________________ सामान्योपदेशसूक्तानि 225 मित्रद्रोही कृतघ्नथ, स्वामिविश्वस्तवञ्चकौ / चत्वारो नरकं यान्ति, यावच्चन्द्रदिवाकरौ // 4 // विदेशेषु धनं विद्या, व्यसनेषु धनं मतिः / परलोके धनं धर्मः, शीलं तु निखिलं धनम् // 5 // पश्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् / अहिंसासत्यमस्तेयं, त्यागो मैथुनवर्जनम् // 6 // जवो हि सप्तेः परमं विभूषणं, त्रपाऽङ्गनायाः कृशता तपस्विनः / द्विजस्य विद्यैव मुनेरपि क्षमा, पराक्रमः शस्त्रबलोपजीविनः // 7 // लोभश्चेदतिपापकर्मजनको यद्यस्ति किं पातकैः ?, सत्यं चेत्तपसापि किं शुचिमनो यद्यस्ति तीर्थेन किम् ? / सौजन्यं यदि किं निजैश्च महिमा यद्यस्ति कि मण्डनैः 1, सद्विद्या यदि किं धनरपयशो यद्यस्ति किं मृत्युना ? // 8 // बालसखित्वमकारणहास्यं; गर्दभयानमसंस्कृतवाणी / स्त्रीषु विवादोऽसज्जनमैत्रिः, षड्भिर्ना लघुतामुपयाति // 9 // काके शौचं द्यूतकारे च सत्यं, सर्प शान्तिः स्त्रीषु कामोपशान्तिः। क्लीवे धेय मद्यपे तत्त्वचिन्ता, राजा मित्रं केन दृष्टं श्रुतं वा?॥ मृत्युः शरीरगोप्तारं, रक्षितारं धनं धरा / दुश्चारिणीव हसति, स्वपति पुत्रवत्सलम् // 11 // धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी / प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् // 12 //