________________ 207 तृष्णादुष्टताख्यापकसूक्तानि जलनिधिजलपानाद् यो न जातो वितृष्णः, तृणशिखरगताम्भःपानतः किं स तृप्येत् ? // 1 // अङ्गं गलितं पलितं मुण्डं, दशनविहीनं जातं तुण्डम् / वृद्धो याति गृहित्वा दण्डं, तदपि न मुञ्चत्याशापिण्डम् // 2 // गतोदन्ता दन्ताः पलितकलितः कुन्तलभरः, तमःक्षेत्रे नेत्रे विषयपटुनी न श्रुतिपुरी / अभूदङ्ग रङ्गद्वलिवलयवीथीविलुलितं, तथाप्येतच्चेतस्तरुणमिव धावत्यनुदिनम् // 3 // तृष्णामहानदीपूरे, वाहिताः पामरा जनाः। पतन्ति दुःखग यां, निस्सहायाः कुवासनाः // 4 // आशाया ये दासास्ते, दासा जीवलोकस्य हि / आशा दासीकृता येन, तेषां दासायते लोकः // 5 // दुन्नि वि विसयासत्ता, दुन्नि वि धणधण्णसंगहसमेया / सीसगुरुसमदोसा, तारिज्जइ भणसु को ? केण // 6 // धनेषु जीवितव्येषु, स्त्रीषु चान्नेषु सर्वदा। अतृप्ताः प्राणिनः सर्व, याता यास्यन्ति यान्ति च // 7 // वाक्येनकेन तद्वच्मि, यद्वाच्यं वाक्यकोटिभिः / आशापिशाची शान्ता चेत्, प्राप्तं हि परमं पदम् // 8 // न जातु कामः कामानां, उपभोगेन शाम्यति / हविषा कृष्णवर्मेव, भूय एवाभिवर्धते // 9 // ..