________________ 224 सुभाषितसूक्तरत्नमाला सुभाषितेन गीतेन, युवतीनां च लीलया। मनो न भिद्यते यस्य, स योगी ह्यथवा पशुः // 24 // यदीच्छेत् विपुलां प्रीति, तत्र त्रीणि निवारयेत् / विवादमर्थसंबन्धः, परोक्षे दारदर्शनम् // 25 // मुखैरपक्वबोधैश्व, सहालापश्चतुष्फलः / वाचां व्ययो मनस्ताप-स्ताडनं दुष्प्रवादनम् // 26 // अनुचितकार्यारम्भः, स्वजनविरोधो बलीयसा स्पर्द्धा / प्रमदाजनविश्वासो, मृत्युद्वाराणि चत्वारि // 27 // पितरं सद्गुरुं मित्रं, सुतं शिष्यं च बान्धवम् / यस्येच्छेत् शीघ्रमावृत्ति, न तं दूरमनुव्रजेत् // 28 // 85 सामान्योपदेशसूक्तानि शास्त्रनिष्प्रतिभस्य किं गतदृशो दीप्रैः प्रदीपैश्च किं ?, किं क्लिवस्य वधूजनैः प्रहरणैः किं कातरस्योल्बणैः / किं वाद्यैर्बधिरस्य भूषणगणैर्लावण्यहीनस्य किं ?, किं भोज्यैवरजर्जरस्य विभवैः प्रोटैरदातुश्च किम् ? // 1 // विश्वासप्रतिपन्नानां, वश्चने का विदग्धता / अङ्कमारुह्य सुप्तानां, हन्तुं किं नाम पौरुषम् ? // 2 // सेतुं गत्वा समुद्रस्य, गङ्गासागरसंगमे / ब्रह्महा मुच्यते पापैः, मित्रद्रोही न मुच्यते // 3 //