________________ कर्मबलवत्तरताख्यापकसूक्तानि 149 द्वारं दन्तिमदप्रवाहनिवहेर्येषामभूत् पङ्किलं, ग्रासाभाववशान्न संचरति यद्रकोऽपि तेषां पुरः / येऽभूवन् विमुखाः स्वकुक्षिभरणे तेषामकस्मादहो !, यच्च श्रीरिह दृश्यतेऽतिविपुला तत्कर्मलीलायितम् // 25 // अणथोवं वणथावं, अग्गीथोवं कसायथोवं च / / न हु भे विससिअव्वं, थोवं वि हु तं बहु होइ // 26 // एकोदरसमुत्पन्ना, एकनक्षत्रजातकाः, न भवन्ति समशीला, यथा बदरीकण्टकाः // 27 // अवश्यमेव भोक्तव्यं, कृतं कम शुभाशुभम् / नामुक्त क्षीयते कर्म, कल्पकोटिशतैरपि // 28 // कुलादपि वरं शीलं. वरं दारिद्यमामयात् / राज्यादपि वरं विद्या, तपसोऽपि वरं क्षमा // 29 // "जीवितं संततिद्रव्यं, देवायत्तमिदं त्रयम् [श्लोकाध]" आपदर्थे धनं रक्षेत् , भाग्यभाजः क्व चापदः। देव हि कुप्यते क्वापि, संचयोऽपि विनश्यति // 30 // नत्य वि जीवो वलिओ, कत्थ वि कम्माई हुंति बलियाई / जीवस्स य कम्मस य, पुव्बनिबद्धाइं वइराई // 31 // शुभाशुभ कर्म परिणामने रोकवा कोई समर्थ नथी पारिज इंतो जल--निही वि कल्लोलभिन्नकुलसेलो। बहु अन्नजम्मनिम्मिय, सुहासुहो कम्मपरिणामो // 32 //