________________ सुभाषितसूक्तरत्नमाला ___ अष्टापद तीर्थना मंदिरनुं प्रमाण क्रोशद्वयपृथु क्रोश-त्रयोच्चं योजनायतम् / चतुर्मुखं रत्नमयं, तत्र चैत्यं ददर्श सः // 33 // - नंदीश्वर द्वीपना चैत्य अने प्रतिमान वर्णन चत्वारोऽञ्जनशैलेषु, दधिमुखेषु षोडशः। द्वात्रिंशच्च रतिकरा-भिधानेषु जिनालयाः // 34 // दीर्धेषु योजनशतं, तदर्ध पृथुलेषु च। चैत्येषु तेषु तुङ्गेषु, योजनानि द्विसप्ततिम् // 35 / / चतुर्विशं शतं सन्ति, प्रतिमा शाश्वतार्हताम् / सर्वरत्नमया पञ्च-धनुःशतसमुच्छ्रयाः // 36 // 28 जिर्णोद्धारसूक्तानि नवीनजिनगेहस्य, विधाने यत्फलं भवेत् / तस्मादष्टगुणं पुण्यं, जिर्णोद्धारेण जायते // 1 // रायाअमञ्चसिट्ठी-कोडुबीए वि देसणं काउं / जिण्णे पुव्वाययणे, जिणकप्पी वा वि कारवइ // 2 // जिणभवणाई जे उद्ध-रंति भत्तिए सडिअपडिआई। ते उद्धरंति अप्पं, भीमाओ भवसमुद्दाओ // 3 // जीर्णोद्धारः कृतो येन, विभवेन सुचारुणा / जिनाज्ञा पालिता तेन, क्लेशकूपारपारदा // 4 //