________________ 222 सुभाषितसूक्तरत्नमाला पादाहतं यदुत्थाय, मुर्धानमधिरोहति / . स्वस्थादेवापमानेऽपि, देहिनस्तद्वरं रजः // 5 // धर्मार्थकाममोक्षाणां, यस्यैकोऽपि न विद्यते / अजागलस्तनस्येव, तस्य जन्म निरर्थकम् // 6 // आचारः कुलमाख्याति, देशमाख्याति भाषणम् / संभ्रमः स्नेहमाख्याति, रूपमाख्याति भोजनम् // 7 // स्वामिद्रोही कृतघ्नश्च, मित्रविश्वस्तवञ्चको / चत्वारो नरकं यान्ति, यावच्चन्द्रदिवाकरौ // 8 // आज्ञाभङ्गो नरेन्द्राणां, गुरुणां मानमर्दनम् / भर्तृकोपश्च नारीगा-मशस्त्रं वध उच्यते // 9 // गुरखो यत्र पूज्यन्ते, यत्र धान्यं मुसंस्कृतम् / अदन्तकलहो यत्र, तत्र शक्र ! वसाम्यहम् // 10 // विभवो वीतसंगानां, वैदग्ध्यं कुलयोषिताम् / दाक्षिण्यं वणिजां प्रेम, वेश्यानाममृतं विपम् // 11 // श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि। अश्रेयसि प्रवृत्तानां, क्यापि यान्ति विनायकाः॥१२॥ ज्ञेया गोष्ठी दरिद्रस्य, भृत्यस्य प्रतिकूलता। वृद्धस्य तरुणी भार्या, कूलक्षयविधायिनी // 13 // यदि वाच्छसि मुर्खत्वं, बसेमे दिनत्रयम् / अपूर्वस्यागमो नास्ति, पूर्वाधीतं विनश्यति // 14 //