________________ समस्कानि विकत्थे स्यादल्पायुहीयमाने च हीनता / अनौचिते भवेद्वयाधिः, षट् त्यागाश्च मलीमसाः // 3 // दानमादरनिर्मुक्तं, विद्या विनयवर्जिता / तपः शमविनाभूतं, त्रयं क्लेशाय केवलम् // 33 // यदस्तमिते सूर्ये, न दत्तं धनमथिनाम् / तद्धनं नैव पश्यामि, प्रातः कस्य भविष्यति // 34 // दानना प्रकार त्रण दाणं तत्थ तिविहं, नाणपयाणं च अभयदाणं च / धम्मोवग्गहदाणं, सुहबीयं जिणवरुद्दिदं // 36 // उचितदान गेहागयाणमुचिअं, वसणावडिआण तह समुद्धरणं / दुहियाण दया एसो, सव्वेसि सम्मओ धम्मो // 36 // "मार्गणादीनां दानं कीर्तिमानहेतुत्वेन निष्फलं न, तेषामपि देवगुरु सङ्घगुणोद्घोषितया दीयमानस्य दानस्य बहुफलत्वात्" करचुलुअपाणिएण य अवसरदिन्नेण मुच्छिओ जीयइ / पच्छा मुआण सुन्दरी !, घडसयदिन्नेण किं तेण // 37 // जिनेश्वरोए दयादाननो निषेध करेल नथी सव्वेहि पि जिणेहिं, दुज्जयजियरागदोषमोहेहिं / सत्ताणुकंपणट्ठा, दाणं न कहं पि पडिसिद्धं // 38 // इयं मोक्षफले दाने, पात्रापात्रविचारणा / दयादानं तु सर्वज्ञे-ने कापि प्रतिषिध्यते // 39 //