________________ 346 - सुभाषितसूक्तरत्नमाला नो द्दष्टं भवनं शशाङ्कसदृशं शुभं जिनेन्द्रालयं, नो शास्त्रं विदितं प्रबोधजनकं भव्याम्बुजानां प्रियम् / . नो दत्तं मुनिपुङ्गवाय सततं दानं मया भक्तित:, कालोऽयं खलु याति पापमनसां नो साधितं किञ्चन // 20 // नार्जिता कमला नैव, चक्रे भर्तव्यपोषणम् / न सुपात्रे दत्तं दानं, तस्य जन्म निरर्थकम् / / 21 // नापकृतं नोपकृतं, न सत्कृतं किं कृतं तेन / प्राप्य चलानधिकारान्, शत्रुषु मित्रेषु बन्धुवर्गेषु / / 22 // किं तया क्रियते लक्ष्म्या , विदेशगतया ननु / अरयो यां न पश्यन्ति, बन्धुभियों न भुज्यते // 23 // न कयं जिणस्स भवणं, न य बंभं न पूइया साहू / दुद्धरवयं न धरियं, जम्मो परिहारिओ तेहिं // 24 // आप्तं न क्षमया गृहोचितमुखं त्यक्तं न संतोषतः, सोढा दुस्सहशीतवाततपन-क्लेशा न तप्तं तपः। ध्यातं वित्तमहर्निशं नियमितप्राणैर्न मुक्तेः पदं, तत् तत् कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वश्चिताः // 25 // __ स्नान-दान ज्ञान अने ध्याननी व्याख्या स्नानं मनोमलत्यागो, दानं चाभयदक्षिणा / ज्ञानं तत्त्वार्थसम्बोधो, ध्यानं निर्विषयं मनः // 26 //