________________ 206 सुभाषितसूक्तरत्नमाली 76 मनोवचनकायदुष्टत्वसूक्ते एकत्र वसतां येषां, वाकायमनसां भवेत् / परस्परं पृथग्भावः, कुतस्तस्यात्मनः शिवम् // 1 // यदि वहसि त्रिदण्डं, नग्नमुण्डं जटां वा, यदि पठसि पुराणं वेदसिद्धान्तरूपम् / यदि वससि गुहायां पर्वताग्रे शिलायां, यदि ह्रदयमशुद्धं सर्वमेतन्न किश्चित् // 2 // ___ 77 क्षमागुणनिरूपकसूक्तानि सम्यग्विचार्येति विहाय मानं, रक्षन् दुरापाणि तपांसि यत्नात् / मुदा मनीषी सहतेऽभिभूतीः, शूरः क्षमायामपि नीचजाता:॥१॥ पराभिभूत्याल्पिकयाऽपि कुप्य-स्यधैरपीमां प्रतिकर्तुमिच्छन् / न वेत्सि तिर्यग्नरकादिकेषु, तास्तैरनन्तास्त्वतुला भवित्रीः॥२॥ क्षमाखड्गः करे यस्य, दुर्जनः किं करिष्यति ? / अतृणे पतितो वह्निः, स्वयमेवोपशाम्यति // 3 // पराऽपराधसहनं, भावत: सा क्षमा मता। निरपराधः सर्वोऽपि, क्षमी सुरो विचक्षणः // 4 // 78 तृष्णादुष्टताख्यापकसूक्तानि असुरसुरपतीनां यो न भोगेषु तृप्तः, कथमिह मनुजानां तस्य भोगेन तृप्तिः / /