________________ 8 सुभाषितसूक्तरत्नमान सर्वशक्तिमान धर्म सर्वहः कोप्यहो धर्मः, स्वाख्यातः सुखसाधनः। कृच्छ्रे विनापि संसार-पारं प्राप्येत यद्वलात् // 30 // परमात्मास्वरूपोऽर्हन् , परमाचारवान् गुरुः / धर्मश्च सर्वपरमः, कापि जैनमतस्थितिः // 31 // द्रविणप्राणपुत्रादि, सुलभं हि भवे भवे / स्यादनन्तैरपि, भवै-जैनधर्मस्तु दुर्लभः // 32 // सर्वस्य प्राण-पुत्रादे-नाशे किमपि तद्भवे / दुःखं भवेष्वनन्तेषु, धर्मध्वंसे तु दुःसहम् // 33 // अबन्धूनामसौ बन्धु-रसखीनामसौ सखा / अनाथानामसौ नाथो, धर्मों विश्वकवत्सलः // 34 // . धर्मों नरकपाताल-पातादवति देहिनः / धर्मों निरुपमं यच्छ-त्यपि सर्वज्ञवैभवम् // 35 // सेवितः किल संपूर्णः, संपूर्ण तनुते फलम् / जिनधर्मोऽपि खण्डितः तनोति खण्डितं फलम् // 36 // व्यसनशतगतानां क्लेशरोगातुराणां मरणभयहतानां दुःखशोकार्दितानाम् / जगति बहुविधानां व्याकुलानां जनानां, शरणमशरणानां नित्यमेको हि धर्मः // 37 // दानं सुपात्रे विशदं च शीलं, तपो विचित्रं शुभभावना च / भवार्णवोत्तारणयानपात्रं, धर्मश्चतुर्दा मुनयो वंदन्ति // 38 //