________________ नीतिसमर्थकसूक्तानि 223 आद्ये वयसि नाधीतं, द्वितीये नार्जितं धनम् / तृतीये नाजितो धर्मश्चतुर्थे किं करिष्यति ? // 15 // मातुः स्तन्यं रजःक्रीडा, मन्मना वागलज्जता / शैशवे भान्ति निर्हेतु-हास्यं भोगः पितुः श्रियः॥१६॥ अनायो व्ययकर्ता चा-प्यनाथः कलहप्रियः। आतुरः सर्वभक्षी च, नरः शीघ्रं विनश्याति // 17 // प्रसरयति यथा कीर्ति-दिक्षु क्षपाकरसोदराभ्युदयजननी याति स्फातिं यथा गुणपद्धतिः। कलयति परां वृद्धि, धर्मः कुकर्महतिक्षमः, कुशलजनने न्याय्ये कार्य तथा पथि वर्तनम् // 18 // नास्त्यसद्भापितं यस्य, नास्ति भङ्गो रणाङ्गणात् / नास्तीति याचके नास्ति, तेन रत्नवती क्षितिः॥१९॥ अजाग्नः खररजः, तथा सम्माननीरजः। दीपसञ्चयोश्छाया, लक्ष्मी हन्ति पुराकृताम् // 20 // शतं विहाय मोक्तव्यं, सहस्रं स्नानमाचरेत् / लक्षं विशाय दातव्यं, कोटि त्यक्त्वा हरि भजेत् // 21 // प्राकृशिरःशयने विद्या, धनलाभश्च दक्षिणे / पश्चिमे प्रबला चिन्ता, मृत्युहानिस्तथोत्तरे // 22 // श्रीमङ्गलात्प्रभवति, प्रागल्भ्याच्च प्रवर्धते / दाक्ष्यात्तु कुरुते. मूलं, संयमात्पतितिष्ठति // 23 // ....