________________ विविध विषयविचारणासूक्तानि सात वकार होवा छातां विकार रहित विभुताविक्रमविद्या-विदग्धतावित्तवितरणविवेकः। यः सप्तभिर्वकारैः, कलितोऽपि वभार न विकारम् // 69 // षड्वर्गनो त्यागी सुखी थाय कामः क्रोधस्तथा लोभो, हर्षों मानो मदस्तथा / षड्वर्गमुत्स्रजेदेनं, तस्मिन् त्यक्ते सुखी भवेत् // 70 // शांतिन स्वरुप शमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणसम्यग्दर्शनज्ञानकलापः शान्तिरुच्यते / हिन्दुनु लक्षण हिंसया दूयते चित्तं तेन हिन्दुरितीरितः। निर्जरा अने मोक्षनो तफावत ननु निर्जरामोक्षयोः कः प्रतिविशेषः उच्यते ! देशत:: कर्मक्षयो निर्जरा, सर्वतस्तु मोक्ष: / नमस्कारना पांच प्रकार अने प्याख्या प्रहास-विनय-प्रेम-प्रभु-भावभेदतो नमस्कारः पञ्चधा। . तत्र मत्सरेण अवहेलनया च कस्यापि यो नमस्कारः स प्रहासः। पित्रादिभ्यो यः स विनयः / मित्रादीनां य: : स प्रेम: / पार्थिवादीनां यः स प्रभुः / गुर्वादिषु यः स भावः।