________________ शय मनोवचनकायानामेकाग्रताख्यापकसूक्तानि 205: अभ्यासेन स्थिरं चित्त-मभ्यासेन जितेन्द्रियः / अभ्यासेन परानन्दोऽ-भ्यासेनैवात्मदर्शनम् // 7 // विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् / आत्मरामं मनस्तज्ज्ञै-मनोगुप्तिरुदाहृता // 8 // संज्ञादिपरिहारेण, यन्मनस्यावलम्बनम् / वाग्वृत्तेः संवृतिर्वा या, सा वाग्गुप्तिरिहोच्यते // 9 // उपसर्गप्रसंगेऽपि, कायोत्सर्गजुषो मुनेः / स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते // 10 // शयनासननिक्षेपा-दान चङ्कमणेषु चः / स्थानेषु चेष्टानियमः, कायगुप्तिस्तु सा परा // 11 // मनशुद्धिनी जरुरियात कामो कोहो लोहो, हरिसो माणो मओ य इयरूवं / दुरियारिछक्कं अंतर-मलद्धपसरं सया कुज्जा // 12 // सव्याओवि किरियाओ, किलिट्ठचित्तस्स होन्ति विहलाओ। तस्साफल्लकए ता, सयावि सुद्धं धरेज्ज मणं // 13 // चञ्चलं हि मनः कृष्ण ! प्रमाथि बलवदृढम् / तस्याहं निग्रहं मन्ये, वायोरिवाति दुष्करम् // 14 // काययोगनी व्याख्या नित्यालीनप्रलीनाङ्गः, कर्मवन्मुनिपुङ्गवः तिष्ठेत्पयोजनाभावे, काययोगोऽयमीरितः // 15 //