ॥ जे के वि गया मुक्खं, गच्छन्ति य केइ कम्ममलमुक्का । ते सव्वे वि य जाणसु, जिणनवकारप्पहावेणं ॥ 23 ॥ जिणसासणस्स सारो, चौदसपुव्वाण जो समुद्धारो । जस्स मणे नवकारो, संसारो तस्स किं कुणै ? ॥ 4 ॥ परमेटिनमुक्कारो, पणतीसक्खरजुओ सया पवरो । एसो य महामंतो, तुट्टो चिंतियफलं देई ॥ 25 ॥ 128 यवराजर्षिप्रबन्धसूक्तानि ओहावसि पहावसि, ममं चेव निरिक्खसि । लक्खिओ ते अभिप्पाओ, जवं पिच्छेसि गद्दहा ! ॥ 1 ॥ अओगया तओगया, जोइजंती न दीसइ । अम्हे न दिट्टा तुम्हे न दिट्ठा, अगडे छूढा अणुल्लिआ ॥ 2 ॥ Page #361 -------------------------------------------------------------------------- ________________ 300 सुभाषितसूक्तरत्नमाला सुकुमालकोमलभद्दलया, तुम्हे रत्तिं हिण्द्द्न्न्सील्न्न्या। अम्ह पओसा तुम्ह नत्थि, भयं दीहपिट्ठाओ तुम्ह भयं ॥ 3 ॥ 129 केन कर्मोदयेन परीषहानामुदय इति प्रतिपादकसूक्तानि दंसणमोहे दंसणपरीसहो, पन्ना अन्नाण पढममि । चरिमेऽलाभपरीसह, सत्तेव चरित्तमोहंमि ॥ 1 ॥ अक्कोस अरै इत्थी, निसीहिया अचेलजायणा चेव । सक्कारपुरकारे, एक्कारस वेयणिज्जंमि ॥ 2 ॥ पंचेव आणुपुव्वी, चरिया सेज्जा तहेव जल्ले a। वहरोगतणफासा, सेसेसुं नत्थि अवयारो ॥ 3 ॥ 130 केवलिसमुद्घातसूक्तानि दण्डं प्रथमे समये, कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये, लोकव्यापि चतुर्थे तु ॥ 1 ॥ संहरति पश्चमे, त्व-न्तराणि मन्थानमथ पुनः स्स्स्स्त्थे। सप्तमके तु कपाटं, संहरति ततोऽष्टमे दण्डम् ॥ 2 ॥ समुद्घातस्य तस्याये, चाष्टमे समये मुनिः। औदारिकाङ्गयोगः स्याद्, द्विषट्सप्तमकेषु तु ॥ 3 ॥ मिश्रौदारिकयोगी स्यात्, तृतीयायेषु तु त्रिषु । समयष्वेककर्माङ्ग-धरोऽनाहारकश्च sH॥4॥ Page #362 -------------------------------------------------------------------------- ________________ 301 सिद्धानां मोक्षगमनप्रक्रियासूचकसूक्तानि 131 सिद्धानां मोक्षगमनप्रक्रियासूचकसूक्तानि पूर्व्प्र्योग्तोऽस्ण्ग्-भावाद्व्न्ध्विमोक्स्स्त्ः। स्वभावपरिणामाच्च, सिद्धस्योर्ध्वगतिर्भवेत् ॥ 1 ॥ कुलालचक्रदोलेषु-मुख्यानां हि यथा ग्तिः। पूर्वप्रयोगतः सिद्धा, सिद्धस्योर्ध्वगतिस्तथा ॥ 2 ॥ मृल्लेपसंगनिर्मोक्षाद्, यथा दृस्स्त्ताप्स्व्लाबुन्ः। कर्मसंगविनिर्मोक्षा-त्तथा सिद्धगतिः स्मृता ॥ 3 ॥ एरण्डफलबीजादे-बन्धच्छेदाद् यथा ग्तिः। कर्मबन्धनविच्छेदात्, सिद्धस्यापि तथेक्ष्यते ॥ 4 ॥ यथाऽधस्तिर्यगूश्2a च, लेस्स्त्तुवाय्व्ग्निवीच्य्ः। स्वभावतः प्रवर्तन्ते, तथोर्ध्वगतिरात्मनः ॥ 5 ॥ 132 देवानामुपलक्षणप्रतिपादकसूक्ते केस्त्त्त्थिम्ण्स्न्ह्रोम्-रुहिर्व्स्च्म्म्मुत्त्पुरिसेहिण्। रहिया निम्मलदेहा, सुगंधनीसासगयलेवा ॥ 1 ॥ अणिमिसनयणा, मणकज्जसाहणा पुप्फदामामिलाणा । / चौरंगुलेण भूमि, न छिवंति सुरा जिणा बिंति ॥ 2 ॥ 133 नरकावासनामगोत्रसूचकसूक्ते रयणप्पह सकरपह, वालुयपह पंकपह य धूमपहा । तमपह तमतमपहा, कमेण पुढवीण गौत्ताई ॥ 1 ॥ Page #363 -------------------------------------------------------------------------- ________________ 302 सुभाषितसूक्तरत्नमाला घम्मा वंसा सेला, अंजणा रिट्ठा मघा य माध्वी। नामेहि पुढवीओ, छत्ताईच्छत्तसंठाणा ॥ 2 ॥ नारकीमां लेश्याओ, काऊ दोमु तैयाए, मीसिया नीलिया चउत्थिए । पंचमियाए मीसा, कण्ह ततो परमकण्हा ॥ 3 ॥ नारकोमा नरकावासानी संख्या तीसा य पणवीसा, पण्णरस दस चेव सयसहस्साई । तिनि य पंचूणेगं, पंचेच अणुत्तरा निरया ॥ 4 ॥ 134 द्वादशदेवलोकाभिधानसूचकसूक्ते कप्पोपगा बारसहा सोहमीसाणगा था। सणंकुमारा माहिंदा बंभलोगा य लंतंगा ॥ 1 ॥ महासुक्का सहस्सारा, आणया पाणया तहा । आरणा अच्चुया चेव, ई कप्पोवगा सुरा ॥ 2 ॥ नव लोकान्तिकना नाम ते च सारस्वतादित्या, वन्हयो वरुणा अपि । गर्दतोयाश्च तुषिताऽव्याबाधा वाय्वरिष्टकाः ॥ 3 ॥ 135 मार्गानुसारिगुणसूक्तानि न्यायसम्पन्नविभवः, शिष्टाचारमशंसकः । कुलशीलसमैः सार्द्ध, कृतोद्वाहोऽन्यगोत्रजैः ॥ 1 ॥ Page #364 -------------------------------------------------------------------------- ________________ परीक्षासूक्तानि 303 पापभीरुः प्रसिद्धं च, देशाचारं समाचरन् । अवर्णवादी न कावि, राजादिषु विशेषतः ॥ 2 ॥ अनतिव्यक्तगुप्ते च, स्थाने सुप्रातिवेश्मिके । अनेकनिर्गमद्वार-विवर्जितनिकेतनः ॥ 3 ॥ कृतसंगः सदाचारै-र्मातापित्रोश्च पूज्क्ः। त्यजन्नुपप्लुतं स्थानमप्रवृत्तश्च गर्हिते ॥ 4 ॥ व्ययमायोचितं कुर्वन् , वेषं वित्तानुसार्त्ः। अष्टभिर्धीगुणयुक्तः, श्रृण्वानो धर्ममन्वहम् ॥ 5 ॥ अजीर्णे भोजनत्यागी, काले भोक्ता ca saatmytH। अन्योन्याप्रतिबन्धेन, त्रिवर्गमपि साधयन् ॥ 6 ॥ यथावदतिथौ साधौ, दीने च प्रतिपत्तिकृत् । सदानभिनिविष्टश्च, पक्षपाती गुणेषु च ॥ 7 ॥ अदेशाकालयोश्चर्या, त्यजन् जानन् बलाबलम् । वृत्तस्थज्ञानवृद्धानां, पूजक: पोष्यपोषकः ॥ 8 ॥ दीर्घदर्शी विशेपज्ञः कृतज्ञो लोकवल्लभः । सलज्जः सदयः सौम्यः परोपकृतिकर्मठः ॥ 9 ॥ अन्त्र्न्ग्गारिस्स्द्द्व्र्ग्-प्रिहार्प्राय्न्न्ः। वशीकृतेन्द्रियग्रामो, गृहिधर्माय कल्पते ॥ 10 ॥ 136 परीक्षासूक्तानि परीक्षका यत्र न सन्ति देशे, नार्थन्ति रत्नानि समुद्रजानि । आभीरदेशे किल चन्द्रकान्तं,त्रिभिवराटः प्रवदन्ति सन्तः ॥ 1 ॥ Page #365 -------------------------------------------------------------------------- ________________ 304 सुभाषितसूक्तरत्नमाला मणिल्ठतु पादाग्रे, काचः शिरसि धार्यताम् । परीक्षककरप्राप्तः, काचः काचो मणिर्मणिः ॥ 2 ॥ . क्षणादसारं सारं वा, वस्तु सूक्ष्मं परीक्षते । निश्चिनोति मरुत्तर्ण, तुलोच्चयशिलोच्चयौ ॥ 3 ॥ कोनी परीक्षा कयारे ? विणये सिस्सपरिक्खा, सुहडपरिक्खा य होइ संगामे । वसणे मित्तपरिक्खा, दाणपरिक्खा य दुब्भिक्खे ॥ 4 ॥ 137 प्रभावकान्तर्गतबप्पभट्टीसूरिवर समस्यासूक्तानि यामः स्वस्ति तवास्तु रोहणगिरे ! मत्तः स्थिति प्रच्युता, वर्तिष्यन्त इमेऽधुना कथमिति स्वप्नेऽपि मैवं कृथाः । श्रीमन्तो मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा, के श्रृङ्गारपरायणाः क्षितिभुजो मौलौ करिष्यन्ति नः ॥ 1 ॥ विझेण विणा वि गया नरिन्दभवणेसु hu~ti गारविया । विज्झो न होइ एगओ, गएहिं बहुहिं वि गए ॥ 2 ॥ माणसविणा सुहाई, जह य न लभंति रायहंसेहिं । तह तस्स वि तेहिं विणा, तीरुच्छंगा न सोहन्ति ॥ 3 ॥ परिसेसियहंसौलं, पि माणसं न स्ण्देहो। अन्नत्य वि जत्थ गया, हंसा वि बगा न भणन्ति ॥ 4 ॥ Page #366 -------------------------------------------------------------------------- ________________ 305 प्रामणत्वसूचकसूक्ते इक्केण कोत्थुहेणं, विणा रयणायरु चिय समुद्दो । कोत्थुहरयणं पि उरै जस्स ठिअं सो वि हु महग्धो ॥ 5 ॥ पैमुक्काह वि वरतरु, फिट्टै पत्तत्तणं न पत्ताणं । तुह पुण छाया जै होइ, तारिसी तेहि पत्तेहिं ॥ 6 ॥ 138 ब्राह्मणत्वसूचकसूक्ते ये तपस्यन्ति विद्वांसः styshaucjitendriyaaH| जान्हं ब्राह्मणान् मन्ये, शेषार शूदान युधिरि ॥ 1 ॥ क्षमा दया दमो दानं, सत्यं शीलं धृतिघृणा । विद्या विज्ञानमास्तिक्यं एतद्ब्राह्मणलक्षणम् ॥ 2 ॥ ब्राह्मणे आटला दिवस ब्रह्मचर्य पालवू जोइए. अमावास्यामष्टमीं च, पूर्णमासीं चतुर्दशीम् ब्रह्मचारी भवेन्नित्य-मत्र च स्नातको द्विजः ॥ 3 ॥ ____ 139 स्त्रीणां कार्याणि धर्माश्च शय्योत्पाटनगेहमार्जनपयःपावित्र्यचुल्लीक्रियास्थालीक्षालनधान्यपेषणकलागोदोहतन्मन्थनैः । पाकस्तत्परिवेषणैः समुचितैः, पात्रादिशौचक्रियाश्वश्रूभर्तृननान्दृदेवृविनयैः कष्टं वधूर्जीवति ॥ 1 ॥ निर्व्याजा दयिते ननान्दृषु नता श्वश्रूषु भक्ता भव, स्निग्धा बन्धुषु वत्सला परिजने स्मेरा सपत्नीष्वपि । Page #367 -------------------------------------------------------------------------- ________________ .306 सुभाषितसक्तरत्नमाला पत्युमित्रजने अनर्मवचना खिन्ना च तवेषिषु, स्त्रीणां संवननं नतभ्रवि ! तदिदं वीतौषधं भर्तृषु ॥ 2 ॥ अभ्युत्थानमुपागते गृहपतौ तद्भापणे नम्रता, तत्पादार्पितदृष्टिरासनविधौ तस्योपचर्या स्वयम् । सुप्ते तत्र शयीत तत्प्रथमतो जह्याच्च शय्यामिति, प्राच्यैः पुत्रि ! निवेदिताः कुलवधूसिद्धान्तधर्मा अमी ॥ 3 ॥ कुलवान स्त्रोओए सासुससरानी सेवा करवी जोइप कुलवध्वा विधातव्यं, श्वश्रूशुश्रूपणव्रतम् । दैवतं हि पतिः स्त्रीणां, माता तस्यापि दैवतम् ॥ 4 ॥ संसारना भारने उपाडवा स्त्रीनी भागीदारी संसारभारनिर्वाहे, वामा वामानवाहिनी । प्रसादपात्रं मोहस्य, तेनैवालमलङ्कृता ॥ 5 ॥ घरना भूषणरूप स्त्री सुशीला कोमलालापा, भता चित्तानुवर्तिनी । मनोविश्राणभूमिर्या, गृहिणी गृहभूपणम् ॥ 6 ॥ नारी उपर अंकूश नारी नियमिता तावद् भवेन्नेत्रप्रियङ्करी । चैत्यस्य स्वकुलस्येव, पताकेव विभूषणम् ॥ 7 ॥ मातानी पुत्री प्रत्ये शीखामण मा भूः सुखे च दुःखे च, वत्से ! धर्मपराङ्मुखी । धर्म एव हि जन्तूनां, माता पिता मुहृत्प्रभुः ॥ 8 ॥ Page #368 -------------------------------------------------------------------------- ________________ 307 स्त्रीणां कार्याणि धर्माश्च शीलमेवेह चारित्रं,-तपोऽपि च गुणा अपि । शीलं विना न चारित्रं, न तपो न गुणा अपि ॥ 9 ॥ मणिरत्नमयानीह, नानाऽलङ्करणान्यपि । सुप्रापाणि तु दुष्प्राप-मेकं शीलविभूपणम् ॥ 10 ॥ विभूषिताऽप्यलङ्कारः, शीलालङ्कारवर्जिता । गौरिवाशुचिगृद्धा स्त्री, लोकमध्ये न शोभते ॥ 11 ॥ भक्तिः श्वशुरयोनित्यं, पत्यो प्रीतिरकृत्रिमा । अनीर्ण्यता सपत्नीपु, ननान्दषु विनीतता ॥ 12 ॥ बन्धुषु स्निग्धता सम्यग, वात्सल्यं च परिच्छदे । कुकर्मविरतिः पुण्य-निरतिः प्रियवाक्यता ॥ 13 ॥ लज्जालुता यथोचित्यं, दानमित्यादयो गुणाः । स्त्रीणां वितन्य स्थेष्ठां, प्रतिष्ठां श्वशुरालये ॥ 14 ॥ परमं मण्डनं शीलं, पालनीयं महोज्यलम् । आमुष्मिकैहिकश्रीणां, निदानमिदमेव हि ॥ 15 ॥ वक्तव्या मधुरा भाषा, या च हितकरी भवेत् । सन्मान्या च समैर्या स्या-न्न स्यान्निनविमानता ॥ 16 ॥ नराग्रे सुन्दरीणां च, न प्रमाणं मनागपि । उपानद् रत्नसम्बद्धा, तथापि पादरक्षिका ॥ 17 ॥ कालागुरु. सुगन्धाऽपि, स्यादग्निना महागुणा । तटिनी विषमाऽपि स्यात् , सागरे सरला सदा ॥ 18 ॥ Page #369 -------------------------------------------------------------------------- ________________ 308 सुभाषितसूक्तरत्नमाला कदापि न प्रतार्यः स्यात्, स्वपतिः सुकुलस्त्रिया । यथादिष्टेन सञ्चर्य, पेयश्च चरणोदकम् ॥ 19 ॥ . खामिना यत्समादिष्टं, कर्तव्यं जायया सदा । मिष्टभाषणपूर्व तं, भोजयित्वा च भोजनम् ॥ 20 ॥ प्राणेशे जिम्हवृत्तिः स्यात् , पाप्क्र्म्प्र्व्र्ध्नी। सरलाभिरतो भाव्यं, प्राणेशगुणवृद्धये ॥ 21 ॥ अञ्चलबन्धनं येन, तेनैव जिम्हता कथम् । यस्मै समर्पितं सर्व, तस्माद्भेदो न श्रेयसे ॥ 22 ॥ पक्षिण्यपि निजं नाथं, नित्यं स्यादनुगामिनी । मानुषी ज्ञानयुक्तापि, कथं स्वामिपराङ्मुखा ॥ 23 ॥ पद्मिनी न निशानाथं, दिनेशं न कुमुद्व्ती। आकाङ्क्षति लताप्येनं, किं पुन: कुल्योस्सित्ः॥24॥ नीरङ्गीच्छन्नवदना, नित्यं नीचैर्विलोचना । वत्से ! कैरविणीव त्व-मसूर्यपश्यतां श्रये ॥ 25 ॥ गता पतिगृहं वत्से ! गुरूणां विनता भ्वेः। कुर्यास्त्वं भोजनं भुक्ते, निद्रां सुप्ते च भर्तरि ॥ 26 ॥ नीरङ्गीच्छन्नवदना, नित्यं नीचेविलोचना । पिकीव मधुरालापा, भवेस्त्वं श्वसुरालये ॥ 27 ॥ कुलस्त्रीणां पतिः पूज्यः, पतिर्देवः पतिर्गुरुः । तस्यादेशेन कर्तव्यं, सर्वकार्य सदा शुभम् ॥ 28 ॥ Page #370 -------------------------------------------------------------------------- ________________ स्त्रीणां कार्याणि धर्माश्च रत्नपाल राजानी राणी-श्रृन्गार सुदरीए पतिना वियोगमां करेल तप आचाम्लवतं भेजे, सा पत्युः स्न्ग्ग्माव्धिः। (12 वर्ष) तेपेऽन्तरान्तरा षष्ठमष्टमं द्वादशं तपः । सा पक्षक्षपणं मास-क्षपणादि च दुस्तपम् ॥ 29 ॥ नित्यं श्रीजिनमर्चन्ती, पौषधादिपरायणा । समयं गमयामास, निःसङ्गा योगिनीव सा ॥ 30 ॥ पतिव्रतकधर्मे सा, समासक्ता त्वहर्निशम् । जानाति निजनाथाज्ञा-पालनं सुकृतं वरम् ॥ 31 ॥ पति परदेश होय त्यारे स्त्रीओनो धर्म क्रीडां शरीरसंस्कार, समाजोत्सवदर्शनम् । हास्यं परगृहे यानं, त्यजेत् प्रोपितभर्तृका ॥ 32 ॥ न दर्पणं पश्यति नाङ्गरागं, तनोति न स्नाति शरीरकान्त्यै । वस्ते न शस्तं न दृशावनक्ति, पतिव्रता सा शयने न शेते ॥ 33 ॥ दासीवन्नीचकृत्यानि, यद्वा मोहाद्वितन्यते । नार्यः पतिगृहे नित्यं, हा धिक् तान् विषयानिति ॥ 34 ॥ स्पष्टधाष्टर्यमिदं कर्म, दुष्करं मादृशामपि । महाकुलप्रसूतानां, महिलानां न युज्यते ॥ 35 / / तन्नूनमसती सेय, सत्यो हि पतिदेवता । पतिसेवां विना नान्य-ज्जानते क्वेदृशं पुनः ॥ 36 ॥ Page #371 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला पतिना गुणावगुणनी विचारणा गुणवान् गुणरागी चा-वियुक्तश्च सुधास्म्ः। विपरीतः पुन यो, दयितः कालकूटवत् ॥ 37 ॥ " विषमिश्रधातुल्यः, सुखदुःखमयः प्रियः ॥ श्लोकाः" 140 अशने विषपरीक्षासूक्तन द्रष्ट्वान्नं सविपं चकोरविहगो धत्ते विरागं देशो, हंसः कूजति सारिका च वमति क्रोशत्यजसं शुकः । विष्टां मुञ्चति मर्कटः परभृतः प्राप्नोति मृत्यु क्षणात् , क्रौञ्चो मायति हर्षवांश्च नकुलः ग्रीतिं च धत्ते ठिकः ॥ 1 ॥ 141 ईर्यापथिकीविषयकसूक्तानि देवचणं पवित्तं करेइ जह काउं वझतणुसुद्धि । भावच्चणं पि हुज्जा, वह इरियाए विमलचित्ते ॥ 1 ॥ हत्थसयादागंतुं च मुहुत्तगं जहिं चित्थे। . पंथे वा भत्ते वा, न संतरणे पडिक्कमै ॥ 2 ॥ पडिलेहिउ~ पमज्जिय, भत्तं पाणं च वोसिरेऊण । वसहीकयवरमेव तु, नियमेण पडिक्कमे साह ॥ 3 ॥ उच्चारं पासवणं, भूमीए वोसिरित्तु उवउत्तो । वोसिरिऊण य तत्तो, इरियावहियं पडिक्कमै ॥ 4 ॥ मित्ति मिउमद्दवत्ते, छत्तिय दोसाण छायणे होइ मित्ति य मेराइठिओ, दुत्ति दुगुंछामि अप्पाणं ॥ 5 ॥ Page #372 -------------------------------------------------------------------------- ________________ ईर्यापथिकीविषयकसूक्तानि 311 कत्ति कडं मे पावं, दुत्ति य देवेमि तं उवसमेणं । . एसो मिच्छामिदुक्कड-पयक्खरत्थो समासेणं ॥ 6 ॥ ईर्यापथो ध्यानमौनादिकं भिक्षुवतं तत्र भवा ईर्यापथिकीविराधना नद्युत्तरणशयनादिभिः प्राणातिपातादिका साध्वाचारातिक्रमरूपा तस्याः प्रतिक्रमितुं इच्छामीति योगः ॥ 7 ॥ इरियावहिया करवानां कारणो गमणागमणविहारे, सुत्ते वा सुमिणदंसणे राओ । नावा-नैसतारे, इरियावाहिया पडिक्कमणं ॥ 8 ॥ गमणागमणविहारे, सायं वा पाओ य पुरिमचरिमाणं । नियमेण पडिक्कमणं, ऐयारो हौ वा मा वा ॥ 9 ॥ अपडिक्कताए इरियावहिआए, न कप्पइ चेव काउं किंचिवि चीवंदणसज्झायझाणाइआ । इर्यापथप्रतिक्रमणमकृत्वा नान्यत् किमपिं कुर्यात् tdshuddhtaapttH| इरियावाहिआईआ, जे चेव हवंति कम्मबन्धाय । अजयाण ते चेव u, जयाण निव्वाणगमणाय ॥ 10 ॥ 142 अनशनानशनिनां सूक्तानि सव्वा वि य अज्जाओ savve vi ya pddhmsNghynnvjjaa| savve vi देसविरया पचखाणेण उ मरन्ति ॥ 1 ॥ Page #373 -------------------------------------------------------------------------- ________________ 312 सुभाषितसूक्तरत्नमाला अत्र प्रत्याख्यानशब्देन भक्तपरिज्ञा भणिता । इंगिनीमरणं तु विशिष्टतरधृतिसंहनन वतामेव भवतीति आर्यिकादि:निषेधत एवावसीयते । पादपोपगमनं तु नाम्नैव विशिष्टतमधूतिमतां वऋषभनाराचसंहननिनां एव भवति । उक्तं चपढमम्मि य संघयणे, वहते सेलकुइडसमाणा । तेसि पि य वोच्छेओ चोदसपुवीण वोच्छेए ॥ 2 ॥ तीर्थकरसेवितत्वाच्च पादपोपगमनस्य ज्येष्ठत्वं तथा च "सव्वे सव्वद्धाए सम्वन्नू सव्वकम्मभूमीसु । सव्वगुरू सबमहिया सव्वे मेरुम्मि अभिसित्ता ॥ 3 ॥ सव्याहिं लद्धीहिं, सव्वे वि परिसहे पराजिता । सव्वे वि य तित्थयरा, पाओवगयाउ सिद्धिगया ॥ 4 ॥ अवशेषा अनगारा, अतीतप्रत्युत्पन्नानागताः सर्वे । केचित् पादपोपगता, प्रत्यारव्यानिन इङ्गिनीनश्च केचित् ॥ 5 ॥ 143 जीवानां उत्पत्तिस्थानस्थापकसूक्तानि एगिदिय पंचिंदिय उड्ढे य अहे अ तिरियलोए य । विगलिंदियजीवा पुण, तिरियलोए मुणेयव्वा ॥ 1 ॥ पुढवीआउवणस्सई, बारसकप्पेसु सत्तपुढवीसु । पुढवी जा सिद्धशिला तेउ नरखित्त तिरिलोए ॥ 2 ॥ सुरलोए वाविमझ मच्छाई नत्थि जलयस जीवा । गेविज्जे न हु वावी, वाविअभावे जलं नत्थि ॥ 3 ॥ Page #374 -------------------------------------------------------------------------- ________________ अनशनानशनिनां सूक्तानि 313 एक पुरुषथी एकवार भोगवायेली स्त्रीनी योनिमां जीवोनी उत्पत्ति पंचिंदिया मणुस्सा, एगनरभुत्तनारीमझमि । उक्कोसा नवलक्खा, जायंति एगहेलाए ॥ 4 ॥ नवलक्खाणं मज्झे, जावै इक्कस्स दोहे व स्म्त्ती। सेसा पुण एमेव य, विलयं वच्चंति तत्थेव ॥ 5 ॥ असंखया थीनरमेहुणाओ, मुच्छंति pNciNdiymnnussaao| नीसेस अंगाण विभत्ति चंगे, भणइ जिणो पन्नवणा उव्ण्गे॥6 काचा के पाका मांसमां सतत बेइन्द्रिय जीवोनी उत्पत्ति आमासु य पक्कासु य, विपच्चमाणासु मंसपेसीसु । सययं वि उववाओ, भणिओ निगोयजीवाणं ॥ 7 ॥ निगोदशब्देन द्वीन्द्रिया जीवा अपि कथ्यन्ते । तत्र द्वीन्द्रियजीवानामेवोत्पत्तिर्भवति नान्येषामिति भावः । . गर्भनी स्थिति अने गर्भनी कायस्थिति गम्भटी माणुस्सीणुक्किट्ठा, होइ वरिसबारसगं । गब्भस्स य कायट्टिई, नराण चउवीसवरिसाई ॥ 8 ॥ रिउसमयण्हायनारी, नरोवभोगेण गम्भसम्भूई । उक्कोसेण नवसय-नरभुत्तत्थीइ एगसुश्री ॥ 9 ॥ सुयलक्स्वपुहुत्तं होइ, एगनरभुत्तनारीगभंमि । उक्कोसेण नवसय-नरभुत्तत्थीइ एगसुओ ॥ 10 ॥ Page #375 -------------------------------------------------------------------------- ________________ 314 सुभाषितसूक्तरत्नमाला 144 अपर्याप्तपञ्चेन्द्रियमनुष्योत्पत्तिस्थानानि कहण्णं भंते ! सम्मुच्छिममणुस्सा उप्पज्जति ? गोयमा ! अन्तो मणुस्सखित्ते पणयालीसाइजोयणसयसहस्सेसु अढाइज्जेसु दीवसमुद्देसु पन्नरसकम्मभूमीसु छप्पनाई अन्तरदीवेसु गम्भवक्कंतियमणुसाणं चेव उच्चारेषु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा वंतेसु वा पित्तेमु वा सुक्केमु वा सोगिएम वा सुक्कपुग्गलपरिसाडेसु वा गयजीवकलेवरेसु वा थीपुरिससंजोएसु वा नगरनिद्धमणेसु वा सम्बेसु चेव अमुटाणेमु समुच्छिममणुस्सा समुप्पज्जंति, अंगुलासंखिज्जमागमेत्ताए ओगाहणाए असनी मिच्छदिट्ठी अन्नाणी सव्वाहि पज्जत्तीहि अपज्जत्तगा अन्तमुहुत्ताउआ चेव कालं पकरेन्ति । 145 मुनिवराणामेकाकिविहरणनिषेधकसूक्तानि रागाद्यपायविषमे सन्मार्गे चरतां सताम् । रत्नत्रयजुषामैक्यं कुशलाय न जायते ॥ 1 ॥ नैकस्य सुकृतोल्लासो नैकस्यार्थोऽपि तादृशः । नैकस्य कामसंप्राप्ति को मोक्षाय कल्पते ॥ 2 ॥ श्लेष्मणे शर्करादानं, सज्वरे स्निग्धभोजनम् । एकाकित्वमगीतार्थे यतावश्चति नौचितीम् ॥ 3 ॥ जिनप्रत्येकबुद्धादि-दृष्टान्तान् नैकतां श्रयेत् । न चर्मचक्षुषां युक्तं स्पद्धितुं ज्ञानदृष्टिभिः ॥ 4 ॥ Page #376 -------------------------------------------------------------------------- ________________ 315. मुनिवराणामेकाकिविहरणनिषेधसूक्तानि शाकिनीवदविरति-संज्ञा नाटयप्रिया सदा । ग्रासाय यतते यस्य, स एकाकी कथं भवेत् ? ॥ 5 ॥ पञ्चाग्निवदसंतुष्टं, यस्येन्द्रियकुटुम्बकम् । देहं दहत्यसंदेहं, स एकाकी कथं भवेत् ॥ 6 ॥ दायादा इव दुर्दान्ताः, कषायाः क्षणमप्यहो ! / यद्विग्रहं न मुञ्चन्ति, कथं तस्यैकतासुखम् ? ॥ 7 ॥ स्वमनोवाक्तनूत्थानाः कुव्यापाराः कुपुत्रवत् । भ्रंशाय यस्य यास्यन्ति, कथं तस्यैकतासुखम् ? ॥ 8 ॥ यस्य प्र्माद्मिथ्यात्व्-raagaadyaashcchlviikssinnH| कुप्रातिवेश्मिकायन्ते कथं तस्यैकतासुखम् ? ॥ 9 ॥ सर्वमङ्गलमाङ्गल्यं सर्वकल्याणकारणम् प्रधानं सर्वधर्माणां जैनं जयति शासनम् Page #377 -------------------------------------------------------------------------- ________________ 1 श्री वीतरागस्तुतिः मङ्गलाष्टकम् मङ्गलं भगवान् वीरो, मङ्गलं गौतमः प्रभुः । मङ्गलं स्थूलभद्राद्या, जैनो धर्मोऽस्तु मङ्गलम् ॥ 1 ॥ नाभेयाद्या जिनाः सर्वे, भरताद्याश्च चक्रिणः । कुर्वन्तु मङ्गलं सर्वे, विष्णवः प्रतिविष्णवः ॥ 2 ॥ अचलाद्या बलाः सर्वे, मोक्षं स्वर्ग च गामिनः । धर्म जिनोक्तं कुर्वाणा, मङ्गलाय भवन्तु मे ॥ 3 ॥ नाभिसिद्धार्थभूपाद्या, जिनानां पितरः समे । पालिताऽखण्डसाम्राज्या, यच्छन्तु मम मङ्गलम् ॥ मरुदेवात्रिशलाद्या, विख्याता जिन्मात्र्ः। त्रिजगज्जनितानन्दा, मङ्गलाय भवन्तु मे ॥ 5 ॥ श्रीपुण्डरीकेन्द्रभूति-प्रमुखा ग्न्न्धारिन्न्ः। श्रुतकेवलिनोज्येपि, मङ्गलानि दिशन्तु मे ॥ 6 ॥ ब्राह्मीचन्दनवालाद्या, महासत्यो महत्तराः । अखण्डशीललीलाढया, यच्छन्तु मम मङ्गलम् ॥ 7 ॥ चक्रेश्वरीसिद्धायिका-मुख्याः shaasndevtaaH। सम्यग्दृष्टिजीवानां, मङ्गलाय भवन्तु ताः ॥ 8 ॥ कपर्दिमातङ्गमुख्या, देवाः shaasnrksskaaH। जैनशासनविघ्नानि, नाशयन्तु क्षणे क्षणे ॥ 9 ॥ Page #378 -------------------------------------------------------------------------- ________________ 317 श्री वीतरागस्तुतिः _ . परमात्मस्तुतिः अद्य मे सफलं जन्म, पुण्यान्यद्योदितानि च । सफलं जीवितं चाद्य, पवित्रं च गृहाङ्गणम् ॥ 10 ॥ यच्चिन्तामणिकल्पद्रु-निधिवत्त्वं समागतः । श्लोकार्थः नामापि श्रुयते नाथ ! त्वदीयं सुकृतोदयात् । किं पुनदर्शनमिदं, दर्शनानन्ददायिनम् ॥ 11 ॥ तदसौ श्रीः परिजनो, ममेदं जीवितं वपुः । सर्वमेतत्तवायत्त-मनुगृह्णातु मां प्रभुः ॥ 12 ॥ नमामि त्वां भवाम्भोधि-निस्तारकशिरोमणिम् । निःशेषदोषरहितं, महितं सर्वदा गुणैः ॥ 13 ॥ तेषां वृथा कृते नेत्रे, वञ्चितास्ते तपस्विनः । जगदेकेक्षितव्यस्त्वं, दृष्टो यैन जिनेश्वरः ॥ 14 ॥ जानेऽहमद्य जातोऽस्मि, विवेकोऽद्य म्याऽर्जित्ः। प्रभूतपुण्यैर्जातोऽसि, यत्त्वं लोचनगोचरः ॥ 15 ॥ प्रशान्ताय सुरुपाय, निर्विकाराय तायिने । चिन्तातीतप्रदायाऽऽद्य-देवदेवाय नमोस्तु ते ॥ 16 ॥ सर्वज्ञः सर्वदर्शी सकलसुखकरः सर्वसंतापहर्ता, पूज्यः सर्वेश्वराणामनणुगुणयुतः कर्मसाक्षीव भास्वान् । सोमः पञ्चेषुवीरो नरकविमथनो योगिभिर्येय्मूर्तियोऽन्न्तो व्यक्तरूपोन निधनकलितो वीतरागः स पातु ॥ 17 ॥ Page #379 -------------------------------------------------------------------------- ________________ 318 सुभाषितसूक्तरत्नमाला स्वामिन् ! समुद्रविजयात्मज ! विश्वनाथ !, न प्रार्थयेऽन्यदिह किन्तु तव प्रसादात् । एते मनोरथमयास्तरवो मदीयास्त्वदर्शनामृतरसेन सफलीभवन्तु ॥ 18 ॥ मौलिं स्वं च जिनेश्वरस्य नमनात्कौ~ गुणाकर्णनान्नेत्रे रूपनिरूपणेन रसनां स्तोत्रक्रमोपक्रमैः । पाणी पूजनकर्मकर्मठतया चैत्यागमेन क्रमौ, चित्तं संस्मरणात्करोति विमलं कश्चिद्विपश्चिन्नरः ॥ 19 ॥ त्वन्मूर्तियदि जागर्ति, रोगार्तिहरणक्षमा । मम चित्ते जगन्नाथ ! प्रार्थये किमतः परम् ॥ 20 ॥ नागाशनपृष्ठस्थितेन पुंसा, प्रणामतत्तयो यस्मै विहिताः। नागध्वजाय नागैर्नताय, नमश्च तस्मै जिनपुङ्गवाय (स्व.) ॥ 21 ॥ यथा रथाङ्की रजनौ रथाङ्गं, यथा मयूरी नववारिवाहम् । यथा चकोरी शशिनं तवेश :, तथा जिनेश ! त्यामुत्सहेऽहम् ॥ मोहमल्लबलमर्दनवीर !, paappngkgmnaamlniir!| कर्मरेणुहरणैकसमीर !, त्वं जिनेश्वरपते ! जय वीर ! ॥ 23 ॥ विजानाति जिनेन्द्राणां, को निःशेषगुणोत्करम् । त एव हि विजानन्ति, दिव्यज्ञानेन तं पुनः ॥ 24 ॥ गतरागद्वेषमोहः, प्रातिहाथैर्युतोऽष्टभिः । देवाधिदेवः सर्वज्ञो, देयान्मे दर्शनं जिनः ॥ 25 ॥ Page #380 -------------------------------------------------------------------------- ________________ 319 श्री वीतरागस्तुतिः अजं अजस्य हन्तारमजानाञ्च प्रबोधकम् । अजजङ्घमजानतं, तं वन्दे श्रीजिनोत्तमम् ॥ 26 ॥ (स्वोपज्ञ) गुणमाणिक्यकोटीरं, शान्तमुद्रासुधाकरम् । सुधाकराङ्कितं नौमि, जिनं तं नवमाग्रिमम् ॥ 27 ॥ (स्वोपज्ञ) अद्य चिन्तामणिलब्धः, फलितोऽद्य सुर्द्र्म्ः। अद्य कामगवी प्राप्ता, जिनेन्द्र ! तव दर्शनात् ॥ 28 ॥ पारणं दुरितवृन्दवारणं, कारणं सकलसौख्यसम्पदाम् । तारणं भवपयोधिमज्जने, श्रेयसेऽस्तु भवतां jineshituH॥29॥ यदि त्रिलोकी गणनापरा स्यात्, तस्याः समाप्तिर्यदि नायुषः स्यात् । पारे परायं गणितं यदि स्याद्, गणेयनिःशेषगुणोऽपि स स्यात् ॥ 30 ॥ नमो दुर्वाररागादि-वैरिवारनिवारणे । अहंते योगिनाथाय, महावीराय तायिने ॥ 31 ॥ प्रातिहार्याटकोपेतः, प्रास्तरागादिदृषणः । देयान्मे दर्शनं देवा-धिदेवोऽर्हन् त्रिकालविद् ॥ 32 ॥ क्षयप्राप्तं मिथ्याज्ञानं, मिथ्यात्वदर्शनं तथा । दृष्टया पीयूषवृष्ट्याभ, यत्प्राप्तं दर्शनं तव ॥ 33 ॥ स्मृतः श्रुतः स्तुतो ध्यातो, दृष्टः स्पृष्टो नमस्कृतः । येव तेन प्रकारेण, स्वामिन् ! भवसि शर्मणे ॥ 34 ॥ Page #381 -------------------------------------------------------------------------- ________________ 320 सुभाषितसूक्तरत्नमाला कलेव चन्द्रस्य कलङ्कमुक्ता, मुक्तावलीवोरुगुणप्रपन्ना । जगत्त्रयस्याभिमतं ददाना, जिनेश्वरी कल्पलतेव मूर्तिः ॥ 35 ॥ राग-द्वेष-कषाय-मोहमथनो निर्दग्धकर्मेन्धनो, लोकालोकविकासकेवलगुणो मुक्तायुधो निर्भयः । शापानुग्रहवर्जितो गदतृषा-क्षुक्तामनिद्राजराक्रीडाहास्यविलासशोकरहितो देवाधिदेवो जिनः ॥ 36 ॥ न कोपो न लोभो न मानो न माया, न लास्यं न हास्यं न गीतं न कान्ता । न वै यस्य भीतिर्न शत्रुन मित्रं, तमेकं प्रपद्ये जिनं देवदेवम् ॥ 37 ॥ सर्वज्ञो जितरागादि-दोषस्त्र्यैलोकयपूजितः । यथास्थितार्थवादी च, देवोऽर्हन् परमेश्वरः ॥ 38 ॥ सद्धर्मबीजवपनानघकौशलस्य, ___ यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु, सूर्यांशवो मधुकरीचरणावदाताः ॥ 39 ॥ वपुरेव तवाचष्टे, भगवन् ! वीतरागताम् । न हि कोटरसंस्थेऽग्नौ तरुर्भवति शाडूवलः ॥ 40 ॥ जिनस्य विश्वत्रितय-भाषिनो ध्यायिनं जनम् । इन्तुमीष्टे नहीन्द्रोऽपि, तज्जनोऽयं बिभेति किम् ॥ 41 ॥ Page #382 -------------------------------------------------------------------------- ________________ श्री वीतरागस्तुतिः 325 केईन्तस्ते वीतरागाः, सर्वज्ञाः shkrpuujitaaH। पर्मदेशनया विश्व-विश्वस्योत्तारकाश्च ये ॥ 42 ॥ सिद्धमरुयमणिन्दिय-मक्खयमणवज्जमच्चुयं वीरं । पणमामि सयलतिहुयण-मत्थयचूडामणिं सिरसा ॥ 43 ॥ समवसरणमां चंदनविधि अरिहंते वंदिता, चोद्दसपुची तहेव दसपुची । एक्कारसंगसुत्तत्थ-धारए सव्वसाहू य ॥ 44 ॥ देवाधिदेवाय जग-तायिने परमात्मने । श्रीमते शान्तिनाथाय, षोडशायाहते नमः ॥ 45 ॥ . श्रीशान्तिनाथभगवन् ! भवाम्भोनिधितारण ! / सर्वार्थसिद्धमन्त्राय, त्वन्नाम्नेऽपि नमो नमः ॥ 46 ॥ . ये तवाष्टविधां पूजां, कुर्वन्ति prmeshvrH। अष्टापि सिद्धयस्तेषां, करस्था अन्निमाद्य्ः॥47॥ धन्यान्यक्षीणि यान्ति त्वां, पश्यन्ति प्रतिवासरम् । तेभ्योऽपि धन्यं हृदयं, तद् दृष्टो येन धार्यसे ॥ 48 ॥ देव ! त्वत्पादसंस्पर्शा-दपि स्यान्निर्मलो ज्ञ्ः। अयोऽपि हेमीभवति, स्पर्शवेधिरसान्न किम् ? ॥ 49 ॥ त्वत्पादाब्जप्रणामेन, नित्यं भूलुण्ठनै: प्रभो ! / श्रारतिलकीभूया-मम भाले कीरणावलिः ॥ 50 ॥ भूयो भूयः प्रार्थये त्वा-मिदमेव ज्ग्त्प्र्भो!| भगवन् ! भूयसी भूयात, त्वयि भक्तिर्भवे भवे ॥ 51 ॥ . 21 Page #383 -------------------------------------------------------------------------- ________________ 322 सुभाषितसूक्तरत्नमाला ___ श्रीशान्तिजिने grbhsthe'ciraaraajnyiisnaanvaaricchttaabhirmrkopdrvshaantirjaataa| सांप्रतकालेऽपि विधिनाऽष्टोत्तरशतस्नात्रेण भूतप्रेतशाकिनीग्रन्थिविकाराः क्षयं यान्ति ॥ तीर्थंकरोतुं अश्वर्य रयरोयसेयरहिओ, देहो धवलाई म्ण्स्रुहिराई। आहारा नीहारा, अदिस्सा सुरहिणो सासा ॥ 52 ॥ देवा दैवीं नरा नारी, शबराश्चापि शाबरीम् । तिर्यञ्चोऽपि हि तैरवीं, मेनिरे भगवद्गिरम् ॥ 53 ॥ सौं गाउण गुणे, जिणाण जायाए सुद्धबुद्धिए । किच्चमिणमणुयाणं, जम्मफलं. एत्तियं चेव (चेह) ॥ 54 ॥ गुणपगरिसो जिणा खलु, तेसि बिंबस्स दसणं पि सुहं । कारावणेण तस्स u, अणुग्गहो अत्तणो परमो ॥ 55 ॥ मोक्स्वपहसामियाणं, मोक्खत्थं उज्जएण कुसलेणं । तग्गुणबहुमाणादिसु, जइयव्वं सबजत्तेणं ॥ 56 ॥ तग्गुणबहुमाणाओ, तह सुहभावेण बझंती णियमा । कम्मं सुहाणुबन्धं, तस्सुदया सम्वसिद्धित्ति ॥ 5 ॥ जीवाण बोहिलाहो, सम्मदिट्ठीण होइ पिअकरणं । ANA जिणंदभत्ती, तित्थस्स पभावणा चेव ॥ 58 ॥ इंदियविसयकसाये परिसहे वेयणा uksgge। ee अरिणो हता, अरिहंता तेण बुच्चंति ॥ 59 ॥ Page #384 -------------------------------------------------------------------------- ________________ सामान्य-धर्मसूतानि धराम्बरार्णवादीनां, यदि वास्ति स्सीम्ता। न पुनः संविदो विश्वदृश्चर्या हि भवादृशाम् ॥ 6 ॥ वप्रत्रयं चारुचतुर्मुखाङ्गता, चैत्यमोऽधोवदनाश्च क्न्न्त्त्काः। चतुर्विधाऽमर्त्यनिकायकोटि-- धन्यभावादपि पार्श्वदेशे ॥ 61 ॥ अशोक वृक्षरों वर्णन उसभस्स तिनि गाउय, बत्तीस धणुणि वद्धमाणस्स । सेसजिणाणमसोओ, सरीरओ वारसगुणो a॥2॥ कया तीर्थकरे केटलां स्थानक आराध्यां पुरिमेण पच्छिमेण य, एए सव्वेवि फासिया ठाणा । मज्झिमएहिं जिणेहि, एगं दो तिन्नि सव्वे वा ॥ 3 ॥ __उपसर्गोनुं विधान श्रीवीरनेतुर्भूयांसः, श्रीपार्श्वस्य च तेऽल्पकाः । द्वाविंशतेश्च शेषाणा-मुपसर्गा न जज्ञिरे ॥ 64 ॥ ANA जस्स विलैया, सीसे सम्बेहिं हरिहरेहिं । सोवि तुह झाणजलणे, मयणो मयणं व पविलीणो ॥ 65 ॥ 3 सामान्यधर्मसूक्तानि __ श्री वीरप्रभुनी उद्घोषणा निकप-च्छेद-तापैश्च, सुवर्णमिव प्न्न्द्दितैः। परीक्ष्य भिक्षवो ! ग्राह्य, मढचो न तु गौरवात् ॥ 1 ॥ __ कप छेद अने तापथी शुद्ध ते ज धर्म धर्मश्चारित्रधर्मः, श्रुतधर्मात् ततश्च नियमेन । कष-च्छेद-तापशुद्धः, स एव कनकमिव विज्ञेयः ॥ 2 ॥ 5. . . Page #385 -------------------------------------------------------------------------- ________________ 324 सुभाषितसूक्तरत्नमाला __कष छेद अने तापनी समजण प्राणवधादिकानां, पापस्थानानां यस्तु प्र्तिस्सेध्ः। '' ध्यानाध्ययनादीनां, यश्च विधिरेष धर्मकषः ॥ 3 ॥ बाह्यानुष्ठानेन येन, न बाध्यते तन्नियमात् । सम्भवति च परिशुद्धं, स पुनर्धर्मच्छेद इति ॥ 4 ॥ जीवादिभाववादो, बन्धादिपसाधक इह तापः । एतैः सुपरिशुद्धो, धर्मो धर्मत्वमुपैति ॥ 5 ॥ धर्मनी महत्ता धर्मों मङ्गलमुत्तमं नरसुरश्रीभुक्तिमुक्तिप्रदो, धर्मः स्निह्यति बन्धुवद् दिशति वा कल्पद्रुवद्वाञ्छितम् । धर्मः सद्गुणसङ्गमे गुरुरिव स्वाभावराज्यप्रदो, धर्मः पाति पितेव वत्सलतया मातेव पुष्णाति यः ॥ 6 ॥ 'कला हि सफला सैव, या धर्मस्योपयोगिनी ॥ श्लोकाः' दान-शील-तप-भावनां उदाहरणो दानं धनदव(यं, शीलं सीतेव निर्मलम् । सुन्दरीवत्तपः कार्य, भावना भरतेशवत् ॥ 7 ॥ धर्म विना सुख नथी "विना धर्म सुखं न स्यात्, स्यात् ? सर्वेषां तदान किम् ॥shlokaarthH" ____संसारमा सर्व वस्तु प्राप्य छे पण धर्मज दुर्लभ छे लभंति विउला भोगा, लब्भंति मुर्स्ण्प्या। लन्भंति पुत्तमित्ताणि, एगो धम्मो न लंभइ ॥ 8 ॥ Page #386 -------------------------------------------------------------------------- ________________ सामान्यधर्मस्तानि 325 माता-पिता अने मित्र धर्मज छे, धर्मों महामङ्गलमङ्गभाजां, धर्मः पिता पूरितसर्वकामः । धर्मों जनन्युद्दलिताखिलाति-धर्मः सुह्द्व्र्धित्नित्य्ह्र्स्स्ः॥9॥ धर्म विना मनुष्य शोभतो नथी काया हंसविना नदी जलविना दात्रा विना याचकोभ्राता स्नेहविना फलं ऋतुविना धेनुश्व दुग्धं विना । भार्या स्नेहविना पुरं विभुविना वृक्षं च पत्रं विना, दीपः तैलविना निशा शशिविना धर्म विना मानवः ॥ 10 ॥ धर्मथीज बधुंय मले छे धम्मेण कुलप्पसुई, धम्मेण य दिव्वरूपसंपत्ति । धम्मेण धणसमिद्धि, धम्मेण मुवित्थडा कीत्ति ॥ 11 ॥ धर्म विना इच्छित मले तो संसारमा दुःखी कोण होइ शके ? धम्मेण विना जै चिन्तियाई, लब्भन्ति जीव ! सुक्खाई। ता तिहुयणंमि सयले, कोवि न हु दुक्खिओ हुज्जा ॥ 12 ॥ धर्म माटे चार अयोग्य अने मध्यस्थ योग्य रत्तो दुट्ठो मूढो, पूव्वं बुग्गाहिओ अ चत्तारि । एए धम्माणरिहा, अरिहो पुण होइ मज्झत्थो ॥ 13 ॥ "तस्माज्ज्ञानमयः शुद्धः, तपस्वी भावनिर्जरः । श्लोकाः" धर्मने सारी बुद्धिवालाज जाणी शके प्रतिपच्चन्द्रं सुरभि-नकुलौं नकुलः पयश्च कलहंसः । चित्रकवल्ली पक्षी, सूक्ष्मं धर्म सुधीर्वेत्ति ॥ 14 ॥ Page #387 -------------------------------------------------------------------------- ________________ 326 सुभाषितसूक्तरत्नमाला जगतना हितने माटे धर्मोपदेशक दुर्लभ वाङ्मात्रसाराः परमार्थवाह्या, न दुर्लभाश्चित्रकरा म्नुस्स्याः। ते दुर्लभा ये जगतो हिताय, धर्मे स्थिता धर्ममुदाहरन्ति ॥ 15 ॥ समोसरणमां तीर्थंकर चार मुखथी देशना आपे छे "समवसरणे चतूरूपः तीर्थकरो धर्मदेशनां करोतीति गम्यम् । " दानशीलतपोभाव--भेदाद्धर्म चतुर्विधम् । मन्ये युगपदाख्यातं, चतुर्वक्त्रोऽभवद् भवान् ॥ 16 ॥ पापने शोधनार दया अने दम छे चर्म-वल्कल-- वराणि, kuurc-enndd-shikhaa-ज्त्ताः। न व्यपोहन्ति पापानि, शोधको तु दया-दमौ ॥ 17 ॥ पोताना हितने इच्छनारे धर्ममां सतत प्रयत्न करवो. रूपायुरारोग्यबलादिसंप-दुपेतमासाद्य मनुष्यजन्म । धर्मे प्रयत्नः सततं सुधीभि-विधीयतां स्वात्म्हित्क्कामैः॥18॥ धर्मनी महत्ता धर्मों वपुर्वैभववान्धवेभ्यो. विशिष्टतां स्पष्टमुरीकरोति । . यतोऽयमेकान्तहितः परत्र, सहानुगाभी न पुनस्तथाऽमी ॥ 19 ॥ कल्पद्रुम-स्वर्मणि-कामकुम्भ-प्रायाः पदार्थाः प्र्थित्प्र्भावाः। नियोगिता धर्ममहानृपस्य, राज्ये वितन्वन्ति त्देक्गृह्याः॥20॥ upAya'te प्राज्यमनेन राज्यं, गुणवजेनैव यशोविशालम् । परश्वधेनेव वनं समूल-मुन्मूल्यते चाखिलदुःखजालम् ॥ 21 ॥ Page #388 -------------------------------------------------------------------------- ________________ 327 सामान्यधर्मसूक्तानि मलीमसं वास इकोदकेन, धर्मेण नैर्मल्यमहो क्षणेन । आनीयतेऽनन्तभवोपनित-प्रभूतपापमलिनोऽपि जीवः ॥ 22 ॥ कुलं रूपं कलाभ्यासो, विद्या लक्ष्मीर्वराङ्गना । ऐश्वर्य सुप्रभुत्वं च, धर्मेणैव प्रजायते ॥ 23 ॥ राज्ञः प्रसादो दिव्यास्त्रं, वाणिज्यं ह्स्ति-र्त्न्योः। जैनधर्मस्तथैकोऽपि, महालाभाय जायते ॥ 24 ॥ निर्दन्तः करटी हयो गतजवश्चन्द्रं विना शर्वरी, निर्गन्धं कुसुमं सरो गतजलं छायाविहीनस्तरुः । सुपं निर्लवणं सुतो गतगुणश्चारित्रहीनो यतिनिर्देवं भवनं न राजति तथा धर्म विना मानवः ॥ 25 ॥ श्रुत्वा धर्म विजानाति, शुत्वा त्यजति दुर्मतिम् । श्रुत्वा ज्ञानमवाप्नोति, श्रुत्वा मोक्षं च गच्छति ॥ 26 ॥ धर्मः श्रुतोपि दृष्टोपि, कृतो वा कारितोपि का। अनुमोदितोपि राजेन्द्र ! पुनात्यासप्तमं कुलम् ॥ 27 ॥ - सर्वधर्मसम्मत पांच व्रतो पश्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेय, त्यागो मैथुनवर्जनम् ॥ 28 ॥ धर्मकर्मनो संकल्प पण निष्फल जतो नथी यत्नः कामार्थयशसां, कृतोपि विफलो भवेत् । धर्मकर्मसमारंभ-संकल्पोपि न निष्फलः ॥ 29 ॥ Page #389 -------------------------------------------------------------------------- ________________ 8 सुभाषितसूक्तरत्नमान सर्वशक्तिमान धर्म सर्वहः कोप्यहो धर्मः, स्वाख्यातः सुख्साध्न्ः। कृच्छ्रे विनापि संसार-पारं प्राप्येत यद्वलात् ॥ 30 ॥ परमात्मास्वरूपोऽर्हन् , परमाचारवान् गुरुः । धर्मश्च सर्वपरमः, कापि जैनमतस्थितिः ॥ 31 ॥ द्रविणप्राणपुत्रादि, सुलभं हि भवे भवे । स्यादनन्तैरपि, भवै-जैनधर्मस्तु दुर्लभः ॥ 32 ॥ सर्वस्य प्राण-पुत्रादे-नाशे किमपि तद्भवे । दुःखं भवेष्वनन्तेषु, धर्मध्वंसे तु दुःसहम् ॥ 33 ॥ अबन्धूनामसौ बन्धु-रसखीनामसौ सखा । अनाथानामसौ नाथो, धर्मों विश्वकवत्सलः ॥ 34 ॥ . धर्मों नरकपाताल-पातादवति देहिनः । धर्मों निरुपमं यच्छ-त्यपि सर्वज्ञवैभवम् ॥ 35 ॥ सेवितः किल संपूर्णः, संपूर्ण तनुते फलम् । जिनधर्मोऽपि खण्डितः तनोति खण्डितं फलम् ॥ 36 ॥ व्यसनशतगतानां क्लेशरोगातुराणां मरणभयहतानां दुःखशोकार्दितानाम् । जगति बहुविधानां व्याकुलानां जनानां, शरणमशरणानां नित्यमेको हि धर्मः ॥ 37 ॥ दानं सुपात्रे विशदं च शीलं, तपो विचित्रं शुभभावना च । भवार्णवोत्तारणयानपात्रं, धर्मश्चतुर्दा मुनयो वंदन्ति ॥ 38 ॥ Page #390 -------------------------------------------------------------------------- ________________ बानसूतानि 5 दानसूक्तानि अभयदान विना प्रयोजनं प्राज्ञः, प्राणिषु स्थावरेष्वपि । वधं न जातु कुर्वीत, गुर्वीमिच्छुः सुखश्रियम् ॥ 1 ॥ प्राज्येनापि न राज्येन,प्रीयन्ते प्राणिनस्तथा । यथा जीवितदानेन, मृत्यावन्तिकवर्तिनि ॥ 2 ॥ आकीटादानरेन्द्रश्च, सर्वे जीवितमिच्छवः । अतस्तदानतो नान्यो, मान्यो धर्मः सचेतसाम् ॥ 3 ॥ सङ्गल्पात्रसजन्तूना-ममन्तूनामघातनम् । द्वैधत्रैधादिभेदैर्यत्तत्त देशाभयं भवेत् ॥ 4 ॥ सुपात्रदानथी अभयदाननी विशेषता विशिष्टं किमुपष्टम्भ-प्रदानाभयदानयोः । ऊचे भगवता दान-मभयस्य विशिष्यते ॥ 5 ॥ स्याज्ज्ञानी ज्ञानदानेन, सुखी स्त्पात्र्दान्त्ः। दीर्घायुरभयदाना-दीने दानाच्च भोगभाक् ॥ 6 ॥ ... दाननी महत्ता दानधर्मः श्रियां पात्रं, दानधर्मः शुभास्पदम् । दानधर्मों यशोमूलं, दानधर्मों गुणाऽवनिः ॥ 7 ॥ प्रासाद् गलितसिक्थेन, किं न्यूनं करिणो भवेत् जीवत्येव पुनस्तेन, कीटिकानां कुटुम्बकम् ॥ 8 ॥ Page #391 -------------------------------------------------------------------------- ________________ 330 सुभाषितसूक्तरत्नमाला सत्पात्रं महती श्रद्धा, काले देयं यथोचितम् । धर्मसाधनसामग्री, बहुपुण्यैरवाप्यते ॥ 9 ॥ कीर्तिः प्रतिष्ठा जगतोऽप्यभीष्टता, कलङ्कलुप्तिद्विषतोऽपि मित्रता, नृपादिमान्यत्वमलध्यता गिरा मिहापि दानस्य फलानि देहिनाम् ॥ 10 ॥ सौभाग्यमारोग्यमखण्डिताज्ञा, सुदीर्ध्जीवित्व्म्भ्न्ग्ग्मोगिता। ऐश्वर्यलीलाः सुरलोकसम्पदः, फलानि दानस्य परत्र जन्मिनाम् धनाङ्गपरिवाराचं, सर्व वस्तु विनश्यति । . दानेन जनिता लोके, कीर्तिरेकैव निश्चला ॥ 12 ॥ न्यायोपात्तं समुचितगुणं कल्पनीयं यतीनां, वस्त्रं पात्रं परममशनं भेषजं रोगहारि । दत्तं भक्त्या विपुलमनसा श्रावकेण प्रकामं, धत्ते मुक्ति सुरनरभवे का कथा यत्र लभ्ये ॥ 13 ॥ व्याजे स्याद् द्विगुणं वित्तं, व्यवसाये चतुर्गुणम् । क्षेत्रे शतगुणं प्रोक्तं, पात्रेऽनन्तगुणं पुनः ॥ 14 ॥ जले तैलं खले गुह्यं, पात्रे दानं मनागपि । प्राज्ञे शास्त्रं सतां प्रीति-विस्तारं यात्यनेकधा 15 / / __अन्न दाननी महत्ता तुरगशतसहस्रं गोकुलं भूमिदानं, कनकरजतपूर्णा मेदिनी सागरान्ता । Page #392 -------------------------------------------------------------------------- ________________ दानसूक्तानि 331 सुरपतिरतिदानं कोटिकन्याप्रदानं, न हि भवति समानमन्नदानं प्रधानम् ॥ 16 ॥ धननी गति दान अथवा विपत्ति आयासशतलब्धस्य, प्राणेभ्योपि ग्रीय्स्ः। गतिरेकैव वित्तस्य, दानमन्या विपत्तयः ॥ 17 ॥ .. दाननी महत्ता एते एव पुनर्दान-मर्हन्ति जगदहिताः । यदनन्तगुणं तेभ्यो, वितीर्णमुपतिष्ठते ॥ 18 ॥ दानं मानवदानवेन्द्रपदवी विस्तारणे प्रत्यलं, दानं वासवसुन्दरीसरभसक्रीडाकलाकौशलम् । दानं मोक्षकपाटपाटनविधौ स्फूर्जत्सुरेन्द्रायुधं, दानं विष्टपजन्तुजातनिवहप्रासादसिंहध्वजः ॥ 19 ॥ यत्सौभाग्यमभञ्जरं यदसमं साम्राज्यमूर्जस्वलं, यन्माहात्म्यमनश्वरं प्रसृमरा य्त्कीर्तिरात्य्न्तिकी। यदीर्घायुरसङ्ख्यसौख्यसुभगं यत्संपदोऽनापदः, सोऽयं पात्रसुदत्तवित्तमहिमा निर्दम्भमुज्जृम्भते ॥ 20 ॥ दानेन वैराण्युपयान्ति नाशं, दानेन भूतानि वशीभवन्ति । दानेन कीर्तिर्भवतीन्दुशुभ्रा, दानात्परं नो वरमस्ति वस्तु ॥ 21 ॥ दीयते दायकेनापि, मुनीन्द्रेभ्यो मनस्विना । जिनाज्ञां मन्यमानेन, सर्व हि विधिपूर्वकम् ॥ 22 ॥ Page #393 -------------------------------------------------------------------------- ________________ 332 सुभाषितसूक्तरत्नमा फलातिशयसिद्धयै हि, दानं सर्वविदाज्ञया । शस्याय जायते बीजं, न झुप्तं विधिना विना ॥ 23 ॥ ततो विवेकिना देयं, सर्वज्ञाज्ञानुसारतः । स्वातितोयमिवावश्य, कल्पते मौक्तिकश्रिये ॥ 24 ॥ विधत्तेऽनेषणीयं हि, दत्तं पात्रेपि भक्तितः । दातुर्दानफलप्राप्तौ, स्वल्पायुष्टादिदौष्ठवम् ॥ 25 ॥ दान स्वहस्ते ज Apaq पश्चादत्तं परैर्दत्तं, लभ्यते वा न वा खलु । स्वहस्तेनैव यदत्तं, तद्दत्तमुपलभ्यते ॥ 26 ॥ दाननां दूषणो ददानं यस्तु दुर्बुद्धि-रपरं प्र्तिस्सिध्य्ति। अतिभद्रवदुन्निद्रं, दारियं तस्य जायते ॥ 27 ॥ यैः पुरा विघ्नितं दानं, भिक्षन्ते ते गृहे गृहे । परत्र कणमात्राय, देहि देहीति वादिनः ॥ 28 ॥ दरिद्रता दुर्भगता सरोगता, कलङ्किता दुर्गतिरल्पजीविता । भुजिष्यता द्वेषिजनप्रधृष्यता, विराद्धदानस्य भवे भवेऽङ्गिनः क्षिप्तकालं कृतावस~, सानुतापं विकत्थितम् । हीयमानमनौचित्यं, दानमाहुर्मलीमसम् ॥ 30 ॥ क्षिप्तकाले भवेन्नारी, निर्धना पतिवनिता । अपुत्रा च कृतावञ, सानुतापे च दुर्भगा ॥ 31 ॥ Page #394 -------------------------------------------------------------------------- ________________ समस्कानि विकत्थे स्यादल्पायुहीयमाने च हीनता । अनौचिते भवेद्वयाधिः, षट् त्यागाश्च मलीमसाः ॥ 3 ॥ दानमादरनिर्मुक्तं, विद्या विनयवर्जिता । तपः शमविनाभूतं, त्रयं क्लेशाय केवलम् ॥ 33 ॥ यदस्तमिते सूर्ये, न दत्तं धनमथिनाम् । तद्धनं नैव पश्यामि, प्रातः कस्य भविष्यति ॥ 34 ॥ दानना प्रकार त्रण दाणं तत्थ तिविहं, नाणपयाणं च अभयदाणं च । धम्मोवग्गहदाणं, सुहबीयं जिणवरुद्दिदं ॥ 36 ॥ उचितदान गेहागयाणमुचिअं, वसणावडिआण तह समुद्धरणं । दुहियाण दया एसो, सव्वेसि सम्मओ धम्मो ॥ 36 ॥ "मार्गणादीनां दानं कीर्तिमानहेतुत्वेन निष्फलं न, तेषामपि देवगुरु सङ्घगुणोद्घोषितया दीयमानस्य दानस्य बहुफलत्वात्" करचुलुअपाणिएण य अवसरदिन्नेण मुच्छिओ जीयै । पच्छा मुआण सुन्दरी !, घडसयदिन्नेण किं तेण ॥ 37 ॥ जिनेश्वरोए दयादाननो निषेध करेल नथी सव्वेहि पि जिणेहिं, दुज्जयजियरागदोषमोहेहिं । सत्ताणुकंपणट्ठा, दाणं न कहं पि पडिसिद्धं ॥ 38 ॥ इयं मोक्षफले दाने, पात्रापात्रविचारणा । दयादानं तु सर्वज्ञे-ने कापि प्रतिषिध्यते ॥ 39 ॥ Page #395 -------------------------------------------------------------------------- ________________ 334 सुभाषितसूक्तरत्नमाला देयं सर्वत्र दीनादौ, दयादानं तु तैरपि । सार्वैः सर्वजनीनैर्य-न्निषिद्धं नहि तत् क्वचित् ॥ 40 ॥ दानं तथोत्तमं पात्र्-वित्त्भावानुमोद्नैः। विफलं मध्यमं वा स्यादू, व्यपायेऽन्यतरस्य तु ॥ 41 ॥ श्रीविक्रमादित्यनु दान अष्टौ हाटककोटयो द्विनवतिर्मुक्ताफलानां तुला, पश्चाशन्मदमत्तगन्धमधुपक्रोद्धोद्धुराः सिन्धुराः। तारुण्योपचयपपश्चितदृशां वाराङ्गनानां शतं, दण्डे पाण्डयनृपेण ढौकितमिदं वैतालियस्यापितम् ॥ 42 ॥ विक्रमराजाना दानवें वर्णन सर्वत्रेच्छानुमानेन, दीयन्ते कुञ्जरा हयाः । स्थाऽऽभरणावस्त्राणि, रत्नानां राशयस्तथा ॥ 43 ॥ करभा वेशराश्चापि, नगराणि गुरुण्यपि । ग्रामाऽऽकरा वराऽऽरामा, यथाकामं धनादयः ॥ 44 ॥ स्वेच्छया याचमानेभ्यो, गृहाच वस्तु दीयते । पल्यङ्काऽऽसनयानादि, संख्यातुं शक्यते न तत् ॥ 45 ॥ याचकनी स्थिति गतिभङ्गो स्वरो दीनो, गात्रस्वेदो महद्भयम् । मरणे यानि चिन्हानि, तानि चिन्हानि याचके ॥ 46 ॥ 1 अश्वानामयुतं प्रपञ्चचतुरं Page #396 -------------------------------------------------------------------------- ________________ ___335 सुपात्रदानसूक्तानि 6 सुपात्रदानसूक्तानि जो मागेलं मळतुं होय तो आटलं मळजो रिसहेसरसम्मं पत्तं, निरवज्जं इक्खुरससमं दान्न्ण्। सेयंससमो भावो, हविज्ज जै मग्गियं हुज्जा ॥ 1 ॥ श्री जिनेश्वर देवने पेलुं पारणु करावनार तेज भवमां अथवा त्रीजा भवे मोक्षमां जाय तस्मिन्नेव तृतीये वा, भवे सिद्धिर्भवेन्नृणाम् । अन्नदानानुभावेन, जिनेन्द्रादिमपारणे ॥ 2 ॥ करण करावण अने अनुमोदननु सर फल अप्पहियमायरंतो, अणुमोयंतो य सुग्गई ल्हि। रहकारदाण अणुमो-यगो मिगो जह य बलदेवो ॥ 3 ॥ रामो तवप्पभावा, सुपत्तदाणाउ झत्ति र्ह्कारो। अणुमोअणाइ हरिणो, संपत्ता बंभलोगम्मि ॥ 4 ॥ भगवानने रेवतीश्राविकाए. वहोरावेलो बीजोरा पाक भगवानाह भो भद्र !, रेवत्या बज मन्दिरम् । तत्र कुष्माण्डपाकोऽस्ति, महातापापनोदकृत् ॥ 5 ॥ कल्प्याकल्प्यविधि सर्व, जानत्यापि म्दुक्तित्ः। धर्मरागेण रेवत्या, मत्कृते विहितोऽधुना ॥ 6 ॥ अनेकद्रव्यसंस्कारा-मोदिकुष्माण्डपाककः । सिंहर्षे ! न त्वयाऽऽनेयो, दीयमानोऽप्यादरात् ॥ 7 ॥ Page #397 -------------------------------------------------------------------------- ________________ 336 सुभाषितसूक्करत्नमाला इतरो वीजपूरस्य, पाकचात्मकृते कृत्ः। स शुद्धत्वात् त्वया ग्राह्य-स्तनुतापः शमिष्यति ॥ 8 ॥ रेवतीश्राविकाए वीरप्रभुने वहोरावेल पाकथी तीर्थकर नाम बांध्यु श्रूयते रेवती नाम, श्रमणोपासिकाग्रणी । गोशालक विनिर्मुक्त्-tejoleshyaatisaarinnH||9|| श्रीमद्वीरस्य कौष्माण्ड-पाकदानप्रभावतः । जिनः सप्तदशो भावि-समये भविता ध्रुवम् ॥ 10 ॥ (युग्मम्) न वीतरागपरोऽस्ति देवो, न ब्रह्मचर्यादपरं चरित्रम् । नाऽभीतिदानात् परमस्ति दानं, चारित्रिणो नापरमस्ति पात्र्म्॥ सर्वथी श्रेष्ठ सुपात्रदान वसुधाभरणं पुरुषः, पुरुषाभरणं प्रधानतरा लक्ष्मीः । लक्ष्याभरणं दानं, दानाभरणं सुपात्रश्च ॥ 12 ॥ सात क्षेत्रोज सुपात्र । भवनं जिनराजानां, प्रतिमा पुस्तकस्तथा । सङ्घश्चतुर्विधश्चेति, पात्रं सप्तविधं विदुः॥13॥ जिनभवन-बिब-पुत्थय-संघसरूवाइं स्त्त्खित्ताई। जिण्णोद्धारो पोसह-साला साहारणं चेव ॥ 14 ॥ सुपात्रने आपवा yogya vastuo vshii-synnaasnn-bhtt-paann-bhesjj-vtth-pttaaii|| Page #398 -------------------------------------------------------------------------- ________________ सुपात्रदानसूक्तानि 337 महाभाग्यशाली आत्माज सुपात्रमा श्रद्धा पूर्वक दान आपे प्रायः शुद्धस्त्रिविधविधिना प्रामुकैरेषणीयः, कल्पप्रायैः स्वयमुपहितर्वस्तुभिः पानकाद्यैः । काले प्राप्तान् सदनमसकृच्छ्रद्धया साधुवर्गान् , धन्याः केचित्परभवहिता इन्त सन्मानयन्ति ॥ 15 ॥ अशनमखिलं खाद्यं स्वाद्यं भवेदथ पानकं, यतिजनहितं वस्त्रं पात्रं सकंबलपोञ्छनम् । वसतिफलकप्रख्यं मुख्यं चारित्रविवर्धनं, निजकमनसः प्रीत्याधायि प्रदेयमुपासकैः ॥ 16 ॥ सुपात्रदानथी थयेला लाभो श्रीनाभेयजिनेश्वरो धनभवे श्रेयःश्रियामाश्रयः, श्रेयांसः स च मूलदेवनृपतिः श्रीचन्दना नन्दना । धन्योऽयं कृतपुण्यकः शुभमनाः श्रीशालिभद्रादयः, सर्वेऽप्युत्तमपात्रदानविधिना जाता जगद्विश्रुताः ॥ 17 ॥ . सुपात्रने पोते आपे अने अपावे ततो भव्याः ! सुपात्रादौ, यथासम्पत्ति दीयताम् । यच्छतां पुनरुत्साह-माधातुमवधीयताम् ॥ 17 ॥ सुपात्रदाननी महत्ता फलाय महते पात्रे, दत्तं स्वल्पमपि ध्रुवम् । संयमोत्सर्पणाकारि, किं पुनः प्रासुकौषधम् ॥ 18 ॥ 22 4 . Page #399 -------------------------------------------------------------------------- ________________ सुभाषितरतरत्नमाला असारमपि पात्रे हि, दत्तं लाभाय भूयसे । मुक्ताफलकृते शुक्तौ, भवेन्मेघोदकं यथा ॥ 19 / / पात्रदानस्य माहात्म्यं, स्तोतुं शक्तिं व्यनक्ति क्ः। यस्थ दास्यं shritaashcintaa-म्न्निक्ल्प्द्रुमाद्य्ः॥ 20 ॥ सुपात्रदाननो विधि नायागयाणं कप्पणिज्जाणं अण्णपाणाइदवाणं पराए भ्त्तीए। अप्पाणुग्गुहबुद्धीए संजयाणं अतिहिसंविभागो मुक्ख्फ्लो॥ जगतमा मुधादाई अने मुधाजीची दुर्लभ छे दुल्लहा उ मुहादाई, मुहाजीवीवि दुल्ल्हा। मुहादाई मुहाजीवी, दोवि गच्छंति सुग्गई ॥ 22 ॥ ऐहिकप्रत्युपकारलिप्सया, यतीश्वरेभ्यो न देयमुत्तमैः । नैवोपकृत्याऽऽददते यतीश्वरा-स्तेम्यः सदाभ्यस्तजिनोदितागमाः ___ धर्मोपदेश दाननी महत्ता जिणभवण बिंबपूया, दाण-दया-तव-सुतित्थजत्ताणं । धम्मोवएसदाणं, अहियं भणियं जिणिदेहिं ॥ 24 ॥ एग वि जो पबोहै, पावासत्तं जिन्न्ध्म्म्मि। सव्वजियाण विदिन्नं, अभयमहादाणमिह तेण ॥ 25 ॥ धम्मोवएसदाणं, जिणेहिं भणियं इमं महादाणं । सम्मत्तदायगाणं, पडिउवयारो जओ नत्थि ॥ 26 ॥ Page #400 -------------------------------------------------------------------------- ________________ सुपात्रदानसूक्तानि * वसतिदान अने तेनुं फल जो देइ उवस्सयं मुनिवराणं, तव-नियम-जोगजुत्ताणं । तेण दिन्ना वत्थन्न-पाण-सयणासणविगप्पा ॥ 27 ॥ तव-संजम-सज्झाओ, नाणभासो जणोक्यारो y। जो साहणं मवगाहकारी सिज्झायरो तस्स ॥ 28 ॥ पावै सुरनररिद्धि, सुकुलुप्पत्ती य भोगसमिद्धि । नित्थरै भवमगारी, सिज्जादाणेण साहूणं ॥ 29 ॥ जस्सासमम्मि मुणिणो, मुहुत्तमेत्तं पि विस्समंति सो। कयकिच्चो तेण चिय, किमन्नपुन्नेण किर तस्स ॥ 30 ॥ धन्नो तेसिं जम्मो, कुलं च धन्नं सयं पि ते ध्न्ना। पक्खालियपावमला, सुसाहुणी जाण ठंति गिहे ॥ 31 ॥ जयन्ती-वङ्कचूलाद्याः, कोशा caashrydaantH। अवन्तिसुकुमालश्च, त्तीर्णाः संसारसागरम् ॥ 32 ॥ सुपुत्रनुं दान सर्वाङ्गमुन्दरः किन्तु, ज्ञानवान् गुन्न्नीर्धिः॥ श्रीजिनेन्द्रपथाध्वन्यः, प्राप्यते पुण्यतः सुतः ॥ 33 ॥ धनधान्यस्य दातारः, सन्ति क्वचित्केचन । पुत्रभिक्षाप्रदः कोऽपि, दुर्लभः पुण्यवान्पुमान् ॥ 34 ॥ धनधान्यादिपात्रेषु, महालाभाय जायते । पुत्रभिक्षाप्रदातारो, भद्रादेवीसमाः क्वचित् ॥ 35 ॥ Page #401 -------------------------------------------------------------------------- ________________ 340 सुभाषितसूक्तरत्नमाला देव-गुरु-चैत्यनी भक्तिना लामो साहूण वंदणेण, नासंति पावं असंकिया भावा । फासुयदाणेण निज्जर, उवग्गहो नाणमाईणं ॥ 36 ॥ मिच्छदंसणमहणं, सम्मदंसण विमुद्धिहेउं च । चीवंदणाइविहिणा पन्नत्तं वीयरागेहिं ॥ 37 ॥ 9 शीलधर्मसूक्तानि शीलनी महत्ता शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं, शीलं ह्यप्रतिपाति चित्तदमनं शीलं सुगत्यावहम् । शीलं दुर्गतिनाशनं सुविपुलं शीलं यशः पावनं, शीलं निवृतिहेतुरेव परमं शीलं तु कल्पद्रुमम् ॥ 1 ॥ तावद्वयालबलं च केसरिकुलं तावत्क्रुधाव्याकुलं, तावद्भोगिभयं जलं च जलधेस्तावद्धृशं भीषणम् । तावच्चामय-चौर-बन्ध-रणभीस्तावल्लसन्त्यग्नयो, यावन्नति जगज्जयी हृदि महान् श्रीशीलमन्त्राधिपः ॥ 2 ॥ कापि कुलं शीलं कापि, कापि वित्तं तु केवलम् । कुल-शील-वित्तवन्तः स्तोका एवाङ्गिनः कलौ ॥ 3 ॥ यासां मनोगृहे नैव, लीनः कामपिशाचकः । आबाल्याद्धृतशीलाभ्यः, श्रमणीभ्यो नमो नमः ॥ 4 ॥ Page #402 -------------------------------------------------------------------------- ________________ शोलधर्मसूतानि सील उत्तमं वित्तं, सीलं आरोग्गकारणं परमं । सीलं भोगनिहाणं, सीलं ठाणं गुणगणाणं ॥ 5 ॥ कुलं यातु बलं यातु, यातु वित्तं तु सर्वथा । एकं शीलं तु मा यातु, मूलं मुगतिशाखिनः ॥ 6 ॥ ब्रह्मचारीने महाभयो विभूसा इत्थीसंसग्गो, पणीयं रसभोयणं । नरस्स अत्तगवेसिस्स, विसं तालौडं जहा ॥ 7 ॥ हत्थ-पायपडिच्छिन्नं, कन्नं नासवि कत्तियं । अवि वाससयं नारी, बंभयारी विवज्जए ॥ 8 ॥ द्रव्यथी पण शीलवत पालनारने धन्य छे अतिवाहितमतिगहनं, विनापवादेन यौवनं येन । दोषनिधाने जन्मनि, किं न प्राप्तं फलं तेन ॥ 9 ॥ ये न स्खलन्ति ते दक्षाः, कृष्णकेशतमोभरे । वार्द्धके तु सदोद्योतः, शिरस्थपलितेन्दुना ॥ 10 ॥ न य किंचि अणुन्नायं, पडिसिद्धं वावि जिणवरिंदेहि । मोत्तु मेहुणभावं, न तं विणा रागदोसेहिं ॥ 11 ॥ मात्रा स्वस्रा दुहित्रा वा, ना विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोपि च मुह्यति ॥ 12 ॥ * (बलवानिन्द्रियग्रामो विद्वांसमपि क्र्स्स्ति॥) पाठान्तरं" Page #403 -------------------------------------------------------------------------- ________________ 342 सुभाषितसूक्तरत्नमाला धन्यास्ते पुण्यभाजस्ते, ये रामां वीक्ष्य चक्षुषा । धाराहतोक्षवद् यान्ति, वीक्षमाणाः क्षितेस्तलम् ॥ 13 ॥ यस्य वेदलक्षणानां चारित्रावरणीयानां क्षयोपशम, तस्य मैथुनविरतिलक्षणं केवलब्रह्मचर्यवासितत्वं, नान्यस्य ॥ 14 ॥ सव्वं विलविरं गीअं, सव्वनर्से विद्द्ण्बिअम्॥ सव्वे आहरणा भारा, सव्वे कामा दुहावहा ॥ 15 / / सिंहलसिंहकुलारनी चार राणीओन शीलदाढर्य नो शृङ्गारमयी नो कौतुकमयी नो हास्यकलीमयी, नो संगीतमयी नो मण्डनमयी नो काम्लीलाम्यी। नो संग्राममयी नो विस्मयमयी नो काव्यकेलीमयी, ताः संभाषयितुं कोऽभवदलं स्थैर्य ह्यमूषामहो ॥ 16 ॥ माताना व्यभिचारथी संतति पण व्यभिचारी बने जं छन्नं आयरियं, तैया, जणणीइ जुव्वणे समये । तं पयडिज्जइ इण्डि, सुएहिं सीलं चयंतेहिं ॥ 17 ॥ दुःशीला स्त्रीनी दुर्दशा स्त्री स्यात्तिर्यच दुःशीला, खर्युष्ट्री तुरगी मृगी। शूकर्यजापि वा भार-वाहनायुप्रदुःखभाग् ॥ 18 ॥ कथञ्चिन्नृभवेऽप्याप्ते, बन्ध्या निन्दुर्गरांगता । बालरण्डा कुरण्डा वा, दुर्गन्धा दुर्भगाथवा ॥ 19 / / कुरूपा-कुटुवाग्योनि-रोगा कुस्स्त्थादिरोगिन्नी। हीनाङ्गी निष्कलाऽवीरा दुष्कुला-'भिभयास्पदम् ॥ 20 ॥ Page #404 -------------------------------------------------------------------------- ________________ शीलवर्मसूक्तानि 343 . दुर्जीवाऽल्पायुरिष्टैः स्वैः, पुत्राद्यैश्च वियोगिनी । स्त्रीदौःशील्यादिभिर्दीर्ध-दुःखान्यनुभवेदिति ॥ 21 ॥ 11 श्रीभावधर्मसूक्तानि संवेगविनाना गयेला क्षणो व्यर्थ सुचिरं वि तवो तवियं, चिणं चरणं सुयं पि बहुपढियं । जह नो संवेगरसो, ता तं तुसखंडणं सव्वं ॥ 1 ॥ तह संवेगरसो जै, खणं pi na samucchalejja divsNto| tA विहलेण किमिमिणा, बज्झाणुहाणकद्रेण ॥ 2 ॥ पक्खंतो मासंतो, छमासंतो वच्छरंतो वा । / जस्स न स होइ, तं जाण दूरभव्वं अभव्वं वा ॥ 3 ॥ शालिभद्रादिने संवेगनां कारणो शालिभद्रोऽपि मेऽधीशः, स्थूलभद्रः, pituma'tau । / विरक्तः कार्तिको दुनो, मेतार्यस्तु विगोपित्ः॥4॥ __ शरीरादि पवित्र करवानां साधन वपुः पवित्रीकुरु तीर्थयात्रया, चित्तं पवित्रीकुरु ध्र्म्वान्य्छ्या। वित्तं पवित्रीकुरु पात्रदानतः, कुलं पवित्रीकुरु sccritrtH॥4॥ deva-guru-दान-शील-तप अने भावना आराधकोनां नाम देवं श्रेणिकवत्प्रपूजय गुरुं वन्दस्व गोविन्दवदानं शीलतपः प्रसङ्गसुभगां चाभ्यस्य सद्भावनाम् । Page #405 -------------------------------------------------------------------------- ________________ 344 सुभाषितसूक्तरत्नमाला श्रेयांसश्च सुदर्शनश्च भगवानाधः स चक्री यथा, धर्म कर्मणि कामदेववदहो चेतश्चिरं स्थापय ॥ 4 ॥ .. . सामायिकना पांच महागुणो udaasiinnyaa-mjjhtth-स्ण्किलेस्विसृद्धिओ। अणाउलत्तं असंगतं, एए पंच गुणा इह ॥ 5 ॥ उदासीनता जेहिं तेहिं जह तह, भोयण-सयणाइएहि चित्तस्स । जो संतोसो जायति, सा हु उदासीणया वुत्ता ॥ 6 ॥ मध्यस्थता सामाइय पढमंगं, एसा य विमृद्धिकारणत्तेण । भणिया जिणेहिं संपइ, भन्नै मज्झत्थवित्ती u॥7॥ एस सयणो परो वा, इयबुद्धी पयैतुच्छचित्ताणं । पयइए विउलचित्ताण पुण, इमं जयमवि कुटुंबं ॥ 8 ॥ जम्हा अणाइनिहणे, संसारमहासरे सरंताणं । बहुभवसयाज्जियकम्म-रासिवसगाणसत्ताणं ॥ 9 ॥ अन्नोन्नमणेगविहो, कस्सेह न केण ko na sNbNdho। संजाओ इय चिंता, जा सा मज्झत्थवित्ती उ ॥ 10 ॥ संक्लेश विशुद्धि अह संकिलेसविसुद्धी, भन्नै जेहिं सह ताणं । अन्नाणं च दुन्नय-दसणेवि जमणक्खपरिहरणं ॥ 11 ॥ Page #406 -------------------------------------------------------------------------- ________________ श्रीभावधर्मसूक्तानि अनाकुलता ठाणगमण-मुयणजागर-लाभालाभाइएमु सव्वत्थ । जो हरिस-वेमणस्सा-भावो सो पुण अणाउलया ॥ 12 ॥ असंगपणुं अह कणय-कयवरेसु, मित्तामित्तेसु सोक्ख-दुक्खेसु । बीभच्छ-पेच्छणिज्जेसु, तह य थुइवाय-निंदासु ॥ 13 ॥ अन्नत्थ य विविहमणो-वियारकारणसमागमे वि स्या। समचित्तत्तं जं तं, असंगयं बिंति जगपहुणो ॥ 14 ॥ एयाणं समुदायो, पश्चन्ह गुणाण परमसामइयं । अह य उदासत्तं चिय, एक्कं तक्कारणं परमं ॥ 15 ॥ किं वहुणा-सावज्जजोगवज्जण, निरवज्जजोगसेवणास्वं । सामाइयमित्तरिय, गिहिणो परमगुणठाणं ॥ 16 ॥ भावधर्मनी मुख्यता प्रातः श्रियः सकलकामदुधास्ततः किं, दत्तं पदं शिरसि विद्विषतां ततः किम् । कल्पं स्थितं तनुमतां तनुभिः ततः किं, चेद्धर्मसाधनविधौ न रतोऽयमात्मा ॥ 17 ॥ धर्म एव सदा येषां, दर्शनं प्रतिभूरभूत् । क्वचित्त्यजति किं नाम, येषां मन्दिरमिन्दिरा ॥ 18 ॥ आत्मभावना गतं मम मुधा जन्म, जिनचन्द्रो नाभ्य्र्चित्ः। कारितानि न चैत्यानि, दत्तं पात्रेषु न मया ॥ 19 ॥ Page #407 -------------------------------------------------------------------------- ________________ 346 - सुभाषितसूक्तरत्नमाला नो द्दष्टं भवनं शशाङ्कसदृशं शुभं जिनेन्द्रालयं, नो शास्त्रं विदितं प्रबोधजनकं भव्याम्बुजानां प्रियम् । . नो दत्तं मुनिपुङ्गवाय सततं दानं मया भक्तित:, कालोऽयं खलु याति पापमनसां नो साधितं किञ्चन ॥ 20 ॥ नार्जिता कमला नैव, चक्रे भर्तव्यपोषणम् । न सुपात्रे दत्तं दानं, तस्य जन्म निरर्थकम् । / 21 ॥ नापकृतं नोपकृतं, न सत्कृतं किं कृतं तेन । प्राप्य चलानधिकारान्, शत्रुषु मित्रेषु बन्धुवर्गेषु । / 22 ॥ किं तया क्रियते लक्ष्म्या , विदेशगतया ननु । अरयो यां न पश्यन्ति, बन्धुभियों न भुज्यते ॥ 23 ॥ न कयं जिणस्स भवणं, न य बंभं न पूइया साहू । दुद्धरवयं न धरियं, जम्मो परिहारिओ तेहिं ॥ 24 ॥ आप्तं न क्षमया गृहोचितमुखं त्यक्तं न संतोषतः, सोढा दुस्सहशीतवाततपन-क्लेशा न तप्तं tpH। ध्यातं वित्तमहर्निशं नियमितप्राणैर्न मुक्तेः पदं, तत् तत् कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वश्चिताः ॥ 25 ॥ __ स्नान-दान ज्ञान अने ध्याननी व्याख्या स्नानं मनोमलत्यागो, दानं चाभयदक्षिणा । ज्ञानं तत्त्वार्थसम्बोधो, ध्यानं निर्विषयं मनः ॥ 26 ॥ Page #408 -------------------------------------------------------------------------- ________________ श्रीभावधर्मसत्तानि . दश प्रकार यतिधर्म संयमः सूनृतं शौचं, ब्रह्माऽऽकिञ्चनता tpH। शान्ति-मार्दव-ऋजुता, मुक्तिश्च दशधा स तु ॥ 27 ॥ लालसा एज दुःख छे. वाञ्छा चेन्न मुखं जन्तो-स्तदभावे परं सुखम् । न भूतानि न भावीनि, सुखानि सह वान्छया ॥ 28 ॥ ___ महाभाग्यशालिनी भावना अधुना योऽसौ मे रागः, शासने वरिवर्तते । तेन तत्रैव रागः स्या-दाकालं जिनशासने ॥ 28 ॥ जिनबिम्बमुनीन्द्रेषु जैनागमेषु या मम । वर्तते भक्तिरल्पापि, मया सैवाऽऽभवं भव ॥ 30 ॥ आत्मभावना ब्राह्म मुहूर्त उत्तिष्ठेत् , परमेष्ठिस्तुतिं पठन् । किं धर्मा किं कुलश्चास्मि, किं व्रतोऽस्मीति स्मरन् ॥ 31 ॥ कर्मनाशनो उपाय अभिगमण-चंदण-नमसणेण पडिपुच्छणेणसाहूणं । चिरसंचिरं पि कम्म, खणेण विरलत्तणमुवेइ ॥ 32 ॥ ... जैनमुनिओने निमंत्रण विधि इच्छकारि भगवन् ! पसाउकरी फासुएण एसणिज्जेण असन-पाण-खाइम-साइमेणं वत्थ-पडिग्गह-कंबल-पायपुच्छणेण पाडिहारिअ पीठ-फलग-सिज्जासंथारेणं ओसहभेसज्जेणं भयवं अणुग्गहो कायवो ॥ Page #409 -------------------------------------------------------------------------- ________________ 348 सुभाषितसूक्तरत्नमाला आत्मा समजाय अने जिताय तो दुःखोनो नाश थाय उद्धरेदाऽऽत्मनाऽऽत्मानं, नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धु-रात्मैव रिपुरात्मनः ॥ 33 ॥ वन्धुरात्माऽऽत्मनः तस्य, येनात्मैवाऽऽत्मना जितः । अनात्मनस्तु शत्रुत्वे, वर्तेतात्मैव शत्रुवत् ॥ 34 ॥ जीवोऽयं यां पराधीनः, सहते दुःखसंहतिम् । तामेतामात्मतन्त्रश्चेत् , किं न मुच्येत बन्धनात् ॥ 35 ॥ यदि शत्रुजये वाञ्छा, तदात्मानं विनिर्जय । अयमात्मा जितो येन, तेन सर्वे द्विषो जिताः ॥ 36 ॥ दुलभमनुष्यपणाने तेणे गुमाव्यु इन्द्रियाणि न गुप्तानि लालितानि न चेच्छया । मानुष्यं दुलेभ प्राप्य, न भुक्तं नापि शोषितम् ॥ 37 ॥ जंजं करेइ तं तं, न सोहए जोवणे ऐकंते । पुरिसस्स महिलिया इव, इक्कं धम्मे पमुत्तूणम् ॥ 38 ॥ भावनाथी महाहिंसकवाघण पण देव थई केवलज्ञानिमुखा-दवाप्य पश्चनमस्कृतिम् । मृत्वा व्याघी सुरो जज्ञे, सौधर्मे प्र्न्निधान्त्ः॥39॥ ततो मुनिगिराऽकार्षी-दाहारत्यागमंजसा । दिनानि त्रीणि यावत्सा, जिजीवाऽद्भुतभावना ॥ 40 ॥ Page #410 -------------------------------------------------------------------------- ________________ 349 भीमुनिधर्मसूक्तानि धनपालश्रावकनी भावना कतिपयपुरस्वामी कायव्ययैरपि दुर्ग्रहो, मितवितरता मोहेनाहो ! मयाऽनुसृतः पुरा । त्रिभुवनपतिर्बुद्धयाराध्योऽधुना स्वपदप्रदः प्रभुरधिगतस्तत्प्राचीनो दुनोति दिन्व्य्य्ः॥41॥ . हरिबलमच्छीनी भावना कत्थाहं निंदणिज्जो, कत्थेमा निवसुआ धणं कत्थ । पुण्णेण इमो जोगो, जै जाओ लेमि लच्छिफलं ॥ 42 ॥ इय चिंतिऊण विउलं, दिणाणाहाण दुत्थियजणाणं । अणवरयं सुइजणयं, वियरै सो हरिवलो दाणं ॥ 43 ॥ 12 श्रीमुनिधर्मसूक्तानि जैनमुनिओनो आचार पढम पोरिसिं सज्झायं, बीयं झाणं झियायी। तैयाए भिक्खायरियं, पुणो चउत्थी य सज्झायं ॥ 1 ॥ __ गच्छवासिनस्तत्र स्मशाने तावत्स्थानादिकं न कल्पते प्रमादस्खलितादौ व्यन्तराद्युपद्रवात् । तथा जिनकल्पिकादौ, सत्त्वभावनां भावयतोऽपि न पितृवनमध्ये निवासोऽनुज्ञातः । / प्रतिमाप्रतिपन्नस्य तु यत्रैव सूर्योऽस्तमुपयाति तत्रैव स्थानं जिनकल्पिकस्य वा तदपेक्षया स्मशानसूत्रम् । Page #411 -------------------------------------------------------------------------- ________________ 350 सुभाषितसूक्तरत्नमाला छज्जीवणिया पढमे, बीए चरिमे य स्व्व्द्याई। सेसा महव्यया खलु, तदेकदेसेण दवेणं ॥ 2 ॥ "छज्जीवणिया पढमे = दवओणं पाणाइवाए छम जीवनिकायेसु । " "बीए चरिमे य सव्यदबाई = दनओणं मुसावाए सव्वदम्वेसु, दव्वओणं परिग्गहे सचित्ताचित्तमीसेसु दव्वेसु । " चारित्र धर्म सर्व भवोना पापनो नाशक दीक्षा क्षणमपि प्रायः, सम्यकपरिणता हृदि । पुंसां क्षपयति क्षिप्रं, पापं नैकभवार्जितम् ॥ 3 ॥ अत एव क्षणेनापि, प्राय यः प्रबजितो य्तिः। सामान्यमपि तं सार्व-भौमसाधुनमस्यति ॥ 4 ॥ आबालभावओ जे, गुरुपायमूलाउ लद्धसिक्खदुगा । णिच्छयववहारविऊ, ते वट्टावंति तित्थठीं ॥ 5 ॥ वालकालमा ज दीक्षा लेनारा आत्माओ विद्वान थाय छे. आचार्य थाय छे. वीतरागदेवोनु तीर्थ टकावी राखे छे. परंपरा चालु रहे छे. अभिनंदनीय बालदीक्षा धन्ना हु बालमुणिणो, कुमारवासंमि जे पव्वैया । निजिणिऊण अणंगं, दुहावहं सव्वलोआणं ॥ 6 ॥ ते धन्ना सुप्पुरिसा, पवित्तिअंतेहिं धरणिवलयमिणं । निम्महियमोहपसरा, जिणदिक्खं जे पवति ॥ 7 ॥ Page #412 -------------------------------------------------------------------------- ________________ श्रीमुनिधर्मस्कानि 351 - मुनिओनो आचार केशोत्तारणमल्पमल्पमशनं निर्व्यञ्जनं भोजनं, निद्रावर्जनह्नि मज्जनविधित्यागश्च भोगश्च न । पानं संस्कृतपाथसाम विरतं येषां किलेत्थं क्रिया, तेषां कर्ममलामयः स्फुटमयं स्पृष्टोऽपि हि क्षीयते ॥ 8 ॥ "वीर्याचाराधनार्थ च भिक्षाटनं, नाहारार्थमेव अतोन शोचेत् । " क्षितितलशयनं वा प्रान्तभिक्षाशनं वा, सहजपरिभवो वा नीचदुर्भाषितं वा। महति फलविशेषे नित्यमभ्युद्यतानां, न मनसि न शरीरे दुःखमुत्पादयन्ति ॥ 9 ॥ ____मुनिओना सुखनी आगळ चक्रीना सुखनी तुच्छता तणसंथारनिषण्णो वि, मुणिवरो भट्टराग-मय-मोहो । जं पावह मुत्तिमुहं, तं कत्तो चक्कवट्टी वि ॥ 10 ॥ मोक्षनो उपाय जन्तूनामवन जिनेशमहनं भक्त्यागमाकर्णनं, साधूनां नमनं मदापनयनं सम्यग्गुरोर्माननम् । मायाया हनन क्रुधश्च शमनं लोभद्रमोन्मूलनं, चेतः शोधनमिन्द्रियाश्वदमनं यत्तच्छिवोपायनम् ॥ 11 ॥ मनज बंध अने मोक्षनु कारण छे. मन एवं मनुष्याणां, कारणं ब्न्ध्मोक्स्स्योः। बन्धाय विषयासक्तं, मुक्त्यै निविषयं स्मृतम् ॥ 12 ॥ Page #413 -------------------------------------------------------------------------- ________________ 352 सुभाषितसूक्तरत्नमाला पाट वापरवा माटे लक्ष्मीधरशेठनी पृच्छा अने आचार्य महाराजनो उत्तर अथ लक्ष्मीधरोऽपृच्छ-द्देशनान्ते गुरून प्रति । पूज्यपादा भवादृक्षां, न पट्टे कथमासते ॥ 13 ॥ तत्पृष्टा गुरवः प्राहुः, स्र्व्ज्ञ्योक्तानुसारिभिः। न प्रावृषं विना काष्ट-मयमासनमादृतम् ॥ 14 ॥ ऋतुवद्धकाले पाट वापरनार साधु ओसन्नो कहेवाय ; अस्माभिरप्यतो भद्र !, न पट्टे स्थीय्तेऽधुना। यः पट्टे सर्वदैवास्ते, सोऽवसन्नः प्रकीर्तितः ॥ 15 ॥ ओसन्नाना भेद ओसन्नो वि य दुविहो, सम्वे देसे ये तत्थ सव्वंमि । ऊबद्धपीठफलगो, ठविअगभोई अ नायव्यो ॥ 16 ॥ ___ आसन-पाट-पाटला क्यारे वपराय ? परं दारुमयं जन्तु-दयायै शयनासनम् । वर्षास्वेव मुमुक्षुणा-मुपादिक्षन् जिनेश्वराः ॥ 17 ॥ अष्टासु परिशिष्टेषु, मासेषु पुनरौणिकम् । अमूढलक्षाः सर्वज्ञा, भाषन्ते हि हितावहम् ॥ 18 ॥ munione जमीन उपर न बेसाय केवले भूतले सूक्ष्म-नानाजन्तुकुलाकुले । नानुजानन्ति सर्वज्ञा, मुनिनामुपवेशनम् ॥ 19 ॥ Page #414 -------------------------------------------------------------------------- ________________ 353 श्रीमुनिधर्मसूक्तानि वर्षाकालमा पाट अने शेषकालमां ऊनना आसननुं विधान ततो दारुमये वर्षा-समये प्रासुकासने । आस्यते मुनिभिः शेष-समये पुनरौणिके ॥ 20 ॥ . वर्षाकाल वगर पाट-पाटला वापरनारनी चारित्रहीनता वर्षाकालं विना प्राज्ञा, ये पट्टाधुपभुञ्जते । न ते चारित्रिणो ज्ञेया-स्त्यक्ताचारा हि ते स्मृताः ॥ 21 ॥ ____ अशुद्ध आहारीने थता दोष जिनाज्ञाभङ्ग-मिथ्यात्व-प्रमुखा दुःख्ल्क्स्स्दाः। यतीनां प्रत्यपायाः स्यु-रशुद्धाहारभोजिनाम् ॥ 22 ॥ अंतो मासस्स तओ, दगलेवे करेमाणे स्ब्ले। अंतो संवच्छरस्स, दश दगलेवे करेमाणे सबले ॥ 23 ॥ सारणा वारणा चोयणा अने पडिचोयणानी समजण पम्हुठे सारणा वुत्ता, अणायारस्स वार्न्ना। चुकाणं चोयणा भुजो, निठुरं पडिचोयाणा ॥ 24 ॥ जैन मुनिओनां त्रण जातनां पात्र ___ निग्गंथो वा निग्गंथी वा, तौ पायाई धारित्तए वा, परिहरित्तए वा, तं जहा-लाउअपाए, दारुपाए, म्त्त्त्तिआपाए॥ लौकिक मते पात्र राखवानुं विधान अलाबु दारुपात्रं च, मन्मयं विदलं तथा । एतानि यतिपात्राणि, मुनिः स्वायम्भुवोऽब्रवीत् ॥ 25 ॥ समणाणं सउणाणं, भमरकुलाणं च गौलाणं च । अनियाओ वसहीओ, sAraiANaM ca मेहाणं ॥ 26 ॥ 23 Page #415 -------------------------------------------------------------------------- ________________ 354 सुभाषितसूक्तरत्नमाला ___ कारणे पण स्त्रीकरस्पर्श, साधुना मूलगुणनो नाशक जत्थित्थीकरफरिसं, करंति अणिहावि कारणे जाए। तं निच्छयओ गोयम ! जाणिज्जा मूलगुणहाणि ॥ 27 / / यत्र गच्छे नीरागसाधुरपि आन्तरिककारणे उत्पन्ने स्त्रीकरस्पर्श करोति तस्य साधोमलगुणहानि: स्यात् । राग-द्वेषमुक्त मुनिवरनो सर्ववस्तु उपर समभाव जो चंदणेण बाहुं आलिंपइ, वासिणा वा तच्छेति । संथुणै जो अ जिंदति, महेसिणो तत्थ समभावा । / 28 ॥ शमसुखशीलितमनसा-मशनमपि द्वेषमेति किमु कामः । स्थलमपि दहति झपानां, किमङ्ग ! पुनरुज्वलो वहिनः ॥ 29 ॥ शत्रौ मित्रे तृणे स्त्रैणे, स्वर्णेऽश्मनि. मणौ मृदि। इहाऽमुत्र सुखे दुःखे, भवे मोक्षे समाशयः ॥ 30 ॥ जैन मुनिए कृपा विधि-निषेध विगेरेना मौन रहे सत्यं कूपेषु शीतं शशिकरधवलं वारि पीत्वा प्रकामं, व्युच्छिन्नाशेषतृष्णा प्रमुदितमनसः प्राणिसार्था भवन्ति । शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं तेनौदासीन्यभावं व्रजति मुनिगणः कूपवाप्यादिकार्ये ॥ 31 ॥ विधिनिषेधमां मौन तस्मादवटतटादि-विधिप्रतिषेधव्युदासेन । यथावस्थितं दानं, शुद्धं प्ररूपयेदसावाद्यानुष्ठानं वा ॥ 32 ॥ (आचारांग दीपिका टीका. पृ. 183) Page #416 -------------------------------------------------------------------------- ________________ श्रीमुनिधर्मसूक्तानि 355 इत्येवं कुर्वन्नुभयदोषपरिहारी जन्तूनामाश्वासभूमिर्भवति ॥ __ (A. दी. TI. पृ. 189) माहणेण मैमया जामा तिम्नि उदाहिया ॥ (A. दी. TI. पृ. 189) चारित्रनां उपकरणो पत्तं पत्ताबंधो, पायठवणं पाय्केस्रिया। पडलाइ रयत्ताणं, गुच्छौ पाय्निज्जोगो॥33॥ तिन्नेव य पच्छागा, रयहरणं चेव होइ मुह्प्त्ती। एसो दुवालसविहो, उवही जिणकप्पियाणं तु ॥ 34 ॥ एए चेव दुवालस, मत्तग ऐरेग चोलपट्टो a। एसो उ चौदसविहो, उवही पुण थेरकप्पंमि ॥ 35 ॥ जिणा बारस रूवाणि, थेरा चौदस रूविगो। अजाणं पणवीसं तु, औड्ढं उवग्गहो ॥ 36 ॥ मुहपोत्ति चोलपट्टो, कप्पतिगं दो निसिज्जा रयहरणं । संथारुत्तरपट्टो, दसपेहा उग्गए सूरे ॥ 37 ॥ अन्ने भणंति एक्कारसमो दंड इति । - पल्ला संबंधी त्रण मतो गिम्हामु तिन्नि पडला, चौरो हेमंते पंच वासासु । गिम्हासु होन्ति चौरो, पंच य हेमंते छच्च वासासु । गिम्हासु पंच पडला, छप्पुण हेमंते सत्त वासासु ॥ Page #417 -------------------------------------------------------------------------- ________________ 356 सुभाषितसूक्तरत्नमाला पल्ला राखवाना कारणो पुप्फ-फलोदय-रय-रेणु-सउणपरिहारपायरक्खट्टा । ' लिंगस्स य संवरणे, वेदोदयरक्खणे पडला ॥ 38 ॥ ____ अस्थगिते पात्रे पुष्पं निपतति तत्संरक्षणार्थ पटलानि गृह्यन्ते, तथा फलपातरक्षणार्थ उदकपातरक्षणार्थ च पटलग्रहणं, तथा रजः सचित्तपृथिवीकायः तत्संपातरक्षणार्थ च रेणुः धूलिः तत् संपातरक्षणार्थं शकुनपरिहारः शकुनपुरीपं तत् कदाचिदाकाशात् निपतति तत्पातसंरक्षणार्थ, लिंगसंवरणार्थ लिंगस्थानं च तैस्तद् गृहीतैर्भवति, तथा पुरुषवेदोदये सति तस्यैव स्तब्धता भवति तत्संरक्षणं स्थगनं तदथै च पटलानि भवन्ति इति । उपशमश्रेणिथी पडतानुं स्थान तथा संसारमान उवसामगसेढीए, पट्ठवओ अप्पमत्तविरओ उ । पज्जवसाणे सो वा, होइ पमत्तो अविरओ वा ॥ 39 ॥ तम्मि भवे निव्वाणं, न लहै उक्कोसओ वि संसारं । पोग्गलपरियदृद्धं, देसूण कोइ हिंडेज्जा ॥ 40 ॥ तीर्थोमां मुनिदाननुं माहात्म्य अस्मिन् शत्रुञ्जये तीर्थे, यतयः पूजिता न यैः । तेषां जन्म च वित्तं च, जीवितं च निरर्थकम् ॥ 41 ॥ जिनतीर्थेषु यात्रायां, जिनपर्वसु ये जनाः । पूजयन्ति यतीन् ते स्यु-स्त्रैलोक्यैश्वर्यभाजनम् ॥ 42 ॥ Page #418 -------------------------------------------------------------------------- ________________ 357 श्रीमुनिधर्मसूक्तानि यतिः पूज्यो यतिः सेव्यो, यतिआन्यो मनीषिभिः । यतेराराधनाद्यात्रा, सफला निष्फलान्यथा ॥ 43 ॥ निदानं वीतरागत्वे, प्राग्भवे गुरुवाग्य्त्ः। देवतत्त्वादपि ततो, गुरुत्तत्त्वं महद्विदुः ॥ 44 ॥ अन्नैः पानैश्च वस्त्रैश्वा-लयैश्वासनपानकैः । ये यतीन् पूजयन्तीह, जयन्ति ते श्रिया सुरान् ॥ 45 ॥ अन्नवस्त्रादिभिः सौख्य-सम्पन्नो गुरुमर्चयन् । भवे तृतीये शुद्धात्मा, मुक्तिमाप्नोति त्त्व्त्ः॥46॥ श्लाध्यं तदेव वित्तं स्यात् , तत् तत्त्वं सा च पुण्यधीः । चारित्रिणो जगत्पूज्याः, पूज्यन्ते यत् सुभक्तितः ॥ 47 ॥ . संविग्नपाक्षिकसाधुओर्नु लक्षण सुद्धं सुसाहुधम्मं, कहेइ निंदै य नियमायारं । सुतवसिआणं पुरओ, होई स वोमरायणीओ ॥ 48 ॥ वंदै नवि वंदावेइ, कीकम्मं कुणै कारए नेव । अत्तट्ठा नवि दिक्खइ, देइ सुसाहूणं बोहेउं ॥ 49 ॥ संविग्गोऽगुणवएसं न देइ, दुब्भासिय कडुविवागं जान्न्ण्तो। आ दुषमकालमा चारित्र नथी एम बोलनारनुं दर्शन पण . पाप माटे छे. अन्नाणदोसा पुण जे भणंति, न दुस्समाए चरणं खु अत्थि। निसामिअव्वं वयणं न तेसिं, पाधाय तेसिं खलु दंसणं पि।50॥ Page #419 -------------------------------------------------------------------------- ________________ 358 सुभाषितसूक्तरत्नमाला आरंभिणी कामगुणेसु गिद्धा, चारित्तभारुव्वहणाऽसमत्था । पेच्छन्ति साहूण असंतदोसे, गुणे न संतेवि महातमंधा ॥ 51 ॥ सावद्यमुक्ताः किल शीलरक्ता-चारित्रिणो ये भुल्ब्धियुक्ताः। शङ्खर्षियच्छुद्धतरा:स्युरत्रो-त्सर्गापवादानपि सेवमानाः ॥ 52 ॥ __ आहार वापरनारा मुनिओ सदा उपवासी कहेवाय.. निरवज्जाहारेणं, साहणं निच्चमेव उव्वासो। उत्तरगुणवुढिकये, तहवि हु उववासमिच्छति ॥ 53 ॥ अकृताकारितं शुद्ध-माहारं धर्महेतवें । अश्नतो हि मुनेनित्यो-पवासफलमुच्यते ॥ 54 ॥ आचार्य भगवंत वैरंगिकानामुपकारकाणां, वचस्विन कीर्तिमतां कवीनाम् । अध्यापकानां सुधियां च मध्ये, दधुः सदा ये प्रथमत्वमेव । 55 ॥ आचार्यनी आधीनता सर्वानर्थ नाश करनार छे जाए सद्धाए निक्खंतो, परिआयट्ठाणमुत्तमं । तमेव अणुपालिज्जा, गुणे आयरियसंमये ॥ 56 ॥ आचार्य्प्राधीन्ता-निखिलान्र्थ्निब्न्ध्न्म्ब्र्ताप्र्तिप्न्थिनी। चारित्रना उत्तरगुणो पिंडस्स जा विसोही, समीओ भावणा तवो दुविहो । पडिमा अभिग्गहावि य, उत्तरगुणमो वियाणाहि । / 57 ॥ अवि राया चए रज्ज, न य दुच्चरियं कहे ॥ श्लोकाः Page #420 -------------------------------------------------------------------------- ________________ श्रीमुनिधर्मसूक्तानि पिंडने नहि शोधनार मुनि अचारित्री छे पिंडं असोहयंती, अचरित्ति एत्थ संसयो नत्थि । चरित्तम्मि असंते, सव्वा दिक्खा निरत्थयत्ति ॥ 58 ॥ जंमि निसेविजंते, ऐआरो होज्ज कस्सइ कयाइ । तेणेव य तस्स पुणो, कयाइ सोही हवेज्जाहि ॥ 59 ॥ 2-4-5 मुं चारित्र बावीस तीर्थकरना तथा महाविदेहना साधुओने होय. तिम्नि य चरित्ताई, बावीसजिणाण एरवए भरहे । तह पंचविदेहेसु, बीय तैयं च नवि होइ॥60॥ चारित्रनी बराबर कोइ वस्तु नथी मुनिरुचे चारित्रस्या-'साध्यमस्ति न किश्चन । कल्पकामधुकूचिन्ता-रत्नातीतप्रभावतः ॥ 61 ॥ चारित्ररत्नान्न परं हि रत्नं, चारित्रलाभान्न परो हि लाभः । चारित्रवित्तान्नपरं हि वित्तं, चारित्रयोगान्न परो हि योग्ः।62॥ ___उत्तम पुरुषोना सहवासथी पापबुद्धि नष्ट थाय धन्यास्ते त्रिजगत्पूज्यास्तीर्थेशा मुनयोऽपि च । येषां सन्निधौ प्राणिनां, पापबुद्धिः पलायते ॥ 63 ॥ _ स्वर्ग अने मोक्षनु कारण तत्त्वतस्तु प्रशस्तरागस्यैव स्वर्गहेतुत्वाचारित्रस्य तु मोक्षहेतुत्वात् । / मोक्षहेतोः संसारहेतुत्वायोगादिति सूक्स्स्म्मीक्स्स्न्नीय्म्। Page #421 -------------------------------------------------------------------------- ________________ 360 सुभाषितसूक्तरत्नमाला दीक्षानी योग्यता यस्य वीर्यान्तरायचारित्रमोहभेदानां धर्मान्तरायाणां क्षयोपशम: तस्यैवाऽगारत्यागलक्षणा प्रव्रज्या नान्यस्य ॥ ग्रहण-आसेवन शिक्षा गहणासेवणतदुभय-भेएहिं सा भवे तिहा तत्थ । नाणभाससरूवा, सिक्खा बुञ्चति गहणसिक्खा ॥ 64 ॥ सा य जहन्नेण जै-स्स सावगस्स पडुच्च सुत्तत्थे । अट्ठौ पवयणमाया, जाव भवे तुच्छमइणो वि ॥ 65 ॥ उक्कोसेण साहुस्स, सुत्तओ अत्थो य होति इमा। पवयणमायाइ-बिंदुसारपुवावसाणं ति ॥ 66 ॥ जाव छज्जीवणियं, उक्कोसा सुत्तो गिहत्थस्स । अत्थं पडुच्च पिंडेसणावसाणा सा किर जेण ॥ 67 ॥ पवयणमायाहिगम, विणा वि सामाइयं कह करेज्जा । छज्जीवणियानाणं, विणा य कह रक्खइ जीवे ॥ 68 ॥ पिंडेसणत्थविन्नाण-विरहिओ कह व देज्जा समणाणं । फासुयएसणियाई, पाणासणवत्थपत्ताई ॥ 69 ॥ साधुधर्म माटेनी योग्यता कुल-जातिबलोपेत:, शान्तो दान्तो जितेन्द्रियः । श्रद्धालुगुरुभक्तश्च, क्षमावान् विनयी नयी ॥ 70 ॥ अमर्मवादी निर्मायः, पराऽपायप्ररक्षकः । इत्यादिगुणसम्पन्नो, यतिधर्माय कल्पते । / 71 ॥ (युग्मम्) Page #422 -------------------------------------------------------------------------- ________________ 361 श्रीमुनिधर्मसूक्तानिः सर्वव्यसनीने पण सामान्य एकाद नियम पण लाभदायक छे मज्जासी मंसरओ, इक्केणवि चेव गंठिसहिएण । सोहं तु तंतुवाओ, सुसाहुवाओ सुरो जाओ ॥ 72 ॥ एकोऽपि नियमो येन गृहीतो गृहमेधिना । जिनाज्ञा पालिता तेन भवाकूपारपारदा ॥ 73 ॥ आत्मकल्याणना त्रणमार्ग तथा संसारना त्रणमार्ग . सावज्जजोगपरिव-ज्जणाओ, सव्वुत्तमो जैधम्मो । वीओ सावगधम्मो, तइओ संविग्गपक्खपहो ॥ 74 ॥ सेसा मिच्छदिहि, गिहिलिङ्ग-कुलिङ्ग-दव्वलिङ्गेहिं । जह तिन्निओ मुक्खपहा, संसारपहा तहा तिन्नि ॥ 76 ॥ पूर्वपुरुषों साथे स्पर्धा करवी नकामी छे पूर्वपुरुषसिंहानां, विज्ञानातिशयसागरानन्त्यम् । श्रुत्वा साम्प्रतपुरुषाः, कथं स्वबुद्धया मदं यान्ति ॥ 77 ॥ मुनिओ प्रासुकपाणीथी स्नान करे तो शुं दोष ? प्रश्न अने उत्तर अर्हद्भिर्भाषितो धर्मों, 'नवद्यः सकलो पि हि। . स्नायेत प्रासुकाम्भोभिश्चेद् दोषः स्यात् तदा हि कः ॥ 781 स्नानं मददपंकरं, कामाझं प्रथमं स्थितम् । / तस्मात् कामं परित्यज्य, नैव स्नान्ति दमे रताः ॥ 79 ॥ निर्विकृतिकस्यैव, प्रत्याख्यानतया विधानेपि । विकृतिपरिमाणप्रत्याख्यानमपि न दुष्टमप्रमादवृद्धि हेतुत्वात् । / Page #423 -------------------------------------------------------------------------- ________________ 362 सुभाषितसूक्तरत्नमाला "थूलगं पाणाइवायं संकप्पओ पच्चखामि" जावज्जीवाए दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते ! पडिकमामि निन्दामि, गरिहामि अप्पाणं वोसिरामि॥ वीतरागशासनना पांच व्यवहारो आगम--सुअ--ANA--धारणा अ जीए अ होइ बोधव्वे । एएसि पंचण्हं, पत्तेय परूवणं वुच्छं ॥ 80 ॥ वीतरागशासननो अपवाद ननु आलम्बनसहितौत्तरगुणप्रतिसेवी अपि वन्दनीयः अर्थादापन्नं, सरिराह-न केवलं उत्तरगुणप्रतिसेवी मूलगुणसेवी अपि आलम्बनसेवी पूज्य्ः॥ . पंचमकाळना साधुओनी दुर्बोधता मिच्छत्तभावियाणं, दुवियड्ढमतीण वामसीलाणं । आइक्खिउं विभैडं, उवणेउं वावि दुक्खं ॥ 81 ॥ ये तु चरमतीर्थकरसाधवः ते प्रायेण मिथ्यात्वभाविता दुर्विदग्धमतयो वामशीलाश्च ततः तेषामपि वस्तुवत्त्वमाख्यातुं विभक्तुमुपनेतुं वा दुःखं दुःखतरम् ॥ तीर्थंकरादिनी आशातना करनार अनंतसंसारी तित्थयर-पवयण-मुअं, आयरियं गणहरं महडूढीअं । आसायंतो बहुसो, अणंतसंसारियो होइ । / 82 ॥ Page #424 -------------------------------------------------------------------------- ________________ श्रीमुनिधर्मसूक्तानि 363 मुनिओना अचेलकत्वनो विचार अचेल एव पराक्रमेदचेलतया शीतादिस्पर्श सम्यगधिसहेत । (A. दी. टीका पृ, 210) स्वेदाद्रीभूत्स्र्वान्ग्ग्-mlliptaaNshukdvyH| तृस्स्न्नात्तोऽचिन्त्य्दिति, चारित्रावरणोदयात् ॥ 83 ॥ (पर्व 10, सर्ग-1 श्लोक-33) सर्वेमी मुनयश्चोल-पट्ट परिदधत्यमी । स्थविरत्वात्तु युष्माकं, शाटकोऽप्यनुमन्यते ॥ 84 ॥ ___ साधुधर्मनुं काठिन्यपणुं आगासे गंगसौन्च, पडिसउव्व दुत्तरो । बाहाहिं चेव गंभीरो, तरिअब्बो महोअही ॥ 85 ॥ वालुगाकवलो चेव, निरासाए हु संजमो । जवा लोहमया चेव, चावेयव्वा सुदुक्करं ॥ 86 ॥ . कषायथी देशोनपूर्वक्रोडवर्षतुं चारित्र नष्ट थाय जं अज्जियं चरित्तं, देसूणावि पुचकोडीए । तं पि य कसायमत्तो, हारेइ नरो मुहुत्तेण ॥ 87 ॥ ज्ञान-दर्शन अने चारित्रना योगने साधक होय तेज कार्य . बाकी अकार्य कजंपि नाण-दसण-चरित्त-जोगाण साहगं तु । जइणो सेसमकजं, ण तत्थ आवस्सिया सुद्धा ॥ 88 ॥ Page #425 -------------------------------------------------------------------------- ________________ 364 सुभाषितसूक्तरत्नमाला संयमनो सार निर्वाण लोगस्स सारो धम्मो, धम्म पि नाणं सारियं विति । नाणं संजमसारं, संजमसारं च निव्वाणं ॥ 89 ॥ संयमनी समजण . यस्य च चारित्रविशेषविषयवीर्यान्तरायलक्षणानां यतनाऽऽवरणीयानां कर्मणां क्षयोपशमः तस्य प्रतिपन्नचारित्रातिचारपरिहारार्थयतनाविशेषलक्षणः संयमो नान्यस्य ॥ ___ सामुद्रिकने कहे ते साधु न कहेवाय जे लक्षणं च सुविणं च, अंगविजं च पौंजंति । न हु ते समणा वुच्चंति, एवं आयरिएहिं अक्खायं ॥ 90 ॥ वेशविडंबक, दगपागं पुष्फफलं, अणेसणिज्ज गिहत्थकिच्चाई । अजया पडिसेवंती, जै वेसविडंबगा नवरं ॥ 91 ॥ प्रासुक एषणीय अने कल्पनीय आहारज साधुने कल्पे एषणीयं कल्पनीयं, प्रासुकं च ज्ग्त्प्त्तिः। आदत्तेऽन्नादि तन्मुग्धा, भवन्तो न हि जानते ॥ 92 ॥ सात मांडलीनां नाम मुत्ते अत्थे भोयण-काले आवस्सये य स्ज्झाए। संथारए वि अ तहा, सत्तेया मंडली हुंति ॥ 93 ॥ Page #426 -------------------------------------------------------------------------- ________________ श्रीमुनिधर्मसूतानि 365 मुनिओनी सर्वचेष्टा संयम माटेज होय जा चिटा सा सव्वा, संजमहेउं ति होति समणाणं । संसत्तुवस्सए पुण, पच्चक्खमसंजमकरी ॥ 94 ॥ . मुनि छकारणे आहार करे वेयणवेयावच्चे, इरियट्ठाए य स्ण्ज्म्त्त्त्थाए। तह पाणवत्तियाए, छदं पुण धम्मचिंताए ॥ 95 ॥ छुहवेअणवेआवच्चे, स्ण्ज्म्ज्झान्न्पान्न्र्क्ख्न्न्त्थाए। इरियं च विसोहेउं, भुंजइ नो रूबरसहेउं ॥ 96 ॥ __साधु सर्वमा समभावी होय लाभालाभे सुखे दुःखे, जीविते मरणे तथा । स्तुतिनिन्दाविधाने च, साघवः समचेतसः ॥ 97 ॥ वीतरागो वसु ज्ञेयो, जिनो वा संयतोऽथवा । सरागोऽनुवसु प्रोक्तः, स्थविरः श्रावकोऽपि वा ॥ 98 ॥ . संनिधिनी समजण जे सिया सन्निहिं कामे गिही पव्वइए न से-यः स्याद्यः कदाचित्संनिधि कामयते सेवते भावतोऽसौ गृहस्थ एव न प्रबजितः न साधुः 'संनिधीयते नरकादिषु आत्मा अनया इति संनिधिः ॥ Page #427 -------------------------------------------------------------------------- ________________ 366 सुभाषितसूक्तरत्नमाला 15 श्रीसम्यग्दर्शनसूक्तानि सम्यक्त्वनु लक्षण अरिहं देवो गुरुणो, सुसाहुणो जिणमयं महपमाणं । इच्चाइ सुहो भावो, सम्मत्तं बिति जगगुरुणो ॥ 1 ॥ शक्यने करनार अने अशक्यनी सद्दहणा राखनार मोक्षमा जाय जं सक्कै तं कीरै, जं च न सकै तयंमि स्ध्न्ना। सदहमाणो जीवो, वच्चै अयरामरं ठाणं ॥ 2 ॥ सम्यक्त्वना प्रकार एगविह दुविह तिविहं, चउविहं पंचविहं दसविहं सम्म । होइ जिणणायगेहिं, इह भणियं णतनाणीहिं ॥ 3 ॥ समकितज धर्मनु मूळ छे सम्मत्तमेव मूलं, निदिट्ठं जिणवरेहिं धम्मस्स । एगं पि धम्मकिचं, न तं विना सोहए नियमा ॥ 4 ॥ सम्यक्त्वनी महत्ता जह गिरिवराण मेरू, सुराण इंदो गहाण जह चंदो । देवाण य जिणिदो, तह सम्मत्तं धम्माणं ॥ 5 ॥ सम्मत्तं परमो देवो, सम्मत्तं परमो गुरू । सम्मत्तं परमं मित्तं, सम्मत्तं परमं पयं ॥ 6 ॥ सम्मत्तं परमं झाणं, सम्मत्तं वरसारही । सम्मत्तं परमो बन्धू , सम्मत्तं सुहभूसणं ॥ 7 ॥ Page #428 -------------------------------------------------------------------------- ________________ श्रीसम्यग्दर्शनसूक्तानि 367 सम्मत्तं परमं दाणं, सम्मत्तं परमं तव । सम्मत्तं परमं सीलं, सम्मत्तं वरभावणा ॥ 8 ॥ पिधानं दुर्गतिद्वारे, निधानं सर्वसम्पदाम् । निदानं मोक्षसौख्यानां, पुण्यैः सम्यक्त्वमाप्यते ॥ 9 ॥ कुदृष्टिरुदितद्धिरप्यधिपतिर्न मुक्तिश्रियाम् । अनृद्धिरपि संपदा, पदमुपैति sddrshnH॥10॥ . दीपकदर्शन- लक्षण मिथ्यादृष्टिरभव्यो वा, स्वयं धर्मकथादिभिः । परेषां बोधयत्येव, दीपकं दर्शनं भवेत् ॥ 11 ॥ समकितीनी ओळखाण सव्वत्थ उचियकरणं, गुणाणुराओ रई अजिन्न्व्य्न्ने। अगुणेसु अ मज्झत्थो, सम्मदिहिस्स लिंगाई ॥ 12 ॥ सम्यक्त्वन लक्षण वीतरागप्रभुर्देवः, सुसाधुः परमो गुरुः। कृपामूलस्तु सद्धर्मः, सम्यक्त्वमभिधीयते ॥ 13 ॥ . सर्वधर्मनो आधार समकित चिन्तामणिमरुद्धेनु-कल्पवृक्षाधिकप्रदम् । आधारः सर्वधर्माणां, सम्यक्त्वमुदितं जिनैः ॥ 14 ॥ सम्यक्त्वरहित सर्वधर्म नकामा ध्यानं दुःखनिधानमेव तपसां संतापमानं फलं, स्वाध्यायोऽपि वन्ध्य एव कुधियां तेऽभिग्रहाः कुग्र्हाः। Page #429 -------------------------------------------------------------------------- ________________ 368 सुभाषितसूक्तरत्नमाला अश्लीला खलु दानशीलतुलना तीर्थादियात्रा वृथा, सम्यक्त्वेन विहीनमन्यदपि यत्तत्सर्वमन्तर्गडूः ॥ 15 ॥ इणमेव निग्गंथे पावयणे अटे परमटे सेसे अणट्ठे । जं संमंति पासह, तं मोणंति पासह । जं मोणंति पासह, तं संमंति पासह ॥ 16 ॥ बन्धं अविरैहेडं, जाणंतो राग-दोस-दुक्खं च । विरइसुहं इच्छंतो, विरै काउं च असमत्थो ॥ 17 ॥ एस असंजमधम्मो, निंदतो पावकम्मरणं च । अहिगयजीवाजीवो, अचलियदिहि छलियमोहो ॥ 18 ॥ बोधिशब्दना अर्थों ___बोधिः जिनप्रणीतधर्मप्राप्तिः, इयं पुनः यथाप्रवृतिकरणापूर्वकरण-अनिवृत्तिकरणत्रयव्यापाराभिव्यङ्गयमभिन्नपूर्वग्रन्थिभेदतः पश्चानुपूर्व्या प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनं विज्ञप्तिः इत्य्र्थ्ः॥ सुलभवोधिः-परभवे जैनधर्मप्राप्तिर्यस्य स सुल्भ्वोधिः। तस्य भावः सुलभबोधित्वम् ॥ वरः प्रधानोऽप्रतिपातित्वाबोधिलाभः सम्यग्दर्शनावाप्तिर्यस्य स व्र्बोधिलाभ्ः। बोधिनी दुर्लभता राज्यं वा चक्रभृत्त्वं वा, शक्रत्वं वा न दुर्लभम् । यथा जिनप्रवचने, बोधिरत्यंतदुर्लभा ॥ 19 ॥ Page #430 -------------------------------------------------------------------------- ________________ भीसम्यग्दर्शनसूक्तानि सर्वे भावाः सर्वजीवः, प्राप्तपूर्वा anntshH। बोधिन जातुचित्प्राप्ता, भवभ्रमणदर्शनात् ॥ 20 ॥ .. बोधिना शत्रुओ कुशास्त्रश्रवणं सङ्गो, मिथ्यादृग्भिः कुवासना । प्रमादशीलता चेति, स्युर्बोधिपरिपंथिनः ॥ 21 ॥ छक्कायदयावन्तो वि, संजओ दुल्लहं कुणै बोहिं । आहारे नीहारे, दुगंछिए पिंडगहणे य ॥ 22 ॥ ताराचंद्र राजाना प्रधान कुरुचंद्रनो प्रसंग दानप्रदीप प्र. चोथो श्लो 371 थी इति धर्मानुरागेण, बोधिकीजं स चार्जिजत् । स परं भाग्यहीनत्वाद्ध न प्रतिपन्नवान् ॥ 23 ॥ विपद्य पर्वते क्वापि, कपित्वेनोदपद्यत । जिनधर्मविहीनानां, स्थानं.दुर्गतिरेव हि ॥ 24 ॥ एवं विचिन्त्य कृत्यज्ञः, सत्यसम्यक्त्ववासितः । विधिनानशनं पूर्व-वैराग्यादग्रहीदयम् ॥ 25 ॥ वालीनो रावणदूतने उत्तर देवं सर्वज्ञमहन्त, साधु च सुगुरुं विना । सेव्यमन्यं न जानीमो, मोहः कः स्वामिनस्तव ॥ 26 ॥ समकितधारी चोरनी भावना दध्यौ च हा दुरात्मायं, निर्माता में स्ध्र्म्न्न्ः। प्रातः श्रीवज्रकर्णस्य बन्धनाद्या विडम्बनाः ॥ 27 ॥ Page #431 -------------------------------------------------------------------------- ________________ 370. सुभाषितसूक्तरत्नमाला इदानीमेव तद्गत्वा, तं नृपं ज्ञ्याप्याम्य्द्ः। यथा निश्येव निर्विघ्नं, स प्रयाति निजं पुरम् ॥ 28 ॥ सीताजी- राम प्रत्ये नम्र वचन यथा खलगिरा त्याक्षीः, स्वामिन्नेकपदेऽपि माम् । तथा मिथ्यादृशां वाचा, मा धर्म जिनभाषितम् ॥ 29 ॥ 16 मिथ्यात्वसूक्तानि मिथ्यात्वनी तीव्रता साग्रं पैशून्यमुन्मार्ग-देशनाऽलिकवादिता । अत्यन्तविषयासक्ति-मिथ्यात्वैकान्तनिष्ठता ॥ 1 ॥ अवज्ञार्हतधर्मस्यो-पहासश्च सुसाधुषु । महामोहस्य चेमानि, लिङ्गान्याहुर्मनस्विनः ॥ 2 ॥ जन्म-मृत्यु-जरा-व्याधि-रोग-शोकाऽद्युपद्रुतम् । वीक्षमाणा अपि भवं, नोद्विजन्तेऽतिमोहतः ॥ 3 ॥ अजैनोनी मान्यता याने मिथ्यात्व श्रुतौ यदुक्तं हतापि, विश्व मेतचराचरम् । . यस्य नो लिप्यते बुद्धि-न स पापेन लिप्यते ॥ 4 ॥ सर्वधर्मान् परित्यज्य, मामेकं शरणं बज । अहं त्वां सर्वपापेभ्यो, मोक्षयिष्यामि मा शुचः ॥ 5 ॥ कुलिंगीओवडे लुटातुं जगत स्वेच्छाविरचितशास्त्रैः, प्रव्रज्यावेशधारिभिः क्षुद्रैः । नानाविधैरुपायै-रनाथवन्मुष्यते लोकः ॥ 6 ॥ Page #432 -------------------------------------------------------------------------- ________________ मिथ्यात्वसूक्तानि . मिथ्यात्वनी निशानी जीवादिशेति पुनरुक्तमुदीरयन्तः, कुर्वन्ति दास्यमपि बण्ठजनोचितं ये । तेष्वेव यद्गुरुधियं धनिनो विदध्युः, सोयं विभूतिमदपानभवो विकारः ॥ 7 ॥ निन्हवोनु मिथ्यात्व व्रतानि चीर्णानि तपोऽपि तप्तं, कृताऽपि यत्नेन च pinnddshuddhiH। अभूत् फलं यत्तु न निन्हवाना-मसद्ग्रहस्यैव हि सोऽप्राध्ः॥8॥ श्रुतशासनसम्यक्त्व-प्रत्यनीकत्वपापजम् । दुःखं तत्र चिरं भुक्त्वा, मत्स्यः सोऽब्धाविहाभवत् ॥ 9 ॥ माता केवी होय ? मिथ्याशास्त्र भणेल आर्यरक्षित पुत्रने मातानी शिखामण अथ तं रुद्रसोमाख्यत् , किमेभिः स्वान्यनाशकैः । हिंसोपदेशकैः शास्त्रै-रधीतैर्नरकप्रदैः ॥ 10 ॥ एतेषां च प्रभावेण, त्वां घोरे दुःखसागरे । पतिष्यन्तं प्रपश्यन्त्याः , स्यादानन्दः कथं मम ॥ 11 ॥ अभिग्रहिक मिथ्यात्वना छ भेद नत्थि न निच्चो न कुणै, कयं न वेएइ नत्थि निव्वाणं । नत्थि य मोक्खोवाओ, छबिह मिच्छत्तभिग्गहियं ॥ 12 ॥ मोक्ष माटे बौद्धदर्शननी मान्यता मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चाप्राह्न्ने। द्राक्षाखण्डं शर्करा चाद्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृस्स्त्त्ः॥13॥ Page #433 -------------------------------------------------------------------------- ________________ . प्ताम्। 372 सुभाषितसूक्तरत्नमाला मणुण्णं भोयणं भुच्चा, मणुण्ण सयणासणं । .. मणुण्णंमि अगारम्मि, मणुण्णं ज्झायए मुणी ॥ 14 ॥ बौद्धनी मान्यता ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । 'ऽगत्वा-गच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥ 15 ॥ वैशेषिक मान्यता तस्मादनुष्ठानगतं, ज्ञानमस्य विचार्यताम् । प्रमाणं दूरदर्शी चे-देते गृध्रानुपास्महे ॥ 16 ॥ पुत्रथी जो स्वर्ग मले तो दुली गोधा विगेरेने पण मलवो जोइए यदि पुत्राद्भवेत्स्वर्गः, सर्वे धर्मा निरर्थकाः । बहुपुत्रा दुली-गोधा-ताम्रचूडी तथैव च ॥ 17 ॥ यदि पुत्रैर्भवेत् स्वर्ग-स्तन्नागी शूकरी शुनी । कुक्कुटी-खर्यजाद्याश्च, जीवा: प्राग यान्ति धामनि ॥ 18 ॥ 17 सम्यगज्ञानसूक्तानि ज्ञानना भेद अने तेनी व्याख्या तज्ज्ञानं द्विविधं मिथ्या-सम्यग्भेदद्वयेन च । रागद्वेषकरं यच्च, मिथ्याज्ञानं तदुच्यते ॥ 1 ॥ आयुर्वेदो धनुर्वेदो, नीतयो गणितानि च । ज्योतिर्विवादशास्त्रं च, गजाश्वनरलक्षणम् ॥ 2 ॥ विमङ्गज्ञानिनो येऽत्र, बभुवुः परमर्षयः । एवमादीनि शास्त्राणि, तत्प्रणीतानि तानि च ॥ 3 ॥ Page #434 -------------------------------------------------------------------------- ________________ 373 सम्यग्ज्ञानसूक्तानि मिथ्याज्ञानं समस्तं तत्, इह लोकोपयोगि यत् । राग-द्वेषादयो यस्मात्, प्रवर्धन्ते शरीरिणाम् ॥ 4 ॥ सम्यग्ज्ञान अने तेनी महत्ता सर्वज्ञेन जिनेनाप्ते-नागमो भणितोऽत्र य्ः। सम्यग्ज्ञानं भवेत् तच्च, परलोकैकसाधनम् ॥ 5 ॥ जीवाजीवौ तथा पुण्यं, पापं चाश्रय-संवरौ । निर्जरा बन्ध-मोक्षौ च, सम्यग्ज्ञानेन बुध्यते ॥ 6 ॥ सम्यग्ज्ञानस्य विषया, अनन्ताः प्रिकीर्तिताः। समस्तैस्तैः परिज्ञातै-र्यान्ति रागादयः क्षयम् ॥ 7 ॥ तज्ज्ञानमपि नैव स्याद्, येन रागादिपोषणम् । तिमिरौधं न यो हन्ति, सः सूरः कथमुच्यते ॥ 8 ॥ सम्यग्ज्ञानं नरेणैतद, दातव्यं nijshktitH। ज्ञानवान् ज्ञानदानेन, देही भवति निश्चितम् ॥ 9 ॥ अज्ञानी नैव जानाति, जीवाजीवौ कथञ्चन । तदज्ञाता च जीवानां, कथं रक्षां करिष्यति ॥ 10 ॥ जीवा ज्ञानेन जानन्ति, पुण्यं पापं तथैव च । सत्कारणानि सर्वाणि, मोक्षोपायमपि स्फुटम् ॥ 11 ॥ सम्यग्ज्ञानेन संयुक्तं, मोक्षमार्गस्य साधकम् । धर्मानुष्ठानमाख्यातं, सर्व तत्त्वार्थवेदिभिः ॥ 12 ॥ सम्यग्ज्ञानविहीनं यत्, क्रियाकाण्डं विधीयते । तदनर्थाय पूर्दाहे, यथाऽन्धस्य पलायनम् ॥ 13 ॥ Page #435 -------------------------------------------------------------------------- ________________ 374 सुभाषितसूक्तरत्नमाला ज्ञानेन ज्ञायते जीवा-'जीवादितत्त्वसञ्चयः । जीवरक्षापरं धर्मा-नुष्ठानं सफलं हि तत् ॥ 14 ॥ यावज्जीवनिकाया षड्, न ज्ञाता जिनशासनात् । करोति तावदज्ञानी, जीवानां रक्षणं कथम् ॥ 15 ॥ तथा श्रवणं श्रुतमभिलापप्लावितार्थग्रहणहेतुः, उपलब्धिविशेष: plaavitshbdaarthH|| तथा वल्कसमं मतिज्ञानं करणत्वात्, शुंबसमं श्रुतज्ञानं तत्कार्यत्वात् ॥ ' कर्मतापकरं ज्ञानं, तपः तन्नैव वेत्ति यः । प्राप्नोतु स हतस्वान्तो, विपुलां निर्जरां कथम् ॥ 16 ॥ ज्ञानयोगस्तपः shuddh-मित्याहुमुनिपुन्ग्ग्वाः। तस्मानिकाचितस्यापि, कर्मगो युज्यते क्षयः ॥ 17 ॥ आत्माज्ञानभवं दुःख-मात्मज्ञानेन हन्यते । तपसाप्यात्मविज्ञान-हीनैश्छेत्तुं न शक्यते ॥ 18 ॥ नाणं सदहणं गहणं, पालणा विरतिवुढि चेव त्ति । होइ इहरा उ मोहा, विवज्जओ भणियभावाणं ॥ 19 ॥ सम्यग्ज्ञानं सुदुष्प्रापं, यस्मै येन वितीर्यते । स्वर्गापवर्गसौख्यानि, तस्मै तेन वितेनिरे ॥ 20 ॥ कृतानेककुकर्माणं, चिलातिपुत्रमप्यहो । श्रमणस्त्रिपदीं दत्त्वा, दिव्यां सम्पदमापिपत् ॥ 21 ॥ Page #436 -------------------------------------------------------------------------- ________________ सम्यग्ज्ञानसूक्तानि 375 वेत्ति पुण्यं च पापं च, सम्यग्ज्ञानेन मानवः । तत्प्रवृत्तिनिमित्ताभ्यों, मुक्तिमाप्नोति च क्रमात् ॥ 22 ॥ तज्ज्ञेयं ज्ञानदानं तु, येन दत्तेन देहिनः । जानन्त्युपायं बन्धस्य, मोक्षस्य च शिवप्रदम् ॥ 23 ॥ नाणं पयासयं सो-हओ तवो संजमो य गुत्तिय्रो। तिण्णं पि समाओगे, मोक्खो जिणसासणे भणिओ ॥ 24 ॥ __पांच सकार जेनी पासे होय ते संसारमा न पडे. सम्मत्तं सामाइअं, संतोसो संजमो अ सज्झायं । पंच सयारा जस्स, न पयारो तस्स संसारे ॥ 25 ॥ संसारना हेतुओने उलटावीए तो ते मोक्षना हेतु बने यथाप्रकारा यावन्तः, sNsaaraaveshhetvH| तावन्तस्तद्विपर्याया, निर्वाणमुखहेतवः ॥ 26 ॥ - संसारना कारणरुप चौद अभ्यंतर ग्रंथी मिच्छत्तं वेयतिगं, हासाइछक्कगं च नायव्वं । कोहाइण चौकं, चौदस अभंतरा गंठी ॥ 27 ॥ पुस्तक लखाववानुं महत्व तैरात्मा सुपवित्रितो निजकुलं तैर्निर्मलं निर्मितं, तैः संसारमहान्धकूपपततां हस्तावलम्बो ददे । दत्तं तैरिह सर्वसौख्यजननं सज्ज्ञानदानं नृणां, श्रीसर्वज्ञचरित्रपुस्तकमहो ये लेखयन्त्यादरात् ॥ 28 ॥ .... Page #437 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला विचारणा अधमने उत्तम बनावे छे उवसम-विवेग-संवर-पयचिन्तवणवज्जदलियपावगिरी । सोडुवसग्गो पत्तो, चिलाइपुत्तो सहस्सारे ॥ 29 ॥ विचारणा शान-जैनीदृष्टि नूतनजलधररूचये, देववधूटीनेत्रमुकुराय । तस्मै पार्थाय नमः, संसारमहीरूहकुठाराय ॥ 30 ॥ मिथ्यादृष्टि नूतनजलधररूपये, गोपवधूटीदकुलचौराय । तस्मै कृष्णाय नमः संसारमहीरूहवीजाय ॥ 31 ॥ पांच पकार जेनी पासे होय ते संसारमा न पडे पूआ पञ्चक्खाण, पडिक्कमणं पोसहो प्रूप्यारो। पंच पयारा जस u, न पयारो तस्स संसारे ॥ 32 ॥ ज्ञानीओर्नु सकाममरण सश्चिततपोधनानां, नित्यं व्रत-नियम-संयमरतानाम् । उत्सवभूतं मन्ये, मरणमनपराधवृत्तीनाम् ॥ 33 ॥ ___ नतु परमार्थतः तेषां मरणं प्रति सकामत्वं, मरणाभिलाषस्य निषिद्धत्वात् , उक्त हिमा मा हु विचिंतेज्जा, जीवामि चिरं मरामि अ ल्हुण्ति। . जै इच्छसि तरि जे, संसारमहोअहिपारं ॥ 34 ॥ अवधिज्ञानविना पण मनापर्यवज्ञान होई शके अवधिज्ञानमन्तरेण मनःपर्यवज्ञानस्य संभवात् , सिद्धप्राभृतादौ तथाऽनेकशोऽभिधानात् ॥ .... Page #438 -------------------------------------------------------------------------- ________________ श्रीजिनाशामुक्तानि पक मुनिनो सत्कार अने निंदा-सर्वमुनिप्रत्ये थाय छे एम जाणवू भरहेरवयविदेहे, पनरसवि कम्मभूमिगा साहू । इक्कमि हीलियंमि, सव्वे ते हीलिया होंति ॥ 35 ॥ भरहेरवयविदेहे, पन्नरसवि कम्मभूमिगा साहू । इकंमि पूइयंमि, सव्वे ते पूइया होति ॥ 36 ॥ 19 श्रीजिनाज्ञासूक्तानि आचार्य भगवंतो केवा होय छे ? तित्थयरसमो सूरी, सम्मं जो जिणमयं पयासेइ । आणं ऐक्कमंतो, सो काउरिसो न सप्पुरिसो ॥ 1 ॥ ___ एकांतवादमां मिथ्यात्व अने अनेकांतमां जिनाशा एगत्तं मिच्छत्तं, जिणाण ANA अणेगत्तं । पंडितोए पापरोगना नाश माटे धर्माउषधन सेवन करवं सर्वज्ञभिषगादिष्टं, कोष्टशुद्धिविधायकम् । शोकावेशरुजः शान्त्यै, कार्य धमौषधं बुधैः ॥ 2 ॥ - गुरुकुलवासनो त्याग न करवो एसा य परा ANA, पयडा जं गुरुकुलं न मोत्तव्वं ॥ श्लोकाः मिथ्याश्रुतने जे न प्रयुंजे ते साधु मिथ्याश्रुतं साधुना न प्रयुज्यन्ते ते श्रमणा उच्यते । . एवमाचार्यराख्यातम् । / . .... Page #439 -------------------------------------------------------------------------- ________________ 378 सुभाषितसूक्तरत्नमाला भावाचार्य तीर्थंकर समान छे तित्थयरसमा भावा-यरिया भणिया महाणिसीहम्मिः । तित्थयरसमो सूरि, सम्मं जो जिणमयं पयासेइ ॥ 3 ॥ वीतरागदेवोनी आशानो भंग महापाप छे जं केवलिणा भणियं, केवलनाणेण तत्तओ नाउं । tassa'nnahAvidhAne, आणाभंगो तहा पावं (पावो)॥4॥ . पंचमहव्ययभेयो, छक्कायवहो अ teNa'NunnAo । मुहसीलविअत्ताणं, कहेइ जो पवयणरहस्सं ॥ 5 ॥ भवसयसहस्स लद्धं, जिणवयणं भावौ जहं तस्स । जस्स न जायं दुक्खं, तस्स न दुक्खं परे दुहिए ॥ 6 ॥ संसारविरत्तस्स u, आणाभंगे महब्भय होइ । गारवरसिअस्स पुणो, जिणआणाभंजणं कीला ॥ 7 ॥ आणाए avasa'taM, जो उवव्हेइ मोहदोसेण । सो ANA-अणवत्थ-मिच्छत्त-विराहणं पावे ॥ 8 ॥ जोइस-निमित्त-अक्खर-कौआएस-भूइकम्मेहिं । करणाणुमोअणाहि अ साहुस्स तवक्खओ होइ ॥ 9 ॥ ज्योति-निमित्ताक्षर-मन्त्र-कार्मणप्रतिक्रिया-कौतुक-शान्तिकादिकम् । प्रयुञ्जते ये यतयः स्वजीवने, ते दुर्गतिं यान्ति विराधितव्रताः ॥ 10 ॥ Page #440 -------------------------------------------------------------------------- ________________ श्रीजैनसिद्धांतसूक्तानि 379 सती पत्युः प्रभोः-पत्तिः, गुरोः शिष्यः पितुः सुत्ः। आदेशे संशयं कुर्वन् , खण्डयत्यात्मनो व्रतम् ॥ 11 ॥ 20 श्री जैनसिद्धांतसूक्तानि जैन सिद्धान्त अश्रुतागमस्य ज्ञानाभावेन व्रतप्रतिपत्तिन सम्यगिति तत्प्रतिषेधो drshitH॥ जस्स नो इमं उवगयं भवै इमे जीवा इमे अजीवा इमे तसा इमे थावरा तस्स नो सुपच्चखायं भवति, दुपञ्चखायं भवति से, दुप्पचखाइ मोसं भासं भासति नो सच्चं भासं भासइ ति॥ छद्मस्थैरिह षड्जीव-निकाययतनापरैः । सम्यक् प्राणिदया कर्तु, शक्येत कथमन्यथा ॥ 1 ॥ ... आवस्सियाए जस्स य जोगो शब्दार्थों जं जं संजमस्स उवगारे वट्टै तं तं गिहिस्सामि ॥ जीवाण गई कम्माण, परिणई पुग्गलाण परियट्ट । मुत्तूण जिणं जिणवरं-मयं च को जाणिउं त्रि॥2॥ गतिं कर्म परिणाम, निर्वक्तुमिह देहिनाम् । आवत्तै च पुद्गलानां, शक्तः को वा विना जिनम् ॥ 3 ॥ जे.एगे जाणइ, से सव्वं जाणइ । जे सव्वं जाणइ, से एग जाणइ ॥ Page #441 -------------------------------------------------------------------------- ________________ 380 सुभाषितसूक्तरत्नमाला जो जाणइ अरिहंते, दव्य-गुण-पज्जवंतेहिं । सो जाणइ अप्पाणं, मोही खलु जाहि तस्स ॥ 4 ॥ एको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टा, एको भावः सर्वथा तेन दृष्टः ॥ 5 ॥ विगला लभिज्ज विरई, सम्म पि न तेउ-चाउचुआ। श्लोकाः हेतुवादोपदेशेनापि न संज्ञिनः, अभिसंधारणपूर्विकायाः करणशक्तेरभावाद् ॥ स्याद्वाद अप्रयुक्तोऽपि सर्वत्र, स्यात्कारोऽर्थात्प्रतीयते । विधौ निषेधेऽन्यत्रापि, कुशलश्चेत्प्रयोजकः । पडिलेहणमां बोलनार साधु छए कायनो विराधक छे पडिलेहणं कुगंतो, मिहो कहं कुणै जणवयकहं वा । देइ व पच्चक्खाणं, वायै सयं पडिच्छइ वा । / 7 ॥ पुढवी-आउकाये, तेज-वाऊ-वणस्सइ तसाणं । पडिलेहणापमत्तो, छण्हं पि विराहऊ होइ ॥ 8 ॥ पडिलेहण पूजाआदिमां मौन raheQ जोइए प्रतिलेखनां कुर्वाणो मिथः कथां करोति जनपदकथां वा । ददाति वा प्रत्याख्यानं वाचयति स्वयं प्रतीच्छति वा ॥ 9 ॥ पृथ्व्यपकाय-बायु-तेजो-वनस्पति-त्रसानां । प्रतिलेखनाप्रमत्तो, विराधको भणितः ॥ 10 ॥ Page #442 -------------------------------------------------------------------------- ________________ श्रीजैनसिद्धांतसूक्तानि 381 पडिलेहपूअभोअण-विआरभूमि-पडिक्कमणकाले । मग्गे गच्छंतेण, मुणिणा मोणं विहेयव्वं ॥ 11 ॥ कालिक-उत्कालिक सूत्रोनी आगाढ अणागाढ समजण कालिकमागाढयोगाराध्यमुत्कालिकमनागाढयोगाराध्यमिति । अत्रार्थे shriinishiithcuurnninirbhaalniiyaa| आगाढाना-- गाढयोगस्वरूपं शुद्धसम्प्रदायादवसेयम् ॥ . गणधर नामकर्म तदा चारूप्रभृतीनां, गणभृन्नामकर्मणाम् । / स्वाम्युदिदेश त्रिपदी, स्थित्युत्पादव्ययात्भिकाम् ॥ 12 ॥ गणधरोना प्रश्नोतुं समर्थन. खेदच्छेदो जिनेन्द्रस्य, शिष्यौघे गुणदीपनम् । सभायां प्रत्ययो द्वाभ्यां, गणभृत्कथने गुणः ॥ 13 ॥ बारपर्षदा बेसवानो विचार. साधु-स्वर्गीवधु-साध्वी-सभा दिशि विभावसोः । नैऋत्यां शश्वत् भुवन-वन-ज्योतिष्कयोषितः ॥ 14 ॥ वायव्यां भ्व्न्प्ति-ज्योतिस्स्क्-व्य्न्त्राम्राः। ऐश्यां वैमानिका देवा, मानवा मानवीयुताः ॥ 15 ॥ . अरिहंतो अर्थ प्रकाशे छे. गणधरो सूत्र race che. अत्थं भासइ अरहा, मुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्टाए, तओ मुत्तं पवत्तेइ ॥ 16 ॥ Page #443 -------------------------------------------------------------------------- ________________ 3.82 सुभाषितसूक्तरत्नमाला अरहा अत्थं भासति, तमेव सुत्तीकरेंति ग्न्न्हारी। अत्थेण विणा सुत्त, अणिस्सियं केरिस होति ॥ 17 ॥ तीर्थकरदेवने न माननार कोईने प्रमाण नथी तित्थयरे भगवंते, जगजीववियाणये तिलोकगुरु । जो ण करेइ पमाणं, न सो पमाणं सुअहराणं ॥ 18 ॥ केवळीभगवाननी गोचरीजवानी विधि. यदि तु स्वयं एकाकी भवति तदा स्वज्ञानबलेन यथायोग्यं शुद्धमेव गृह्णाति ॥ तीर्थंकरोतुं अनुकरण करवानो निषेध. सव्वे वि एगदसेण, निग्गया जिणवरा चउव्वीसं । न य नाम अन्नलिंगे, नो गिहिलिंगे कुलिंगे वा ॥ 19 ॥ तेण अरिहा रहिआ, सलिंग-परलिंग-अगारलिंगेहिं । tassa'NurUvaM रूवं, धरिउं सम्मं न साहणं ॥ 20 ॥ केवली शिष्यने छद्मस्थ गुरु वंदन करे छे इओ य तस्य केवलिणी, गुरुजसभदो नाम त्त्थागो। सोवि केवलिणं नमिऊण, निसन्नो कया केवलिणा धम्मदेसणा ॥ 21 ॥ आगाद्यशोभद्रसूरिः, तदा तस्य मुनेगुरुः । / तं च केवलिनं ज्ञात्वा, वन्दित्वा न्यषदत्पुरः ॥ 22 ॥ ___त्रणेलोकमां शाश्वत प्रतिमानी संख्या देवेसु कोडिसयं, कोडिबावन्नलक्खचउणउई । सहसा चउआलीसं, सत्तसयासट्ठी अब्भहियां ॥ 23 ॥ Page #444 -------------------------------------------------------------------------- ________________ श्रीजैनसिद्धांतसूक्तानि 383 तरेसकाओर्डसयाई, gunnnvikoddishiilkkhaaii| भुवणवैणं मज्ञ, जोइसवणेसु य असंखा ॥ 24 ॥ लक्खतिगं इगनवई-सहस्स वीसा य हुंति तिन्नि स्या। जोइस--वणवज्जिआणं, तिरियं जिणबिंबसंखा इमा ॥ 25 ॥ श्रावकने दशवैकालिकसूत्र चाराध्ययनसार्थ अने - पांचमु अर्थमात्र भणाय. यदागमः-सावगस्स जहन्नेण अट्ठपवयणमायाओ उक्कोसेण छज्जीवणिया सुत्तओविअत्थओवि पिंडेसणाज्झयणं न सुत्तो अत्थओ पुण उल्लावेण सुन्नि। देवोनी विकुर्षणा अने कृतिनी विशेषता देवैविकुर्वितं पक्ष-मेवोत्कर्षेण तिष्ठति । कृतं तु चिरमप्यर्ह-न्मूर्तिवदैवतोपरि ॥ 26 ॥ विदलमां क्यारे अने दहीमां क्यारे जीवउत्पत्ति थाय! मुग्गमासाइपमुहं, विदलं कच्चंमि गोरसे प्द्दि। ता तमु जीवुप्पत्ती, भणंति दहीए दीवरि ॥ 27 ॥ उत्सर्ग अने अपवाद सालंबणों पडतो वि, अप्पयं दुग्गमेवि धारेइ । इय सालंबणसेवी, धारेइ जै असढभावम् ॥ 28 ॥ जीतव्यवहारनु लक्षण एवं विहाण वि इहं, चरणं दि तिलोगनाहेहिं । जोगाणं सुहो भावो, जम्हा एएसिं सुद्धो उ ॥ 29 ॥ Page #445 -------------------------------------------------------------------------- ________________ 9 384 सुभाषितसूक्तरत्नमाला जं जी सावज्ज, न तेण जीएण होइ व्व्हारो। जं जीअमसावज्जं, तेण उ जीएण ववहारो ॥ 30 ॥ साधुनी वसतिमां स्त्रीओने न आववानु प्रमाण अट्ठमीपक्खिए मोत्तुं, वायणाकालमेव य । सेसकालंमि इंतीओ, नेआउ अकालचारीओ ॥ 31 ॥ श्रावकने फासुकपाणी चार जातनुं कल्पे छे सावगेण चाउलोदगं जवोदगं तुसोदगं उसिणोदगं वा पेयं ॥ 'अग्यारमा रूद्र सत्यकि विद्याधर अग्यारमा तीर्थकर थशे महादेव इति ख्यातो, रूद्र एकादशः स च । एकादशो जिनो भावि, सत्यकिः सुव्रताभिधः ॥ 32 ॥ कार्तिकशेठ-आवती चउवीसीना पांचमा जिनवर द्वादशाब्दी व्रतं कृत्वा, dvaadshaaNgvishaardH| मृत्वा सौधर्मकल्पेऽभूत्, कार्तिकस्त्रिदशेश्वरः ॥ 33 ॥ ततः च्युत्वा मुराधीशो, भारतेऽमुत्र विश्रुते । आगामिन्यां चतुर्विंश-तौ जिनेन्द्रो भविष्यति ॥ 34 ॥ सर्वानुभूतिरित्याख्यो, महाभूतिविभूषितः । सम्यक्त्वं पालितं शुद्ध-माईत्याय प्रगल्भते ॥ 35 ॥ इति मुनिसुव्रतस्वामिचरित्र श्लो. 23 ॥ 31 ॥ 32 सर्ग-8 ____ अपकायमा छए कायनी संभावना अप्कायस्य समारम्भे, पण्णामपि विराध्ना। पञ्चानामन्यकायानां, यस्मादम्भसि सम्भवः ॥ 36 ॥ Page #446 -------------------------------------------------------------------------- ________________ बीजैनसिद्धांतलूलानि जत्थ जलं तत्थ वर्ण, जत्थ वर्ण तत्थ निच्छओ अग्गी । तेऊवाउसहगया, तसा य पच्चक्खया चेव ॥ 37 ॥ वनस्पतिकायमां जीवन लक्षण पतंति पुप्फंति फलं ददंति, कालं वियाणंति तहिं दिय्त्थे। जाइ य वुड्ढी य जरा य तेर्सि, कहं न जीवा उ हवंति ते u॥38॥ मग-कांगडु अने गळो काष्टनी योनि नाश पामती नथी ___ अविनष्टा योनिः स्यात् , ग्द्दूची-क्न्ग्क्त्तुक्-मुद्गादीनाम्। तथाहि-गडूची शुष्कापि सती जलसेकात् तादात्म्यं भजन्ती दृश्यते एवं कङ्कटुकमुद्गादिरपि । नारकी देव संबंधी पंचसंग्रहनो मत सहसारंतियदेवा, नारयनेहेण जंति तैयभुवं । निजंति अच्चुयं जा, अच्चुयदेवेण इयरमुरा ॥ 39 ॥ नारकीना निकळेला जीवोने गुणप्राप्तिनी समजण तिसु तित्थं, चउसु केवलं, पंचमीए सामन्नं, छट्ठीए विरयाविरै, सत्तमपुढवीए संमत्तं ॥ मिथ्यादृष्टि श्रीजे-चोथे जाय. mizra pele-cothe जाय-पण ___ सम्यक्त्वी मिश्रे न जाय मिच्छत्ता संकंती, अविरुद्धा होइ सम्ममीसेसु । मीसाओ वा दोसु, सम्मा मिच्छ न उ मीस्ण्ती॥40॥ __ आगम व्यवहारी 6 केवल-मणपज्जवनाणिणो a, तत्तो अ ओहिनान्न्जिन्ना। चौदश-दश-नवपूवी, आगमववहारिणो धीरा ॥ 41 ॥ 25 Page #447 -------------------------------------------------------------------------- ________________ 386 सुभाषितसूक्तरत्नमाला दशपूर्वधर निश्चे समकिती. बाकीनामां भजना. यस्य दशपूर्वाणि श्रुतं स्यात्तस्मिन्नियमा सम्यक्त्वं भवति, शेषे किश्चिद्नदशपूर्वादौ सम्यक्त्वस्य भ्ज्ञा। चौदस-दस य अभिन्ने, नियमा सम्मं तु सेसए भयणा । द्रव्योर्नु प्रमाण मणियं च-जीवा पोग्गल समया, दव्वपदेसा य । पज्जवा चेव । थोवा-'णंताणंता, विसेसम हिया दुवेणंता । 42 ॥ - लब्धि अने निवृत्तिनी स्म्ज्ञ्न्। तदत्र सत्यां लब्धौ निर्वत्युपकरणोपयोगाः सत्यां च । निवृत्तौ उपकरणोपयोगौ सत्युपकरण उपयोग इति ॥ ___ कायस्थिति कायस्थितिरपि मृत्वाऽसंख्येय लोकाकाशप्रदेशपरिमाणं कालं, तत्र तत्रोत्पद्यन्ते इति ॥ छेल्ला संघयणवालानी ऊर्ध्व-अधोगति यः सेवार्तसंहननी जघन्यबलो जीवस्तस्य परिणामोऽपि शुभोऽशुभो वा मन्द एव भवति, न तीव्रः, ततः शुभाशुभकर्मबन्धोऽपि तस्य स्वल्पतर एव । अत एवास्योवंगतो कल्पचतुष्टया मधोगतौ नरकपृथ्वीद्वयादध उपपातो न भवतीति प्रवचने प्रतिपाद्यते । / छेवढेण उ गम्मै चौरो जा कप्प दोपढमपुढवीगमणं छेवढे । : Page #448 -------------------------------------------------------------------------- ________________ श्रीजैनसिद्धांतसूक्तानि . तिथंचमों निकाचित जिननामकर्म न होय जमिह निकाइयतित्थं, तिरियभवे तं निसेहियं संतं । इयरंमि नत्थि दोसो, उवट्टोवट्टणा सज्झे ॥ 43 ॥ ___शरीर अने गुणनुं अंतर शरीरस्य गुणानां च, दूरमत्यन्तमंतरम् । शरीरं क्षणविध्वंसि, गुणा भवान्तर्यायिनः ॥ 44 ॥ आसन्नसिद्ध-अपुनर्बन्धक-भवाभिनंदी-दुर्भव्य अने आसन भन्योनां लक्षणो आसन्नसिद्धियाणं, लिंगमिणं जिणवरेण पन्नतं । संघमि चेव पूया, सामण्णेणं गुणणिहिम्मि ॥ 45 ॥ तत्र ये तावदेतां विधिना सेवन्ते, तिद्विधिं वाश्रदधति ते आसन्नभव्याः । ये तु तां न विद्विप्पन्ति तेऽपि आसन्ना एव । पावं न तिव्वभावा, कुणई न बहुमन्नै भवं घोर्ण्। उच्चियठीं च सेवै, सव्वत्थवि अपुणबंधो त्ति ॥ 46 ॥ क्षुद्रो लोभरतिर्दीनो, मत्सरी भयवान् shtthH। अज्ञो भवाभिनन्दी स्या-निष्फलारम्भसङ्गतः ॥ 47 ॥ तत्रार्द्धपुद्गलपरावर्ताधिकसंसारवर्तिनो ये जीवास्ते दूरभव्या उच्यन्ते ॥ ये तु किश्चिदूनार्द्धपुद्गलपरावर्तमध्यवर्तिनो जीवास्ते आसन्नभव्या उच्यन्ते ॥ Page #449 -------------------------------------------------------------------------- ________________ 388 सुभाषितसूक्तरत्नमाला संसारनी अनंतता अने मनुष्यपणानी दुर्लभता अव्ववहारनिओएसु, चिट्ठति जंतुणो सव्वे । पढमं अणंतपोग्गल-परियट्टा थावरत्तेण ॥ 48 ॥ तत्तो विणिग्गया विहु, ववहारवणस्सइम्मि निवसति । कालमणंतपमाणं, अणंतकायाइभावेणं ॥ 49 ॥ तत्तो वि समुव्वट्टा, पुढ विजलानलसमीरममंमि । अस्संखोसप्पिणिओ-सप्पिणी निवसंति पत्तेयं ॥ 50 ॥ संखिज्जं पुणकालं, वसंति विगलिंदिएमु पत्तेयं । एवं पुणो पुणो च्चिय, भमंति ववहाररासिम्मि । / 51 ॥ इय केइ भमिऊणं, पणिदितिरियत्तणं पि पावंति । तत्तो कहमवि मणुय-तणं पि इय दुल्लहं एयं ॥ 52 ॥ आत्माने स्वयं समजवा चेतवणी सक्खं (सत्थं) जिणिंदभणियं, इमं तिपयं च गणहरेण पुन्नो। तस्सीसेण य एयं, चोइसदसपुब्बिणा य इमं ॥ 53 ॥ पत्तेयबुद्धपमुहेहिं, भासियं पुव्वजिणवरेहिं । इमं भणियं इच्चाइ, परपच्चायणवयणचिंतणओ ॥ 54 ॥ हे चित्त ! सिज्जसिच्चिय, सयं रसाणुभवसुन्नमेव तुमं । दग्विव्व दिव्वभोयण-बहुविहरसपयडणपरावि ॥ 55 ॥ अहवा वासिज्जई, भिज्जइ य, दब्बीरसेण न पुण तुमं । जिणवयणमणुसरंतं पि, मूढ हे ! हियय ! कहमिहरा ॥ 56 ॥ Page #450 -------------------------------------------------------------------------- ________________ 389 जैनसिद्धांतसूक्तानि पुवरिसिसुभासिआई, अणेगसो पढसि सुणसि तह निच्च्ण्। भावसि य ऐनिउणं, तप्परमत्थं च बुज्झसि य ॥ 57 ॥ न उण अणुभवसि पसमं, न य संवेगं न यावि निव्वेयं । न मुहुत्तमेत्तमवि तह, तब्भावत्थेण परिणम ॥ 58 ॥ पदवीधारीओने विचारवा योग्य बहुश्रुतो जनैः सङ्घ-संन्योप्यनुभवं विना । ख्यातोऽर्हच्छासनस्याय, वैरी सूरिस्तथा तथा ॥ 59 ॥ जह जह बहुस्सुओ, संमओ य सीसगणसंपरिवुडो य । अविणिच्छिओ य समये, तह तह सिद्धंतपडिणीयो ॥ 60 ॥ तीताऽणागतकाले, केई होहिंति गोयमा ! / सूरी जेसिं नाम-ग्गहणे वि हुज्ज णियमेण पच्छितं ॥ 61 ॥ .. योग्यायोग्यने आचार्यपदवी आपवाथी थता गुणदोष योग्यस्यैव विनेयस्य, प्रदेया गणधारिता । अयोग्यस्य तु तदाने, दातुर्दोषो भवेन्महान् ॥ 63 ॥ तदाचार्यपदं देयं, योग्यस्यैव विवेकिना । अयोग्यस्तु न तस्याः , पायसस्येव वायसः ॥ 64 ॥ - सूक्ष्मपरमाणु केवो होय ? कारणमेव तदन्त्यं, सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो, द्विस्पर्शश्व कार्यलिङ्गश्च ॥ 65 ॥ ... Page #451 -------------------------------------------------------------------------- ________________ 390 सुभाषितसूक्तरत्नमाला पूर्वकालनु प्रमाण पुव्वस्स य परिणाम, सरि खलु हुंति कोडिलक्खाउ । छप्पन्नं च सहसा, बोद्धबा वासकोडीणं ॥ 66 ॥ कालथकी पण क्षेत्र घणु सूक्ष्म छे खित्तं मुहुमं कालाओ, जेण अण्गुल्पेस्सेहीए। समयपएसवहारे, असंखउस्सप्पिणी hu~ti । / 67 ॥ मोक्षमा जनार भव्यज होय नैतद्वयं वदामो य-श्रव्यः सर्वोपि सिद्धयति । यस्तु सिद्धयति सोऽवश्यं, भव्य एदेति नो मतम् । / 68 / / - अल्पवहुत्व । बहवोऽविरता जीवा-स्तेभ्यः स्वल्पाः सुदृष्टयः । ततः स्वल्पतराः श्राद्धाः, साधवोऽल्पतरास्ततः ॥ 69 ॥ उत्सर्पिणीना छेल्ला तीर्थंकरला तीर्थनी काळमर्यादा आगमेस्सिणं चस्मतित्थयरस्स केवैयं कालं तित्थे अणु" सिज्जस्सइ ? गोयमा ! जावई एण उसभस्स अरहओ कोसलियस्स जिन्न्प्रियाए। श्री भगवतीसूत्र शतक 20 मु उद्देशो आठमो जिणपरियाए त्ति केवलिपर्यायः स च वर्षसहस्रन्युनं पूर्वलक्षम् । पुष्पवती स्त्रीओए सात दिवस देरासरमां न jaq तह जिणभवणे गमणं, जिणपडिमाणच्चणं च स्ज्झाय्ण्। पुप्फवैइत्थियाणं, पडिसिद्धं जाव सत्तदिणं ॥ 70 ॥ Page #452 -------------------------------------------------------------------------- ________________ श्रीजैनसिद्धांतसूक्तानि घणा वखतथी ग्रहण करी राखेल फलकंदादिकर्नु अचित्तपणुं चिरकालगृहीतं वा, कल्पते नः फलादिकम् । श्रुत्वेति तादृशैः कंदा-दिभिस्तान् प्रत्यलाभयन् ॥ 71 ॥ पर्व-9-सर्ग 4 श्लो-47 पडिमाधारी श्रावकने भिक्षा लेवा जता बोलवानी रीत तस्स णं गाहावैकुलं पिडवाय-पडियाए अणुपविट्ठस्स कप्पति एवं वदित्तए, समणोवासगस्स पडिमापडिवनस्स भिक्खं दलयह । तस्य गाथापतिकुलं पिण्डपातप्रतिज्ञया अनुप्रविष्टस्य कल्पते एवं वदितुम् । श्रमणोपासकाय प्रतिमाप्रतिपन्नाय भिक्षां प्रयच्छत ॥ नरकना भातास्वरुप अने अनेकजीवोयुक्त मांस कोण खाय? सद्यः संमूच्छितानन्त-जन्तुसंतानदृषितम् । नरकाध्वनि पाथेयं, कोऽश्नीयात् पिशितं सुधीः ॥ 72 ॥ मांखणमां अत्यंतसूक्ष्म जीवोनी उत्पत्ति अन्तर्मुहूर्तात् परतः, सुसूक्ष्मा jnturaashyH। यत्र मृच्छन्ति तन्नाधं, नवनीतं विवेकिभिः ॥ 73 ॥ बावीश अभक्ष्यनां नामो पंचुंबरी-चउविगइ-हिम-विस-करगेय सव्वमट्टी य । राइभोयणगं चिय, बहुबीयाणंतसंघाणं ॥ 74 ॥ घोलवडा-वायंगण, अमुणियनामाणि फुल्लफलयाणि । तुच्छफलं, चलियरसं, वज्जह वज्जाणि बावीसं ॥ 75 ॥ .. Page #453 -------------------------------------------------------------------------- ________________ 392 सुभाषितसूक्तरत्नमाला जिनस्नात्रमा कुंभनी संख्या अने विविधता आदेशादच्युतेन्द्रस्या-नीतती भसः सुराः। .. कुम्भानष्टोत्तरान्यष्ट-सहस्राण्यष्टधा व्यधुः ॥ 76 ॥ सौवर्णान् राजतान् रात्नान् , स्व्र्न्न्रूप्य्म्यान्पि। स्वर्णरत्नमयान् रूप्य-रत्नजांस्तत्त्रयीमयान् ॥ 77 ॥ भौमांश्चापूरयन् वारा-धनसारादिसंयुतान् ॥ श्लोकाः अग्निशर्मानो संसार अने थोडी गुणनी ओळखाण अहो महानुभावोयं, न चक्रे रूचिरं म्या। ध्यात्वेति गिरिसेनोऽपि पुण्यवीजी ततो ययौ ॥ 78 ॥ पुद्गलानां परावर्तेष्वसङ्ख्येषु गतेष्वथ । नृपशार्दूलशादूलसेनस्याश्वो भविष्यति ॥ 79 ॥ महानिशीथनो पाठ-गौतमस्वामीनो नदिषेण संबंधी प्रश्न प्रश्न-भयवं ! जो रतिदिअहं, सिद्धतं पढइ सुणे वक्खाणे चिन्तए सययं, सो किं अणायारमायरे ? ॥ उत्तर-सिद्धंतगयमेगंपि, अक्खरं जो वियाणइ सो गोयम ! मरणंते वि, अणायारं न समायरे ॥ प्रश्न-भयवं ! ता कीस दसपुची गंदिसेण महायसे पव्यज्ज चिच्चा गणिकाए गेहं पविट्ठो पसुब्बइ ॥ उत्तर-तस्स पविलु भोगफलं, खलियकारणं भवभयभीओ तहावि. दुअं सो. प्व्ज्ज्मुवागो॥ Page #454 -------------------------------------------------------------------------- ________________ जैनसिद्धांतसूक्तानि भी जिनेश्वरदेव थनार आत्माना बोधिषीजमी प्राप्ति पछी - असामान्य गुणप्राप्ति एते आकालं परार्थव्यसनीन उपसर्जनीकृतस्वार्था उचितकृपावन्तोऽदीनभावाः सफलारम्भिणोऽदृष्टानुशयाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिनस्तथा gmbhiiraashyaaH|| अपूर्वकरण गुणठाणानुं कार्य ___ अपूर्वाणां स्थितिघात--रसघात-गुणश्रेणि-गुणसंक्रमा:पूर्वस्थितिबन्धलक्षणानां पञ्चानां अर्थानां प्राच्यगुणस्थानेषु अप्राप्तानां करणं यत्र तदपूर्वकरणं अष्टमगुणस्थानकम् ॥ गुणप्राप्तिनी समजण यस्य यदावरणं विच्छन्नं, तस्य स एव गुणो भवति, न तु सर्वगुणसंपूर्णता, तस्याः सर्वचारित्रावरणक्षयाधीनत्वात् । जस्स जयावरणिज्ज, वुच्छिन्नं होइ तस्स सो उ गुन्नो। समसिद्धा किरिया पुण, तित्थस्स पभावगा हुंति ॥ 8 ॥ रत्नसारग्रन्थमा पदनी समजणनो खुलासो पदानि च विशिष्टसंप्रदायगम्यानि । पदस्य तथाविधाम्नायाभावात्प्रमाणं न ज्ञायते ॥ ___ एकावन्नं कौडिओ लक्खा अहेव सहस्सा चुलसि सयच्छक साढा एकवीस पयगंथा ॥ . संसारी जीवनी स्थिति लोकाकाशसमप्रदेशनिचयः क्त्त्तोप्भोक्ता स्वयं, सङ्कोचप्रविकाशधर्मसदनं कायप्रमाणस्तथा । Page #455 -------------------------------------------------------------------------- ________________ 394 सुभाषितसूक्तरत्नमाला चैतन्यान्वितवीर्यलब्धिकलितो भोगोपभोगैयुतो भेदच्छेदवियुक्तसर्वगतिको जीवोऽत्र स्ण्सार्ग्ः॥ 81 / / - सर्व अतिचार संज्वलनकपायना उदयथी थाय छे सव्वेविय ऐयारा, संजलणाणं तु उदयओ होति । मूलछेज्जं पुण होइ, बारसण्हं कसायाणं ॥ 82 ॥ . छेयस्स जाव दाणं, ताव ऐक्कमै नेव एग्ण्पि॥ एगं ऐकमंतो, ऐक्कमे पंच मूलेण ॥ 83 ॥ - प्रायश्चित्तनां नाम अर्थ अने अवश्यकरणीयता आलोयणपडिक्मणे मीसविवेगे तहावि ussgge॥ savacche-यमूल अणवठ्ठया य पारांचियं चेव ॥ 84 ॥ पावं छिदंति जम्हा, पायच्छित्तंति भणइ तेण । पायेण वावि चित्तं, सोहयती तेण पच्छित्तं । / 85 ॥ आलोयणपरिणओ, सम्मं काऊण सुविहिओ कालं । उक्कोसं तिष्णि भवे, गंतूण लम्भेज निव्वाणं ॥ 86 ॥ छत्तीसगुणसमन्ना-गएण, तेणवि अवस्स कायव्वा । परसक्खिया विसोही, सुदृवि ववहारकुसलेण ॥ 87 ॥ नवि तं सत्थं व विसं, दुप्पउत्तो व कुणति वेतालो । जं तं दुप्पउत्तं, सप्प व पमादिओ कुद्धो ॥ 88 ॥ जं कुणै भावसल्लं, अणुद्धित्तं उत्तिमढकालम्मि । दुल्लहबोहीयत्तं, अणंतसंसारियत्तं च ॥ 89 ॥ Page #456 -------------------------------------------------------------------------- ________________ श्रीशानक्रियास्तानि । 395 सव्वं पि य पच्छितं, पच्चक्खाणस्स तइअ वत्थुमि । / तत्तो चिअ निज्जूढा, पकप्प-कप्पो य ववहारो ॥ 90 ॥ - 32 श्रीज्ञानक्रियासूक्तानि संपूर्ण क्रिया पण भावविना फलती नथी संपुण्णा वि हि किरिया, भावेण विणा ण होन्ति किरियत्ति । णियफलविगलतणओ, गेविज्जुववायणाएणं ॥ 1 ॥ एगमेगस्स णं भंते, मणूसस्स गेवेज्जगदेवत्ते । केवैया दबिंदिया ऐया ? गोयमा ! अणंत त्ति ॥ 2 ॥ ता गंतसो वि पत्ता, एसा ण य दंसणं पि सिद्धति । एवमसग्गहजुत्ता, एसा ण बुहाण इत्ति ॥ 3 ॥ संवच्छरचाउम्मासएसु, अहाहियासु य तिहीसु । सव्वायरेण लग्गइ, जिणवरपूयातवगुणेसु ॥ 4 ॥ विसयपगरिसभावे, किरियामेत्तंपि बहुफलं होइ । सकिरियावि हु न तहा, इयरम्मि अवीयरागिव्व ॥ 5 ॥ शानसहित क्रिया संपूर्णफल आपे छे संपुण्णफलं देइय, जिणिंदमग्गंमि देसिआ किरिया । समत्तनाणसहिया, इयरा अन्नाणकट्ठफला ॥ 6 ॥ लघुकर्मी आत्माने क्रिया संपूर्ण फळे छे क्रियाः फलन्ति सर्वास्ताः, माणिनां लघुकर्मणाम् । कूपोद्यम: सिराभूम्यां, कृतः साफल्यमश्नुते ॥ 7 ॥ Page #457 -------------------------------------------------------------------------- ________________ 396 सुभाषितसूक्तरत्नमाने स्वातौ शुक्तिगतं वारि, मुक्ताभं ताम्रपणिगम् । तदेव वारि चित्रायां, सर्वनाशकरं स्मृतम् ॥ 8 ॥ __ज्ञानविनानी क्रिया अने क्रिया विनानुं ज्ञान नकामुं छे हयं नाणं क्रियाहीणं, हया अन्नाणओ क्रिया । पासंतो पंगुलो दड्ढो, धावमाणो अ अंघओ ॥ 9 ॥ विषयासक्त जीवो धर्मना फलनो नाश करे छे विसयासत्ता जीवा, लहंति तिरि-निरयतिव्वदुक्स्वाई । विसयविसमोहियाणं, नासइ धम्मफलं सव्वं ॥ 10 ॥ एकम्मिवि पाणिवहंमि, देसियं सुमहदंतरं समये । एमेव निज्जरफला, परिणामवसा बहुविहीआ ॥ 11 ॥ सायणादिकनो अर्थ पमत्ते सायणा वुत्ता, अणायारस्स वाय्न्ना। चुकाणं चोयणा भुज्जो, निद्रं पडिचोयणा । / 12 / / चारज्ञानयुक्त तीर्थंकरो पण सर्वशक्तिथी तपस्यादिकमां ___ udyama kare che to वीजाओए केम न करवो? तित्थयरो चउनाणी, सुरमहिओ सिज्झियव्वयधुवंमि । अणिमूहियबलविरिओ, सबथामेसु उज्जमै ॥ 13 ॥ किं पुण अवसेसेहिं, दुक्खक्खयकारणा सुविहिएहिं । होति न उज्जमिअव्वं, सपच्चवायंमि माणुसे ॥ 14 ॥ जियकोह-माण-माया, जियलोह-परिसहा य जे धीरा । विड्ढावासेवि ठिया, खवंति चिरसंचियं कम्मं ॥ 15 ॥ Page #458 -------------------------------------------------------------------------- ________________ जीवामक्रियासूतानि पंचसमिया तिमुत्ता, उज्जुत्ता संजमे तवे च्र्न्ने। वाससयंपि वसंता, मुणिणो आराहगा भणिआ ॥ 16 ॥ तम्हा सव्वाणुना, सव्वनिसेहो य पवयणे नत्थि । आयं वयं तुलिज्जा, लाहाकंखिव्व वाणिओ ॥ 17 ॥ क्रियानी महत्ता नाणं चरित्तहीणं, लिंगग्गहणं दसणविहीणं । / संजमहीणं च तवं, जो चरै निरत्थयं तस्स ॥ 18 ॥ दानमादरनिर्मुक्तं, विद्या विन्य्व्र्जिता॥ तपः शमविनाभूतं, त्रयं क्लेशाय केवलम् ॥ 19 ॥ मुबहुंपि सुअमहीअं, किं काही चरणविप्पमुक्कस्स । अंधस्स जह पलित्ता, दीवसयसहस्सकोडीवि ॥ 20 ॥ ज्ञानक्रियादि गुणोमां स्वयं तैयार थै पछी दीक्षा दानमा प्रवर्त, झानक्रियागुणेषु हि स्वयं पूर्व निष्पद्यते ततः पश्चादीशादाने प्रवर्तते ॥ - आज्ञानुं उल्लंघन करतुं नहीं गीयस्स ण उस्मुत्ता, तज्जुत्तस्सेयरस्स वि । तहेव णियमेण चरिअव्वं जं ण जाउ आणं विलंघेइ ॥ 21 ॥ ज्ञान-क्रियायुक्तज स्वयं तरे अने बीजाने तारे ज्ञानी क्रियापरः शान्तो, भावितात्मा जितेन्द्रियः । स्वयं तीर्थों भवाम्भोधेः, परांस्तारयितुं क्षमः ॥ 22 ॥ Page #459 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला कृतयोगी, गीतार्थः, अशेषसमयवर्तमानश्रुतेन । / सध्यान प्राप्तिनो उपाय-अर्थात् आवश्यकनी कर्त्तव्यता यावत्प्रमादसंयुक्त-स्तावत्तस्य न तिष्ठति । धर्मध्यानं निरालम्ब-मित्युचुर्जिनभास्कराः ॥ 23 ॥ प्रमाद्यावश्यकत्यागा-न्निश्चलं ध्यानमाश्रयेत् । योऽसौ नैवागमं जनं, वेत्ति मिथ्यात्वमोहितः ॥ 24 ॥ तस्मादावश्यकैः कुर्यात्, प्राप्तदोपनिकृन्तनम् । यावन्नाप्नोति सद्धयान--मप्रमत्तगुणाश्रितम् ॥ 25 ॥ जे कपायथी मुक्त छे तेज परम योगी छे न यस्य मित्रं न च कोपि शत्रु-निजः परो वापि न kshcnaaste। न चेन्द्रियार्थेषु रमेत चेतः, कषायमुक्तं परमः स योगी ॥ 26 ॥ मोहाधीन आत्मानी avdshaa। आत्मभ्रपतिरयं सनातनः, पीतमोहमदीराविमोहितः । किङ्करस्य मनसोपि किङ्करै--रिन्द्रियैरहह किङ्करीकृतः ॥ 27 ॥ मधुरं रसमाप्य स्यन्दते, रसनायां रसलोभिनां जलम् । परिभाव्य विपाकसाध्वसं, विरतानां तु ततो दृशि जलम् । / 28 ॥ आशंला रहित सर्वक्रिया करवी आशंसया विनिर्मुक्तो--'नुष्ठानं सर्वमाचरेत् । मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः ॥ 29 ॥ सदनुष्ठानरागेण, तद्धेतुमार्गगामिनाम् । एतच्च चरमावर्तेऽनाभोगादेविना भवेत् ॥ 30 ॥ धर्मयौवनकालोऽयं....इत्यादि. Page #460 -------------------------------------------------------------------------- ________________ श्रीविनयसूक्तानि __399 56 श्रीविनयसूक्तानि विनय-अविनयथी थता गुण-दोष जो परिभवै अविणया, धम्मगुरुं जत्थ सिक्खए विज्ज । सा सुगहियावि विज्जा, दुक्खेण तस्स देइ फलं ॥ 1 ॥ सव्वत्थ लब्भेज्जा नरो, वीसंभं पच्चयं च बुद्धिं च । जै गुरुणोवैटें, विणयं भावेण गिण्हेज्जा ॥ 2 ॥ विणओ सिरीणं मूलं, विणओ मूलं समत्थसोक्खाणं । विणओ हु धम्ममूलं, विणओ कल्लाणमूलंति ॥ 3 ॥ विणएण विहीणस्स u, सव्वं पि निरत्थय अणुहाणं । तं चैव विणयसारं, सयल सहलत्तणमुवेति ॥ 4 ॥ तह विणयविहीणम्मि, सिक्खावि निरत्थिया भवे सव्वा । विणओ सिक्खाए फलं, विणयफलं सव्वपाहन्नं ॥ 5 ॥ दोसा वि गुणा विणया उ होंति, दोसा गुणावि अविणीए । सज्जणजणमणरंजण--जणणी मेत्ती, विणयाओ ॥ 6 ॥ विणयपरम्मि गुरुत्तं, सम्मदसंति ज्ञ्न्न्नीज्ञ्न्यावि। विणयविहीणे पुण ते वि, अहह सत्तुं विसेसेंति ॥ 7 ॥ . . विणयोवयारकरणा, अदिस्सरूवावि दिति दरिसावं । / अविणयजणियाणक्खा, फिडंति पासहिआवि लहु ॥ 8 ॥ विणयाओ विस्साओ, विणयाउ स्य्लत्थ्सिद्धीओ। विणयाओ च्चिय फलदा-- इणी उ सवाउ विज्जाउ ॥ 9 ॥ Page #461 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला अविणीयस्स पणस्सइ, जै न पणस्सइ न जुज्जइ गुणेहिं । विज्जा सुसिक्खियावि हु, गुरुपरिभवबुद्धिदोसेण ॥ 10 ॥ अविणीयस्स उ विज्जं, गुरू वि दितो लहेज्ज वयणिज्ज । हारेज्ज सकज्ज पि हु, पावेज्ज ततो विणासं पि ॥ 11 ॥ विज्जावि होति बलिया, गहिया पुरिषेण विणयवंतेण । मुकुलपसूया कुलबा-लियव्य पवरं पई पत्ता ॥ 12 ॥ संकमै दुन्विणीए, गुरुपरिभवकारए य नो विज्जा । सेणियनिव्वेव तत्थेव, संकम्मेज्जाउ विवरीए ॥ 13 ॥ इय जै इहलोइयतु-च्छकज्जविज्जावि भावसारेण । पाविज्जइ हीणस्सवि, गुरुणो अच्चंतविणएण ॥ 14 ॥ विनयना बावन प्रकार तित्थयर-सिद्ध-कुल-गण-संघ-किरिया-धम्म । नाणनाणीणं आयरिय-थेरू-वज्झाय-गणीणं ॥ 15 ॥ अणासायणा य भत्ती, बहुमाणो तह वण्णसंजलणा । तित्थयरादि तेरस चउग्गुणा होति बावन्ना ॥ 16 ॥ श्रोताना गुण निहाविगहापरिवज्जिएहिं, गुत्तेहिं पंजलिउडेहि । भतिष हुमाणपूच्वं, उवउत्तेहिं सुणेयव्वं ॥ 17 ॥ Page #462 -------------------------------------------------------------------------- ________________ विषयविडंबनास्तानि माता पिता अने मोटाभाई पासे वंदन न करावाय मायरं पियरं वावि, जेडगं वावि भाय्र्ण्। कीकम्मं न कारेज्जा, सव्वे राइणिए तहा ॥ 18 ॥ गुरुनो विनय करवानी समजण गुरोरुच्चासनं पाद-शौचं संवाहनादि च । स्वस्य नीचासनाद्यश्च, विनयोऽनेकधा स्मृतः ॥ 19 ॥ एतद्वन्तोऽत एवेह, विपर्यासपरा न्राः। हिताहितविवेकान्धाः, खिद्यन्ते साम्प्रतक्षिणः ॥ 20 ॥ अनात्मोत्क्र्स्स्प्र्धान्त्वाद्विन्यादेराय्तार्थाः॥ विनययुक्त क्षमार्नु फल सिरिचंडरुद्दगुरुणा, ताडिज्जंतो वि दंडघाएहिं । तकालं तस्सीसो, सुहलेसो केवली जाओ ॥ 21 ॥ 66 विषयविडंबनासूक्तानि ___ कामनी दश अवस्था प्रथमे जायते चिन्ता, द्वितीये द्रष्टुमिच्छति । तृतीये दीर्घनिःश्वास-श्चतुर्थे ज्वरमादिशेत् ॥ 1 ॥ पश्चमे दह्यते गात्रं, षष्ठे भक्तं न रोचते । सप्तमे च भवेत्कम्प-मुन्मादश्चाष्टमे तथा ॥ 2 ॥ नवमे प्राणसंदेहो, दशमे जीवितं त्यजेत् । कामिनां मदनोद्वेगा, दश सजायते दशाः ॥ 3 ॥ 26 Page #463 -------------------------------------------------------------------------- ________________ 402 सुभाषितसूक्तरत्नमाला ब्रह्मचर्य भंगथी थती दुर्दशा वरं ज्वलदयःस्तम्भ-परिरम्भो विधीयते । . .. न पुनर्नरकद्वारं, रामाजघनसेवनम् ॥ 4 ॥ नपुंसकत्वं तिर्यक्त्वं, दौर्भाग्यश्च भवे भवे । / भवेन्नराणां स्त्रीणाश्चा-न्यकान्तासक्तचेतसाम् ॥ 5 ॥ कामाभिलाष अनर्थोनी खाण खणमित्तसुक्खा बहुकालदुवस्वा, पगामदुक्खा अणिकामसुक्खा । संसारसुक्खस्स विपक्वभूया, खाणी अणत्थाण य काम्भोगा।6। ___ स्त्रीमां नवग्रहोनी कल्पना भावान् वेषः कलावान् तव वचनविधिभूविलासोऽपि वक्रः, सौम्यस्पर्शी गुरुश्च स्तनकलशभरस्ते रतान्तः स शुक्रः । मन्दो हासस्तमः श्रीघनचिकुरचयः सुभ्रवत्वञ्च केतुः सेवामेवं ग्रहास्ते विदधति दयिते ! रक्ष कामं ग्रहान्माम् ॥ 7 ॥ . कामान्धनी स्थिति दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्सरिहरन् यन्नास्ति तत्पश्यति । कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥ 8 ॥ भपि चण्डानिलोद्भूत-तरङ्गस्य म्होद्धेः। शक्यते प्रसरो रोद्धं, नानुरक्तस्य चेतसः ॥ 9 ॥ बाह्येन्द्रियाणि संयम्य, य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा, मिथ्याचारः स उच्यते ॥ 10 ॥ Page #464 -------------------------------------------------------------------------- ________________ 403 हिंसाप्रतिकारकसूक्तानि 69 हिंसाप्रतिकारसूक्तानि हिंसानी भयंकरता: भेषजेऽपि हि यो माण्स्-भ्क्स्स्न्नानुम्तिप्र्द्ः। सोऽपि मांसाशिनः पृष्ठ-लग्नो गच्छति दुर्गतिम् ॥ 1 ॥ मांसाशिनो नरस्य, खलु परत्रायुश्च परिहीयते । परिवर्धते दौर्भाग्य, दुस्सहदुःखं च निरयेषु ॥ 2 ॥ भवेत्कुरूपो निर्भाग्यो, दुर्भगो नित्यदुःखितः । पङ्गः कुष्ठी कुणिः क्लीबो, जीवो हिंस्रोऽन्यजन्मनि ॥ 3 ॥ दौर्भाग्यमङ्गवैगुण्यं, दुर्गती रोगितादि c। हिंसायाः फलमालोक्य, कः सुधीविदधीत ताम् ॥ 4 ॥ हिंसैव सर्वपापानां, मिथ्यात्वमिव कर्मणाम् । राजयक्ष्मेव रोगानां, लोभः सवांहसां गुरुः ॥ 5 ॥ जननमरणदुःखं क्षुण्णदेहैरजस्रं, . भव इह यदनन्तो भ्रान्तपूर्वोऽसुमद्भिः । . अभिदधति मुनीन्द्रास्तत्र नैवान्यहेतुः प्रकटनरकवम प्राणिहिंसां विहाय ॥ 6 ॥ एकांशेनापि हिंसा स्या-त्पाप्मनि विहिता जनैः । दामन्नकोदाहरण-मत्र श्रृणुत भावतः ॥ 7 ॥ हत्वा यः प्राणिसङ्घातं, कुरुते मांसभक्षणम् । तिलमात्रं सुखं तस्य, दुःखं मेरुसमं भवेत् ॥ 8 ॥ Page #465 -------------------------------------------------------------------------- ________________ 404 सुभाषितसूक्तरत्नमाला एकस्य स्यात् क्षणं तृप्ति-रन्यस्य जनुषः क्स्स्य्ः। तत्कथं मार्यते प्राणि-गणः क्षणिकतृप्तये ॥ 9 ॥ वराका वञ्चिता नूनं, परलोकसुखेन ते॥ जन्मापि निष्फलं तेषां, येषां मांसाशने म (र) तिः॥10॥ अशाश्वतस्य तुच्छस्य, शरीरस्यास्य हेतवे । मारयन्तीह ये जीवान , किं ते जगति शाश्वताः ॥ 11 ॥ हंतूण परप्पाणे, अप्पाणं करेइ सप्पाणं । अप्पाण दिवसाणं, कए विणासेई अप्पाणं ॥ 12 ॥ रसातलं यातु यदत्र पौरुषं, कुनीतिरेषाऽशरणो ह्यदोषवान् । निहन्यते यद्बलिनापि निर्बलो, हहा महाकष्टमराजकं jgt॥ हिंसा कदापि न क्र्त्व्या। , घातकादि पांचने प्राणिवधनुं पाप लागे घातकश्वानुमन्ताश्च, भक्षकः क्र्य्-विक्र्यौ। लिप्यन्ते प्राणिघातेन, पञ्चाप्येते युधिष्ठिर ! ॥ 14 ॥ हन्ता पलस्य विक्रेता, संस्कर्ता भक्षकस्तथा । क्रेतानुमन्ता दाता च, घातकाः सर्व एव च ॥ 15 ॥ पौराणिकमते पर्वोनां नाम अने तेमां मांसादि द्वारा नरक विधान चतुर्दश्यष्टमी चैवा-मावास्या चैव पूर्णिमा । पर्वाण्येतानि राजेन्द्र ! रविसंक्रातिरेव च ॥ 16 ॥ Page #466 -------------------------------------------------------------------------- ________________ 405 अहिंसासर्मथकसूक्तानि तैल-स्त्री--मांससंभोगी, पर्वेष्वेतेषु यः पुमान् । विष्मूत्रं भोजनं नाम, प्रयाति नरकं मृत्ः॥17॥ मनसापि हते जन्तौ, hnturmtyurnekshH| परस्य दत्तं यदुःख-मनेकश आत्मनो भवेत् ॥ 18 ॥ तीर्थ स्नानानि दानानि, दीक्षा शिक्षा च सद्गुरोः । अमांसभक्षणस्तुल्या-न्येतानि न कदाचन । 19 ॥ (मांसभक्षणकारिणो, न फलंति कदाचन ॥ ) पाठांतर त्रिविक्रमराजा मारी नाखेला पक्षीना भवो विहगः शबरो सिंहो, द्विपी सिंहः फणी द्विज्ः। येनामी निहताः कोपात , स कथं भाविता हहा ॥ 20 ॥ 70 अहिंसासमर्थकसूक्तानि अहिंसानी सर्वोपरिता दया यस्य तपस्तस्य, शीलं सर्वगुणा अपि । दयाहीनस्य नो शीलं, न तपो न गुणा अपि ॥ 1 ॥ यः करोत्यर्थदानेना-दारिद्यमखिलं जगत् । एक हिनस्ति जीवं च, सर्व तस्य निरर्थकम् ॥ 2 ॥ सर्वधर्मक्रियामूलं, सर्वसौख्यककारणम् । सर्वजीवाभयदानं, सर्वदर्शनसम्मतम् ॥ 3 ॥ तद्धयेयं मनसा तच्च, वाच्यं वाचा मनस्विभिः । वेष्टितव्यं तदङ्गेन, येन कोऽपि न पीडयते ॥ 4 ॥ Page #467 -------------------------------------------------------------------------- ________________ 406 सुभाषितसूक्तरत्नमाला तम्हा सया विसुद्धं, परिणामं इच्छया सुविहियेणं । हिंसाययणा सव्वे, वज्जेयव्या पयत्तेण ॥ 5 ॥ ' अहिंसा प्रथमो धर्मः, सर्वशास्त्रेषु विश्रुतः । यत्र जीवदया नास्ति, तत्सवै परिवर्जयेत् ॥ 6 ॥ क्षमातुल्यं तयो नास्ति, न संतोपात्परं मुखम् । न मैत्रीसदृशं दानं, न धर्मोऽस्ति दयासम: / / 7 ॥ दीयते मार्यमाणल्य, द्रव्यकोटि वा जीवितम् । द्रव्यकोटि परित्यज्य, सों जीवितुमिच्छति ॥ 8 ॥ जननी सुखकोटीनां, दलनी दुष्टकर्मणाम् । मथनी सर्वपापानां, शोधनी शिवकर्मणाम् ॥ 9 ॥ जिनशासनसर्वस्वं, वश्या विद्यागमस्य या । जीयाज्जीवदया जीव-जीवातुः सर्वदेहिनाम् ॥ 10 ॥ अहिंसा धर्मकल्पद्रोः, सुमेरुगिरिकन्दरा । अहिंसा जिनतत्त्वेषु, सारं परमतत्त्ववत् ॥ 11 ॥ न ये प्रागुपकारिभ्यः, प्रीत्या प्र्त्युप्कार्काः। पुरुषाः परुषास्तेभ्यो, धन्यान्मन्यामहे पशून् ॥ 12 ॥ धर्मद्रोश्च कृपामूलं, शास्त्राणां जीवितं कृपा । कृपा मुक्त्यङ्गनादूती, धन्यैरासेव्यते ह्यसौ ॥ 13 ॥ मांस खावा करतां झेर खावू सारं मयोचेऽम्ब । तपो-ज्ञान-दान-ध्यानविघातिनः । वरं मांसाद्विषं यस्मा-देकदा जायते मृतिः ॥ 14 ॥ Page #468 -------------------------------------------------------------------------- ________________ सात्विकभावसूक्तानि 400 एकपण जीवने जैनधर्म पमाडे तेणे अमारी प्रवर्तावी . सकलेऽपि जीवलोके, तेनात्रामारिघोस्स्न्नोघुस्स्त्त्ः। एकमपि दुःखितं यः, सत्त्वं बोधयति जिनधर्मे ॥ 15 ॥ बधाने समान माने ते श्रमण जह मम न पियं दुक्खं, जाणिय एमेव सव्वजीवाणं । न हणइ न हणावेइ, य सममणइ तेण सो समणो ॥ 16 ॥ नत्थि जस्स कोइ वेसो, पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो, एसो अन्नो वि पज्जाओ ॥ 17 ॥ ___ पाणाइवायं अईअं निंदामि पडुपन्नं संवरेमि अणागयं पच्चक्खामि जावजीवाए.अणिसिओहं नेव सयं पाणे ऐवाईज्जा नेवन्नेहिं पाणे ऐवायाविज्जा पाणे ऐवायंते वि, अन्ने न स्म्न्नुजान्निज्जा॥ 83 सात्विकभावसूक्तानि सत्त्वनी महत्ता सत्त्वकतानवृत्तीनां, प्रतिज्ञातार्थकारिणाम् । प्रभविष्णुर्न देवोपि, किं पुनः प्राकृतो ज्ञ्ः॥1॥ अखण्डितचारित्रस्य, मृत्युरप्यस्तु मे वरम् । लभ्यते यदनाचारात्, साम्राज्येनापि तेन किम् ॥ 2 ॥ सत्त्वं सर्वगुणौघमस्तकमणिः सवं जयश्रीप्रदम् , सत्त्वं सर्वपदार्थसिद्धिविधये लोकोत्तरा कामधुक् । Page #469 -------------------------------------------------------------------------- ________________ 408 सुभाषितसूक्तरत्नमाला द्वात्रिंशद्वरलक्षणाधिकमिदं ख्यातं च सल्लक्षणम् , सत्त्वं सत्त्ववति प्रतिष्ठिततमा सर्वा पुम्र्थ्स्थितिः॥3॥ सिंहस्य केसराः सत्याः, शीलं फणिपतेर्मणिः । प्राणेषु सत्सु नो हर्नु, शक्यन्ते किन्तु केनचित् ॥ 4 ॥ अवगच्छति मूढचेतनः, प्रियनाशं हृदि शल्यमर्पितम् । स्थिरधीस्तु तदेव मन्यते, कुशलद्वारतया समुद्धृतम् ॥ 5 ॥ न पृथग्जनवच्छुचो वशं, वशिनामुत्तम ! गन्तुमर्हसि । / द्रुमसानुमतां किमन्तरं, यदि वायौ द्वितयेऽपि तेऽचलाः ॥ 6 ॥ कुवलयप्रभ उर्फे सावधाचार्यनी सात्विकभाषानुं फळ ___"जे जिणालये ते सव्वे सावज्जे" सावद्यमिदं नाई वदामि । तदा एवं भणता तेन जिननामकर्मार्जितं एकभवावशेषीकृत भवोदधिः ॥ त्रण पुरुषोज पृथ्वीने शोभावनार छे विहलं अवलंबइ, आवैपडीयं च जो स्मुद्ध्रि। सरणागयं च रक्खइ, तिहि तेसु अलंकिया पुहवी ॥ 7 ॥ 85 सामान्योपदेशसूक्तानि ममतानी भयंकरता विषयः किं परित्यक्तै-र्जागति ममता यदि । त्यागात्कञ्चुकमात्रस्य, भुजगो नैव निर्विषः ॥ 1 ॥ Page #470 -------------------------------------------------------------------------- ________________ सामान्योपदेशसूक्तानि कष्टेन हि गुणग्राम, प्रकटीकुरुते मुनिः । ममता राक्षसी सर्व भक्षयत्येकलीलया ॥ 2 ॥ लोभः सर्वस्वनाशनः, तत्त्वतः त्रयाणामपि तद्भावभावित्वात् । ___ अनुप्रेक्षाकाले मनोयोगं, अध्ययनकाले पाग्योगं, प्रत्युपेक्षणाकाले काययोगम् । ___ आटलांनो स्पर्श थवाथी वस्त्रसहित स्नान करवू शुनो ग्र्द्भ्-चान्न्द्दाल्-म्द्य्भान्न्द्द्-र्ज्स्व्ला। स्पृष्ट्वा देवलकं चैव, सचेलं स्नानमाचरेत् ॥ 3 ॥ छ ठेकाणे मौन रहे उच्चारे मैथुने चैव, प्रस्रावे दन्तधावने । स्नाने भोजनकाले च, षट्सु मौनं समाचरेत् ॥ 4 ॥ - मननी परीक्षा आकारैरिङ्गितैर्गत्या, चेष्टया भाषणेन च । नेत्र-वक्त्र-विकारैश्च, गृह्यतेऽन्तर्गतं मनः ॥ 5 ॥ . चार वयोना काम प्रथमे वयसि ज्ञानं, द्वितीये च धनार्जनम् । तृतीये धर्मलाभश्च, चतुर्थे मोक्ष (1) लभ्यते ॥ 6 ॥ पंडितो शरीरमांथी धर्मसार लैने तेने तजे छे इक्षो रसं यथादाय, कूर्चकस्त्यज्यते ज्ञैः। धर्मसारं तथादाय, देहं त्यजति पण्डितः ॥ 7 ॥ Page #471 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाया जीभने शिखामण जिव्हे प्रमाणं जानीहि, भोजने वचने तथा । अतिमुक्तमतीवोक्तं, प्राणीनां मरणप्रदम् ॥ 8 ॥ __A वस्तु तात्कालिक दुःखदायी अने परिणामे सुखकारी तैलाभ्यङ्गमृणच्छेद, कन्यावरणमेव च । एतानि सद्यो दुःखानि, परिणामे सुखानि च ॥ 9 ॥ भूढ माणस दरेकनी अवज्ञा करे छे विद्या-शील-वयोवृद्धान् , बुद्धिवृद्धांश्च भारत ? / धनाभिजातवृद्धांश्च, नित्यं मूढोऽवमन्यते ॥ 10 ॥ माता-पितादिनो तिरस्कार करनार पोताना सुकृतनोज तिरस्कार करे छे माता पिता कलादाता, भीतित्राता तथा प्रभुः (गुरुः)| येनैते न्यकृतास्तेन, सुकृतं न्यकृतं निजम् ॥ 11 ॥ स्वजातिनो त्याग करीने परजातिमां रक्त रहेनार विनाश पामे छे . स्वजाति ये परित्यज्य, परजातिषु ये र्ताः। ते नरा निधनं यान्ति, यथा राजा कुकर्दमः ॥ 12 ॥ नही आचरवा योग्य शिखामणो न चासीतासने भिन्ने, भिन्नपात्रं च वर्जयेत् । मुक्तकेशैर्न भोक्तव्य-मनग्नस्नानमाचरेत् ॥ 13 ॥ स्वप्तव्यं नैव नग्नेन, न चोच्छ्रितश्च संवसेत् । उच्छिष्टो न स्पृशेच्छीर्ष, सर्वप्राणाः तदाश्रयाः ॥ 14 ॥ Page #472 -------------------------------------------------------------------------- ________________ सामान्योपदेशसूक्तानि न पाणिभ्यामुभाभ्यां तु, कण्डयेज्जातु वै shirH। न चाभीक्ष्णं शिरःस्नानं, कार्य निष्कारणं नरैः ॥ 15 ॥ वैरागि आत्माए अन्यनी निंदा न करवी किं नाम सम्यग्वैराग्ये-'न्येषां दोस्स्प्र्घोस्स्न्नैः। भवाभिनन्दिनामेव, परिवादे विदग्धता ॥ 16 ॥ निर्धननी साथे कोईने मित्राई होती नथी वनानि दहतो bar3हेः, सखा भवति मारुत्ः। स एव दीपनाशाय, कुशे कस्याऽस्ति सौहृदम् ॥ 17 ॥ चक्षुगोचर वस्तु जोवाथी दोष नथी पण रागद्वेषथी दोष . लागे छे अशक्यं रूपमद्रष्टुं, चक्षुगोचरमागतम् । राग-द्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् ॥ 18 ॥ योग्यायोग्यनी परीक्षा करीने पछी देशना आपवी बालादिभावमेवं, सम्यग्विज्ञाय देहिनां गुरुन्ना। सद्धर्मदेशनाऽपि हि, कर्तव्या तदनुसारेण ॥ 19 ॥ . गंभीरतानी ओळखाण यस्य प्रभावादाकाराः, क्रोध-हर्ष-भयादिषु । भावेषु नोपलभ्यन्ते, तद्गाम्भीर्यमुदाहृतम् ॥ 20 ॥ . भोगनी भयंकरता आत्मसुखार्थ क्रियते भोगः, पश्चादेति शरीरे रोगः । रोगे जाते मरणं शरणं, तदपि न मुञ्चति पापाचरणम् ॥ 21 ॥ Page #473 -------------------------------------------------------------------------- ________________ '412 सुभाषितसूक्तरत्नमाला ____मन-वचन अने काया जेनां शुद्ध छे ते शुद्ध ज छे चित्तं समाधिभिः शुद्धं, वदनं स्त्य्भास्स्न्नैः। ब्रह्मचर्यादिभिः कायः, शुद्धो गङ्गां विनाप्यसो ॥ 22 ॥ आटलां स्थाने मौन raheQ भूमिपतावर्थपतौ बाले, वृद्धे तपोधिके विदुषि । / योषिति मूर्ख गुरुषु, विदुषा नैवोत्तरं देयम् ॥ 23 ॥ __ आटली वस्तु बोजाने न कहेवी स्वकीयदारमाहारं, सुकृतं द्रविणं गुणम् । दुष्कर्म मर्म मन्त्रञ्च, परेषां न प्रकाशयेत् ॥ 24 ॥ निराश थैने अतिथि ज्यांथी पाछो फरे छे तेनुं पुण्य नाश पामे छे अतिथिर्यस्य भग्नाशो, गृहात्प्रतिनिवर्तते । स तस्मै दुष्कृतं दत्त्वा, पुण्यमादाय गच्छति ॥ 25 ॥ अंधपरंपरा करवी नही. यस्यास्ति सर्वत्र गतिः स कस्मात, स्वदेशरागेण हि याति नाशम् । तातस्य कूपोऽयमिति वाणाः, क्षारं जलं कापुरुषाः पिबन्ति ॥ 26 ॥ आटलानो विश्वास करवो नही बालाबला-बालिश-भूमिपाला, नटा विटा वानर-चारनार्यः । चौराश्वरा याचक-वञ्चकाच,भवन्ति नूनं क्षणरागिणोऽमी ॥ 27 ॥ Page #474 -------------------------------------------------------------------------- ________________ शकुनसूतानि जे करखं ते विद्यारीने कर अपरीक्षितं न कर्तव्यं, कर्तव्यं सुपरीक्षितम् । पश्चाद्भवति संतापो, ब्राह्मणी नकुलं यथा ॥ 28 ॥ आपत्तिमां धैर्य धारण कर आपत्सु संपतीषु, पूर्वकर्मनियोगतः । धैर्यमेव परित्राणं, न युक्तमनुशोचनम् ॥ 29 ॥ जेनाथी आपणने नुकशान थतुं होय तेने खुश राखवो येषु दुष्टेषु दोषः स्याद्, योगक्षेमस्य भारत ! / सदा प्रसादनं तेषां, देवतानामिवाचरेत् ॥ 30 ॥ ____97 शकुनसूक्तानि . सारां शकुन प्रशस्ताः शकुना यानेऽनुकूलपवनस्तथा । उत्साहो मनसश्चैतत् , सर्व लाभस्य सूचकम् ॥ 1 ॥ वजित्वा वामदिग्भागं, दक्षिणान्मधुरस्वरः । काकः पूरयते नित्यं, प्रस्थितानां मनोरथान् ॥ 2 ॥ च्क्र्वाक्भार्द्वाज्-hNshaaritsaarsaaH| कलविङ्गस्तु दात्यूः-च्कोर्ज्ल्कुक्कुत्ताः॥3॥ वामः पठन् राजशुकः प्रयाणे, शुभं भवेदक्षिणतः prveshe। वनेचराः काष्टशुकाःप्रयातुः, स्युः सिद्धिदा smmukhmaaptntH॥4|| Page #475 -------------------------------------------------------------------------- ________________ 414 सुभाषितसूक्तरत्नमाला एतेषां लोमशश्चापि, दर्शनं मङ्गलप्रदम् । लटा-खञ्जन-चापानां, दक्षिणे गमनं शुभम् ॥ 5 ॥ टिट्टिभः कौशिकश्चापि, वामो राजशुकः शुभः । मयूरश्च तथा श्येनो, दक्षिणाद्वामगः शुभः ॥ 6 ॥ श्रमणस्तुरगो राजा, मयूरः कुञ्जरो वृप्ः। प्रस्थाने वा प्रवेशे वा, सर्वसिद्धिप्रदायका: / / 7 ॥ पेथडकुमारने मांडवगढमां पेसतां थयेल शुकन प्रविशन् तत्र सोऽपश्य-ट्टामतोऽहिफणोपरि । कारं कारं स्वरं दुगा, लास्यत्रीलामुलालसाम् ॥ 8 ॥ पेथडशाहनी शंका प्रवेशे न शिवाय स्या-द्वामा दुर्गा ऋतस्वरा । किं पुनः कृष्णसर्पस्य, फणोपरि निपपी ॥ 9 ॥ कालदिगास्पदचेष्टा-विशेषमासाहा खगरवादीनि । अशुभानि शुभानि शुभा-न्यशुभानि भवन्ति शकुनानि ॥ 10 ॥ पेथङकुमारने शुक्रननुं फळ कथन सर्वस्य मालबम्यास्य, धनिको ध्न्कोत्तिभिः। पूज्यमानो भावी त्य, बिम्बमात्रं तु पार्थिवः ॥ 11 ॥ शुभशुकन जंबू-चास-मयूरे, भारदाये तहेव नुले। दसणमेव पसत्थं, पयाहिणे सव्वसंपत्ती ॥ 12 ॥ Page #476 -------------------------------------------------------------------------- ________________ शकुनसूक्तानि * अपशकुन मैलकुचेले अभंगिएलए साण-खुज-वडभेय । एए उ अप्पसत्था, हवंति खित्ताउ निताणं ॥ 13 ॥ नारी पीवरगब्भा, बहुकुमारी य कट्ठभारो य । कासायवत्थ- कुच्चं-धरा य कज्जं न साहंति ॥ 14 ॥ . सुशुकन नंदी तूरं पुण्णस्स दंसणं संख-पडहसदो a। भिंगार-छत्त-चामर-धय-पडागा पसत्थाई ॥ 15 ॥ समणं संजयं दंतं, सुमणं मोयगा दहिं । मीणं घंटे पडागं च, सिद्धमत्थं विआगरे ॥ 16 ॥ दर्शन-चेष्टा-स्वरगति-भक्ष्य-ग्रहणेषु अधिकं अधिकं । स्यात् । क्रमशो फलमेतेषां, समुदायः सकलफलहेतुः ॥ 17 ॥ प्रस्थाने छिंक विचार वामा क्षेमा लाभम्मि, दाहिणा पच्छिमा नियत्तै । निलाइडया यच्छिक्का, कयंपि कज्ज विणासेइ ॥ 18 ॥ __ दुर्गानुं शुभाशुभ शुकन गतिस्तारा स्वरो वामो, दुर्गायाः शुभदः स्मृतः । विपरीतः प्रवेशेषु, स एवाभीष्टदायकः ॥ 19 ॥ अत्यंत अशुभ शुकन अङ्गारभस्मेन्धनरज्जुपङ्कः, pinnyaakksitussaasthikeshaaH| कृष्णावयवावस्करकृष्णधान्य-पाषाणविष्टाभुजगोषधानि ॥ 20 ॥ Page #477 -------------------------------------------------------------------------- ________________ 416 सुभाषितसूक्तरत्नमाला तैलं गुडं चर्मवसाविभिन्नां, तिक्तं च भांडं लवणं तृणं च । तक्रार्गलाशृंखलवृष्टिघाता-कार्ये कचिस्त्रिंशदियं न शस्ता ॥ 21 ॥ स्वपाद-यान--स्खलनं दशानां, खंजः क्वचिद्यानपलायनं च । द्वाराभिघात-ध्वज-वस्त्रपाताः, प्रस्थानविघ्नं कथयति यातुः 22 भूरयः खग-मृगाः समाकुला--स्तुल्यकालविहितारवाश्च ये। ते भवन्ति परदेशयायिनां, देहिनां मरणनगरिणो ध्रुवम् ॥ 23 ॥ मार्जारयुद्धारवदर्शनानि, कलिं कटुंबस्य परस्परस्य । चित्तस्य कालुस्यकरं च सर्वे, गन्तुः प्रयाणप्रतिषेधकाराः ॥ 24 ॥ दिगंबराचार्य कुमुदचंद्रने जीतवा जतां श्रीवादिदेवसूरिने थयेल शुकन नयनविषयं यातश्चापः श्रृंत शिखिशब्दितं, विषमहरिणश्रेणिहर्षात्प्रदक्षिणमागता । तुहिनकिरणक्षेत्रे भानुर्महोदयमाश्रितः, प्रकृतिमृदुलो वायुः पृष्ठानुगश्च व्यजृम्भत ॥ 25 ॥ आ वस्तुओ होय त्यारे न जवू . उत्सवमशनं स्नानं, प्रगुणं चोपेक्ष्य मङ्गलमशेषम् । असमापिते च सूतक-युगेऽनौ च नो यायात् ॥ 26 ॥ ___101 कविचातुर्यसूक्तानि को मोदते ? किमाश्चर्य, 1 का वार्ता ? कः पथः ? स्मृत्ः। . इति मे चतुरः प्रश्नान् , पूरयित्वा जलं पिब ॥ 1 ॥ Page #478 -------------------------------------------------------------------------- ________________ विचातुर्यसूक्कानि दिवसस्याष्टमे भागे, शाकं पचति यो गृहे। अनृणी चाप्रवासी च, स वारिचर ! मोद्ते॥2॥ अहन्यहनि भूतानि, गच्छन्ति यममन्दिरम् । / अपरे स्थातुमिच्छन्ति, किमाश्चर्यमतः परम् ॥ 3 ॥ अस्मिन् महामोहमये कटाहे, सूर्याग्निना रात्रिदिवेन्धनेन । मासर्तुदीपरिघट्टनेन, भूतानि कालः पचतीति वार्ता ॥ 4 ॥ श्रुतिविभिन्ना स्मृतयोऽपि भिन्ना, नैको मुनिर्यस्य मतिर्न भिन्ना। धर्मस्य तत्त्वं निहितं गुहायां, महाजनो येन गतः स प्न्थाः॥5॥ चक्रः पप्रच्छ पान्थं कथय जनपदः कोऽपि सम्पत्स्यते मे, वस्तुं नो यत्र रात्रिर्भवति स च विचिन्त्येति तं प्र्त्युवाच्॥ नीते मेरौ समाप्ति कनकवितरणैः श्रीजगदेवनाम्ना, सूर्येऽनन्तर्हिते स्यात् कतिपयदिवसैर्वासराद्वैतसृष्टिः ॥ 6 ॥ कुमारपालभूपालं, त्वमहो जीव्र्क्स्स्न्ने। सभासमक्षमादिष्टं, गुरुणा हेमसरिणा ॥ 7 ॥ गौरीपदं नखाकारं, शशिनं शिरसा द्धौ। इहैव गोपितः कर्ता, दत्तः पान्न्मासिकोऽव्धिः॥8॥ कमले कमलोत्पत्तिः, श्रुयते न च दृश्यते । बाले तव मुखाम्भोजे, कथमिन्दिवरद्वयम् ॥ 9 ॥ अलङ्कारास्पदे बद्धं, मोचयित्वा जनं नृप्ः। तूहलमलङ्कारास्पदं नेष्यति हर्षतः ॥ 10 ॥ न को Page #479 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला कलियुग अने वस्तुपालनो संघाद कलिःरे रे वातूललोकास्त्यजत निजनिजं सर्वथा धर्मकृत्यम् , कार्य चेन्जीवितव्यरिहकलिसुभटः कुद्ध एवास्मि यस्मात् । वस्तुपाल:नित्यं श्रीसङ्घलोकाः कुरुत नवनवं निर्भया धर्म मेपः प्राप्तोऽहं वस्तुपालः कलिनुपहृदये निर्दयं न्यस्य पादम् ॥ 11 ॥ कलिःकिमिह कलिनरेन्द्रं नैव जानाति सोऽयं, यदनुचितमिवोच्चैधर्मकृत्यं तनोति । वस्तुपाल:-- अमुमनुपमसत्यं धर्म कर्मेककृत्यम् कलिकवलनकालं, वेत्ति नो वस्तुपालन् । / 12 ॥ . सरस्वतीनुं वस्तुपालने कथन स्वस्ति श्रीब्रह्मलोकात्कविजनजननी भारती ब्रह्मपुत्री, धान्यां श्रीवस्तुपालं कुशलयति यथा कार्यमेतग्निवेद्यम् । योऽभूत् कल्पद्रुकल्पः सकलसुमनसां नाधुना सोपि भोजस्तस्मात्सीदन्त एते जगति सुकृतिनो रक्षणीयास्त्वयैव ॥ 13 ॥ क्षीरसमुद्रनु वस्तुपालने कथन स्वस्ति श्रीभूमिवासाद्विपिनपरिसरात्क्षीरनीराधिनाथः, पृथ्व्यां श्रीवस्तुपालं क्षितिधवसचिवं बोधयत्यादरेण । अस्या आस्माकपुत्र्याः कुपुरुषजनितः कोपि चापल्यदोषोनिशेषः शेषलोकम्पृणगुणभक्ता मूलतो मार्जनीयः ॥ 14 ॥ Page #480 -------------------------------------------------------------------------- ________________ कविचातुर्यसूक्तानि .वस्तुपालनी उदारभाक्ना नृपव्यापारपापेभ्यः, सुकृतं स्वीकृतं न यैः। तान् धूलिधावकेभ्योऽपि, मन्ये मूढतरानरान् ॥ 15 ॥ मेइणीसंभवित्थीतपाओ चक्खओ सुपुण अजाओ । जणणीसहोयरु नियजणओ जोयै जगि सविसाओ ॥ 16 ॥ भावार्थ:- मेइणीए - पुढवीए पाविया इति मेइणीसंभवा जा इत्थी न उण मेइणीसंभवा । तीए पुत्तो चक्खो-पवित्तो नामओ सो पुण उदरं दारिऊग कढिओत्ति अजाओ-न पमूओं सो ऽजणणीं भायरं जणयं गवेसइ त्ति भावस्थो । किं जीविअस्स चिण्हं ? का भज्जा होइ मयणरायस्स? / कि पुप्फाण पहाणं ? परिणीया किं कुणै बाला ? ॥ 17 ॥ ( उत्तरः- सास रै जाइ). उच्चैनवशतानि च, ग्रहास्तिष्ठन्ति दूर्त्ः। परिग्रहाः समीपस्था, जनान् पीडन्ति सर्वत: ॥ 18 ॥ आयेन हीनं जलधावदृष्टं, मध्येन हीनं भुवि वर्णनीयम् । अंत्येन हीनं धुनुते शरीरं, यस्याभिधानं स जिनो श्रिये व्ः॥19॥ ( उत्तरः- शीतल ( नाथस्वामी) जटिलोपि न च ब्रह्मा, त्रिनेत्रो नैव शङ्करः । अम्बुधरो न च मेघो, वनवासी नै तापसः ॥ 20 ॥ ( उत्तरः- श्रीफलम् ). Page #481 -------------------------------------------------------------------------- ________________ 420 सुभाषितसूक्तरत्नमाला पादपूर्ति समस्या सकुण्डलं वा वदनं न्वेति। कोइ पंडितनी पूर्ति व्याक्षिप्तचित्तेन मया न ज्ञातं सकुण्डलं वा वदन नवति । / जैनमुनिए करेली पूर्ति संतस्स दन्तस्स जींदियस्स, ajjhppyoge-gymaannsss| ki majjha एएण विचिंतिएण, सकुण्डलं वा वदनं नवेति ॥ 21 ॥ भोजराजानुं वर्णन अद्य धारा निराधारा, निरालम्बा स्र्स्व्ती। पण्डिता रण्डिताः सर्वे, त्वयि भोज दिवं गते ॥ 22 ॥ अद्य धारा सदाधारा, सदालम्बा स्र्स्व्ती। पण्डिता मण्डिताः सर्वे, त्वयि भोज भुवि स्थिते ॥ 23 / / भोजराजना राजशासन- भावि कथन पञ्चपञ्चाशद्वर्षाणि, मासान् सप्त दिनत्रयम् । भोजदेवेन भोक्तव्यं, सगौडं दक्षिणापथम् ॥ 24 ॥ . असद् निरुपण एष वन्ध्यासुतो याति, khpusspkRtshekhrH| मृगतृष्णाम्भसि स्नातः, शशश्रृङ्गधनुर्धरः ॥ 25 ॥ Page #482 -------------------------------------------------------------------------- ________________ गुणगुणिसमादरसूक्तानि * चंद्रवर्णन लक्ष्मीक्रीडातडागं रतिधवलगृह दर्पणो दिग्वधूनां, पुष्पं श्यामालतायास्त्रिभुवनजयिनो मन्मथस्यातपत्रम् । पिण्डीभूतं हरस्य स्मितममरसरित्पुण्डरीकं मृगाङ्कोज्योत्स्नापीयूषवापी जयति सितवृषस्तारकागोकुलस्य ॥ 26 ॥ गुरुनी वस्तुपाल प्रत्ये अन्योक्ति कोशं विकाशय कुशे शय संमृतालिं, प्रीतिं कुरुष्व यदयं दिवसस्तवास्ते । दोषोदये निबिडराजकरप्रतापध्वान्ते, समेष्यति पुनस्तव कः समीपम् ॥ 27 ॥ 103 गुणगुणिसमादरसूक्तानि ये गुणिनो न जानन्ति, नाद्रियन्ते च ते गुणान् । अजागलस्तनस्येव, तेषां निष्फलजीवनम् ॥ 1 ॥ गुणेष्वेवादरः कार्य: किमाटोपैः प्रयोजनम् । विक्रीयन्ते न घण्टाभि-वः क्षीरविवर्जिताः ॥ 2 ॥ - गुणनी महत्ता अहो मर्त्यतया तौल्य-मस्य मेऽपि गुणैः पुनः । द्वयोरप्यन्तरं रत्नो-पलयोरिव हा कियत् ॥ 3 ॥ लोकोथी अज्ञात केवली पण रत्नाधिकने वादे के पूर्वरत्नाधिकं गुर्वादिकं वन्दते अहम्नपि केवल्यपि यावभवत्यनभिज्ञातो जानन् धर्मताम् ॥ Page #483 -------------------------------------------------------------------------- ________________ 422 सुभाषितसूक्तरत्नमाला गुणोनुं बहुमान .. संतगुणकित्तणेण वि, पुरिसा लज्जन्ति जे म्हास्त्ता। इयरा पुण आलियपसं-सणे वि हियये न मायंति ॥ 4 ॥ * महाफलं खलु तहारूवाणं थेराणं भगवंताणं नामगोत्तस्स वि स्व्न्नाए॥ जह गोअमाइआणं, नामाइ तिन्नि हुन्ति पावहरा । अंगारमदगस्स य, नामाइ तिन्नि पावयरा ॥ 5 ॥ विरला जानंति गुणा, विरला पालंति निद्धणा नेहा । विरला परकज्जकरा, परदुक्खे दुक्खिया विरला ॥ 6 ॥ 122. गीतार्थसूक्तानि प्रथम सम्यग्ज्ञान प्राप्तकरोने पछीज उपदेश आपवो. पढम सम्मं नाणं, पच्छा करणं परोवएसो य । अमुणिय जहट्ठियत्था, परं अप्पाणं च नासंति । / 1 ॥ [प्रथमं सम्यग्ज्ञानं, पश्चात्करणं परोपदेशश्च । अज्ञातयथास्थितार्थाः, परमात्मानं च नाशयन्ति ॥ 2 ॥ गीतार्थ अने गीतार्थनी निश्राविनानो विहार नथी गीअत्थो अ विहारो, बीओ गीयत्थमीसिओ भ्न्निओ। एत्तो तैयविहारो, नाणुग्णाओ जिणवरेहिं ॥ 3 ॥ Page #484 -------------------------------------------------------------------------- ________________ नमस्कारमहामन्त्रमाहात्म्यसूक्तानि अगीतार्थ द्रव्यादि वस्तुओ अने उरूग-अपवादने जाणीव शकवाथी प्रायश्चित्तादिनो अधिकारी नथी दव्वं खितं कालं भावं, पुरिसपडिसेवणाओ य । नवि जाणइ अगीओ, उसग्गववाइयं चेव ॥ 4 ॥ मुत्ते य इमं भणियं, अपच्छित्ते य देइ पच्छित्ते । पच्छित्ते ऐमत्तं, आसायणा तस्स महै उ ॥ 5 ॥ आचार्यनी परंपरामां आवेल वस्तुओ उत्थापक जमालिनी जेम नाश पामे छे । आयरियपरंपराए, आगयं जो अ आणुपुवीए । (उच्छेयबुद्धीए) को वेइछे अवाई, जमालिनासं स नासिहिई 6 127 नमस्कारमहामन्त्रमाहात्म्यसूक्तानि न स्युर्भूतानि भीत्यै विरचयितुमलं व्यन्तरा नान्तरायं, यक्षाः पुष्णन्ति रक्षां विदधति विविधां व्याधयो नापि बाधाम्। शक्ता नवापकर्तुं ज्वलन-जल-गराद्युत्थदुर्गोपसर्गाः, सम्यक्कण्ठोपकण्ठे लुठति तनुमतां श्रीनमस्कारमन्त्रे ॥ 1 ॥ . पश्चादौ यत्पदानि त्रिभुवनपतिभिर्व्याहता पञ्चतीर्थी, तीर्थान्येवाष्टषष्टिजिनसमयरहस्यानि यस्याक्षराणि । यस्याष्टौ सम्पदश्चानुपमतममहासिद्धयोऽद्वैतशक्तिजीयाल्लोकद्वयस्याभिलषितफलदः श्रीनमस्कारमन्त्रः ॥ 2 ॥ Page #485 -------------------------------------------------------------------------- ________________ 424 सुभाषितसूक्तरत्नमाला तथा पुण्यसमं मन्त्रं, जगत्रितयपावनम् । योगी पञ्चपरमेष्ठि-नमस्कारं विचिन्तयेत् ॥ 3 ॥ एनमेव महामन्त्रं, समाराध्येह योगिनः । त्रिलोक्यापि महीयन्तेऽधिगताः परमां श्रियम् ॥ 4 ॥ एकैकोप्यभिवाञ्छितानि वितरेयाताऽहतादिभुदा, सज्जेष्टया परमेष्ठिनः किम् परं पञ्चापि चानुस्मृताः । तत्कः स्वस्य रिपुः स्वरिच्छति न कः काक्षेत मोक्ष न करेयोऽस्मिन् श्रीपरमेष्ठिपञ्चकनमस्कारे न बद्धादरः । / 5 / / किं दानैः किषु भूरिशास्त्रपठनैः किं देवपादार्चनैः, किं ध्यानैस्तपसा च किं किमथवा चान्यविवे कैरपि । चेत्संसारसरित्पतौ तरिसमा नैवास्ति कल्याणभूभक्तिः श्रीपरमेष्ठिपञ्चकनमस्कारे तृणां निश्चला ॥ 6 ॥ वहन्युदीप्तगृहादन मणिवजन्येवमोघास्त्रवत् , सिन्धौ मजदनल्पनाफलकवत्पातेऽथवालम्ववत् । गृह्णन् पञ्चनमस्कृति सकलमप्यन्यद्विहायादराज्जीवो जीवितविप्लवेऽपि न भवत्येवापदामास्पदम् । / 7 / / स्थिति-गति-सुख-दुःख-स्वप्न-निद्रान्त-हाडटवि-निशि-दिन-पातोत्पातवेलामु येषाम् । व्रजति ना परमेष्ठिश्रेष्ठमन्त्री मनस्तः, त इह भासमुद्राद् द्राग् बहिष्ठाद् भवन्ति ॥ 8 ॥ Page #486 -------------------------------------------------------------------------- ________________ नमस्कारमहामन्त्रमाहात्म्यसूक्तानि किमत्र मन्त्रौषधिमूलिकाभिः, किं गारुद्द्-स्व्र्ग्म्न्नीन्द्र्जालैः। स्फुरन्ति चित्ते यदि मन्त्रराज-पदानि कल्याणपदप्रदानि ॥ 9 ॥ अयं पश्चनमस्कारः, परविद्याबलं खलु । हृदये ध्यातमात्रोऽपि, निहन्तीह न संशय ॥ 10 ॥ त्रिविष्टपेऽपि तम्नास्ति, मन्त्रादस्माद्भवेन यत् । समं स्याद् विषमं वापि, विषमं सममप्यही ॥ 11 ॥ आनयनात्मतादात्म्यं; पञ्चापि प्र्मेस्स्त्थिन्ः। मासिकानशनो मृत्वा, गाङ्गेयः प्रापदच्युतम् ॥ 12 ॥ श्रीमन्नमस्कारपदानि सर्व-सिद्धान्तसाराणि नवापि नूनम् । . आद्यानि पश्चातिमहान्ति तेषु, मुख्यं महाध्येयमिहामनन्ति ॥ 13 ॥ संग्राम - सागर - करीन्द्र - भुजङ्ग - सिंहदुर्व्याधि - वह्नि - रिपु - बन्धनसंभवानि । चौर - ग्रह - भ्रम - निशाचर - शाकिनीनां, नश्यन्ति पञ्चपरमेष्ठिपदैर्भयानि ॥ 14 ॥ एसो मंगलनिलओ, bhayavilao sylsNghsuhjnno| नवकारपरममंतो, चिंतियमित्तो मुहं देइ ॥ 15 ॥ अणेगजम्मंतरसंचियाणं, दुहाण सारीरिय-माणसाणं । कत्तोअ भव्वाण हविज्जनासो, न जाव पत्तो नवकारमंतो ॥ 16 ॥ पंचनमोकारे वि हु, अरिहंतपयं पयंपियं पढमं । ....... भत्तीय तम्मि विहिया, संसारूच्छेयणं कुणै ॥ 17 ॥ Page #487 -------------------------------------------------------------------------- ________________ 426 सुभाषितसूक्तरत्नमाला भोअणसमये सयणे, विवोहणे पवेसणे भये ब्स्न्ने। पंचनमुक्कारं खलु, समरिज्जा सव्वकालं पि ॥ 18 ॥ तियसिंद-नरिंदनम-सियाण निद्दढघाइकम्माण । निज्जियरिउनिवहाणं, नमो नमो जिणवरिंदाणं ॥ 19 ॥ तिहुयणसिहरंमि पैटियाण निवियमलकलंकाणं । सासयसुहनिलयाणं, नमो नमो सबसिद्धाणं ॥ 20 ॥ पंचविहायारसमुद्द-पारपत्ताण गुणमयंकाणं । आयरियाणं च तहा, नमो नमो नाणसूरीणं ॥ 21 ॥ सयलसुओयहिपारं-गयाण उवएसदाणदक्खाणं । निच्चमुवज्झायाणं, नमो नमो खवियमोहाणं । / 22 / / ऐदुद्धराइं पंच वि, धारंति महव्वयाई जे मुणिणो । तियलोयबंधवाणं, नमो नमो सव्वसाहणं । / 23 / / इय 'पंचमहापरमिटि-संथवं' जे कुणंति भावेण । पावंति ते अपावा, अजियमुहं निब्बुइं ऐरा ॥ 24 / / बारसगुण अरिहंता, सिद्धा अट्टेव सूरि छत्तीसं । उवज्झाया पणवीसं, साहू सगवीस अट्टसयं ॥ 25 / / जेणेस नमुक्कारो, सरणं संसारसागरपडियाणं । कारणमसंखदुक्ख-क्खयस्स हेउ सिवपहस्स य ॥ 26 ॥ नवकारओ अन्नो, सारो मंतो न अस्थि तिय्लोए। तम्हा हु अणुदिणं चिय, पढिअव्वो परमभत्तिए ॥ 27 ॥ Page #488 -------------------------------------------------------------------------- ________________ 427. भास्कारमहामन्त्रमाहात्म्यसूक्तानि श्री नवकारमंत्रना 1 लाखजापथी तीर्थकरनामकर्म बंधाय अमुष्य लक्षजापेन, जिनपूजापुरःसरम् । तीर्थकृन्नामकर्मापि, बध्यते नात्र संशयः ॥ 28 ॥ यो लक्षं जिनबद्धलक्ष्यसुमनाः सुव्यक्तवर्णक्रम, श्रद्धावान् विजितेन्द्रियो भवहरं मन्त्रं ज्पेच्छ्राव्क्ः। पुष्पैः श्वेतसुगन्धिभिश्व विधिना लक्षप्रमाणैर्जिनं, यः संपूजयते स विश्वमहित: श्रीतीर्थराजो भवेत् ॥ 29 ॥ त्रिकरणशुद्धिथी 108 वखत जाप करनारने उपवासनुं फल मळे छे. त्रिशुद्धया चिन्तयंस्तस्य; शतमष्टोत्तरं मुनिः। भुञ्जानोपि लभेतैव, चतुर्थतपसः फलम् ॥ 30 ॥ अंत्यावस्थामां श्रीनवकारमंत्रना सततजापथी महापापी पण स्वर्गी बने. हिंसावाननृतप्रियः परंधनाहर्ता परस्त्रीरतः, किश्चान्येष्वपि लोकगर्हितमहापापेषु गाढोद्यतः । मन्त्रेशं स यदि स्मरेदविरत प्राणात्यये सर्वदा (था), दुष्कर्मार्जितदुर्गदुर्गतिरपि स्वर्गीभवेन् मानवः ॥ 31 ॥ पश्चतायाः क्षणे पञ्च, रत्नानि परमेष्ठिनाम् । आस्ये दधाति यस्तस्य, सद्भतिः स्याद्भवान्तरे ॥ 32 ॥ आसतां मनुजा दूरे, तिरश्चामपि निश्चितम् । मन्त्रोऽसौ सद्गतिं दत्ते, प्रान्तकाले स्मृतोपि हि ॥ 33 ॥ Page #489 -------------------------------------------------------------------------- ________________ 428. सुभाषितसूतरत्नमाला कृत्वा पापसहस्राणि, हत्वा जन्तुशतानि च । असु मन्त्रं समाराध्य, तिर्यश्चोऽपि दिवं गताः ॥ 34 ॥ 146 श्री तीर्थमहिमासूक्तानि निश्चय अने व्यवहारथी तीर्थनी समजण राग-दोसविमुत्तो, चिरसेवियनाण-दंसण-चरित्तो । निच्छयनयेण तित्थं, अप्पच्चि (य) वुच्चए जैवि ॥ 1 ॥ तहवि हु ववहारनये-ण जो पएसो पणहपावाण । तित्थंकराण पएहिं, फरिसिओ सो परं तित्थं ॥ 2 ॥ तीर्थंकरदेवो पण तीर्थने नमे छे. कृतकृत्यतया तादृक्वल्पत्वाच्च जिनेश्वरान् । न नमस्यन्ति तीर्थ तु, नमन्त्यर्हन्नमस्कृतम् ॥ 3 ॥ श्री शत्रुजय माहात्म्य श्री शत्रुञ्जय-रैवताभिधगिरिद्वन्द्वेऽत्र यात्रोत्सवं, दान-ब्रह्म--तपः-कृपाकृतरतिर्यः सन्मतिः सेवते । तीर्थस्यातिशयेन नारकगति तिर्यग्गतिश्च ध्रुवं, no kasminnapi janmani sa prdhvstdusskrmtH||4|| फणिपति-मघवाद्या यत्र देवाः समेयुभरत-सगरमुख्याश्चक्रिणः क्षोणिशक्राः । नमि-विनमिमुखास्ते सर्वविद्याधरेशा, दशस्थमुत-कुन्तीनन्दनाद्याश्च भूपाः॥5॥ . Page #490 -------------------------------------------------------------------------- ________________ बीतीर्थमहिमासूक्तानि एषु श्रीजयसिंहदेवनृपतिस्तीर्थेषु यात्रां व्यधात् , सिद्धः proddhrdhrmbhuudhrshirHkottiirrtnaangkrH| राजर्षिस्तु कुमारपालविपुलापालः कृपालुः कलौ, कृत्वा सङ्घमिहोपदेशवचसा श्रीहेमसूरिप्रभोः ॥ 6 ॥ पल्योपमसहस्रकं, ध्यानाल्लक्षमभिग्रहात् । दुष्कर्म क्षीयते. मार्गे, सागरोपमसङ्ख्यकम् ॥ 7 ॥ शत्रुञ्जये जिने दृष्टे, दुर्गतिद्वितयं क्षपेत् । पल्योपमसहस्रं तु, पूजा-स्नात्रविधानतः ॥ 8 ॥ __ श्री गिरनार माहात्म्य सारं सिद्धगिरेर्यदेव विदितं यन्नेमिनः स्वामिनः, कन्दर्पद्विपदर्पमर्दनहरे वीरावदातास्पदम् । / यन्निःशङ्ख्यमहर्षिकेवलरमासंयोगसङ्केतभूस्तीर्थ श्रीगिरिनारनाम तदिदं दिष्टया नमस्कुर्महे ॥ 9 ॥ दीक्षा-केवल-निर्वृत्ति-कल्याणत्रिकमनन्ततीर्थकृताम् । युगपदथैकमभवत् , स जयति गिरिनारतीर्थराजः ॥ 10 ॥ ___आबु माहात्म्य नागेन्द्र-चन्द्र-निर्वृत्ति-विद्याधरप्रमुखसकलसर्छन । अर्बुदकृतप्रतिष्ठो, युगादिजिनपुङ्गवो जयति ॥ 11 ॥ ___ श्री वाग्भटदेवना संघर्नु वर्णन सको वाग्भटदेवेन, तथा चक्रेऽत्र म्न्त्रिन्ना। .. भविष्यतामतीताना-मुपमानं यथाऽभवत् ॥ 12 ॥ . Page #491 -------------------------------------------------------------------------- ________________ 430 सुभाषितसूकरत्नमाला वाहनौषधिपाथेयः, सहायवृषभादिकम् । यद्यस्य नास्ति तत्तस्मै, सर्व देयं मया मुदा ॥ 13 ॥ देशलसंघपतिनी शत्रुजय तथा गिरनारनी यात्रा तीर्थे स्थित्वा विंशतिं वासराणि, ___ साधुः श्रीमान् देशलः सूनुयुक्तः । नत्वा सर्वाण्यर्हतामत्र बिम्बा न्याशु प्रातः पर्वतादुत्ततार ॥ 14 ॥ दिनानि दश तीर्थेऽस्मिन् , स्थित्वा देशलसङ्घपः । श्रीनेमिनमनुज्ञाप्य, गिरिनारादवातरत् ॥ 15 ॥ _श्री शत्रुजयनां 21 नामो सिद्धक्षेत्रं तीर्थराजो, मरुदेवो भ्गीर्थ्ः। विमलाद्रिर्बाहुबली, सहस्रकमलस्तथा ॥ 16 ॥ तालध्वजः कदम्बश्व, शतपत्रौ नगाधिराटू । अष्टोत्तरः शतक्टः, सहस्रपत्र इत्यपि ॥ 17 ॥ ढङ्को लोहित्यकपर्दि-निवास: सिद्धिप्र्व्त्ः। 68 16 शत्रुञ्जयस्तथा मुक्ति-निलयः सिद्धशेखरः ॥ 18 ॥ पुण्डरीकश्चेति नाम्-dheyaanaamekviNshtiH| गीयते तस्य तीर्थस्य, कृता सुरनरषिभिः ॥ 19 ॥ 21 Page #492 -------------------------------------------------------------------------- ________________ श्रीजैनशासनमहत्तासूचकसूक्तानि तीर्थयात्राथी थता फायदा आरम्भाणां निवृत्तिविणसफलता सङ्घवात्सल्यमुच्चनेमल्यं दर्शनस्य प्रणयिजनहितं जीर्णचैत्यादिकृत्यम् । तीर्थोप्नत्यं जिनेन्द्रादितवचनकृतिः तीर्थकृत्कर्मबन्धः, सिद्धरासन्नभावः सुरनरपदवी तीर्थयात्राफलानि ॥ 20 ॥ तीर्थ कोने कहेबाय ? सिद्धास्तीर्थकृतोऽनन्ता, यत्र सेत्स्यन्ति चापरे । मुक्तेलीलाई यञ्च, तीर्थ तस्मै नमो नमः ॥ 21 ॥ छरीनी समजण एकाहारी भूमिसंस्तारकारी, पद्धयां चारी शुद्धसभ्यक्त्वधारी । यात्राकाले सर्वसचित्तवारी, पुण्यात्मास्याद्ब्रह्मचारी विवेकी ॥ 22 ॥ तीर्थयात्रा त्रण प्रकारे अष्टादिकाभियामेका, रथयात्रामथापराम् । तृतीयां तीर्थयात्रा वे त्याहुर्यात्रां त्रिधा बुधाः॥23॥ 147 श्रीजैनशासनमहत्तासूचकसूक्तानि वीतरागशासननी अमूल्यता धुमणिस्पर्शपाषाण-दक्षिणावर्त शङ्खवत् । कृष्णचित्रकवल्लीव-ल्लाभदं जिनशासनम् ॥ 1 ॥ Page #493 -------------------------------------------------------------------------- ________________ 432 .... सुभाषितसूक्तरत्नमाला निव्बुइपहसासणयं, जयै सया सवभावदेसणयं । कुमयमयनासणयं, जिणिदवरवीरसासणयं ॥ 2 ॥ धन्योऽहं मानुष्यं जन्म, सुलब्धं सफलं मम । यदवापि जिनेन्द्राणां, शासनं विश्वपावनम् ॥ 3 ॥ सर्वसुखमूलबीजं, सर्वार्थविनिश्चयप्रकाशकरम् । सर्वगुणसिद्धिसाधन-धनमर्हच्छासनं जयति ॥ 4 ॥ जिनश्चित्ते गुरूनेत्रे, वाचि तत्त्वं श्रुतौ श्रुतम् । करे दानं शिरस्याज्ञा, धर्मिणः तस्य नाप्र्ः॥5॥ जिनमतनगरेऽस्मिन्मोहमत्तारिजेता, जयति जनितधाम-धर्मनामा नरेन्द्रः । नियतमपरिभूतं यस्य राजेन्द्रराज्यं, विलसति नयपूतं तत्त्वसप्ताङ्गमेतत् ॥ 6 ॥ __ अनुपमेय वीतरागशासन चिंतामणि-कप्पतरू-निहि-सुरघेणु-नरिंद-इंदेहि । कहं उवमिज्जइ सम्मं, इहलोइयेहिं सव्वेहिं ॥ 7 ॥ प्रत्यनिको सामे शक्ति फोरववी साहूण चेइआणं, च पडिणीअं तह अवनवायं च । जिणपवयणस्स अहियं, सव्वत्थामेण वारेइ ॥ 8 ॥ __ मनुष्यजन्मनी दुर्लभता दुल्लहं खलु मणुयत्तं, जिणवयणं वीरियं च धम्मम्मि । एयं लभुण सया, अपमाओ होइ कायव्वो ॥ 9 ॥ Page #494 -------------------------------------------------------------------------- ________________ 433 पुराणादिषुजिनेश्वरदेवमाहात्म्यदर्शकसूक्तानि ....... .अप्रमादीज अहिंसक आया चेव अहिंसा, आया हिंसंति निच्छओ एसो। जो होइ अप्पमत्तो, अहिंसओ हिंसओ इयरो ॥ 10 ॥ प्रत्यनिकोने रोकी सर्वशक्तिथी शासनप्रभावना करवी अहितं चैत्यबिम्बानां, निन्दकं मतभेदकम् । वारयेन्निखिलस्थाम्ना, पूर्व सामप्रकाशनात् ॥ 11 ॥ इदं दर्शनसर्वस्व-मिदं दर्शनजीवितम् । सामर्थ्येन यदर्थेन, क्रियते शासनोन्नतिः ॥ 12 ॥ इदं ज्ञानमिदं तत्त्व-मिदं धर्मस्य शासनम् । यत्क्रियत आर्हते धर्मे, सर्वस्थाम्ना प्रभावना ॥ 13 ॥ संघना माटे साधु संपूर्ण चक्रीनासैन्यनो नाश करे तोपण आराधक विभुरप्यवदभ्रूप !, सङ्घार्थे चक्रिणो बलम् । निखिलं हन्यते शक्त्या, साधुना मोक्षबन्धुना ॥ 14 ॥ 148 पुराणादिषुजिनेश्वरदेवमाहात्म्यदर्शकसूक्तानि श्री ऋषभदेवस्वामीनी उत्पत्ति पौराणिकमते कुलादिबीजं सर्वेषां, प्रथमो विमलवाहनः । चक्षुष्मांश्च यशस्वी चा-भिचन्द्रोथ प्रसेनजित् ॥ 1 ॥ मरूदेवश्च नाभिश्च, भरते कुल्स्त्त्म्ः। अष्टमस्तु मरूदेव्या, नाभेर्जात उस्क्रमः ॥ 2 ॥ 28. Page #495 -------------------------------------------------------------------------- ________________ 434 सुभाषितसूक्तरत्नमाला दर्शयन् वर्मवीराणां, सुरासुरनमस्कृतः । नीतित्रितयकर्ता यो, युगादौ प्रथमो जिनः ॥ 3 ॥ रैवतादौ जिनो नेमि-युगादिविमलाचले । ऋषीणामाश्रमादेव, तेषां मार्गस्य कारणम् ॥ 4 ॥ नाभिस्तु जनयेत्पुत्रं, मरूदेव्यां मनोहरम् । ऋषभं क्षत्रियश्रेष्ठं, सर्वक्षत्रस्य पूर्वकम् । / 5 / / ऋपभाद्भरतो जज्ञे, वीरपुत्रशताग्रजः । राज्येऽभिषिच्य भरतं, महापात्राज्यमाश्रितः ॥ 6 ॥ नित्यानुभूतनिजलाभनिवृत्ततृष्णः, श्रेयस्य सद्रचनया चिर्सुप्त्बुद्धेः। लोकस्य यः करुणयोभयमात्मलोकमाख्यन्नमो भगवते ऋषभाय तस्मै । / 7 / / सत्युगमां दशबाह्मणने जमाडतां जे फल थाय ते फल कलियुगमां जैनमुनिने दान आपवाथी थाय. दशभि जितेविप्रइ--यत्फलं जायते कृते । मुनेरईतां भक्तस्य, तत्फलं जायते कलौ ॥ 8 ॥ अडसठतीर्थनी यात्राथी जे फळ मळे ते फळ आदिनाथना स्मरण मात्रथी मळे. अष्टषष्टिषु तीर्थेषु, यात्राया यत्फलं भवेत् । आदिनाथस्य देवस्य, स्मरणेनापि तत्फलम् । / 9 ॥ Page #496 -------------------------------------------------------------------------- ________________ 435 श्रीगुरुमहिमासूक्तानि ___ 149 श्रीगुरुमहिमासूक्तानि जेनाथी धर्म पाम्या होइए ते धर्मगुरु प्रथम वांदवा योग्य के. यो येन स्थापितो धर्म, गृहिणा साधुनाऽपि वा। स तस्य जायते धर्म-गुरुधर्मोपदेशतः ॥ 1 ॥ गुरोरपि गरियोस्तु, ध्र्माचार्य्प्र्कीर्तित्ः। स प्रथमं वन्दनीयः, पूजनीयश्च भाव्त्ः॥2॥ गुरु कोण? . माता पिता कलाचार्या, एतेषां ज्ञ्यात्य्स्त्था॥ वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सता mtH॥ 3 ॥ माता-पितादिथी प्रण गुरु अधिक माता पिता सुतो बन्धुः, प्रिया मित्रं च तन्नहि । कुर्वन्ति गुरवस्तुष्टा, यदकारणवत्सलाः ॥ 4 ॥ धर्मगुरुना नमनथी जे सुख थाय ते इंद्रादिकने पण न होय राजा वा राजराजो वा, शक्रो वा न तदश्नुते । सुखं यल्लभते धर्म-गुरुपादनतौ र्त्ः॥5॥ निर्भाग्योऽपि जडोऽप्यनाकृतिरपि प्राज्ञोपहास्योऽपि हि, मूकोऽप्यप्रतिभोऽप्यसन्नपि जनानादेयवाक्योपि हि । पादास्पृश्यतमोऽपि सज्जनजनैर्नम्यः शिरोभि भवेयत्पादद्वितयप्रसादनविधेस्तेभ्यो गुरुभ्यो नमः ॥ 6 ॥ Page #497 -------------------------------------------------------------------------- ________________ 436 सुभाषितसूक्तरत्नमाला गुरुभक्तेः श्रुतज्ञानं, भवेत् कल्पतरूपमम् । लोकद्वितयभाविन्य-स्ततः स्युः सर्वसम्पदः ॥ 7 ॥ जननी जनकः स्वामी, गुरुश्चापि vishesstH॥ श्लोकार्थः अप्रतिकार्याश्चत्वारो, सर्वसेवा गुणैरपि विद्यागुरुना अविनयथी सारीरीते प्राप्तकरेल विद्या अल्प फल दायक जो परिभवै अविणया, धम्मगुरुं जत्थ सिक्खए विजं । सा सुगहियावि विज्जा, दुक्खेण तस्स देइ फलं ॥ 8 ॥ ___ चारे दिशामा गुरुनो साडात्रण हाथ अवग्रह राखबो आयप्पमाणमेत्तो, चउदिसिं होई उग्गहो गुरुणो । / श्लोकाः कणयकमले हिं गुरुणो चलणजुयलं अच्चिऊण पणमेइ । अतस्तु नियमादेव, कल्याणं निखिलं सताम् । गुरुभक्तिसुखोपेतं, लोकद्वयहितावहम् ॥ 9 ॥ . सद्गुरुचें लक्षण भिक्षामात्रोपजीवी समतृणकनको त्यक्तसावधयोगः, पत्रिंशत्सङ्ख्यमुख्यप्रवरगुणगणालङ्कृतः सच्चरित्रः । ज्ञानाद्याचारसारः स्वपरसमयवित्सत्यधर्मोपदेष्टा, सर्वज्ञोऽज्ञानवह्निर्मगति विजयते सद्गुरुः सत्यधामः ॥ 10 ॥ श्रीजिनेश्वरदेव अने केवलीना विरहमां श्रीआचार्यज शासनप्रकाशक छे अत्थमिए जिणसुरे, केवलिचन्देवि जे पईवव्व । पयडंति इह पयत्थे, ते आयरिए नमंसामि ॥ 11 ॥ Page #498 -------------------------------------------------------------------------- ________________ श्रीगुरुमहिमासूक्तानि 437 गुरुमहिमा गोयम सोहम जम्बु, पभवो सिज्जंभवाइया । सव्वे ते जुगप्पहाणा, तै दिढे ते सवि दिट्ठा ॥ 12 ॥ अहो ते निज्जियो कोहो, अहो माण प्राजो। अहो ते अज्जवं साहू, अहो ते मुत्तिमत्तवो ॥ 13 ॥ धन्यास्त एव निर्ग्रन्था, यजिता विषयग्रहाः । तेभ्यो नोऽस्तु नमस्कारः, srvpaapprnnaashnH||14|| चिंतामणिकप्पदुम-कामदुहाईणि दिव्ववत्थुणि । जण (मण) वंछियत्थकरणे, न गुरुणि गुरुपसायाओ ॥ 15 ॥ च्न्द्नागुरूक्स्तुरी-क्र्पूर्कुण्कुम्द्र्वैः। सौवर्णमणिमुक्ताद्यै-रङ्गपूजास्य निर्ममे ॥ 16 ॥ __गुरु पुरुषोने अर्पणभाव विक्रीणते वा मूल्येन, ददते वा प्र्साद्त्ः। गुरवो हीत्यपि सतां, प्रमाणं नापरा ग्तिः॥17॥ समश्रद्धाक्रिया एकप्ररूपणा व्यवहाराः पुनः साधवो लोकानां बोधिबीजमादधानाः तीर्थस्य प्रभावका भवन्ति मूलगुणसाम्याद् यत् किश्चिद्गुणवैषम्यस्या'-प्रयोजकत्वाद् घटजनकदण्डेषु नीलपीतादिवैषम्यवत् ॥ Page #499 -------------------------------------------------------------------------- ________________ 438 सुभाषितसूक्तरत्नमाला 150 गुरुस्तुतिस्वोपज्ञसूक्तानि तपस्विनं महाशान्तं, गीतार्थ स्थविरं गुरुम् । सर्वसरिशिरोरत्न, सिद्धिसूरि भजे सदा ॥ 1 ॥ परभावात्सदा मुक्ता, रताः स्वगुणरक्षणे । कर्माष्टनाशने दक्षा, विनयाख्यमुनीश्वराः ॥ 2 ॥ भविनां भद्रदातारं, स्वान्यभद्रसदोद्यतम् । विजयाद्य भद्रसूरिं, प्रणमामि मुनीश्वरम् ॥ 3 ॥ पंन्यासप्रवरो जीयात्सुन्दरविजयो गणी । यस्य रत्नत्रयाभ्यासे, सततं प्रचुरोद्यमः ॥ 4 ॥ 151 मुनिनिदाफलदर्शकसूक्तानि निवृत्ताः सर्वपापेभ्यः, प्रवृत्ताः पुण्यकर्मसु । अमी हि जगतः पूज्या, ज्यायांसो गुणसम्पदा ॥ 1 ॥ एषां संयमिनां निन्दा, मन्दान्धा ये वितन्वते । खनयः खलु दुःखानां, ते भवन्ति भवे भवे ॥ 2 ॥ परस्यापि भवेनिंदा, नानानर्थपथाकरी । किं पुनः त्यक्तसङ्गानां, मुक्तिमार्गकगामिनाम् ॥ 3 ॥ ततो निन्दा मुनीद्राणां, भ्रात तिः परं कृथाः । अनात्मनीनमात्मज्ञः, karma prakramate hi kH||4|| Page #500 -------------------------------------------------------------------------- ________________ दीमारष्टिसूक्तानि दौर्भाग्यं प्रगुणीकरोति तनुते दौर्गत्यमत्युल्वणं, कीर्ति कृन्तति दुर्गतिं च चिनुते सम्पादयत्यापदम् । पापं प्रापयति प्रदीप्तमभितो धर्म परिध्वंसते, किं किं न व्यसनं तनोत्यसुमतां निन्दा muniindraashryaa||5|| 152 दीप्राष्टिसूक्तानि दीपादृष्टिजीवनु लक्षण प्राणेभ्योऽपि गुरुधर्मः, सत्यामस्यामसंशयम् । प्राणांस्त्यजति धर्मार्थ, न धर्म प्राणसङ्कटे ॥ 1 ॥ एक एव सुहृद्धों, मृतमप्यनुयाति यः । शरीरेण समं नाशं, सर्वमम्यत्तु गच्छति ॥ 2 ॥ इत्थं सदाशयोपेतः, tttvshrvnnttprH| प्राणेभ्यः परमं धर्म, बलदेवः प्रपद्यते ॥ 3 ॥ . क्षाराम्भत्यागतो यद-मधुरोदकयोगतः । बीजं प्ररोहमादत्ते, tdvttttvshruternrH||4|| इह क्षाराम्भतुल्यश्च, भवयोगोऽखिलो मतः मधुरोदकयोगेन, समा तत्त्वश्रुतिस्तथा ॥ 5 ॥ अतस्तु नियमादेव, कल्याणमखिलं सताम् । गुरूभक्तिसुखोपेतं, लोकद्वयहितावहम् ॥ 6 ॥ गुरुभक्तिप्रभावेन, तीर्थकृद्दर्शनं मतम् । समापत्त्या दिभेदेन, निर्वाणैकनिबन्धनम् ॥ 7 ॥ 1- समापत्तिः = ध्यानतः sprshnaa। Page #501 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला 153 वाणीसूक्तं वाणीना प्रकार अने स्थान परा मनसि पश्यन्ती, हृदि कण्ठे च मध्यमा । मुखे च वैखरीत्याहु-र्भारती तामुपास्महे ॥ 1 ॥ 154 श्री पर्युषणामाहात्म्यसूक्तानि मन्त्राणां परमेष्ठिमन्त्रमहिमा तीर्थेषु शत्रुञ्जयो, दाने प्राणिदया गुणेषु विनयो ब्रह्म व्रतेषु व्रतम् । संतोषो नियमे तपस्सु च शमस्तत्त्वेषु सदर्शनं, सर्वज्ञोदितसर्वपर्वसु परं स्याद्वार्षिक पर्व च ॥ 1 ॥ 155 जीवनिर्गमनमार्गसूक्तानि जीवने शरीरमांथी निकळशना पांचमार्ग अने तदनुसार गति पंचविहे जीवस्स निज्जान्न्म्ग्गे। तं जहा पाएहिं उरूहिं उरेणं सिरेणं सव्वंगेहिं ॥ पाएहिं निज्जाणमाणे निरयगामि भवंति । ऊरुहिं निज्जाणमाणे तिरियगामि भवंति ॥ उरेण निजाणमाणे मणुअगामि भवंति । सिरेण निजाणमाणे देवगामि भवंति ॥ सव्यंगेहिं निजाणमाणे सिद्धिगइ पज्जवसाणे पण्णत्ते इति ॥ Page #502 -------------------------------------------------------------------------- ________________ चतुर्गतिजीवगमनकारणदर्शकसूक्तानि र 156 चतुर्गतिजीवगमनकारणदर्शक सूक्तानि देवगतिनां कारणो तमासंयमदानोप-कारेषु निरतः सदा । गुरुवाक्यरूचिर्जीवो, दयावांश्च दिवंगमी ॥ 1 ॥ मनुष्यगतिनां कारणो मार्दवार्जवसम्पन्नो, ग्त्दोस्स्क्स्साय्क्ः। न्यायवान् गुणगृह्यश्च, मनुष्यगतिभाग् भवेत् ॥ 2 ॥ तिर्यंच गतिनां कारणो पिशुनो दुविनीतश्च, मित्रे शाठयरतः स्दा। आर्तध्यानेन जीवोऽयं, तिर्यग्गतिमवाप्नुयात् ॥ 3 ॥ नरकगतिनां कारणो जीवहिंसामृषावाद-स्तेनान्यस्त्रीनिषेवणैः । परिग्रहकषायैश्च, विषयैर्विषयीकृतः ॥ 4 ॥ कृतघ्नो निर्दयः पापी, परद्रोहविधायकः । रौद्रध्यानपरः क्रूरो, नरो नरकभाग् भवेत् ॥ 5 ॥ महापरिग्रहारंभो, मांसाहारी कषायभृत् । पञ्चेन्द्रियविवाती च, जन्तुर्नरकमृच्छति ॥ 6 ॥ बध्नाति नरकायुस्तु, महारम्भात् परिग्रहात् । पश्चेन्द्रियवधान् मांसा-हारादपि च देहभृत् ॥ 7 ॥ Page #503 -------------------------------------------------------------------------- ________________ ककर सुभाषितसूक्तरत्नमाला पायमिह कूरकम्मा, भवसिद्धिया वि दाहिणिल्लेसु । नेरइयतिरियमणुआ-मुराइठाणेसु गच्छन्ति ॥ 8 ॥ नारकीना आयुष्यना बंधनां चार कारणो महारंभयाए महापरिग्गहियाए कुणिमाहारेण । पंचिंदिअवहेणं जीवा निरयाउअं निअच्छंति ॥ 9 ॥ मनुष्यना आयुष्यना चार कारणो चौहि ठाणेहिं जीवा मणुस्साउअं निबंधति तं जहा पगति भद्दयाए पगति विणीअयाए साणुसयाए अम्च्छ्रियाए॥ तापसो चरग पंचिन्द्रियतिर्यचो अने श्रावकोनी उत्कृष्ट गति तावस जा जोइसिया, चरगपरिवाय बंभलोगो जा। जा सहसारो पंचिंदिय-तिरिआ सड्ढा जाइ अच्चुयं जाव । 157 श्रीयतनासूक्तानि जयणा धर्मनो सार छे जयणा य पयत्तेण. कायव्वा एत्थ सव्वजोगेसु । जयणा उ धम्मसारो, जं भणिया वीयरायेहि ॥ 1 ॥ जयणा उ धम्मजणणी, जयणा धम्मस्स पालणी चेव । तववुढिकरी जयणा, एगंत सुहावहा जयणा ॥ 2 ॥ जयणाए वट्टमाणो, जीवो सम्मत्तनाणचरणाणं । सद्धाबोहासेवण-भावेणाराहगो भणिओ ॥ 3 ॥ Page #504 -------------------------------------------------------------------------- ________________ निशाभोजनत्यागात्यागगुणदोषदर्शकस्क्तानि 443 सांकडा मोढाना भाजनमा खावाथी रात्रीभोजननो दोष लागे जे चेव अंधयारे दोसा, ते चेव संकडमुहंमि । / . घर वहेवारमां पण जयणा राखवी जं जं घरवावारं, कुणै गिही तत्थ तत्थ आर्ण्भो। आरंभे वि हु जयणं, तरतमजोएण चिंतेइ ॥ 4 ॥ यतनां विना प्राणातिपातविरमणस्य फलाभावात् ॥ 158 निशाभोजनत्यागात्यागगुणदोषदर्शक सूक्तानि रात्रे न खानारने 15 उपवासनु फल ये रात्रौ सर्वदाऽऽहारं, न भुनक्ति सुमेध्स्ः। तेषां पक्षोपवासस्य, फलं मासेन जायते ॥ 1 ॥ रात्रीभोजननी त्याज्यता अत्युग्रपापहेतुत्वाद्व-जयेन्निशि भोजनम् ॥ श्लोकाः ॥ मेधां पिपीलिका हन्ति, यूका कुर्याद् जलोदरम् । कुरुते मक्षिका वान्तिं, कुष्टरोगं च कोलिकः ॥ 2 ॥ संसजज्जीवसङ्घातं, भुजाना निशिभोजनम् । राक्षसेभ्यो विशिष्यन्ते, मूढात्मनः कथं न ते ॥ 3 ॥ नोदकमपि पातव्यं, रात्रावत्र युधिष्ठिर ! / तपस्विना विशेषेण, गृहिणा च विवेकिना ॥ 4 ॥ Page #505 -------------------------------------------------------------------------- ________________ 444 सुभाषितसूक्तरत्नमाला 159 जैनेतिहासदर्शकसूक्तानि munione उपकरण राखबानी शास्त्रीयता उपनीतं कुबेरेण, धर्मोपकरणं ततः । त्यक्तसङ्गोऽप्याददानो, गौतमोऽथेत्यचिंतयत् ॥ 1 ॥ निरवद्यत्रतत्राणे, य्देत्दुप्युज्य्ते। वस्त्र -पात्रादिकं ग्राह्य, धर्मापकरणं हि यत् । / 2 / / छमस्थैरिह प्द्द्जीव्-निकाय्य्त्नाप्रैः। सम्यक्प्राणिदया कर्तु, शक्येत कथमन्यथा ॥ 3 ॥ नमि अने विनमिना पिताना नाम अथ कच्छ-महाकच्छ-तनयो विनयान्वितौ । आयान्तौ नमि-विनमि-नामानी तद्वनावना ॥ 4 ॥ श्री अजितनाथस्वामीये पोताना घरदेरासरमां करेली जिनविम्बोनी पूजा. स्वामी ततश्च सुम्नातो. दिव्या भरणवस्त्रभृत् । संपूज्य गृहचैत्यान्त-बिम्बानि श्रीमदहताम् ॥ 5 ॥ शिविकायां सुप्रभायां, निर्षितायां मुरासुरैः। निषसाद मान्नाथ:, पालके शक्रवत्तदा ॥ 6 ॥ शत्रुजयमहात्म्य सर्ग 8 श्लोक 613-114 दमयंतीने निवृत्ति देवीए आपेल भाविशांतिजिन प्रतिमा पगिट्टपुन्नपेरियाए निवुइ देवयाए समप्पिया तीए भावि Page #506 -------------------------------------------------------------------------- ________________ जैनेतिहासदर्शकसूक्तानि संतिजिणस्स, कणयमयपडिमा भणिया य सावच्छे इमा तुमे निच्च्म्न्य्च्न्निज्जा। सीताजीनो रामने उत्तर निर्विण्णा कर्मणामी , दुःखावर्तप्रदायिनाम् । अहिष्यामि परिव्रज्यां, तेषामुच्छेदकारिणीम् ॥ 7 ॥ कुबेर लोकपाले दमयंतीना छेल्ला भवनुं स्वरुप महाविदेहमां विचरता श्री विमलनाथ स्वामी पासे जाणेल तेनु . वसुदेवने कथन सहेन्द्रेण वन्दनाय, गतस्यैतत्पुरा मया । महाविदेहे कथितं, विमलस्वामिनाऽर्हता ॥ 8 ॥ अस्मिन्नेव भवे ताव-दियं कनकवत्यहो । दशाह ! कर्माण्युन्मूल्य, निर्वाणं च गमिष्यति ॥ 9 ॥ खंधकसूरिनी आचार्यपदवी अभ्यस्तद्वादशाङ्गोऽथ, लब्धिरत्नैकरोहणः । आचार्यत्वे कृतः सर्व-विदा स्कन्दकसंयमी ॥ 10 ॥ - चंपानगरीनी पोळ उघाडनार सुभद्रासती- कथन महसरिसा इच्छिज्जा, जा होइ महासई सुशीलधरा । चालगिसंठियौदया, उग्घाडौ सा इमं पोलिम् ॥ 11 ॥ नेम-राजिमती अने कृष्णना भवो धण-धणवई सोहम्मे, चित्तगइ खयरो य रयणवई । / माहिदे अपराजिय-पीइमई आरणे तत्तो ॥ 12 ॥ Page #507 -------------------------------------------------------------------------- ________________ *446 सुभाषितसूक्तरत्नमाला संखो जसमई भज्जा, ततो अपराजिए विमाणम्मि । नेमि-राईमई-चिय, नवमभवे दोवि वंदामि ॥ 13 ॥ कण्हो तैय पुढवीओ उवट्टित्ता, भारहे वासे सयदुवारे नयरे । पत्तमंडलियभवो, पव्वज्जं पडिवज्जिय, तित्थयरनाम पवज्जित्ता, वेमाणिए उववज्जित्ता, दुवालसमो-अमम नाम तित्थयरो भविस्सइ ॥ प्रद्युम्न- हरण थयुं त्यारे भारतमा विशिष्टज्ञानी न हता गते' तिमुक्ते मुक्ति नो, ज्ञानी कोऽप्यस्ति भारते । श्लोकाः पांडवोनी पत्नीओनुं वर्णन सा सानुरागा चिक्षेप, स्वयंवरणमालिकाम् । पश्चानामपि कण्ठेषु, युगपत्पाण्डुजन्मनाम् ॥ 14 ॥ लक्ष्मीवतीं वेगवती, सुभद्रां विजयां रतिम् । ददुः क्रमात् पाण्डवेभ्यो, दशार्हा निजकन्यकाः ॥ 15 ॥ अंबादेवीनो संबंध देवि ! त्वया पूर्वभवे तपांसि दानानि तीर्थाश्रयानि यानि कृतानि तेन त्वं यद्व्यन्तरसुन्दरीणां जातासि नः स्वामिनी सेवनीया ॥ श्रीनेमिनाथांघ्रि-सरोजभृङ्गी, योगीश्वरी प्रार्थित्काम्धेनुः। अम्बा जनाम्बा त्रिदशी सुखाय, भूयात्क्राल्म्बिव्राम्र्लुम्बी॥16॥ Page #508 -------------------------------------------------------------------------- ________________ जैनेतिहासदर्शकसूक्तानि तीर्थकरोना नहि परणेला संबंधी मतांतर मल्लिनेमिः पार्श्व इति, भाविनोऽपि त्रयो जिनाः। अकृतोद्वाहसाम्राज्याः, प्रव्रजिष्यन् विमुक्तये ॥ 17 ॥ छन्नस्थ महावीरभगवानने सविमान वंदनकरवा आवेला ___ चंद्र अने सूर्य तत्रार्केन्दू सविमानौ, जिनेन्द्रं प्रतिमस्थितम् । भक्त्याभ्येत्य ववन्दाते, सुयात्राप्रश्नपूर्वकम् ॥ 18 ॥ - (पर्व 10 सर्ग 4 श्लो. 339) चेडाराजानी आराधना तदा चानशनं कृत्वा, स्मृत्वा, पश्चनमस्क्रिया । चेटको न्यपतत्कूपे, बद्धा यः पुत्रिको गले ॥ 19 ॥ तदा तदासनास्थैर्या-दागत्य ध्र्न्नाधिप्ः। साधर्मिकं तमादाय, निनाय भवने निजे ॥ 20 ॥ विधायाराधनां सम्यक्, प्रपाल्यानशनं च तत् । तत्रस्थ प्राप्य पञ्चत्वं, चेटकः त्रिदिवं ययौ ॥ 21 ॥ देवीए कुणिकराजाने वैशालीनगरीना पतननुं कहेल भावी . समणे जै कुलवालए, मागहियं गणियं गमिस्सए । लायाय असोगचंदए, वेसालिं नगरि गहिस्सए ॥ 22 ॥ ... श्रेणिकराजानी उत्पत्तिनो विचार सेणिओ मओ पढमपत्थडे चौरासीइवासहस्साऊ बारमो Page #509 -------------------------------------------------------------------------- ________________ 448 सुभाषितसूक्तरत्नमाला जाओ। तओ उव्वट्टो, इहेव भारहे वासे महापउमनामा पढमतित्थयरो होहित्ति । अर्जुनमालीनो दीक्षाथी उद्धार प्रतिदिवसं सप्त जनान् , हत्वा संप्राप्य वीरजिनदीक्षाम् । कृत्वाभिग्रहमसमं, पण्मास्या साऽन्तकृज्जातः । / 23 ॥ सुदर्शन शेठ अश्रौषीच्च जगन्नाथं, तीर्थनाथमुपागतम् । वन्दितुं च ययौ तत्र, श्रद्धासम्बद्धमानमः । / 24 / / वलभीपुरना भंगनु भावी कथन का त्वं सुन्दरि जल्प देवीसशे कि कार रोविधि, भङ्गं श्रीवलभीपुरस्य भगवन् पश्याम्यहं प्रत्ययः । भिक्षायां रुधिरं भविष्यति पयो लब्धं भवत्साधुभिः, स्थातव्यं मुनिभिस्तदेव रुधिरं यस्मिन्पयो जायते । / 25 / पणसयरीवासाई, तिन्निसयाई ऐक्कमेऊणं । विक्कमकालाउ तओ, बलहीभंगो समुपन्नो । / 26 / / __ दिगंबर अने पुनमिया गच्छनी उत्पत्ति छच्च सयाई नवुत्तराई, तैआ सिद्धिं गयस्स बीग्स्स । तो बोडिआण दिट्ठी, रहवीरपुरे समुप्पन्ना ॥ 27 / / ___ पुनमीया गच्छना आद्यसूरि दुर्वादिद्विरदां कुशः, समयविच्छ्रेणीशिरोमण्डनं, श्रीचन्द्रप्रभसरिराट्, स भगवान् प्राचीकरत्पूर्णिमाम् ॥ 28 ॥ Page #510 -------------------------------------------------------------------------- ________________ जैनेतिहासदर्शकसूकानि हरिभद्रसूरि महाराजना गुरुनी ओळखाण समाप्ता चेयं शिष्यहिता नामावश्यकटीका कृतिः सिताम्बराचार्यजिनभद्रनिगदानुसारिणो विद्याधरकुलतिलकाचार्य जिनदत्तशिष्यस्य धर्मतो याकिनीमहत्तरसूनोः अल्पमतेराचार्य हरिभद्रस्य ॥ __ देवर्द्धिने. हरिणगमेषिनु संसार त्याग माटे सूचन स्वभित्तिलिखितं श्लोकं (पत्र), मित्र त्वं स्फ्लीकुरु। . हरिणगमेषी वक्ति, संसारं विषमं त्यज ॥ 29 ॥ . माघ कविनी अंत्यावस्थानी स्थिति सेवन्ते स्म गृहं यस्य, दासवद्भभुजः पुरा । हाऽद्य भार्यासहायोऽयं, म्रियते माघ्प्न्न्द्दित्ः॥30॥ श्रीवस्तुपाल मंत्रीश्वरे करेली संघभक्ति पुरप्रतोलीमारम्य, मन्त्रीश्वरगृहावधि । एकच्छायोऽभवत्पन्था, नव्योल्लोचैस्तदोच्छ्रितैः ॥ 31 ॥ प्रातराकारिताः सर्वे, राजहंसा इवोज्ज्लाः। विशुद्धोभयपक्षास्ते, सङ्केशाः स्प्रिच्छ्दाः॥32॥ सदाचाराः समं प्रापु-रष्टादशशतानि च । पद्माकरतयाख्यातं, मन्त्रीराजगृहाङ्गणम् ॥33र्य् मुक्ताफलैः फलैलाजैः, सलज्जा ललीता सती । सङ्घ वर्धापयामास, निजगेहाङ्गणागतम् ॥ 34 ॥ 29 Page #511 -------------------------------------------------------------------------- ________________ 459 सुभाषितसूक्तरत्नमान प्रत्येकं सचिवस्तेषां, सर्वेषां मुदितस्तदा । दुग्धैर्गन्धोदकैः कोष्णैः, पदाम्भोजानि धौतवान् ॥ 35 ॥ तेजःपाल ! कुपालु धुर्य विमल प्राग्वाटवंशध्वज ॥ अकबर बादशाहनो पूर्वजन्म वसु-निधि-शर-चन्दे, तीर्थराजे प्रयागे ! तपसि बहुलपक्षे, द्वादशीपूर्वयामे ॥ शिखिनि तनु जुहोभ्यखंडभूम्याधिपत्ये । सकलदुरितहारी ब्रह्मचारी मुकुन्दः ॥ 36 ॥ नर्मदासुंदरीने साधुनो श्राप ताम्बूलरसमक्षेप्सी-त्सोऽपतन् मुनिमस्तके । ततः प्रकुपितः स्माऽऽह, साधु कुटिभीषणः ॥ 37 ॥ याऽऽच्छोटयति मां पापा, सा भूयात्प्रिय्व्जिता। ममाऽभक्तिफलं प्राप्य, स्वाद्यतां शोकजो रसः (युग्मम्) ॥ 38 ॥ तच्छ्रुत्वा वचनं क्रूर, दुःसहं चक्रपातवत् । उत्तीर्य जालकादाशु, वस्त्रैर्मुनिममार्जयत् ॥ 39 / / अपतत्पादयोस्तस्य, निन्दन्ती बहुशः कृतम् । दैन्येन विनयेनाऽपि, क्षमयस्वेदमाख्यत ॥ 40 ॥ अक्षिपं दुःखपाथोधौ, चात्मानं त्व्द्भ्क्तित्ः। अमुञ्च भोगसौख्यानि, मुक्तताम्बूलदम्भतः ॥ 41 ॥ निंद्येभ्योऽपि निंद्याऽहं, पापेभ्योऽपि च पापिनी । यन्मया चक्षुषा साधु-र्वीक्षितो न हितेच्छया ॥ 42 ॥ Page #512 -------------------------------------------------------------------------- ________________ तिथिचर्चासूक्तानि * अभव्योनां नाम संगमो य कालसूरी, कविला अंगार-पालया दोवि । नो जीवगुट्ठमाहिला, उदाइनिवमारओ अभव्वा ॥ 1 ॥ संगम-कालयसूरी, कविला अंगार-पालया दोवि। एए सत्त अभव्वा, उदाइनिवमारओ चेव ॥ 2 ॥ अभव्योर्नु पूर्व ज्ञान पण द्रव्यश्रुत अभव्यानां पूर्वधरलब्धेरभावाद् द्रव्यश्रुतमेव लभते ॥ किश्चिदनानि दशपूर्वाणि यावल्लभते ॥ अभव्योने जिनेश्वरदेवथी पण बोध थतो नथी सर्वस्यापि तमो नष्टमुदिते जिन्भास्क्रे। कौशिकानामिवान्धत्व-मभव्यानामभूच्च तत् ॥ 3 ॥ वह्निनापि न सिद्धयन्ति, यथा कङ्कङका कणाः । तथा सिद्धिरभव्यानां, जिनेनापि न जायते ॥ 4 ॥ यथोखरक्षितौ धान्यं, न स्यादृष्टेऽपि नीरदे । बोधो न स्यादभव्यानां, जिनदेशनया तथा ॥ 5 ॥ 161 तिथिचर्चासूक्तानि तिथिश्च प्रातःप्रत्याख्यानवेलायां या स्यात् सा प्रमाण सूर्योदयानुसारेण लोकेपि दिवसादिव्यवहारात : Page #513 -------------------------------------------------------------------------- ________________ 452 सुभाषितसूक्तरत्नमाला. जे तिथिमां सूर्य उगे ते दिवसे तेज तिथि गणाय आहुरपि चाउम्मासिअ वरिसे, पक्खिय पंचट्ठमीमु नायव्वा । ताओ तिहिओ जासिं, उदेइ सूरो न अन्नाओ ॥ 1 ॥ जे तिथिमां सूर्य उग्यो होय तेज तिथिमां पूजादि कार्य करवां पूआ पच्चखाणं, पडिक्कमणं तह्रय नियमगहणं च । जीए उदेइ सूरो, तीइ तिहीए उ काथव्वं । / 2 / / बीजीमां करे तो आज्ञाभंगादि दोषो लागे उदयंमि जा तिही सा, पमाणमि अ रीइ कीरमाणीए । आणाभंगणवस्था-मिच्छत्तं विराहणं पावे ॥ 3 ॥ तथा पाराशरस्मृत्यादौआदित्योदयवेलायां, या स्तोकापि तिथिर्भवेत् । सा संपूर्णेऽति मन्तव्या, प्रभूता नोदयं विना । / 4 / / छन्हं तिहीणमझे, का तिही अज्जवासरे । किं वा कल्लाणगं अज्ज, लोगनाहाण संतियं । / 5 / / यदुक्तं पंचमांगे-- __अट्ठमी--चौदसी-पुन्निमा य, तहमावसा हवै पव्वं । मासम्मि पचछक्कं, तिम्निय पवाई पक्खम्मि ॥ 6 ॥ Page #514 -------------------------------------------------------------------------- ________________ वैधलक्षणसूक्तानि . उमास्वाति प्रघोष क्षये पूर्वा तिथि: कार्या, वृद्धौ कार्या तथोत्तरा । श्रीवीरज्ञाननिर्वाणं, कार्य लोकानुगैरिह ॥ 7 ॥ 162 सन्ध्यानिषेधकार्यसूक्तानि संध्या वखते टाळवा योग्य चार वस्तुओ चत्वारि खलु कर्माणि, संध्याकाले विवर्जयेत् । आहारं मैथुनं निद्रां, स्वाध्यायं च vishesstH॥1॥ आहाराज्जायते रोगा, दुष्टगर्भश्च मैथुनात् । निद्रातो धननाशः स्यात् , स्वाध्यायान्मरणं भवेत् ॥ 2 ॥ चार संध्याए स्वाध्याय न करवो संझा चउवि अणुदये सूरिये, मज्झएहिं अत्थमणे । अद्धरत्ते एयासु चउसु सज्झायं न करिति ॥ 3 ॥ 163 वैद्यलक्षणसूक्तानि वैद्यना गुणो कालज्ञानविदांवरो मधुरवाक् शान्तः शुचिः शास्त्रविधीरो धर्मपरो निदानचतुरो रोमप्रयोगे पटुः । सन्तुष्टः सदयोऽपमृत्युभयहन्मृत्युक्षणज्ञो गुणी, सम्मृढः प्रतिकारकर्मणि न यो वन्द्यः स वैद्योत्तमः ॥ 1 ॥ आयुर्वेद कृताभ्यासः, सर्वज्ञः priydrshnH॥ आयशीलः प्रसन्नात्मा, वैद्य एषोऽभिधीयते ॥ 2 ॥ Page #515 -------------------------------------------------------------------------- ________________ 454 सुभाषितसूक्तरत्नमाला पांच प्रकारना वैद्यो आदर पामता नथी पश्च वैद्या न शोभन्ते, धन्वन्तरिसमा य्दि। .. कुचेलः कर्कशः स्तब्धः, स्वाधीनः स्वयमागतः ॥ 3 ॥ 164 ज्योतिषसूक्तानि विवाहादि निषेध वखत गुरुक्षेत्रगते भानौ, भानुक्षेत्रे गते गुरौ । विवाहादि न कुर्वन्ते, वाञ्छन् शुभपरंपराम् । / 1 ॥ आठमथी युक्त गुरु तजवा योग्य. चौदशे शनी प्रशस्त... . गुरुरप्यष्टमीयुक्तः, त्यज्यते शुभकर्मणि । मन्दोऽपि शस्यते तज्झइ-चतुर्दश्यामुपागतः ॥ 2 ॥ छत्रयोग द्वितीये द्वादशे मूत्तौं, सप्तमे भवने ग्र्हाः। छत्रयोगस्तदा ज्ञेयः, पुत्रो जातो नृपो भवेत् ॥ 3 ॥ सिंहासन योग धने व्यये रिपुस्थाने, मृत्युस्थाने यदा ग्रहाः । योगः सिंहासनो नाम, देवानामपि दुर्लभः ॥ 4 ॥ बलयोग तृतीये पञ्चमे स्थाने, नवमैकादशे ग्रहाः । बलयोगः तदाख्यातः, सर्वसौख्यकरः सदा ॥ 5 ॥ Page #516 -------------------------------------------------------------------------- ________________ सामुद्रिके स्वप्नादिसूक्तानि . जीक्योग चन्द्रात् सप्तमगो जीवो-'थवा स्याच्च्न्द्र्स्ण्युत्ः। जीवयोगं तमित्याहुः, चिरायुः सुखवान् भवेत् ॥ 6 ॥ चतुःसागर योग केन्द्रस्थानेषु सर्वेषु, (1-4-7-10) यदि सौम्य्ग्र्हास्त्दा। चतुःसागरयोगोऽयं, देवानामपि दुर्लभः ॥ 7 ॥ 165 सामुद्रिके स्वप्नादिसूक्तानि अलंकृतानां द्रव्याणां, वाजिवार्न्न्योस्त्था। वृषभस्य च शुक्लस्य, दर्शने चाप्नुयाद्यशः ॥ 1 ॥ मुत्रं वा कुरुते स्वप्ने, पुरीषं चापि लोहितम् । प्रतिबुद्धयेत य: सोऽर्थनाशं प्राप्नोति निश्चितम् ॥ 2 ॥ गजारोहणाद्भवेद्राज्यं, श्रीप्राप्तिः श्रीफलागमात् । पुत्राप्तिर्फलिताम्रस्य, सौभाग्यं माल्यदर्शनात् ॥ 3 ॥ अंगस्फुरण विचार सिरफुरणे किर रज्जं, पियमेलो होइ बाहुस्फुरणम्मि । अच्छिफुरण मि अपियं, अहरे पियसंगमो होइ ॥ 4 ॥ शिरसः स्फुरणे राज्यं, हृदयस्फुरणे सुखम् । बाह्वोश्च मित्रमेलापो, जडयो गसम्भवः । / 5 ॥ . Page #517 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला 166 अनेकार्थशब्दसूक्तानि पद शब्दना अर्थ पदं स्थाने विभक्त्यन्ते, शब्दे वाक्यैकवस्तुनः । त्राणे पादे पादचिह्न, व्यवसायप्रदेशयोः ॥ 1 ॥ __ तुला शब्दना अर्थ तुलासूत्रेऽश्वादिरश्मी, सुवर्णे हलिपादपे । बन्धने किरणे बन्यां, भुजे च प्रग्रहं विदुः ॥ 2 ॥ __ योग शब्दना अर्थ जोगो विरियं थामो, उच्छाह परकमो तहा चिट्ठा । सत्ती सामत्थं चिय, जोगस्स हवंति पज्जाया ॥ 3 ॥ योगो वीर्य स्थाम, उत्साहः पराक्रमस्तथा चेष्टा । शक्तिः सामर्थ्य चैव, योगस्य भवन्ति पर्यायाः ॥ 4 ॥ लक्ष्मी शब्दना अर्थ लक्ष्मी: पद्मा रमा या मा, ता सा श्रीः कमलेन्दिरा । हरिप्रिया पनवासा, क्षीरोदतनयापि च ॥ 5 ॥ महानंद शब्दना अर्थ महानन्दोऽमृतं सिद्धिः, कैवल्यमपुनर्भवः । शिवं निःश्रेयसं श्रेयो, निर्वाणं ब्रह्मनिवृत्तिः ॥ 6 ॥ महोदयः सर्वदुःख-क्षयो निर्वाणमक्षरम् । मुक्तिर्मोक्षोऽपवर्गोऽथ, मुक्तिप्र्याय्वाच्काः॥7॥ Page #518 -------------------------------------------------------------------------- ________________ अनेकार्थशब्दसूक्तानि - आंबील शब्दना अर्थ आंबील नरस जलं, दुप्पायं धाउसोसणं । कामग्धं मंगलं सीयं, एगहा अंबिलस्सावि ॥ 8 ॥ ____OMkAramA ब्रह्मा-विष्णु अने महेश अकारो विष्णुरुद्दिष्ट, उकारस्तु महेश्वरः । मकारस्तु स्मृतो ब्रह्मा, प्रणवस्तु त्र्यार्थ्क्ः॥9॥ निर्वाण शब्दना अर्थ निर्वाणं निवृत्तौ मोक्षे, विनाशे गजमज्जने । श्लोकाः __अष्टमूर्तिनां नाम पृथ्वी सलिलं तेजो, वायुराकाशमेव च । सूर्य चन्द्रमसौ सोमयाजी चेत्यष्टमूर्तयः ॥ 10 ॥ .. क्षत्रिय शब्दनी व्युत्पत्ति । क्षतात्किल त्रायते इत्युदना, क्षत्रस्य शब्दो भुवनेषु रूद्ध्ः। राज्येन किं तद्विपरीतवृत्तः, प्राणैरुपाकोशमलीमसैर्वा ॥ 11 ॥ नित्यनु लक्षण अप्रच्युतानुत्पन्न स्थिरैंकस्वभावं नित्यम् । अनित्यनुं लक्षण अतादवस्थ्यमनित्यम् । .. मगलना भेद तथा तेनां नाम मङ्गलं त्रिविधं प्रोक्तं, शास्त्रादीनां मुखादिषु । आशीर्वादनमस्कार-वस्तुनिर्देशभेदतः ॥ 12 ॥ .. Page #519 -------------------------------------------------------------------------- ________________ 458 सुभाषितसूक्तरत्नमाला धर्म शब्दना अर्थ धर्मों यमोपमापुण्य-स्वभावाचारधन्वसु । सत्सङ्गेऽर्हत्यहिंसादौ, न्यायोपनिषदोरपि ॥ 13 ॥ पतंग शब्दना अर्थ पतङ्गो द्योतयन् विश्व, कस्य नानन्दकारणम् । प्रदीपरूपमालोक्य, पतङ्गो नाथमाश्रितः ॥ 14 ॥ सं सोक्खंति पवुच्चै, दिढे त होइ सव्वजीवाणं । तो संभवो जेणेसो, सव्वे वि हु संभवा एवं । / 15 / / ___ परिघुनः परिपेलवः असारः निस्सारः अर्थाद ओण्पशमिकादिप्रशस्तभावहीनः अव्यभिचारिमोक्षसाधनहीनः इति प्र्यायाः। 167 श्रीलोकोक्ति कहेवतो अव्याक्षेपो भविष्यन्त्याः, कार्यसिद्धे हि लक्षणम् ॥ श्लोकाः चित्तोत्साहो भविष्यन्त्याः, कार्यसिद्ध हि लक्षणम् । / श्लोकाः भवन्ति भाविभावानां, कालचेष्टा हि सूचकाः ॥ श्लोकाः कुर्वन्ति न हि शास्त्रज्ञाः कार्य शकुनवारितम् ॥ श्लोकाः शतशोपि भवान् याति, संस्कारः स्नेहवैरयोः ॥ श्लोकाः नहीपएण्यापि विहितं, दर्शनं विफलं सताम् ॥ श्लोकाः एकद्रव्याभिलाषो हि, परमं वैरकारणम् ॥ श्लोकार्थः वैराग्यमातरं श्रुत्वा, देशनां भवनाशनीम् । / श्लोकाः Page #520 -------------------------------------------------------------------------- ________________ पौराणिकमान्यताखंडनसूक्तानि भवेत्रिभुवनेनापि, भक्तिः पूर्णा हि नाऽर्हताम् ॥ श्लोकाः सङ्गः सत्पुरुषाणां हि, सर्वकल्याणकामधुक् ॥ श्लोकार्थः स्त्रीधनायुष्कभोज्येषु, प्रायोऽतृप्ता हि जन्तवः ॥ श्लोकाः वयो मात्रेण न गुरुर्गुरुवदाचरन् । न हि तन्त्रान्तरीयाः सर्वथैव विपरीतवादिनः ॥ विकारहेतौ सति विक्रियन्ते, येषां न चेतांसि त एव धीराः ॥ श्लोकाः यत्पूर्व विधिना ललाटलिखितं तन्मार्जयितुं कः kssmH॥ धन्यानामेव जायन्ते जाताश्चारित्रधारिणः ॥ श्लोकार्थः उल्लङ्घयन्ति तत्त्वज्ञा, गुरुवाक्यं न कर्दिचित् ॥ श्लोकार्थः प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥ श्लोकार्थः एकाकिना न गन्तव्यं, यदि कार्यशतं भवेत् ॥ श्लोकार्थः 168 पौराणिकमान्यताखंडनसूक्तानि शुद्र पण ब्राह्मण अने ब्राह्मण पण शुद्र कहेवाय शुद्रोपि शीलसम्पन्नो, गुणवान् ब्राह्मणो म्त्:| ब्राह्मणोपि क्रियाहीनः, शुद्रापत्यसमो भवेत् ॥ 1 ॥ सर्वजातिषु चाण्डालाः सर्वजातिषु ब्राह्म्न्नाः। ब्राह्मणेष्वपि चाण्डाला-चाण्डालेष्वपि ब्राह्मणाः ॥ 2 ॥ पांच यमने नही सेवनार ब्राह्मण पतित छे. हिंसकोऽनृतवादी च, चौर्ये चाभिरतश्च य्ः। परदारोपसेवी च, सर्वे ते पतिता द्विजाः ॥ 3 ॥ Page #521 -------------------------------------------------------------------------- ________________ "460 - सुभाषितसूक्तरत्नमाला सर्व जातिमां ब्राह्मणो होइ शके ब्रह्मचर्यतपोयुक्ताः, smaanlosstthkaashcnaaH| / सर्वभूतदयावन्तो, ब्राह्मणाः सर्वजातिषु ॥ 4 ॥ तेनां उदाहरणो कैवर्तीगर्भसंभूतो, व्यासो नाम महामुनिः । तपसा ब्राह्मणो जातः, तस्माज्जातिरकारणम् ॥ 5 ॥ हरिणीगर्भसंभूत, ऋष्यश्रृंगो महामुनिः । तपसा ब्राह्मणो जातः, तस्माज्जातिरकारणम् ॥ 6 ॥ यः शुकीगर्भसंभूत:, शुको नाम महामुनिः । तपसा ब्राह्मणो जातः तस्माज्जातिरकारणम् ॥ 7 ॥ मण्डूकीगर्भसंभूतो, माण्डव्यश्च म्हामुनिः। तपसा ब्राह्मणो जातः, तस्माज्जातिरकारणम् ॥ 8 ॥ उर्वशीगर्भसंभूतो, वशिष्टश्च महामुनिः । तपसा ब्राह्मणो जातः, तस्माज्जातिरकारणम् ॥ 9 ॥ न तेषां ब्राह्मणी माता, संस्काराश्च न विद्यते । तपसा ब्राह्मणा जाताः, तस्माज्जातिरकारणम् ॥ 10 ॥ ब्रह्मा-विष्णु अने महादेव एकमूर्ति माननार विचारे प्रजापतिसुतो ब्रह्मा, माता पद्मावती स्मृता । अभिजिज्जन्मनक्षत्र-मेकमूर्तिः कथं भवेत् ॥ 11 ॥ Page #522 -------------------------------------------------------------------------- ________________ पौराणिकमान्यताखंडनसूक्तानि 461 वसुदेवसुतो विष्णु-र्माता वै देवकी स्मृता। श्रवणं जन्मनक्षत्र-मेकमूर्तिः कथं भवेत् ॥ 12 ॥ पेढालस्य सुतो रुद्रो, माता वै सत्यकी स्मृता । मूलं तु जन्मनक्षत्र-मेकमूर्तिः कथं भवेत् ॥ 13 ॥ रक्तवर्णों भवेद्ब्रह्मा, श्वेतवर्णों महेश्वरः । कृष्णवर्णों भवेद्विष्णु-रेकमूर्तिः कथं भवेत् ॥ 14 ॥ चतुर्मुखो भवेद्ब्रह्मा, त्रिनेत्रस्तु महेश्वरः । चतुर्भुजो भवेद्विष्णु-रेकमूर्तिः कथं भवेत् ॥ 15 ॥ हंसवाहो भवेद्ब्रह्मा, वृषवाहस्तु महेश्वरः । गरुडयानो भवेद्विष्णु-रेकमूर्तिः कथं भवेत् ॥ 16 ॥ पद्महस्तो भवेद्ब्रह्मा, शूलपाणिमहेश्वरः । शङ्खचक्रधरो विष्णु-रेकमूर्तिः कथं भवेत् ॥ 17 ॥ . महादेवर्नु परस्पर विरुद्ध चेष्टित दिग्वासा यदि तत् किमस्य धनुषा सास्त्रस्य किं भस्मना, भस्माथास्य किमङ्गना तदपि कि कामं परिद्वेष्टि किम् । इत्यन्योन्यविरुद्धचेष्टितमिदं स्वस्वामिनश्चिन्तयन् , भृङ्गी शुष्कशिरापिनद्धशिरसो धत्तस्थिशेषं वपुः ॥ 18 ॥ ब्राह्मणोज धर्मना अधिकारी छे ते मान्यता बराबर नथी. मुखजानामयं धर्मों, यद्विष्णोलिङ्गधारणम् । बाहुजातोरुजातानामयं धर्मों न विद्यते ॥ 19 ॥ 1- चक्रपाणि भ्वेद्विस्स्न्नुः|. Page #523 -------------------------------------------------------------------------- ________________ 462 सुभाषितसूक्तरत्नमाला इति निषेधाज्ञाह्मणस्यैव प्रव्रज्या न क्षत्रियादेः, तथापि यदहरेव विरजेत् तदहरेव प्रव्रजेत् , तथा त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमा, इति सूत्रकारवचनम् ॥ 169 उत्तमादिपुरुषदर्शकसूक्तानि उत्तम-मध्यम अने अधमनी ओळखाणो कर्माहितमिह चामुत्र, चाधमतमो नरः समारभते । इह फलमेव त्वधमो, विमध्यमस्तूभयफलार्थम् ॥ 1 ॥ परलोकहितायैव, प्रवर्तते मध्यमः क्रियासु सदा । मोक्षायैव तु घटते, विशिष्टमतिरुत्तमः पुरुषः ॥ 2 ॥ तुच्छ देहस्य सौन्दर्याद्रज्यन्ते मध्यमा गिराम् । चित्तस्य तूत्तमा जीवे, त्रयमेकत्र दुर्लभम् ॥ 3 ॥ उत्तमा ह्यात्मचिन्ता च, मोहचिन्ता च मध्यमाः । अधमाः कामचिन्ता च, प्र्चिन्ताऽध्माध्माः॥4॥ न काञ्चनसमाश्रितः, श्रियमिति काचोऽधिकाम् । न वापरुचितां बजत्यपमलो मणिः केवलः ॥ 5 ॥ लब्धवापि सम्पदो दीनो, हीनत्वं नैव मुञ्चति । शिरच्छेदेऽपि धीरस्तु, वीरत्वं नैव मुञ्चति ॥ 6 ॥ सज्जनानां वचो द्र्व्य्-shsraadtiricyte| . स्निग्धश्चालोकितं लक्षात्, सौहार्द कोटितस्तथा ॥ 7 ॥ Page #524 -------------------------------------------------------------------------- ________________ गुमास्तानि 463 जलधूलीधरित्र्यादि-रेखावदितरन्नृणाम् । परं पाषाणरेखेव, प्रतिपन्नं महात्मनाम् ॥ 8 ॥ ... आटला माणसो पोताना तुल्यने सहन करता नथी कुलवान् धनवान् विद्वान् , क्रियावान् नृपमानवान् । नृपस्तपस्वी दाता च, स्वतुल्यं सहते न हि ॥ 9 ॥ - सत्पुरुषोनो क्रोध नीचना स्नेह जेवो होय न भवति भवति च न चिरं, भवति चिरं चेत् फले विस्ण्व्द्ति। कोपः सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम् ॥ 10 ॥ विश्वस्तं ये विघ्नन्ति, स्वामिनं ये न्राध्माः। धर्माक्षरप्रदातारं, स्वं मन्यन्ते न ये गुरुम् ॥ 11 ॥ दुर्लभं संयमं प्राप्य, ये त्यजन्ति न्राध्माः। अदुष्टापतितां भार्या, ये त्यजन्ति विना व्रतम् ॥ 12 ॥ वियोजयन्ति ये बालान्, गवां स्त्रीणां गृहेण वा । तेषां पापेन लिप्येऽहं, यदि गृह्णामि ते प्रियाम् ॥ 13 ॥ ___170 पुरुषार्थ सूक्तानि चार पुरुषार्थ संबंधी प्रश्न अने तेनी व्याख्या धर्मार्थकाममोक्षार्था-नमून शास्त्रसमर्थितान् । चतुरः पुरुषार्थान् में, पुरश्चतुर ! वर्णय ॥ 1 ॥ अर्थस्य मूलं निकृतिः क्षमा च; कामस्य वित्तं ca vpurvkc। Page #525 -------------------------------------------------------------------------- ________________ 4.64 सुभाषितसूक्तरत्नमाला धर्मस्य दानं च दया दमश्च, मोक्षस्य सर्वोपरमः क्रियाश्च ॥ 2 ॥ धर्मायौ~ तावनौ~ हि, कामान् जनयतोऽत्र यौ। तन्नात्र धर्मार्थों चाथ, आउ~ कामफलौ मतौ ॥ 3 ॥ किन्तु मोक्षफलावेव, पुरुषार्थाविमौ म्तौ। अलौकिक मोक्षोऽयं, मुनिलोकविलोकनात् ॥ 4 ॥ जन्मादिवाधाहीनश्च सवोत्तमसुखप्रदः ॥ श्लोकाः चार पुरषार्थनुं स्वरूप तत्त्वरत्नत्रयाधारः, स्र्व्भूथित्प्र्द्ः। चारित्रलक्षणो धर्मः, कस्य शर्मकरो न हि ॥ 5 ॥ हिंसास्तेयपरद्रोह-मोहक्लेशविवर्जितः । सप्तक्षेत्रोपयोगी स्या-दर्थोऽनर्थविनाशकः ॥ 6 ॥ जातिस्वभावगुणभृल्लुप्तान्यकरणः क्षणम् । धर्मार्थाबाधकः कामो, दम्पत्योर्भावबन्धनम् । / 7 ॥ कषायदोषापगतः, साम्यवान् जितमानसः । शुक्लध्यानमयः स्वात्मा-'ध्यक्षो मोक्ष उदीरित्ः॥8॥ 171 विविधविषयविचारणासूक्तानि ___ अमोघ वस्तुओ अमोघा वासरे विद्यु-दमोघं निशि गर्जितम् । अमोघा चोत्तमा वाणी, अमोघं देवदर्शनम् ॥ 1 ॥ Page #526 -------------------------------------------------------------------------- ________________ विविधविषयविचारणासूक्तानि बदलो वाळी न. शकाय तेवा चार जननी जनकः स्वामी, गुरुश्चापि विशेषतः । यतो दुष्प्रतिकार्याणि, चत्वार्येतानि सर्वथा ॥ 2 ॥ नाम लेवाने पण अयोग्य प्रत्यनीका गुरौ ये च, ये च vishvaasghaatkaaH| बालस्त्रीघातका ये च, ते स्युरग्राह्यनामकाः ॥ 3 ॥ शोकना भाइओ देहक्षयो जने हास्य, दीनत्वं बुद्धिविस्मृतिः । प्रारब्धकार्यनाशश्व, शोकस्यैते सहोदराः ॥ 4 ॥ क्वेइक यः काकिणीमप्यपथप्रपन्ना-मन्वेषते निष्कसहस्रतुल्याम् । . कालेन कोटिष्वपि मुक्तहस्त-स्तस्यानुबन्धं न जहाति लक्ष्मी अवसरोचित कार्य उत्पद्यते हि साऽवस्था, देशकालभयान् प्रति । यस्यामकार्य कार्य स्यात् , कर्मकार्य च वर्जयेत् ॥ 6 ॥ . . गर्भनो क्रम सप्ताहं कललं विद्यात् , ततः सप्ताहमर्बुदम् । अर्बुदाज्जायते पेशी, पेशीतोपि घनं भवेत् ॥ 7 ॥ सात धातुना नाम रसास्रमासमेदोऽस्थि-मज्जानः shukrsNyutaaH। शरीरस्था इमे ज्ञेयाः, पण्डितैः सप्त धात्व्ः॥8॥ Page #527 -------------------------------------------------------------------------- ________________ 466 - सुभाषितसूक्तरत्नमाला . अग्निनी सात जीभो.. काली कराली मनोजवा च, सुलोहिता चैव सुधूमवर्णी । उग्रो प्रदीप्ता च कृपीटयोनेः, सप्तैव कीलाः कथिताश्च जिहूवाः ___ दुर्भिक्षन कारण पश्चार्काः पञ्च भौमाश्च, पश्च सूर्यसुतास्तथा । एकमासे यदायाता-स्तदा दुर्भिक्षसम्भवः ॥ 10 ॥ महाजन कोण कहेवाय? महाजनो येन गतः स पन्था, इति प्रसिद्धं वचनं मुनीनाम् । महाजनत्वञ्च महाव्रताना-मतस्तददिष्टं हि हितं मतं ते ॥ 11 ॥ बोधि वोजन कारण जो च्चिय सुहभावो, खलु सबन्नुमयंमि होइ परिसुद्धो । सो चिय जायै बीयं, बोहिए तेण णाणेण ॥ 12 ॥ जा चिय गुणपडिवत्ती, सबन्नुनयम्मि होइ पडिसुद्धा । सा चिय जायै बीयं, बोहीए तेण णाणेण ॥ 13 ॥ ___ अनंत संसारनां कारणो तित्थयरपवयणसुअ-आयरियं गणहरं महिढी । आसायंतो बहुसो, अणंतसंसारिओ होइ ॥ 14 ॥ आचार्यनी आठ संपद् आयार-सुय-सरीरे, वयणे-चायण मई पयोगमई । एए सुसंपया खलु, अट्ठमिआ संगहपरिन्ना ॥ 15 ॥ Page #528 -------------------------------------------------------------------------- ________________ विविधविषयविचारणासूक्तानि जे सया संन्निहिं कामे, गिही यव्वइए न से ॥ श्लोकार्थः __ मुत्रादिना रोधथी थतुं नुकशान तिन्नि सल्ला महाराय, असिं देहे पैडिया । वायमुत्तपुरीसाणं, पत्तवेगं न धारये ॥ 16 ॥ मुत्तनिरोहे चक्खू, वञ्चनिरोहे जीवियं चयै । उदनिरोहे कोडं, गेलन्नं वा भवे तिसुवि ॥ 17 ॥ मननां शल्य सामी अविसेसन्नू, अविणीओ परियणो परवसत्तं । भज्जा य अणणुरूवा, चत्तारि मणस्स सल्लाई ॥ 18 ॥ सात प्रकारनां सुख ताम्बुलं सिरिखण्डं, सज्जगुट्ठी सगोरसा साली। मालैमाला बाला, वरगेयं सत्त सुक्खाइं ॥ 19 ॥ ___ जेनी जेवी भावना तेवु तेनुं फल मन्त्रे देवे गुरौ तीर्थे, दैवज्ञे स्वप्नभेषजे । यादृशी भावना यस्य, सिद्धिर्भवति तादृशी ॥ 20 ॥ . देवांशी मनुष्यनुं लक्षण देवपूजा दया दानं, दाक्षिण्यं दमदक्षते । यस्यैते षड् दकाराः स्युः, स देवांशी नरः स्मृतः ॥ 21 ॥ कुलटाओनी स्थिति सुवेषं पुरुषं दृष्ट्वा, भ्रातरं यदि वा सुतम् । योनिः क्लियति नारीणां, सत्यं सत्यं हि नारद ! ॥ 22 ॥ Page #529 -------------------------------------------------------------------------- ________________ 468 सुभाषितसूक्तरत्नमाला दरिद्रता नाशक उपाय इक्षुक्षेत्रं समुद्रश्च, यानं पाषाण एव च । प्रसादो भूभुजां घ्नन्ति, क्षणादेव दरिद्रताम् । / 23 / / उत्तम पुरुष यं प्रशंसन्ति राजानो, यं प्रशंसन्ति स्ज्ज्ञाः। गुरवो यं प्रशंसन्ति, तमाहुः पुरुषोत्तमम् ॥ 24 ॥ पुराणना पांच प्रकार सर्गश्च प्रतिसर्गश्च, वंशो मवन्तराणि च । वंशानुवंशचरितं, पुराणं पञ्चलक्षणम् । / 25 / / ___ रोगोत्पत्तिना छ प्रकार अत्यम्बुपानाद्विपमासनाच्च, दिवाशयाज्जागरणाच रात्रौ । सन्धारणान्मुत्रपुरीपयोश्च, पभिः प्रकारैः प्रभवन्ति रोगाः। मूर्खने उपदेश नकामो मूर्खाणामग्रतो बाचां, विलासो वाग्मिनां मुधा । लास्यं वेशसृजां पन्ध्यं, पुरतोऽन्धसभासदाम् ॥ 27 ॥ आरोग्य विचार दन्तानां मञ्जनं श्रेष्ठ, कर्णानां दन्तधावनम् । शिरोभ्यङ्गश्च पादानां, पादाभ्यङ्गश्च चक्षुपः । / 28 / / स्वर्गमांथी पाडनारी वस्तुओ प्रभास्वं ब्रह्महत्या च, दरिद्रस्य च यद्धनम् । गुरुपत्नी देवद्रव्यं, स्वर्गस्थमपि पातयेत् ॥ 29 ॥ Page #530 -------------------------------------------------------------------------- ________________ विविधविषयविचारणासूक्तानि 469 . राजादिनी शुभदृष्टि लाभना माटे राजावैद्यगुरूणां दृग्, दारिद्रयव्याधिपापहृत् । पतत्युपरि कस्यापि, भाग्यस्याभ्युदये सति ॥ 30 ॥ मोतीनी उत्पत्तिनां स्थान इस्तिमस्तकदन्तौ तु, दंष्ट्रा शुनवराहयोः । मधो भुजङ्गमो वेणुमत्स्यो मौक्तिकयोनयः ॥ 31 ॥ संक्रामक रोग . ज्वरो भगन्दरः कुष्ठः, क्षयश्चैव च्तुर्थ्क्ः। एते संस्पर्शतो रोगाः, संक्रामन्ति नरानरम् ॥ 32 ॥ - कमलनु उपहासकारी नियमोनु वर्णन मर्तव्यं न निजेच्छया न. वितथं वर्षे द्विपक्षी विना, वक्त्रे नाक्षतनालिकेरवदनक्षेपो न कार्यों म्या। पक्वान्नेषु कवेल्लुकानि मिहिरस्नुह्यादि दुग्धानि च, क्षीरेषु च्छगणं गणीन्द्र हरितेष्वाहारणीयं न मे ॥ 33 ॥ - पौराणिक मते सातनगरी मोक्षदायक अयोध्या मथुरा माया, काशी काञ्ची अवन्तिका । पूरी द्वारवती चैव, सप्तैता मोक्स्स्दायिकाः॥34॥ . . अजीर्णनां चिन्ह मलवातयोर्विगन्धो, विड्भेदो गात्रगौरवमरुच्यम् । अविशुदश्वोद्गारः, षडजीर्णे व्यक्तलिङ्गानि ॥ 35 ॥ Page #531 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला संसारवृक्षनां बे उत्तमफल संसारविषवृक्षस्य द्वे एव र्स्व्त्फ्ले। काव्यामृतरसास्वादः, सङ्गमः सज्जनैः सह ॥ 36 ॥ शास्त्र कोने कहेवाय शास्त्रं तदुच्यते शास्ति, त्रायते ca ydNhtH। तदिदं न भवत्येव, शास्त्रमंहसि पातनात् । / 37 ॥ साहित्यनी व्याख्याना छ, प्रकार संहिता च पदं चैत्र, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षविधा ॥ 38 ॥ आसनोनां नाम पर्यङ्कवीवज्राब्जभद्रदण्डासनानि च । उत्कटिका गोदोहिका, कायोत्सर्गस्तथासनम् ॥ 39 ॥ ___पुत्री पारकीज थाय पितृभ्यां पालिताप्युच्चैः, परकीयैव पुत्रिका । यान्ति परगृहं पित्रोः, सर्वस्वं वा जिघृक्षति ॥ 40 ॥ ताडना सहननुं फळ पितृभिस्ताडितः पुत्रः, शिष्यश्च गुरुशिक्षितः । घनाहतं सुर्वणं च, जायते जनमण्डनम् । 41 ॥ ___अधिकारादिथी नरक प्राप्ति अधिकारास्त्रिभिर्मासइ-मठापत्यानिभिर्दिनः । शीघ्रं नरकवाञ्च्छा चे-दिनमेकं पुरोहित्ः॥42॥ Page #532 -------------------------------------------------------------------------- ________________ विविधविषयविचारणासूक्तानि - कोनी साथे केम:वर्तवू उत्तमं प्रणिपातेन, शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन, सदृशं च पराक्रमैः ॥ 43 ॥ अपमानादिथी थयेल रोगादि अनेक भवोमां पण प्राप्त थाय छे. अवमानात् परिभ्रंशा-द्वधबन्धनधनक्षयात् । प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि ॥ 44 ॥ . नेतरना वृक्ष पासे सर्प झेर वगरनो बने छ । श्रुयते किल वेतसमवाप्य निर्विषा भवन्ति सर्पाः ॥ कुशळ मनुष्य अंधादिकने ज्या लै जाय त्यां जाय अन्धो नरपते-श्चित्तं, व्याख्यानं महिला जलम् । तत्रैतानि हि गच्छन्ति, नीयन्ते यत्र शिक्षितैः ॥ 45 ॥ कोण कोनो गुरु गुरुरग्निर्द्विजातीनां, वर्णानां ब्राह्मणो गुरुः । पतिरेव गुरुः स्त्रीणां, सर्वस्याभ्यागतो गुरुः ॥ 46 ॥ - उत्तम पुरुषज रक्षक छे अबलानामनाथानां, दीनानामथ दुःखिनाम् । परैश्च परिभूतानां, त्राता कः सत्तमात्परः ॥ 47 ॥ - पसंदगीना प्रकार वरं वरयते कन्या, माता वित्तं पिता श्रुतम् । . . . . , . बान्धवाः स्वाजन्यं च, मिष्टान्नमपरे जनाः ॥ 48 ॥ .... Page #533 -------------------------------------------------------------------------- ________________ ila2 सुभाषितसूक्तरत्नमाला पृथ्वी उपर स्वर्ग धनाढयता राजकुले च मानं, प्रियानुकूला तनया विनीताः। धर्मे मतिः सज्जनसङ्गतिश्च, षट्स्वर्गलोका जगतीतलेऽपि । / 49 / / श्रीपालने विमलेश्वरे आपेल हारनु महात्म्य इच्छाकृतियोमगतिः कलासु प्रौहिर्जय सर्वविपापहारः । कण्ठस्थिते यत्र भवत्यवश्यं कुमार ! हारं तदनुं गृहाण ॥ 50 ॥ व्याकरणना सूत्रोना छ प्रकार संज्ञा च परिभाषा च, विधिनियमनिषेध एव च । अतिदेशोऽधिकारश्व, पविधं सूत्रलक्षणम् ॥ 51 ॥ पृथ्वीना फलने भोगवनार त्रण व्यक्ति सुवर्णपुष्पां पृथ्वी, चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च, यश्च जानाति सेवितुम् । / 52 ॥ ___ तपस्यादिनां अजीर्ण अजीर्ण तपसः क्रोधो, ज्ञानाजीर्णमहं कृतिः । परतप्तिः क्रियाजीर्ण-मन्नाजी विशुचिका । / 53 / / वधानो रक्षक राजा दुर्वलानामनाथानां, बालवृद्धतपस्विनाम् । अनार्यैः परिभूतानां, सर्वेषां पार्थिवो गतिः । / 54 ॥ Page #534 -------------------------------------------------------------------------- ________________ विविधविषयविचारणासूतानि 473 आ वस्तुओमा मुख न जोवू न तैले न जले नास्त्रे, न मुत्रे रुधिरे न च । वीक्षते वदनं विद्वा-नित्थमायुस्तु हीयतेः ॥ 55 ॥ कोण कोनो मित्र रोगिणां सुहृदो वैद्यः, प्रभूणां चात्तुकारिन्न्ः। मुनयो दुःखदग्धानां, गणिकाक्षीणसम्पदाम् ॥ 56 ॥ आ सातेय चोर कहेवाय चौरश्वौरापको मन्त्री, भेदज्ञः कान्न्क्क्र्यी। अन्नदः स्थानदश्चैव, चोरः सप्तविधः स्मृतः ॥ 57 ॥ ___ ब्राह्मणादिने क्षमादि अशुभ द्विजन्मनः क्षमा मातु-द्वेषः प्रेम प्न्न्स्त्रियाः। नियोगिनां च दाक्षिण्य-मरिष्टानां चतुष्टयम् ॥ 58 ॥ मौन रहेवानां स्थान भोजने मैथुने स्नाने, वमने दंतधावने । विडुत्सर्गे मुत्रत्यागे, मौनं कुर्यान्महामतिः ॥ 59 ॥ . . आ पांचे जीववा छतां मरेला । जीवन्तोऽपि मृताः पञ्च, व्यासेन परिकीर्तिताः । दरिद्री व्याधितो मूर्खः, प्रवासी नित्यसेवकः ॥ 6 ॥ - देशांतर जनारनी योग्यता इन्द्रियाणि वशे यस्य, स्त्रीभिर्यों न विलुभ्यते । . वस्तुं यो प्रविजानाति, याति देशान्तराणि sH॥1॥ Page #535 -------------------------------------------------------------------------- ________________ 474 सुभाषितसूक्तरत्नमाला नबळा माणसोनो कोश कलुषः कुटिलः कुण्डः, कितवः क्रोधनः कुधीः। कृतघ्नः कृपण: क्रूरः, कठोरः कोऽपि नाऽभवत् ॥ 62 ॥ पृथ्वी उपरनां त्रण रत्नो । पृथिव्यां त्रिणि रत्नानि, जलमन्नं सुभाषितम् । मृढः पाषाणखण्डेषु, रत्नसंज्ञाऽभिधियते ॥ 63 ॥ मदनमंजरीनी पति माटे प्रतिज्ञा शब्दवेधं धनुर्वेध, भाषा: शिल्पकलाः समाः । यो वेत्ति स्पष्टमष्टाङ्ग-निमित्तं च स मे पतिः ॥ 64 ॥ वस्तुओनु अंतर वाजिवारणलोहानां, काष्टपाषाणवाससाम् । नारीपुरुषतोयाना-मन्तरं महदन्तरम् ॥ 65 ॥ मलेच्छ जातिओ पुलिन्दा नाहला नेष्टाः, शबरा बरटा भटाः । * माला भिल्लाः किराताश्च, सर्वेपि म्लेच्छजातयः ॥ 66 ॥ संगीतना सात स्वरो षड्जऋषभगान्धारा, मध्यमः पञ्चमस्तथा । धैवतो निषधः सप्त, तन्त्रीकण्ठोद्भवाः स्वराः ॥ 67 ॥ राजकुलमां जवाथी फायदो गन्तव्यं राजकुले, द्रष्टव्या राजपूजिता लोकाः। यद्यपि न भवंत्यर्था, भ्व्त्य्न्र्थ्प्र्तिघाताः॥ 68 ॥ Page #536 -------------------------------------------------------------------------- ________________ विविध विषयविचारणासूक्तानि सात वकार होवा छातां विकार रहित विभुताविक्र्म्विद्या-विद्ग्ध्तावित्त्वित्र्न्न्विवेक्ः। यः सप्तभिर्वकारैः, कलितोऽपि वभार न विकारम् ॥ 69 ॥ षड्वर्गनो त्यागी सुखी थाय कामः क्रोधस्तथा लोभो, हर्षों मानो मदस्तथा । षड्वर्गमुत्स्रजेदेनं, तस्मिन् त्यक्ते सुखी भवेत् ॥ 70 ॥ शांतिन स्वरुप शमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणसम्यग्दर्शनज्ञानकलापः शान्तिरुच्यते । हिन्दुनु लक्षण हिंसया दूयते चित्तं तेन हिन्दुरितीरित्ः। निर्जरा अने मोक्षनो तफावत ननु निर्जरामोक्षयोः कः प्रतिविशेषः उच्यते ! देशत:: कर्मक्षयो निर्जरा, सर्वतस्तु मोक्ष: / नमस्कारना पांच प्रकार अने प्याख्या प्रहास-विनय-प्रेम-प्रभु-भावभेदतो नमस्कारः प्न्य्च्धा। . तत्र मत्सरेण अवहेलनया च कस्यापि यो नमस्कारः स प्र्हास्ः। पित्रादिभ्यो यः स विनयः । मित्रादीनां य: : स प्रेम: / पार्थिवादीनां यः स प्रभुः । गुर्वादिषु यः स भाव्ः। Page #537 -------------------------------------------------------------------------- ________________ 476 सुभाषितसूतरत्नमाला उर्च अने अधो दिशानी ओळखाण .. विमलेति वितिमिरत्वादूर्ध्वदिशो नामधेयं, तमेत्यन्धकारयुक्तत्वेन रात्रितुल्यत्वादधोदिशश्चेति ॥ __ चरण अने करणनी समजण चरणकरणयोः कः प्रतिविशेषः ? इति, अत्रोच्यते-नित्यानुष्ठानं चरणं, यत्तु प्रयोजनसमापन्ने तत्करणम् । तथा च व्रतादि सर्वकालं चर्यते न पुनः व्रतशून्यः कचित्कालः इति, पिण्डविशुद्धयादि तु प्रयोजने समापन्ने क्रियते ॥ आत्मदमननी जरूर अप्पा चेव दमेयव्यो, अप्पा हु खलु दुइमो । अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य ॥ 71 ॥ कोण शेमां शूर, युद्धे सूरा वासुदेवा, क्षमासूरा अरिहंता । तपसूरा अणगारा, भोगसूरा चक्कवट्टी य ॥ 72 ॥ कामनी विषमता सलं कामा विसं कामा, कामा आसीविसोप्मा। कामे पत्थे माणा, अकामा जन्ति दुग्गई ॥ 73 ॥ वीतरागना सुख आगळ कामसुखनी तुच्छता जं च काम सुहं लोए, जं च दिव्यं महासुहं । . वीयरायमुहस्स तं, अंतभागं पि नग्धै । / 74 / / Page #538 -------------------------------------------------------------------------- ________________ 477 विविधविषविधारणासूक्तानि . नरकनी दश प्रकारनी वेदना नारया दसविहवेयण, सि-उसिण-खु-पिवास-कंडूहि । पारवसं च जर दाह-भय-सोगं च वेयन्ति ॥ 75 ॥ सोनाना आठ गुण विसघाइ रसायण, मंगलत्थ विणए पयाहिणावत्ते । गरुए औज्झ कुटे, अट्ठ सुवण्णे गुणा होति ॥ 76 ॥ उचुस्तच्चारनालाचं नवधा गणधारिणः । उस्सेइमं संसेइमं, चाउलोदगं तिलतुसजवाणं । आयामं सोवीरं सुद्धविअंडं जलं नवहा ॥ 77 ॥ राग-द्वेषमां चारे कषायो रागे दुविहे-माया लोभे य, दोसे दुविहे-कोहे य माणे y॥ आचारकप्पमाइ सेसं सव्वं सुरं विणिदिट्टमिति ॥ - मिथ्यात्वादिथी भावितोने समजाववा मुश्केल .. मिच्छत्तभावियाणं, दुवियड्ढमतीण वामसीलाणं । आइक्खिउं विभइउं, उवणेउं वावि दुक्खं ॥ 78 ॥ दश रसनां नाम श्रृंगारवीरौ बीभत्सं, रौद्रं हास्यं भयानकम् । करुणा चाहतं शान्त, वात्सल्यं च रसा दश ॥ 79 ॥ . Page #539 -------------------------------------------------------------------------- ________________ . सुभाषितसूक्तरत्नमाला अंजनासुन्दरीनो पश्चात्ताप पाणिग्रहात्प्रभृति मुक्ताया स्वामिना मम । द्वाविंशति समा जग्मु-जीवाम्यद्यापि पापिनी ॥ 80 ॥ . अभयकुमारनी विचारणा अने गुणो नूनमासन्नभव्यः स, महात्मा राज्पुत्र्क्ः। अभव्यदुर्भव्यानां न, मया सख्यकामना ॥ 81 ॥ गुणा न केऽपि ते सन्ति, येऽभये न कृतास्पदाः । जीवाकारा इवाम्भोधौ, स्वयंभूरमणाभिधे ॥ 82 ॥ ___ सारू भोजन पण ठंडु थवाथी विरस बने छे ततश्च शीतलीभूतं, सद्भोज्यं विरसं भवेत् । सदन्नेपि हि शीते स्या, द्वैरस्यं हि किं पुनः परे ॥ 83 ॥ ____ आ वस्तु करवावालो सिदातो नथी कृतज्ञस्वामिसंसर्ग-मुत्तमस्त्रीपरिग्रहम् । / कुर्वन् मित्रमलोभञ्च, नरो नैवावसीदति ॥ 84 ॥ उत्तमैः सह साङ्गत्यं, पण्डितैः सह मित्रताम् । अलुब्धैः सह प्रस्थानं, कुर्वाणो नैव सीदति ॥ 85 ॥ पहेला रहेवामा लाभ दाने पाने शयने, व्याख्याने भोजने सभास्थाने । क्रयविक्रयेऽतिथित्वे, राजकुले पूर्णफलमाद्यः ॥ 86 ॥ पाछल रहेवामा लाभ शून्येऽरण्ये भवने, ग्रामे तोये वने च स्न्ग्गामे। .... आरोहेप्यवरोहे, च पुरः सरेन्न पथि रात्रौ च ॥ 87 ॥ .. Page #540 -------------------------------------------------------------------------- ________________ विविधविषयविचारणासूक्तानि - आटला स्वभावचीज शत्रु के स्वभावतो भवन्त्येते-'रयो दुर्वृत्त एव च । ऋणकारी पिता शत्रुः, माता स्त्री व्यभिचारिणी ॥ 88 ॥ दुष्टानां भूपतिः शत्रुः, कुलटानां पतिव्रता । साधुः खलानां शत्रुः स्या-न्मूर्खाणां पण्डितो रिपुः ॥ 89 ॥ सेवा सुखानां व्यसनं धनानां, याचा गुणानां कुनृपः प्रजानाम् । प्रनष्टशीलश्च सुतः कुलानां, मलावघाती कठिनः कुठारः ॥ 9 ॥ अवर्णवादो महापापकारी, अवर्णवादो न्र्काव्तारी। अवर्णवादो हरते गुणाली, अवर्णवादं त्यज भाग्यशालिन् । चिन्तया वर्धते व्याधिः, चिन्तया क्षीयते त्नुः। चिन्तया हीयते बुद्धिः, तस्मात्कार्या न सा बुधैः ॥ 92 ॥ मनुष्य जन्मनां छ स्वर्गों धनाढयता राजकुले च मानं, प्रियानुकुला (सुशीला) तनया विनीताः। धर्मे मतिः सज्जनसङ्गतिश्च, पडू जीवलोके स्वर्गा भवन्ति ॥ 93 ॥ धीरतानुं परिणाम भानुश्च मन्त्री दयिता च सरस्वती, मृत्युं गता सा नृपकैत ken। Page #541 -------------------------------------------------------------------------- ________________ 480 सुभाषितसूक्तरत्नमाला गङ्गागतस्तां पुनरेव लेभे, जीवन्नरो भद्र शतानि पश्यति ॥ 94 ॥ आटलाने लक्ष्मी टकती नथी कुलिन दंतमलावधारिणं, बहाशिनं निष्ठुरवाग्भाषिणम् । सूर्योदये चास्तमने च शायिनं, विमुञ्चति श्रीर्यदि चक्रपाणिनम् ॥ 95 ॥ सात्विक-राजस-तामस-त्रण भावनु स्वरुप यत्तदने विषमिव, परिणामेऽमृतोपमम् । तत् सुखं सात्त्विकं प्रोक्त-मात्मबुद्धिस्वभावजम् । / 96 / / विषयेन्द्रियसंयोगाद्, यत्तदग्रेऽमृतोपमम् । परिणामे विषमिव, च तत्सुखं राजसं स्मृतम् ॥ 97 ॥ यदने चानुबन्धे च, सुखं मोहेन ह्यात्मनः । निद्रालस्यप्रमादोत्थं, तत् तामसमुदाहृतम् ॥ 98 ॥ सज्जनने शिखामण सहकारे चिरं स्थित्वा, सलिलं बालकोकिल ! / तं हित्वाऽद्य करीरेषु, विचरन्न विलज्जसे ॥ 99 ॥ कलकण्ठ ! यथा शोभा, सहकारे भ्व्गिर्ः। खदिरे वा पलाशे वा, किं सा स्यात्प्रविचारय । / 100 ॥ Page #542 -------------------------------------------------------------------------- ________________ : विविधविषयविचारणासूक्तानि शैत्यं नाम गुणस्तवैव भवतः स्वाभाविकी स्वस्छता, कि ब्रुमः शुचितां व्रजन्त्यशुचयः सङ्गेन यस्यापरे । किं चातः परमस्ति ते स्तुतिपदं, त्वं जीवितं देहिनां, ... त्वं चेन्नीचपथेन गच्छसि पयः ! कस्त्वां निरोद्ध क्षमः ॥ 101 ॥ निष्कारण प्रीति क्यांकज होय प्रीतिर्जन्मनि वासतोप्युपकृतेः सम्बन्धतो लिप्सया, विन्ध्ये हस्तिवदम्बुजे मधुपवच्चन्द्रे पयोराशिवत् । अब्दे चातकवदसुमतां सर्वत्र नैमित्तिकी, या निष्कारणबन्धुरा शिखिवदम्भोदे कचित् सा पुन्ः॥102॥ . दामनकनु नसीब कथमस्य महापुंसः, कामस्येव vpuHshriyaa। प्रदीयते विषं घोरं, दीयते हि विषा खलु ॥ 103 ॥ ___अमृतना कुंडोनुं स्थान . पाताले नवामृतकुण्डानि सन्ति नागकुलैरधिष्ठितानि इति shrutiH। वापीकूपसरोलौः, सुधासोदरवारिभिः । नागलोकं नवसुधा,-कुण्डं परिबभूव सा ॥ 104 ॥ * ब्रह्मानां पांच दुश्चरित भिक्षुर्विलासी निर्धनश्च कामी, वृद्धो विटः प्रबजितश्च मूर्खः । पण्याङ्गना रुपविलासहीना, प्रजापतेर्दुचरितानि पञ्च ॥ 105 ॥ Page #543 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला कन्यादान, पाप भवभ्रमणबीजेन, दाम्पत्येन नियोजिता|. . योजयित्रे परं कन्या, पाप्मानमुपयच्छति ॥ 106 ॥ ., अढारभार वनस्पतिनी समजण चत्वारो पुष्पका भारा, अष्टौ च फलपुष्पिका । स्युवल्लीनां च षड्भाराः, शेषनागेन भाषितम् । / 107 ॥ कटुकस्य भाराश्चत्वारि, द्वे भारे तिक्तमुच्यते । त्रीणि भारं भवेन्मिष्ठं, मधुरं भारकं त्रयम् ॥ 108 ॥ क्षारं च भारमेकं तु; कषायं भारकद्वयम् । सविषं भारमेकं तु, द्वौ भारौ निर्विषो तथा ॥ 109 ॥ षड्भाराः कण्टका ज्ञेयाः, षड्भारा: सुग्न्ध्काः। par3a भाराश्च निर्गन्धा, भारानष्टादश विदुः ॥ 110 ॥ समाकुञ्चितवामजानुभूमिविन्यस्तदक्षिण जानललाटपट्टिघटितकरकुड्मल: पठती ति जीवाभिगमादिष्यभिधीयते ॥ तथापर्यङ्कासनस्थः शिरोधिनिवेशितकरकोरकः, तं पठन्तीत्यस्यापि ज्ञाताधर्मकथासु दर्शनात्तथा हरिभद्राचार्येणापि चैत्यवन्दनवृत्तौ क्षितिनिहितजानुकरतलो भुवनगुरी विनिवेशितनयनमानसः प्रणिपातदण्डकं पठति इत्यादि सर्वाणि प्रमागग्रन्थप्रणीतानि विनयसमर्थकानि अविरुद्धानि ज्ञेयानि ॥ Page #544 -------------------------------------------------------------------------- ________________ चैत्यबंदचादिविभागः श्री चैत्यवंदन विभागः श्रीशुभशीलगणिविरचितं श्रीनाभेयस्तोत्रम् । सुरासुरमहीनाथ-मौलिमालानतक्रमम् । श्रीशत्रुजयकोटीर-मणि श्रीऋषभं स्तुवे ॥ 1 ॥ विभो ! त्वत्पादराजीवं, ये सेवन्ते जना: स्दा|. . सुरासुरनृपश्रेणि-भजते तान् सुभ्क्तित्ः॥2॥ तनोसि त्वं विभो ! यस्य, मानसे वासमन्वहम् । तस्य पापानि गच्छन्ति, तमांसीव दिनोदयात् ॥ 3 ॥ निरीक्ष्य त्वन्मुखाम्भोज, सुरासुरसुखप्रदम् । कृतार्थोऽहमभूवं, श्री-नाभिभूपालनन्दन ! ॥ 4 ॥ सुवर्णवर्णसंकास-देहातिभरप्रभो ! / निजा इकमलावासं, देहि मे नाभिनन्दन ! ॥ 5 ॥ श्रीसिद्धसेनदिवाकरप्रणीतं सिद्धगिरिस्था दिदेव्-चैत्य्व्न्द्न्म्। भव्याङ्गभृत्कोकिलपुण्डरीकं, दुष्कर्मरुक्छेदनपुण्डरीकम् । पद्भ्यां पवित्रीकृतपुण्डरीकं, नताखिलाखण्डलपुण्डरीकम् ॥ 1 ॥ उन्मत्तमोहद्विपपुण्डरीकं, बाल्ये कृतार्थीकृतपुण्डरीकम् । शिरस्तुषाराधृतपुण्डरीकं, त्वां स्तौमि चञ्चत् प्द्पुन्न्द्द्रीक्म्॥2॥ Page #545 -------------------------------------------------------------------------- ________________ 484 सुभाषितसूक्तरत्नमाला स मङ्गलं वो वृषभध्वजः कुर्याज्जटावलीसंवृतांशमण्डलः । यदीयमङ्गं किल सर्वमङ्गलाश्रितं प्रमोदाय न यस्य जायते ॥ 3 ॥ कलिकालसर्वज्ञप्रणीत श्रीरावणकृतशान्तिनाथ स्वामी चैत्य्व्ण्द्न्म्। (3) देवाधिदेवाय जग-तायिने परमात्मने । श्रीमते शान्तिनाथाय, षोडशायाहते नमः ॥ 1 ॥ श्रीशान्तिनाथ ! भगवन् , भवाम्भोनिधितारण ! / सर्वार्थसिद्धमन्त्राय, त्वन्नाम्नेऽपि नमोनमः ॥ 2 ॥ ये तवाष्टविधां पूजां, कुर्वन्ति परमेश्वर ! / अष्टापि सिद्धयः तेषां, करस्था अणिमादयः ॥ 3 ॥ धन्यान्यक्षीणि यानि त्वां, पश्यन्ति प्रतिवासरम् । तेभ्योपि हृदयं धन्यं, यद् दृष्टो येन धार्यसे ॥ 4 ॥ देव ! त्वत्पादसंस्पर्शा-दपि स्यान्निर्मलो जनः । अयोऽपि हेमीभवति, स्पर्शवेधिरसान्न किम् ! ॥ 5 ॥ त्वत्पादाब्जप्रणामेन, नित्यं भूलण्ठनैः प्र्भो!| श्रृङ्गारतिलकीभूयान् , मम भाले किणावलिः ॥ 6 ॥ भूयो भूयः प्रार्थये त्वा-मिदमेव जगद्विभो ! / भगवन् ! भूयसी भृया-त्वयि भक्तिर्भवे भवे ॥ 7 ॥ Page #546 -------------------------------------------------------------------------- ________________ चैत्य वंदनादि विभागः 485 श्रीकलिकालसर्वज्ञप्रणीतं वीतरागचैत्य व्न्द्न्म्। स्वामिन् ! क्व धीदरिद्रोऽहं, क च त्वं गुन्न्प्र्व्त्ः। अभिष्टोध्ये तथापि त्वां, भ्क्त्याऽतिमुख्रीकृत्ः॥1॥ अनन्तैर्दर्शनज्ञान-वीर्यानन्दैर्जगत्प्रभो ! / रत्नै रत्नाकर इव, त्वमिहैको विराजसे ॥ 2 ॥ देवेह भारते क्षेत्रे, चिरं नष्टस्य सर्वथा । धर्मस्यासि प्ररोहाय, बीजमेकं तरोरिव ॥ 3 ॥ अनुत्तरसुराणां त्वं, तत्रस्थानामिह स्थितः । वेत्सि छिनत्सि संदेहा-न्न महात्म्यावधिस्तव ॥ 4 ॥ देव ! त्वद्भक्तिहीनानां, तपांस्यतिमहान्त्यपि । अबोद्धणामिव ग्रन्था-भ्यासः क्लेशाय केवलम् ॥ 5 ॥ यस्त्वां स्तवीति यो द्वेष्टि, समस्त्वमुभयोस्तयोः । शुभाशुभं फलं किन्तु, भिन्नं चित्रियते हि नः ॥ 6 ॥ श्रियापि न तोपो मे, नाथ ! नाथाम्यतस्ततः । भगवन् ! भूयसी भूयात् , त्वयि भक्तिर्ममाक्षया ॥ 7 ॥ द्वितीयं चत्यवन्दनम् । अपि सर्वात्मना स्तोतु-मशक्या योगिपुङ्गवैः । स्तुत्याः क ते गुगाः स्तोता, काहं नित्य प्रमद्वरः ॥ 1 ॥ Page #547 -------------------------------------------------------------------------- ________________ 486 सुभाषितसूक्तरत्नमाला तथापि नाथ ! स्तोष्यामि, यथाशक्ति भवद्गुणान् । . . दीर्घावनि व्रजन् खजः, किं केनापि निवार्यते ॥ 2 ॥ भवदुःखातपक्लेश-विवशानां शरीरिणाम् । छत्रच्छायायमानाङ्घि-च्छाय ! त्रायस्व नः प्रभो ! ॥ 3 ॥ मध्यं दिनादित्य इव, त्वयि प्रभवति प्रभो ! / संकुश्चत्यभितः कर्म, देहच्छायेव देहिनाम् ॥ 4 ॥ तिर्यश्चोपि हि ते धन्या, ये त्वां पश्यन्ति सर्वदा । भवदर्शनवन्ध्यास्तु, त्रिविष्टपसदोऽपि न ॥ 5 ॥ प्रकृष्टेभ्यः प्रकृष्टास्ते, भविकास्त्रिजगत्पते । येषां हृदयचैत्येषु, एको त्वमधिदेवता ॥ 6 ॥ एकं याचे भवत् पादाद् , ग्रामाद् ग्रामं पुरात् पुरम् । विहरन्नपि मा जातु, विहासीः हृहयं मम ॥ 7 ॥ नागेन्द्रगच्छीय श्रीमदेवेन्द्रसूरिप्रणीत चतुर्वि शतिजिनस्तोत्रम् । जयादिनाथ ! प्रथितार्थसार्थः, जयाजित ! स्वैर्जितारिव्र्ग्ः। जयापुनः संभवः संभव ! त्वं, jyaabhinndinnbhinndnesh||1|| निधेहि धर्म मुमते ! मतिं मे, त्वं सद्म पद्मप्रभ ! देहि मुक्तौ। .. सुपार्श्व ! पार्श्वे कुरु मे विवेकं, . चन्द्रप्रभ ! छिन्द्धि तमो विमोहम् ॥ 2 ॥ Page #548 -------------------------------------------------------------------------- ________________ चैत्यवंदनादि विमामः पुण्ये विधौ मां सुविधे ! विधेहि, कर्मानलः शीतल ! शीतलोऽस्तु । श्रेयांस में श्रेयसि धेहि चित्तं, __त्रिधास्तु पूजा त्वयि वासुपूज्य ! ॥ 3 ॥ कुरुष्व जीवं विमलामलं मे, कर्माण्यनन्तानि लुनीयनन्त ! / श्रीधर्म ! धर्मस्तव मां पुनातु, शान्ते ! भव त्वं दुरितोपशान्त्यै ॥ 4 ॥ दुष्कर्मकन्थामथनोस्तु कुन्थु-ररो हरत्वैनसि मे प्रवृत्तिम् । कल्याणवल्लीं वितनोतु मल्लिः, सत्यव्रतं यच्छतु सुव्रतो मे ॥ 5 ॥ नमिर्धमि रक्षतु मे भवोत्थां, लुनातु नेमिस्तु कषायवृक्षान् । मथ्नातु पाश्वौ~ दुरिताध्विआधि, श्रीवीरनाथं शरणं प्रपद्ये ॥ 6 ॥ - संसारमार्गभ्रमणेन तप्तं, संभूय भूयस्तरपुण्यवृष्ट्या । पुष्णन्तु तेऽष्टापदपर्वतस्था, जिनाम्बुदाः श्रीभरताचिंता माम् ॥ 7 ॥ श्रीपञ्चषष्ठियन्त्रस्तोत्रं लिख्य्ते। आदौ नेमिजिनं नौमि, संभवं मुविधि तथा । धर्मनाथं महादेवं, शान्ति शान्तिकरं सदा ॥ 1 ॥ अनन्तं सुव्रतं भक्त्या, नमिनाथं जिनोत्तमम् । अजितं जितकन्दर्प, चन्द्रं चन्द्रसमप्रभम् ॥ 2 ॥ Page #549 -------------------------------------------------------------------------- ________________ 288 सुभाषितसूक्तरत्नमाला आदिनाथं महादेवं, सुपार्श्व विमलं जिनम् । मल्लिनाथं गुणोपेतं, धनुषां पञ्चविंशतिम् ॥ 3 ॥ अरनाथं महावीरं, सुमतिं च जगद्गुरुम् । श्रीपद्मप्रभनामानं, वासुपूज्यं सुरेनतम् ॥ 4 ॥ शीतलं शीतलं लोके, श्रेयांसं श्रेयसे सदा । कुन्थुनाथं च वामेयं, श्रीअभिनन्दनं विभुम् ॥ 5 ॥ जिनानां नामभिर्बद्धः, पञ्चषष्ठिसमुद्भवः । यंत्रोऽयं राजते यत्र, तत्र सौख्यं निरन्तरम् ॥ 6 ॥ यस्मिन् गृहे महाभक्त्या, यन्त्रोऽयं पूज्यते बुधैः । भूतप्रेतपिशाचाद्यैर्भयं तत्र न विद्यते ॥ 7 ॥ सकलगुणनिधानं यन्त्रमेनं विशुद्धं, हृदयकमलकोशे धीमतां ध्येयरूपम् । श्रीजयतिलकगुरु सूरिराजस्य शिष्यो वदति सुखनिधानं मोक्षलक्ष्मीनिवासम् ॥ 8 ॥ श्रीहेमचन्द्रसूरिप्रणीत चैत्यवन्दनम् । (8) नमस्तुभ्यं जगन्नाथ ! त्रैलोक्याम्भोजभास्कर ! / संसारमरूकल्पद्रो :, विश्वोद्धारणवान्धव ! ॥ 1 ॥ वन्दनीयो मुहतोऽयं, यत्र ते धर्म नन्मनः । / अपुनर्जन्मनो जन्म, दुःखच्छिद्विश्वजन्मिनाम् । / 2 / / Page #550 -------------------------------------------------------------------------- ________________ चैत्यवंदनादिविभागः मनुष्याः, खलु ते धन्या, ये त्वां द्रक्ष्यन्त्यहनिशम् । यथासमयमेव त्वां, द्रष्टारः कीदृशा वयम् ॥ 3 ॥ सास्तु तावत्तव सुधा-सनीची धर्मदेशना । त्वदर्शनमपि श्रेयो, विश्राणयति जन्मिनाम् ॥ 4 ॥ न कश्चिदुपमापात्रं, भवतो भवतारकः । ब्रूमः त्वत्तुल्यमेव त्वां, यदि ते तर्हि का कथा ॥ 5 ॥ नास्मि वक्तुमलं नाथ !, सद्भूतानपि ते गुणान् । स्वयंभूरमणाम्भोधे-औतुमम्भांसि कः क्षमः ॥ 6 ॥ कलिकालसर्वज्ञ हेमचन्द्रसूरि-म-प्रणीतं चैत्यवन्दनम् नमोऽर्हते भगवते, स्वयंबुद्धाय वेधसे । तीर्थकरायादिकृते, पुरुषेषूत्तमाय ते ॥ 1 ॥ नमो लोकप्रदीपाय, लोक्प्र्द्योत्कारिन्ने। लोकोत्तमाय लोकाधी-शाय लोकहिताय ते ॥ 2 ॥ नमस्ते पुरुषवर-पुण्डरीकाय शंभवे । पुरुषसिंहाय पुरू-बैकगन्धद्विपाय ते ॥ 3 ॥ चक्षुर्दायाभयदाय-बोधिदायाध्वदायिने । धर्मदाय धर्मदेष्ट्रे, नमः शरणदायिने ॥ 4 ॥ धर्मसारथये धर्म-नेत्रे ध्र्म्क्च्क्रिन्ने। व्यावृत्तच्छमने सम्यग्-ज्ञानदर्शन धारिणे ॥ 5 ॥ Page #551 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला जिनाय ते जापकाय, तीर्णाय तारकाय च । . विमुक्ताय मोचकाय, नमो बुद्धाय बोधिने ॥ 6 ॥ . सर्वज्ञाय नमस्तुभ्यं, स्वामिने srvdrshine। सर्वातिशयपात्राय, कर्माष्टकनिषदिने ॥ 7 ॥ तुभ्यं क्षेत्राय पात्राय, तीर्थाय प्र्मात्म्ने। स्याद्वादवादिने वीत-रागाय मुनये नमः ॥ 8 ॥ पूज्यानामपि पूज्याय, महयोपि महीयसे । आचार्याणामाचार्याय, ज्येष्ठानां ज्यायसे नमः ॥ 9 ॥ नमो विश्वभुवे तुभ्यं, योगिनाथाय योगिने । पावनाय पवित्राया'-नुत्तरायोत्तराय च ॥ 10 ॥ . (10) श्रीमदर्हतः चैत्यवन्दनम् एकस्माद् रणरणकः, परस्माच न नैपुणम् । स्तोत्रे ते भव्यशक्तिभ्यां, चेतो दोलायते मम ॥ 1 ॥ तथापि त्वां यथाशक्ति, नाथ ! स्तुतिपथं नये । मशकोपि किमु व्योम, नोत्प्लवेत स्ववेगतः ॥ 2 ॥ कथं तवामितदातु-मितदाः स्व्र्द्व्माद्य्ः। उपमामुपयान्तीति, नोपमेयोसि केनचित् ॥ 3 ॥ न प्रसीदसि कस्यापि, न ददासि किश्चन । तदप्याराध्यसे सर्वे-रहो ते रीतिरद्भुता ॥ 4 ॥ निर्ममोपि जगत्त्राता, निःसङ्गोपि जगत्प्रभुः । लोकोत्तरस्वरूपाय, निरूपाय नमोऽस्तु ते ॥ 5 ॥ Page #552 -------------------------------------------------------------------------- ________________ चैत्यवंदनादिविभागः श्रीदेवेन्द्रसूरिपूज्यपादप्रणीतं स्तोत्रम् कल्पद्रुमाघतिक्रान्ता, त्वदाज्ञा देव देहिनाम् । प्रसते या फलैनित्य-मिहामुत्राप्यचिन्तितः ॥ 1 ॥ . shaariirmaansaasnggy-duHkhlksskssyNkrii| कथं सुधासदृक्षा स्या-त्त्वदाज्ञा शिवसौख्यदा ॥ 2 ॥ सदोद्योता गतस्नेहा, निश्चला च निरंजना । त्वदाज्ञा जगतामीश !, नव्य दीपायते नृणाम् ॥ 3 ॥ त्वदाहकावली चेयं, ज्ञ्यानादिव्र्र्त्निका। हृत्स्थयापि यया जीवा, निर्ग्रन्थाः स्युः तदद्भुतम् ॥ 4 ॥ कर्मारिवीर श्रीवीर !, त्वदाज्ञां ये तु कुर्वते । त्रैलोक्यपि करोत्याज्ञां तेषां सौभाग्यशालिनाम् ॥ 5 ॥ देवाधिदेव ! देवेन्द्र-वृन्दवन्द्यपदद्वय ! / त्वदाज्ञा हृदि मे नित्य-मस्तु मेरूरिव स्थिरा ॥ 6 ॥ . . (12) श्रीशत्रुजयमहात्म्ये धनेश्वरसूरिप्रणीतं जिनस्तोत्रम् । क्वाऽहं बुद्धिधनहीनः, क्व च त्वं गुन्न्साग्र्ः। तथापि त्वां स्तवीम्येषस्त्वद्भक्तिमुखरीकृतः ॥ 1 ॥ त्वया हतास्तपोऽस्त्रेण, सर्वथाऽन्येन दुर्जयाः । रागाद्या रिपवः स्वामि-नात्मनः स्वार्थघातकाः ॥ 2 ॥ रागाद्यै रिपुभिर्देवा-भासा अन्ये विद्द्म्बिताः। पश्यन्ति ते बहिः शत्रून्, विहायान्तनिकर्तिनः ॥ 3 ॥ Page #553 -------------------------------------------------------------------------- ________________ 492 सुभाषितसूक्तरत्नमाला अनन्तज्ञानमहात्म्य-चारिधे ! चतुर ! प्र्भो!| जगत्प्रदीप ! भगवन् ! नाभेय ! भवते न्म्ः॥4॥ अष्टाङ्गानि तथा नाथ !, भवान् योगस्य निर्ममे । यथा तानि प्रवर्तन्ते, कर्माष्टकनिषिष्टये ॥ 5 ॥ शत्रुञ्जयशिरोरत्नं, श्रीनाभिकुलभास्करम् । स्वर्गापवर्गव्यापार-निदानं त्वां विभो ! स्तुमः ॥ 6 ॥ रत्नेन काञ्चनमिव, तेजसैव न्भोम्न्निः। अलङ्कतं त्वया नाथ !, तीर्थ शत्रुञ्जयं ह्यदः ॥ 7 ॥ नाभ्यर्थये स्वर्गसुखं, न मोक्षं न नरश्रियम् । सदा त्वत्पादपद्मानि, वसन्तु मम मानसे ॥ 8 ॥ (13) श्रीकलिकालसर्वज्ञ हेमचन्द्रसूरीश्वरप्रणीतं तीर्थ्ण्क्र्च्त्य्व्ण्द्न्म्। देवत्वज्जन्मकल्याणे-नापि कल्याणभाग्रमही । किं पुनः पादकमलै-यंत्र त्वं विहरिष्यसे ॥ 1 ॥ . त्वदर्शनसुखप्राप्ता, कृतकृत्या dRsho'dhunaa। कृतार्थाः प्राणयश्चैते, भगवन् पूजितोसि यैः ॥ 2 ॥ जगन्नाथ ! प्रशंसामि, संसारमपि सम्प्रति । यत्र त्वदर्शनं देव !, मुक्तेरेकनिबन्धनम् ॥ 3 ॥ उर्मयोपि हि गण्यन्ते, स्वयंभूरमणोदधेः । तवातिशयपात्रस्य, न पुनर्मादृशैर्गुणाः ॥ 4 ॥ धर्मैकमण्डपस्तम्भ !, जगदुद्योतभास्कर । कृपावल्ली महावृक्ष !, रक्ष विश्वं जगत्पते ! ॥ 5 ॥ Page #554 -------------------------------------------------------------------------- ________________ चैत्यवंदनादिविभागः निवृते: संवृतद्वार-समुद्घाटन kushcikaa। धन्यैः शरीरिभिर्देव!, श्रोष्यते तव देशना ॥ 6 ॥ न कल्पान्तरसाम्राज्यं, नानुत्तरनिवासिताम् । वांच्छामि किन्तु शुश्रूषां, भवतः पादपद्मयोः ॥ 7 ॥ (14) कलिकालसर्वज्ञ हेमचंद्रसूरि ma0 प्रणीतं चैत्यवंदनम् अस्मिन्नसारे संसारे, मरौ सञ्चारिणां चिरात् । त्वदर्शनमभूदेव !, देहभाजां सुधाप्रपा ॥ 1 ॥ रूपेणाप्रतिरूपं त्वा-मश्रान्तं पश्यतां सताम् । . कृतार्थेयं समभव-देवानां निर्निमेषता ॥ 2 ॥ जगत्रितयनाथत्वं, ज्ञानत्रितयधारिता । इदमाजन्मसिद्धं ते, शीतलत्वमिवाम्भसाम् ॥ 3 ॥ अपारो दुस्तरश्चायं, सदा स्ण्सार्साग्र्ः। जानुदघ्नोधुना नाथ !, त्वत्प्रसादाद्भविष्यति ॥ 4 ॥ रागादिषु नृशंसेन, सर्वात्मसु कृपालुना। . भीमकान्तगुणेनोच्चैः, साम्राज्यं साधितं त्वया ॥ 5 ॥ .. महीयसामपि महान् , महनीयो महात्मनाम् । अहो मे स्तुवतः स्वामी, स्तुतेर्गोचरमागमत् ॥ 6 ॥ भूयो भूयो भवत्पाद-दर्शनं मे भवत्विति । आशंसामि जगमाय !, निर्वाणमपि नापरम् ॥ 7 ॥ Page #555 -------------------------------------------------------------------------- ________________ '494 सुभाषितसूक्तरत्नमाला कलिकालसर्वज्ञप्रणीतं चैत्यवंदनम् चक्रिणां नैव चक्रेण, न चक्रेणार्द्धचक्रिणाम् । न चेशानस्य शूलेन, न वज्रेण ममापि वा ॥ 1 ॥ न चास्त्रैरपरेन्द्राणां, यानि भेद्यानि जातुचित् । तानि कर्माणि भिद्यन्ते, दर्शनेनापि नाथ ! ते ॥ 2 ॥ नैव क्षीरोदवेलाभि-न प्रभाभिः क्स्स्पाप्तेः। नैव वारिधरासारैः न च गोशीर्पचन्दनः ॥ 3 ॥ न वा निरन्तरै रम्भा-शमैः शाम्यन्ति ये खलु । सर्वे ते दुःखसन्तापाः, शीयन्ते दर्शनेन ते । / 4 / / न ये नानाविधैः क्वाथै-चूर्णेश्च विविधैन ये । न च प्राज्यैः प्रलेपैर्ये, न च ये शस्त्रकर्मभिः ॥ 5 ॥ न च मन्त्रप्रयोगैये, छिद्यन्ते जातु देहिनाम् । आमयास्ते प्रलीयन्ते, दर्शनेनापि ते प्रभो ! / / 6 ॥ खलूक्त्वा यदि वानल्प-मल्पमेतद्रवीम्यहम् । यत् किश्चिदप्यसाध्यं, तत् साध्यते दर्शनेन ते ॥ 7 ॥ तदर्शनस्यास्य फल-मिच्छाम्येतज्जगत्पते । भूयो भूयः सम्प्रतीव, भवद्दर्शनमस्तु मे ॥ 8 ॥ श्रीनेमनाथस्वामि चैत्यवंदनम् । इन्द्रोपेन्द्रौ पुनर्नवा, जिनेन्द्रमथ नेमिनम् । पारेभाते स्तोतुमेव, गिरा भक्तिपवित्रया ॥ 1 ॥ Page #556 -------------------------------------------------------------------------- ________________ चैत्यवंदनादिविभामः नमस्तुभ्यं जगन्नाथ-!, vishvvishvopkaarinne| आजन्मब्रह्मनिष्ठाय, दयाधिराय तायिने ॥ 2 ॥ . स्वामिन् घातिनि कर्माणि, स्वानि घातित्वान्सि। : शुक्लध्यानेन दिवसैः, चतु:-पञ्चशतापि हि ॥ 3 ॥ . न केवलं यदुकुलं, त्वया नाथ ! विभूषितम् । .. .. . इदं जगत्त्रयमपि, केवलालोकभास्वता ॥ 4 ॥ . अस्ताघोयं तथा स्वामिन , नपारश्च भवाम्बुधिः । गुल्फगोपदमात्रं स, स्यात् त्वत्पादप्रसादतः ॥ 5 ॥ जयत्रिलोकीजनकल्पपादपा-पुनर्भव shriiprirmbhlolupH| जयप्रमोदाङ्करकोटिवारिमुग, जयप्रभाभत्सित नीलरत्नरुक् ॥ तरीव वाद्धौं तमसीव शारदा, रविन्दिनीश सरसीव ध्न्व्नि। दरिद्रतायामिव सेवधिर्मया, कलौ जिनेन्द्रो त्वमलंभि दुर्ल्भ्ः॥ अथ श्रीसिद्धाद्रिस्तोत्रम् । श्रीपुण्डरीकगणभृत्प्रथमं प्रपेदे, यं पुण्डरीकमिव म्न्य्जुल्च्न्य्च्रीक्ः। . : यं स्तौति पुण्डरकिणीनगरीस्थसार्वः, तं पुण्डरीकगिरिनाथमहं नमामि ॥ 1 ॥ यत्राऽभवन् जिनगणेश्वर साधुसङ्घाः, सिद्धाः प्रशान्तदुरिता भुकोत्तिस्ण्ख्याः। तेनेदमास्पदमहो विमलं प्रसिद्धं, ___ युक्ताद्वयं विमलशैलमहं स्तुवे तम् ॥ 2 ॥ पापं व्यापोहति करोति समृद्धिभावं, दुक्खं छिनत्ति विपुलां श्रियमातनोति । Page #557 -------------------------------------------------------------------------- ________________ 496 सुभाषितसूक्तरत्नमाला पुण्यं दधाति वितनोति समीहितानि, " दृष्टोप्यसौ गिरिपतिः शुभदर्शनेन ॥ 3 ॥ तस्योपरि प्रवरतीर्थपतिवृषाङ्को- . ___ मुख्यो जिनेषु स यथागिरिषु प्रसिद्धः । तत्पादपूजनपरा भुवि ये नराः स्युः, तेषां क्रमौ त्रिभुवनान्यपि पूजयन्ति ॥ 4 ॥ नो व्याधिराधिरपि दुष्ट भुजङ्गमा नो नो शाकिनी न परमोचिंगणो न चाम्भ्ः। नो वैरिणो न च नृपाः परितापयन्ति, सिद्धाद्रिमण्डनयुगादि जिनप्रसादात् ॥ 5 ॥ चिन्तामणिः सुरतरूः सुरधेनु काम कुंभौ सुराश्च निखिला मयि सुप्र्स्न्नाः। जाताः स्वयं प्रबलसाधनयन्त्रिता वा, त्वदर्शनेन भवसंतति दुर्लभेन । / 6 ॥ अस्मिन् भवे परभवे निखिलेऽपि देव ! पापानि यानि विहितान्यहितप्रदानि । वाकायमानसभवानि मयातिमौढयात ; त्वदर्शनेन विफलानि भवन्तु तानि ॥ 7 ॥ सूरीशहीरविजयस्य गुरोः प्रसादा दित्थं स्तुतः सुविनयेन युगादिदेवः । धुंजयादिशिखरे मुकुटोपमानो, देयादसौ विपुलमजुलमङ्गलाली: ॥ 6 ॥ Page #558 -------------------------------------------------------------------------- ________________ वीतराग स्तोत्र अंतर्गतं चैत्यवंदनं (18) वीतराग स्तोत्र अंतर्गतं चैत्यवंदन नपरं नाम मृद्वेव, कठोरमपि किञ्चन । विशेषज्ञाय विज्ञप्यं, स्वामिने स्वान्तशुद्धये ॥ 1 ॥ न पक्षिपशुसिंहादि-वाहनासीनविग्रहः । न नेत्रवक्त्रगात्रादि-विकारविकृताकृतिः ॥ 2 ॥ न शूलचापचक्रादि-शस्त्राङ्ककरपल्लवः । नाङ्गनाकमनीयाङ्ग-परिष्वंगपरायणः ॥ 3 ॥ na grhnniiycritr-प्र्क्म्पित्म्हाज्ञ्ः। म प्रकोपप्रसादादि-विडम्बितनरामरः ॥ 4 ॥ na jgjnnsthem-vinaashvihitaadrH| न लास्य्हास्य्गीतादि-विप्ल्वोप्प्लुत्स्थितिः॥5॥ तदेवं सर्वदेवेभ्यः, सर्वथा त्वं विलक्षणः देवत्वेन प्रतिष्ठाप्य:, कथं नाम प्रीक्स्स्कैः॥6॥ . अनुश्रोतः सरत्पर्ण-तृणकाष्ठादियुक्तिमत् । . पतिश्रोतः श्रयद्वस्तु, कया युक्त्या प्रतीयताम् ॥ 7 ॥ अथवालं मन्दबुद्धि-परीक्षकपरीक्षणैः । ममापि कृतमेतेन, वैयात्येन जगत्प्रभो ! ॥ 8 ॥ यदेव सर्वसंसारि-जन्तुरूपविलक्षणम् । परीक्षन्तां कृतधियः, तदेव तव लक्षणम् ॥ 9 ॥ 32 Page #559 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला, क्रोधलोभभयाक्रान्तं, jgdsmaadvilkssnnH| na gocaro मृदुधियां, वीतराग ! कथंचन ॥ 10 ॥ संपूर्णम् जुदा जुदा विषयमा मलेला काव्यो सूर्योदय समये जन्मेल बालक लांबूं आयुष भोगवे छे अने लक्ष्मी घणी पामे छे सूर्योदस्य वेलायां, जायते यस्य जन्म तु । तस्य दोघं भवेदायुः, पमाया उदयः पुनः ॥ 1 ॥ आवी उत्तम पत्नी पुण्यवानने मले छे आदौ धर्मधुरा कुटुम्बनिवये क्षीणे च सा धारिणी । विश्वासे च सखी हिते च भगिनी लज्जावशाच्च स्नुषा । / व्याधौ शोकपरिवृते च जननी शय्यास्थिते कामिनी । त्रैलोक्येपि न विद्यते भुवि नृणां भार्यासमो बांधवः ॥ 2 ॥ पुण्यानुबंधि पुण्यथी भलेली सगवडो पत्नी प्रेमवती सुतः सुविनयो भ्राता गुणालङ्कृतः । __ स्निग्धो बन्धुजनः सखातिचतुरो-नित्यं प्रसन्नः प्र्भुः॥ निलाभोऽनुचरः स्वबन्धु-सुति-प्रायोपभोग्यं धनं । पुण्यानामुदयेन सन्ततमिदं कस्यापि संपद्यते ॥ 3 ॥ आत-रौद्र-धर्म-अने शुकलध्यान वाळाओनी गतिओनी समजण आतें तिर्यग् गति स्तथा गतिरधो ध्याने च रौद्रे सदा । धर्मे देवगतिः शुभं च हि फलं-शुक्ले तु ज्ञ्म्क्स्स्य्ः॥ Page #560 -------------------------------------------------------------------------- ________________ हुदा जुदा विषयमा मळेला काव्यो तस्माद् व्याधिरुगान्तके हितकरे संसार निस्तार्के। .. ध्याने शुक्लवरे रजःप्रमथने कुर्यात् प्रयत्नं बुधः ॥ 4 ॥ ... कोईने क्यारे पण नदी नमनारो पण पत्नीना पगोमां par3e के जे नामंति न सीसं कस्सवि, भुवणे वि जे महासुहडा । रागंधा गलिअबला, रुलंति महिलाण चरणतले ॥ 5 ॥ हत्थी दम्मै संवच्छरेण, मासेण दम्मै तुर्गो। महिलाए किर पुरिसो, दमए एगेण दिवसेण ॥ 6 ॥ सम्मोहयन्ति मदयन्ति विडंबयन्ति । निर्भयन्ति रमयन्ति विसादयन्ति ॥ एताः प्रविश्य सदयं हृदयं नराणां । किं नाम वामनयना न समाचरन्ति ॥ 7 ॥ आवी उत्तम सामग्री निर्दम धर्म आराधनाथी मले के स्थाने निवासः सकलं कलत्रं, पुत्रः पवित्र: सुज्ञानुराग्ः। न्यायाच वित्तं स्वहितं च चित्तं, निश्छद्मधर्मस्य सुखानि सप्त ॥ 8 ॥ महापुण्यनो उदय होय तेवाओनेज-पुत्र-मित्र अने। पत्नी सारां मले छे प्रीणाति यः सुचरितैः पितरं स पुत्रो, यद्भर्तुरेव हितमिच्छति तत् कलत्रम् । तन्मित्रमापदि सुखे च समक्रियं य देवत्रय जगति पुण्यकृत्तो लभन्ते ॥ 9 ॥ Page #561 -------------------------------------------------------------------------- ________________ 500 सुभाषितसूक्तरत्नमाला शानी महापुरुषोए माता-पिताने तीर्थनी उपमा आपी के मात पितृसमं तीर्थ, विद्यते न जगत् त्रये । यतः प्राप्नोति सुलभो, नृभवः शिवशर्मदः ॥ 10 ॥ जणणी जम्मभूमी पच्छिमनिदा सुभासिया गुत्त्त्थी। मणइ, माणुस्सं, पंचवि दुक्खेण मुच्चंति ॥ 11 ॥ आशानी अधमता आशैव राक्षसी पुंसा-माशैव विषमजरी । आशैव जीर्णमदिरा, धिगाशा सर्वदोषभूः ॥ 12 ॥ शरीरं श्लथते नाशा, रूपं याति न पापघीः । जरा स्फुरति न ज्ञानं, धिक स्वरूपं शरीरिणां ॥ 13 ॥ गुरुपूजन द्रव्य जीर्णोद्धारमा जाय छे निर्लोभत्वात् तदाचार्य, जगृहे न नृपार्पिता। कथितत्वान नृपः पश्चात् , स्वर्णकोटि ललौ नहि ॥ 14 ॥ सूरेरनुज्ञया जीर्णोद्धारे, सा व्ययिता त्दा। ततो राजवहिकायां, लिखितं धीसखैरिति । / 15 ॥ धर्मलाभ इति प्रोक्ते, दूरादुच्छ्रितपाणये । हरये सिद्धसेनाय, ददौ कोटि नराधिपः ॥ 16 ॥ इति श्लो. 3 विक्रमचरित्र सर्ग प पृ. 63 श्लो. 128 / 29 / 30 तदा कोटी सुवर्णस्य, गुरुभ्यो मेदिनी भुजा । . दत्ता ते जगृहे नैव, निरीहत्वाद् गुरूत्तमैः ॥ 17 ॥ Page #562 -------------------------------------------------------------------------- ________________ जुदा जुदा विषयमा मलेलां काव्यो 501 ततो जीर्णजिनागारो, द्वारे रैकोत्तिरेकिका। . व्ययिता भूभुजा सङ्घ-युक्तेन गुरुवाक्यतः ॥ 18 ॥ आरोग्य माटे तिन्नि सल्ला महाराय ? अस्सि देहे पित्त्त्थिया। वाउ-मुत्त-पुरीसाणं, खणमित्त न धारए ॥ 19 ॥ कामांधो कृत्याकृत्ये न जानन्ति, न जानन्ति हिताहिते। .... कामान्धा मानवा जडा-धत्तुरबीजका इव ॥ 20 ॥ गुणी आत्माओ विरला जाणंति गुणा, विरला पिच्छन्ति अत्तणो दोसे । विरला परकज्जकरा-परदुक्खे दुविखआ विरला ॥ 21 ॥ वीतरागशासन आराधक जीवोने एकरण उत्तम वस्तु . .. अलभ्य नथी तन्नास्ति जगति मध्ये, वस्तु कल्पद्रुमादिकं । जिनधर्मकसक्ताना, जीवानां यन्न सिध्यति ॥ 22 ॥ ___ मांस भक्षणनी अधमता वराका वंचिता नूनं, परलोक सुखेन ते । जन्मापि निष्फलं तेषां, येषां मासाशने मतिः ॥ 23 ॥ अशाश्वतस्य तुच्छस्य, शरीरस्यास्य हेतवे । मारयंतीह ये जीवान् , किं ते जगति shaashvtaaH॥24 __ द्यूतनी दुष्टता द्यूतं सर्वापदां धाम, द्यूतं दीव्यन्ति दुर्षियः । द्यूतेन कुलमालिन्यं, द्यूताय shlaaghte'dhmH॥25|| Page #563 -------------------------------------------------------------------------- ________________ 502 सुभाषितसूक्तरत्नमाला उत्तमना त्रणे योग सारा वचने मानसे काये, क्रियायां च निरंतरं । स्वभावो विद्यते तुल्यः, सज्जनानां शरीरिणां ॥ 26 ॥ उपकतुं प्रियं वक्तुं, कत्तुं स्नेहमकृत्रिमं । / मुजनानां स्वभावोयं, केनेन्दुः शिशिरीकृतः ॥ 27 ॥ शास्त्रं बोधाय, दानाय, धनं धर्माय जीवितं । वपुः परोपकाराय, धारयन्ति मनीषिणः ॥ 28 ॥ पात्रार्थ भोजनं येषां, दानार्थ च धनार्जनं । धर्मार्थ जीवितं येषां, ते नराः स्वर्गगामिनः ॥ 29 ॥ अमंत्रमक्षरं नास्ति, नास्ति मूल मनौषधम् ; निर्गुणा पृथ्वी नास्ति, आम्नाया खलु दुर्लभाः ॥ 30 ॥ ___ अमृतना कुंडो जेवा आत्माना नव गुणो चेतः सान्द्रतरं वच: सुमधुरं दृष्टिः प्रसन्नोज्वला । शक्तिः शान्तियुता मतिः श्रितनया श्री दीनदैन्यापहा ॥ रूपं शीलयुतं श्रुतं गतमदं स्वामित्व-मुत्सेकतानिर्मुक्तं-प्रकटान्यहो नवसुधा-कुण्डान्यमून्युत्तमे ॥ 31 ॥ परस्त्रीसेवन पाप प्राणसंदेहजननं, परमं वैरकारणं । लोकद्वयविरुद्धं च, परस्त्रीगमनं त्यजेत् ॥ 32 ॥ सर्वस्वहरणं बन्धं, शरीरावयवच्छिदां । मृतश्च नरकं घोरं, लभते पारदारिकः ॥ 33 ॥ Page #564 -------------------------------------------------------------------------- ________________ जुदा जुदा विषयमा मलेला काव्यो 53 विक्रमाक्रान्त विश्वो पि, परस्त्रीषु रिर्ण्स्या। कृत्वा कुलक्षयं प्राप, नरकं dshkndhrH॥34॥ पुण्यानुबंधि पुण्योदय आरोग्यभाग्याभ्युदयप्रभुत्वं । सत्वं शरीरे च जने महत्वं ॥ तत्त्वं च चिते सदने च संपत् । संपद्यते.पुण्यवशेन पुण्सां॥35॥ अपि लभ्यते सुराज्यं, लभ्यन्ते पुरवराणि रम्याणि । नहि लभ्यते विशुद्धः, सर्वज्ञोक्तो म्हाध्र्म्ः॥36॥ माणुस्सखित्त-जाइ-कुल-रूवारूगमाउअं बुद्धी। सवणगहणसद्धा, संजमो अ लोगम्मि दुलहाई ॥ 37 ॥ दानं सुपात्रे विशदं च शीलं, तपो विचित्रं शुभभावना च । भवार्णवोत्तारणसत्तरण्डं, धर्म चतुर्दा मुनयो वदन्ति ॥ 38 ॥ .महासतीओन सगपण . पितृ-मात सखीवन्धु-जनो बाल्येपि यो भवेत् । / तरुणीनां च तारुण्ये, एकएव प्रियः प्रियः । / 39 ॥ महापापी मनुष्यो कूटसाक्षी मृषाभाषी, कृतघ्नो दीर्घरोषणः । मद्यपापर्द्धिकुन्नीरे-न शुध्यति कदाचन ॥ 40 ॥ जिनालय महीमा रम्यं येन जिनालयं निजभुजोपात्तेन कारापितं । . मोक्षार्थ स्वधनेन शुद्धमनसा पुंसा स्दाचारिन्ना। बद्धं तेन नरामरेन्द्रमहितं तीर्थेश्वराणां पदं । प्राप्त जन्मफलं पुनर्जिनमतं गोत्रं समुद्योतितं ॥ 41 ॥ Page #565 -------------------------------------------------------------------------- ________________ 504 सुभाषितसूक्तरत्नमाला अति उच्च अनुष्ठान प्रासादः प्रतिमा यात्रा, प्रतिष्ठा च प्रभावना । अमायुद्घोषणादीनि, महापुण्यानि देहिनां ॥ 42 ॥ साचा पुण्यवान दानीन्दान देनारा जाणवा आरोहन्ति सुखासनान्यपटवो, नागान् हयान् तज्जुषः । ताम्बूलाद्यपभुञ्जते नटविटा, खादन्ति हस्त्यादयः ॥ प्रासादे चटकादयो निवसन्त्येते न पात्रं स्तुतेः। स स्तुत्यो भुवने प्रयच्छति कृती लोकाय य: कामितं ॥ 43 ॥ शून्य वस्तुना मालिको घणा राज्यं भोज्यं च शय्या च. वरवेश्म व्रान्ग्ग्ना। * धनं चैतानि शून्यत्वेऽधिष्ठीयन्ते ध्रुवं परैः ॥ 44 ॥ केवलज्ञानी ' सम्मिन्नं पासंतो, लोगमलोगं च सव्वओ सव्वं । तं नत्थि जं न पासइ, भूयं भव्वं भविस्सं च ॥ 45 ॥ __.. नरकमांथी आवेला जीवोना स्वभाव विरोधिता बन्धुजनेषु नित्यं, सरोगता मुर्खजनेषु संगः । करस्वभावः कटुवाक् स्रोस्स्ः। नरस्य चिहनं नरकागतस्य । 46 ॥ स्वर्गमांधी आवेला स्वर्गच्युताना मिह जीवलोके, चत्वारि नित्यं हृदये वसन्ति । दानप्रसंगो (दानप्रवाहो.) विमला च वाणी, . देवार्चनं सद्गुरु सेवनं च ॥ 47 ॥ Page #566 -------------------------------------------------------------------------- ________________ जुदा जुदा विषयमा मलेला काव्यो . . शुद्ध धर्मनुं फल. सवंशजन्म गृहिणी स्पृहणीयशीला । . लीलायितं वपुषि पौरुषभूषणा shrii.॥ पुत्राः पवित्र चरित्राः सुहृदोऽप्दोस्साः। स्युर्धर्मतः खलु फलानि पचेलिमानि ॥ 48 ॥ __राजपुत्रोमां सहज विनय गुण होय छे. पंडितोनी भाषामां संस्कार होय, घतकारोनी भाषामां लगभग असत्य होय छे. तेम स्त्रीओमा मायानी बहुलता होय छे.. विनयं राजपुत्रेभ्यः, पण्डितेभ्यः सुभाषितं । अनृतं द्यूतकारेभ्या, स्त्रीभ्यः शिक्षेत कैतवं ॥ 49 ॥ ___स्त्री मरीने पुरुष पण थाय छे संतुट्टा सुविणीया, अज्जवजुत्ता जो थिरा निच्चं । सच्चं जंपइ महिला, सा पुरिसो होइ मरिऊण ॥ 50 ॥ - पुरुष पण मरीने स्त्री थाय छे . जो चवलो सढभावो, माया कवडेहिं वश्चए सयणं । .. नहि कस्सय विसत्थो, सो पुरिसो महिलिया होइ॥511 शत्रुजय दर्शननु माहात्म्य पुण्यं चिनोति नरजन्म फलं तनोति, पायं लुनाति नयनानि सतां पुनाति । दूरेपि दर्शनपथं समुपागतो य्ः। श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥ 52 ॥ Page #567 -------------------------------------------------------------------------- ________________ सुभाषितसूक्तरत्नमाला मनुष्य जन्मनां फल .. पूज्य पूजाऽदया, दानं, तीर्थयात्रा जपः tpH। 'श्रुतं परोपकारच, मर्त्यजन्मफलाष्टकं ॥ 53 ॥ पंडितोनो स्वभाव अतीतं नैव शोचन्ति, भविष्यं नैव चिन्तयेत् । / वर्तमानेन कालेन, वर्तयन्ति विचक्षणा ॥ 54 ॥ पांच चांडालो कूटसाक्षी-मृषाभाषी, कृतघ्नो दीर्घ्रोस्स्न्न्ः। चत्वारः कर्मचांडाला, पंचमो जातिसंभवः ॥ 55 ॥ उत्तम अने दुष्ट उत्तमानां मनो गच्छत् , कुमार्गाद वलति स्वयं । दुष्टानां पापिनां नृणां, नोपदेशशतैरति ॥ 56 ॥ अज्ञानथी तप अने कष्ट करीने असुरो थाय छे बालतवे पडिबद्धा, उकडरोसा तवेण गारविया । वेरेण य पडिबद्धा, मरिउं असुरेसु जायन्ति ॥ 57 ॥ रज्जुम्गह-विस भक्षण-जल-जलण पवेस-तण्ह-छह-दुहओ । मिरिसिरपडणाउ मुआ, सुहभावा हुति वंतरिया ॥ 58 / / कोण कयां सुधी देवलोकोमा उपजे छे तावस जाजोइसीया, चरगपरिव्वाय बंभलोगो जा। जा सहसारो पंचिंदियतिरिय jA accuo saiDhA // 59 // jaina शासननो व्यवहार वंवहारो विहु बलवं जंछउमत्थंपि वंदै अरिहा । जा होइ अगाभिन्नो, जाणतो धम्मयं एयं ॥ 6 ॥ Page #568 -------------------------------------------------------------------------- ________________ सुदा जुदी विषयमा मलेला काव्यो श्रीतीर्थपान्थरजसा विरजीभवन्ति । तीर्थेषु बंभ्रमणतो न भवे भ्रमन्ति । तीर्थव्ययादिह नराः स्थिरसंपदः स्युः। तीर्थेश्वरार्चनकृतो जगदर्चनीया ॥ 61 ॥ पुत्रने दीक्षा अपावनार कुटुंबने धन्यवाद धन्ना जणणी जणया, धन्ना विय बंधवा सुकयत्था । पव्वज्जाए जुग्गं पुत्तं, परिपालियं जेहिं ॥ 2 ॥ युगलिक तिर्यचो पण देवगति ज पामे छे नरतिरि असंखजीवी, सव्वे नियमेण जति देवेसुं । निअआउअ-समहीणाउएसु, ईसाणांतेसु ॥ 6 ॥ जिनेश्वर देवोनी कल्याणक भूमिओ-वांदवी अने मोटी आवक थाय तो पण अनार्य क्षेत्रोमां वसवू नहीं । निक्खमण-नाण-निव्वाण-जम्म भूमीओ वंदै जिणाणं । / नय वि सइ साहुविरहियंमि देसे बहुगुणेवि ॥ 64 ॥ शुकराजाने बावन भव पहेलां बांधेलु कर्म उदयमां आव्यु महोदयमुनिः प्राहः, शुकराजाधुना श्रृणु । इतो भवाद् द्विपञ्चाशत्तमे भूपभवे त्वया ॥ 65 ॥ उद्दाल्य छलतो राज्य, गृहीतं यस्य वेगतः । तेन तेऽस्मिन् भवे राज्यं, जगृहे शुकभूपते ? ॥ 66 ॥ वोतरागना मुनिराजो-ज्योतिष-निमित्त-अक्षर-कौतुक आदेश-भूतिकर्म-करे करावे अनुमोदे नही जोइस-निमित्त-अक्खर-कोऊअ-आएस-भूइकम्मेहिं । "कारणाणुमोअणेहि, साहुस्स तवक्खओ होइ ॥ 67 ॥ Page #569 -------------------------------------------------------------------------- ________________ ___ सुभाषितसूक्तरत्नमाला जगतना स्वभावो पत्रं नैव यदा करीर विटपे, दोषो वसन्तस्य किम् । . . नोलूको हि विलोकते यदि दिवा, सूर्यस्य किं दूषणं ॥ वर्षा नैव पतन्ति चातक मुखे, मेघस्य किं दूषणं । यत् पूर्व विधिना ललाटफलकेऽलेखि प्रमाणं हि तत् ॥ 6 ॥ . पुण्यथी सर्व मले छे. आरोग्य सोभाग्य, धनाढ्यता नाय्क्त्व्मान्ण्द्ः॥ कृतपुण्यस्य स्यादिह, सदा जयो वाण्च्छितावाप्तिः॥69॥ अभयदाननां फल , . * आरोग्यं धन संपत्तिः, सौभाग्यं दीर्घजीवितं । भवत्यभयदानेन, गुणा इत्येवमादयः ॥ 70 ॥ ज्ञानं च सफलं तस्य, नीतयः सफला तथा । सफलं मानुषत्वं चाभयदानेस्ति यस्य धीः ॥ 71 ॥ दया यस्य तपः तस्य, शीलं, सर्वगुणा अपि । दयाहीनस्य नो शीलं, न तपो न गुणा अपि ॥ 72 ॥ यः करोत्यर्थदानेना-दारिद्यमखिलं जगत् । एकं हिनस्ति जीवं च, सर्व तस्य निरर्थकं ॥ 73 ॥ सर्वधर्मक्रियामूलं, सर्वसौख्यैककारणं । सर्व जीवाभयं दानं, सर्वदर्शनसंमतम् ॥ 74 ॥ मनुष्यजन्मनो सफलता निद्रान्ते परमेष्ठि संस्मृतिस्थो देवार्चन व्यापृतिः साधुभ्यः प्रणतिः प्रमादविरतिः सिद्धान्त तत्वश्रुतिः ॥ सर्वस्योपकृतिः शुचिव्यवह्नतिः सत्पात्रदाने र्तिः। श्रेयोनिर्मलधर्मकर्म निरतिः श्लाध्या नराणां स्थितिः ॥ 75 ॥ Page #570 -------------------------------------------------------------------------- ________________ 509. दाह । जुदा जुदा विषयमा मलेला काव्यो एक दिवसना दीक्षित साधुने चिरदीक्षिता साध्वीजी वांदे छे. वृद्धाभि भिक्षुणीभिश्च, सदिभ्याभिश्च सादरं । बंदितः स यती रङ्कः, सदालापनपूर्वकम् ॥ 76 ॥ अणुगम्मए भगवई, रायसुअज्जासहस्सविंदेहि । तहवि न करेइ माणं, परियच्छइ तं तहा नूणं ॥ 77 ॥ दिणदिक्खयस्स दमगस्स, अभिमुहा अज्जचंदणा अज्जा। नेच्छइ आसण गहणं, सो विणओ सव्वाज्जाणं ॥ 78 ॥ यदा स वन्दितः साधुः, रङ्कः साध्वीभिरादरात् । तदादध्यावयं जैन-धर्मों वर्यतमो ननु ॥ 79 ॥ आमराजानुं बप्पभट्टसूरि प्रत्ये तां च कोटी सुवर्णस्य, धर्मामौ मेदिनीप्ती। अर्हद्जीर्णालयोद्धारे, व्ययति स्म प्रमोदतः ॥ 80 ॥ . उत्तम गृहिणी गृहचिंताभरहरणं, मतिवितरणमखिलपात्र सत् करणं । किं किं न फलति गृहिणां, गृहिणी गृहकल्पवल्लीवत् ॥ 81 ॥ सुभाषितसुक्त रत्नमाला संस्कृतनुं शुद्धिपत्रक . शुद्ध शब्दो . अशुद्ध शब्दो पृ. ली. स्वामिस्त्व मभ्रवः यद्वन्त्र स्वामिस्त्व प्रभव यद्वत् पयः Page #571 -------------------------------------------------------------------------- ________________ सुभाषिताकालमाना माशुद्ध शब्दो. शुद्ध शब्दो... चाप्त प्राप्त प्रेयसि प्रेयषी कुशल कुशलं. 'रागिणां रोगिणां अतीत अतीव विपुलक विकलैः विपुलैः इलघयता इलाध्यता तीर्थकरो गुरे तीर्थकरे गुरौ अन्नन्न अम्बा । सङ्गम सङ्गम अस्थायोत्थाय उत्थायोत्थाय 'बहुनी बहूनां meavasare meavasare अनादिनिःगोर्3a अनादिनिगोद कीर्तयः कीर्तये ऽध्यानत्व ध्यानस्य दुविधैः दुविधेः क्रोधोभाण्ड मद्यभाण्ड बूते "बृपण वृषण . तमालपत्रवदभूद् त्माल्प्त्र्व्द्भू। हहा अंगावलीभंगुरं दिगंवलीभंगुरं । स पण्डितः स पण्डितःस 133 ***555:3 SEEEEEEEE " 6633 139 139 152 173 व्रते 173 205 'भार्या भार्या 255 शाकिनी 255. मान्तरले मनकरते .. Page #572 -------------------------------------------------------------------------- ________________ गुरुश्येयं 258 261 सूरि 287: अशुद्ध शब्दो शुद्ध शब्दो.. बदन्तिम् वदन्ति गुरु क्षय, दीवय दीवयं. यस्य य यस्यन देहगर्भात् गेहगर्भात 262 भूतपश्चश्मनी पञ्चभूतदमनीः 274 मरणपदवों स्मरणपदवी 276 तेऽहकृति . ब्रूतेऽहंकृति 276 सूरिः 280 मद्ध मद्य पणत्रों पण्यस्त्री 288 तथांक्षुके * तथांशुके 289 ताडता ताडतो सावज्जणवज्जाणं साव्ज्ज्ञ्न्व्ज्जान्न्। ववणाणं. शखिनः शाखिनः समयध्वेक समयेष्वेक 300 नामेहि नाहिं 302 माणसं . माणसं माणसं न संतरणे नईसंतरणे 310 इरियावाहिया इरियावहिया 311 इरियावाहिआईआ इरियावहिआईआ 311 सेलकुइडसमाणा . सेलकुडसमाणा 312 जावह जीव ... पहेलो भाग संपूर्ण भाग बीजो शुक्तामनिद्राजरा क्षुत्कामनिंद्रामारा 320 कीरणावलिः. कोणावलिः 321 sou souNa 322 304 Page #573 -------------------------------------------------------------------------- ________________ धर्मःसुहृत् । 328 329 मशुद्ध शब्दो प्राणवधादिकानां धमःसुहत् परमात्माखरूपो सचेतसा संगलपात् प्रातः विगेरेना तटादि असावाद्य .. विद्विप्पन्ति पच्छिते : बेइछे अवाई सद्भतिः रैवतादौ सुभाषितसूक्तरत्नमाला शुद्ध शब्दो पृ. .ली. प्राणिवधादिकानां 364 325 परमात्मस्वरूपो सुचेतसा संकल्पात् प्राप्ताः 345 विगेरेमा 354 तटाकादि असावद्य 354 विद्विष्यन्ति । 387 पच्छित 423 बेइ छे अवाई 423 सङ्गतिः 427 रेवताद्री सतां . . 435 354 samPN NANHAPPORAN सता श्लोकाः . . तमासंयम तपःसंयम शाठयरतः शाह्यरतः विश्व विश्वं लब्धूवापि . लब्ध्वापि वियोजयन्ति वियोजयंति 463 सवोत्तम सर्वोत्तम मठापत्यात् माठापत्यात् 470 अभव्यदुर्भव्या नां. अभव्यदुर्भव्यानां च 478 भारकं त्रयं भारकत्रयं : 482 निविषो निर्विषो ..... " पृ. 482 मां श्लो. 110 नीचे आ प्रमाणे समजवू : चैत्यवंदननी त्रण मुद्राओ यस्य कस्य 484 Page #574 -------------------------------------------------------------------------- ________________ - अमारा प्रकाशनो - 1 सुभाषित सूक्त संग्रह संस्कृत-खपी गयुं छे 2 , , , गुजराती , 3 कल्पसूत्र सुबोधिका नं. 1250 खपी गयुं छे 4 जयानंद केवली चरित्र पद्य 500 ,, 5 हेमप्रकाश भाग बीजो-मकेलं. थोडी नकल 6 पंच परमेष्ठि नमस्कार याने जैन धर्मनुं स्वरूप आवृत्ति पेली खपी गयु 7 पंच परमेष्ठि नमस्कार आवृत्तिबीजी थोडी नकल छे ___ 8 नवपद दर्शन थोडी नकल छे 9 जिनश्वरदेवनी आज्ञा याने साची माणसाई ,. 10 गुजराती सुभाषित सूक्त रत्नावली नं. 1000 तैयार छे. 11 संस्कृत सुभाषित सूक्त रत्नमाला नं. 1000 थोडा वखतमां तैयार थशे. उपरोक्त बधां पुस्तक सीलीक होय त्यां सुधी लेनारनी पूरी ओळखाण पछी अवश्य वांचे तेवाओने हाथोहाथ मेट अपाय che Page #575 -------------------------------------------------------------------------- _ Page #576 -------------------------------------------------------------------------- ________________ GE L STAMISE OCH