________________ 327 सामान्यधर्मसूक्तानि मलीमसं वास इकोदकेन, धर्मेण नैर्मल्यमहो क्षणेन / आनीयतेऽनन्तभवोपनित-प्रभूतपापमलिनोऽपि जीवः // 22 // कुलं रूपं कलाभ्यासो, विद्या लक्ष्मीर्वराङ्गना / ऐश्वर्य सुप्रभुत्वं च, धर्मेणैव प्रजायते // 23 // राज्ञः प्रसादो दिव्यास्त्रं, वाणिज्यं हस्ति-रत्नयोः। जैनधर्मस्तथैकोऽपि, महालाभाय जायते // 24 // निर्दन्तः करटी हयो गतजवश्चन्द्रं विना शर्वरी, निर्गन्धं कुसुमं सरो गतजलं छायाविहीनस्तरुः / सुपं निर्लवणं सुतो गतगुणश्चारित्रहीनो यतिनिर्देवं भवनं न राजति तथा धर्म विना मानवः // 25 // श्रुत्वा धर्म विजानाति, शुत्वा त्यजति दुर्मतिम् / श्रुत्वा ज्ञानमवाप्नोति, श्रुत्वा मोक्षं च गच्छति // 26 // धर्मः श्रुतोपि दृष्टोपि, कृतो वा कारितोपि का। अनुमोदितोपि राजेन्द्र ! पुनात्यासप्तमं कुलम् // 27 // - सर्वधर्मसम्मत पांच व्रतो पश्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् / अहिंसा सत्यमस्तेय, त्यागो मैथुनवर्जनम् // 28 // धर्मकर्मनो संकल्प पण निष्फल जतो नथी यत्नः कामार्थयशसां, कृतोपि विफलो भवेत् / धर्मकर्मसमारंभ-संकल्पोपि न निष्फलः // 29 //