________________ 204 सुभाषितसूक्तरत्नमाला पुण्यानुबंधि पुण्यथी प्राप्त लक्ष्मीनी सफलता प्राणित्राणप्रकारैर्जगदुपकृतिभिर्भक्तिभिः श्रीजिनानां, सत्कारैर्धार्मिकाणां स्वजनजनमनःप्रीणनैर्दानमानैः / जीर्णोद्धारैर्यतिभ्यो वितरणविधिना शासनोद्योतनैश्व, प्रायः पुण्यैकभाजां भजति सफलतां श्रीरियं पुण्यलभ्या // 16 // ७५मनोवचनकायानामेकाग्रताख्यापकसूक्तानि दानश्रुतध्यानतपोऽर्चनादि, वृथा मनोनिग्रहमन्तरेण / कपायचिन्ताकुलतोज्झितस्य, परो हि योगो मनसो वशत्वम् // 1 // जपो न मुक्त्यै न तपो विभेदं, न संयमो नाऽपि दमो न मौनम् / न साधनाचं पवनादिकस्य, किन्त्वेकमन्तःकरणं सुदान्तम् // 2 // मन एव मनुष्याणां, कारणं बन्धमोक्षयोः। यथैवालिंङ्ग्यते भार्या, तथैवालिङ्ग्यते स्वसा // 3 // हृदयं सदयं यस्य, भापितं सत्यभूषितम् / कायः परहितोपायः, कलिः कुर्वीत तस्य किम् ! // 4 // एगे जिए जिआ पंच, पंच जिए जिआ दस / दसहा उ जिणित्ताणं, सव्वसत्तू जिणामहं // 5 // अभ्यासेन जिताहारो-ऽभ्यासेनैव जितासनः / अभ्यासेन जितश्वासोऽ-भ्यासेनैवानिलटिः // 6 //